0% found this document useful (0 votes)
348 views2 pages

Astasahasrika Prajnaparamita 32 (Sanskrit Text)

The Buddha teaches Ananda and a large assembly about the Prajnaparamita (Perfection of Wisdom). He explains that by practicing and upholding the Prajnaparamita, one can attain supreme enlightenment. The Buddha encourages everyone to study, recite, meditate on, and teach the Prajnaparamita to benefit all beings. The assembly listens with rapt attention and praise the Buddha's teaching.

Uploaded by

Marco Passavanti
Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as RTF, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
348 views2 pages

Astasahasrika Prajnaparamita 32 (Sanskrit Text)

The Buddha teaches Ananda and a large assembly about the Prajnaparamita (Perfection of Wisdom). He explains that by practicing and upholding the Prajnaparamita, one can attain supreme enlightenment. The Buddha encourages everyone to study, recite, meditate on, and teach the Prajnaparamita to benefit all beings. The assembly listens with rapt attention and praise the Buddha's teaching.

Uploaded by

Marco Passavanti
Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as RTF, PDF, TXT or read online on Scribd
You are on page 1/ 2

32 Parndanparivarto dvtriattama |

sahapratilabdhn ca subhte ay samdhimukhaatasahasr sadprarudito bodhisattvo mahsattva prvasy dii, dakiasy pacimymuttarasy dii, vidiku adha rdhva ca dii daasu diku gagnadvlukopameu trishasramahshasreu lokadhtuu gagnadvlukopamn buddhn bhagavata payati sma bhikusaghaparivtn bodhisattvaguapurasktn etaireva nayairebhireva nmabhiretairevkarairimmeva prajpramit bhamn| tadyathpi nma ahametarhi asminneva trishasramahshasre lokadhtau dharma deaymi bhikusaghaparivto bodhisattvagaapuraskta, ebhireva nayairebhireva nmabhirebhirevkarairimmeva prajpramit bhe| so'cintyena bhurutyena rutasgaratay ca samanvgato'bht, sarvsu ca jtiu na jtu buddhavirahito'bht| yatra yatra buddh bhagavanta samukhbht bhavanti, tatra tatropapadyate sma | avirahitaca bhavati sma buddhairbhagavadbhi, antata svapnntaragato'pi| sarve ca anena aka vivarjit, kaasapaccrgit || tatra khalu punarbhagavnyumantamnandammantrayate smatadanenpi te nanda paryyea eva veditavyam-ityapya prajpramit bodhisattvn mahsattvn sarvajajnasyhriketi| tasmttarhi nanda bodhisattvairmahsattvai sarvajajna pratilabdhukmairasy prajpramity caritavyam| iya prajpramit rotavy udgrahtavy dhrayitavy vcayitavy paryavptavy pravartayitavy deayitavyopadeavyoddeavy svdhytavy likhitavy | tathgatdhihnena mahpustake pravyaktapravyaktairakarai sulikhit ktv satkartavy gurukartavy mnayitavy pjayitavy arcayitavy apacyitavy pupairdhpairgandhairmlyairvilepanaicraicvarairvdyairvastrai chatrairdhvajairghabhi patkbhi, samantcca dpamlbhi, bahuvidhbhica pjbhi| iyamasmkamantikdnanda anusan| tatkasya heto ? atra hi prajpramity sarvajajnaparinipattirbhaviyati| tatki manyase nanda st te tathgata ? nanda ha-st me bhagavan, st me sugata| evamukte bhagavnyumantamnandametadavocat-st te nanda tathgata| paricarito'smynanda tvay maitrea kyakarma manapena, maitrea vkkarma manapena, maitrea manakarma manapena| tasmttarhi nanda yathaiva tvay mamaitarhi tihato dhriyamasya ypayato'smin samucchraye prema ca prasdaca gaurava ca ktam, tathaiva tvay nanda mamtyaydasy prajpramity kartavyam| dvirapi trirapi te nanda parndmi anuparndmi en prajpramitm, yatheya

nntardhyeta, yath nsy tvamanya purua sy| yvadnanda iya prajpramit loke pracariyati, tvattathgatastihatti veditavyam| tvattathgato dharma deayatti veditavyam| avirahitste nanda sattv buddhadaranena dharmaravaena saghopasthnena ca veditavyam| tathgatntikvacarste nanda sattv veditavy, ya en prajpramita royantyudgrahyanti dhrayiyanti vcayiyanti paryavpsyanti pravartayiyanti deayiyantyupadekyantyuddekyanti svdhysyanti likhiyanti satkariyanti gurukariyanti mnayiyanti pjayiyantyarcayiyantyapacyiyanti pupadhpagandhamlyavilepanacracvaracchatradhvajaghapat kbhi, samantcca dpamlbhi, bahuvidhbhica pjbhiriti || idamavocadbhagavn ttaman| te ca maitreyapramukh bodhisattv mahsattv yumca subhtiryumca riputra yumcnanda akraca devnmindra sadevamnusuragaruagandharvaca loko bhagavato bhitamabhyanandanniti || ryashasriky prajpramity parndanparivarto nma dvtriattama || sampt ceya bhagavaty ryashasriky prajpramit sarvatathgatajanan bodhisattvapratyekajinarvak mt, dharmamudr dharmolk dharmanbhirdharmabher dharmanetr dharmaratnanidhnam akayo dharma acintydbhutadarananakatraml sadevamnusuragandharvalokavandit sarvasukhaheturiti || prajpramit samyagudghya paryavpya ca dhrayitv pravartya en viharantu sadrthina iti || ye dharm hetuprabhv hetuste tathgato hyavadat | te ca yo nirodha evavd mahramaa || deyadharmo'ya pravaramahynayyiny paramopsikasaurjrasutalakmdharasya| yadatra puya tadbhavatvcryopdhyyamtpitprvagama ktv sakalasattvareranuttarajnvptaye iti ||

You might also like