0% found this document useful (0 votes)
2K views232 pages

Govinda Lilamritam

This document contains a short introduction to a text about Krishna lila. It lists the editors who were involved in producing the version, and credits others who assisted, including with proofreading. It then begins the text with a verse offering respects and introducing Govinda.

Uploaded by

Purusa Sukta Das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
2K views232 pages

Govinda Lilamritam

This document contains a short introduction to a text about Krishna lila. It lists the editors who were involved in producing the version, and credits others who assisted, including with proofreading. It then begins the text with a verse offering respects and introducing Govinda.

Uploaded by

Purusa Sukta Das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 232

r - r -govinda-l l m tam

(version 2.0)
Used in this edition were primarily (ed.) Haridas Das (Nabadwip, Haribol Kutir:
463 Caitanybda) and secondarily (ed.) Haridas Shastri (Vrindavan: Kali Ghat,
1981).
Involved in producing this text were Advaita Das, Madhavananda Das and Jan
Brzezinski, who also proofread the final version. (2003-10-31)

r - r -govinda-l l m tam
r -r -gaura-gaddharau vijayetm
r -r -rdh-govindau jayatm

(1)

prathama sarga
r -govindavrajnandasandohnanda-mandiram |
vande v ndvannanda
r -rdh-saga-nanditam ||1||
yo'jna-mattabhuvanadaylur
ullghayann apy akarot pramattam |
sva-prema-sampat-sudhaydbhuteha
r -k a-caitanyam amuprapadye ||2||
r -rdh-pra-bandho caraa-kamalayo kea-e dy-agamy
y sdhy prema-sev vraja-carita-parair gha-laulyaika-labhy |
s syt prpt yay tprathayitum adhun mnas m asya sev
bhvyrgdhva-pnthair vrajam anucaritanaityikatasya naumi ||3 ||
kujd go haninte praviati kurute dohannnandy
prta syaca l lviharati sakhibhi sagave crayan g |
madhyhne ctha naktavilasati vipine rdhayddhparhne
go hayti prado e ramayati suh do yah sa k ovatn na ||4 ||
apa ur ati ta asthas tuccha-buddhym aptra
puru-rasa-kalanecchu k a-l lm tbdhe |
niravadhi hi tad-anta kr atvai avn
kim u na hi bhavithahsya-hetur gar yn ||6||
r -rpa-san-na a-vikita-k a-l llsym tpluta-dhiyvraja-vai avnm |
hsa-prakana-kar pramada-prad v
mandasya me bhavatu bhaatarasya yadvat ||7||
tad-vg-visargo janatgha-viplavo
yasmin prat ty di sad-uktinodita |

mando'pi govinda-vilsa-varane
mandgirasvvidadhe sadd tm ||8||
mad-sya-maru-sacra-khinnggokulonmukh m |
santa pu antv imsnigdh kara-ksra-sannidhau ||9||
rtryante trasta-v nderita-bahu-viravair bodhitau k ra-r padyair h dyair ah dyair api sukha-ayand utthitau tau sakh bhi |
d au h au tadtvodita-rati-lalitau kakkha -g -saakau
rdh-k au sa-t v api nija-nija-dhmny pta-talpau smarmi ||10 ||
nivasnasamavek ya v nd
v ndadvijnnija-sana-stham |
niyojaymsa sa-rdhikasya
prabodhanrthamadhusdanasya ||11||
san yad-arthaprathamadvijendr
sev samutka ha-dhiyo'pi mk |
v nd-nideatam avpya har t
kr -nikujaparita cukju ||12||
drk su srya karake u k r
jagu pik bhi ca pik rasle |
p lau kapot priyake mayr
latsu bh g bhuvi tmrac ||13||
tathli-v ndamakaranda-lubdha
rat itur magala-kambu-tulyam |
praphulla-vall -caya-maju-kuje
juguja talp k ta-kaja-puje ||14||
jhak tim ag kurute rati-magala-jhallar va govindam |
bodhayitumadhu-matt madhup -tatir udbha nand ||15||
pika-re manojasya v eva vyakta-pacamam |
lalpa svaratrakuhr iti muhur muhu ||16||
rati-madhura-vipac nda-bhag dadhn
madana-mada-vikjat-knta-prve ni a |
m dula-mukula-jlsvda-vispa a-ka h
kalayati ca rasle kkal kokill ||17||
vidrvya gop -dh ti-dharma-cary
lajj-m g r mna-v ke v amar |
kapota-ghutkra-mi ea ake
garjjaty ayakma-tarak u-rja ||18||
rdh-dhairya-dhardharoddh ti-vidhau ke'nye samarth vin

k ak a-sumatta-kujara-va kre'py ala khal |


any k v abhnujm iha vin dhanym it vd t
kek kisamud rayant ikhinas tau bodhayanta prage ||19||
hrasva-d rgha-plutair yuktaku-k-k-k iti svaram |
kukku o'py apa hat prtar vedbhys ba ur yath ||20||
atha pak ikalakalai prabodhitv api
tau mitho'vidita-jgarau tad |
niviopaghana-vibhaga-ktarau
kapa ena m lita-d v ati hatm ||21||
atha tau sphurat-kanaka-pijarasthit v abhnujtidayit supait |
avadan ni-nikhila-keli-sk i
g ha-srikpy u asi majubh i ||22||
gokula-bandho! jaya rasa-sindho!
jg hi talpam tyaja ai-kalpam |
pr tynuklar ta-bhuja-ml
bodhaya kntrati-bhara-tntm ||23||
udayaprajavd ayam ety aruas
taru -nicaye sahajkarua |
nibh tanilayavraja ntha tatas
tvarito' a kalinda-sut-ta ata ||24||
kamala-mukhi vilsysa-ghlasg
svapi i sakhi ninte yat tavyana do a |
dig iyam aruitaindr kintu payvirs t
tava sukham asahi u sdhvi candr-sakh va ||25||
yt rajan prtar jta
sauramaalam udayaprptam |
samprati tala-pallava-ayane
rucim apanaya sakhi pakaja-nayane ||26||
k nurga-garimtha vicak akhya
k ro'tidh ra-matir udbha a-vg-vari ha |
d pta-prasanna-madhurk ara-sagha-h dy
padyval pa hati mdhava-bodha-dak m ||27||
jaya jaya gokula-magala-kanda !
vraja-yuvat -tati-bh gy-aravinda !
pratipada-vardhita-nandnanda !
r -govindcyuta ! nata-anda ! ||28||
prabhtam ytam ae a-ghosa-

t rta-netra-bhramarravinda !
gari ha-bhyi ha-vii a-ni ha
go haprati hasva davi am i am ||29||
sarasija-nayanenavyakta-rgtirakta
dig iyam udayam aindr paya v k yruruk um |
ghana-ghus a-viliptevoha-raktmbars d
iha nibh ta-nikuje k a nidrjah hi ||30||
vidhun sahit savitu cakit
rajan vanit calit tvarit |
anay samay priyay tvaray
sahita saritas ta ato' a tata ||31||
ekaprcym arua-kiraa-p alyvidhatte
cak u knte tvaritam aparadrage cakravk |
akkrnts taru-kuharag mkatynti ghk
ake bhsvnudayam udagat k a nidrjah hi ||32||
v nd-vaktrd adhigata-vidy
sr hr -k ta-bahu-pady |
rdh-snehoccaya-madhu-matt
tasy nidrpanayana-yatt ||33||
kala-vk sk ma-dh nmn premotphulla-tanruh |
svarasa-j raga-bhmau tato v m anartayat ||34||
vrajanti sarvato jan na yvad adhvani vraje |
vrajendra-nandana-priye vraju tvad layam ||35||
sumukhi tatas tvaritam itas
tyaja ayanavraja bhavanam |
udaya-dharasarati para
tvarita-gatir divasa-pati ||36||
nidrjah hi vijah hi nikuja-ayy
vsaprayhi sakhi nlasatprayhi |
kntaca bodhaya na bodhaya loka-lajj
klocithi k tina k tim unnayanti ||37||
k o'py anidra priyayopagha
kntpy anidrpy amunopagh |
talpt prabhtkulam apy analpn
notthtum etan mithunaaka ||38||
k asya jnpari-yantrita-san-nitamb
vak a-sthale dh ta-kuc vadane'rpitsy |
ka he niveita-bhuj'sya bhujopadhn

knt na h gati mang api labdha-bodh ||39||


go hyana-tvarita-dh ayant samutko'py
utthtum ekam api rigayati svam agam |
rdhga-gha-parirambhaa-raga-bhagaak-vi khala-man na mank priyo'pi ||40||
r -k a-l l-racan-sudak as
tat-premajnanda-viphulla-pak a |
dak khya ha rita-kuja-kak a
uka samadhypita-k ra-lak a ||41||
rntyo'raya-bhramaa-bharata su hu nidrti vatsas
tasmd uccair na dadhi-mathanadsik savidheyam |
netthayvad g ham adhi janany lapanty utthit te
tvat trapravia nibh tak a ayy-niketam ||42||
klindy-dys tava surabhaya stabdha-karordhva-vaktr
hamb-rvair u asi t itn nhvayantya sva-vatsn |
yu man-mrge nihita-nayans tvan-mukhlokanotk
s danty dho-bhara-janitay p ayeti prat hi ||43||
sampya vaibhtika-k tyam utk
s paurams saha te janany |
dra ubhavantapravien na yvac
chayylayatvad upaihi tram ||44||
atha k ra-gir go ha-gamane satvaro hari |
uttasthau nibh tasvgny apak ya priygata ||45||
prvaprabuddh atha tad-vayasy
nikuja-jldhva-samarpitsy |
v nd-samet dad ur m dni
tayoh prabhtodgata-ce itni ||46||
rdhik-rati-bharair athoddhat sva-priyapriyakata kalpin |
sundar ti vidit vis jya tarhy jagma rati-mandirganam ||47||
tata kadambd avaruhya tram
unmaal -k tya kalpa-v ndam |
puro nar narti mud par to
nmn hares tavika kalp ||48||
sapadi hari ragiy-khy vihya nija-priya
mudita-h day kuja-dvrarasla-talt tad |
drutatara-gatir gatv premna vilola-vilocana
vinihitavat vaktrmbhoje sva-j vita-nthayo ||49||

yayau nikujasa hare kuraga


k nane prerita-d k-taraga |
nmn suraga k ta-k a-ragas
tadmra-mld alasvaga ||50||
utthyea sannivi o'tha talpe
vyjn nidr lin m litk m |
dorbhykntsvkam n ya tnt
payaty asy mdhur sdhu-r ti ||51||
ghryamnek aa-khajar a
lal a-lollaka-bh ga-jlam |
mukhaprabhtbja-nibhapriyy
papau d e at-smitam acyuto'sau ||52||
sali a-sarvguli-bhu-yugmam
utthpya dehaparimo ayant m |
udbuddha j mbhsphu a danta kntim
lokya-knt-mumude mukunda ||53||
sv ykottna-suptm u asi m du m rodane at-smitsym
ardhonmuktgra-kevim dita-kusuma-srag-dharchinna-hrm |
unm lyonm lya ghrlasa-nayana-yugasvnanlokanotk
knttkeli-tntmudam atulatamm pa payan vrajendu ||54||
hembjgy prabala-suratysa-jtlasy
kntasyke nihita-vapu a snigdha-tpicha-knte |
sampkamp nava-jaladhare sthsnutced adhsyat
r -rdhy sphu am iha tad smya-kak m avpsyat ||55||
sphuran-makara-kualamadhura-manda-hsodaya
madlasa-vilocanakamala-gandhi-lollakam |
mukhasva-daana-k atjana-mal masau hahare
sam k ya kamalek a punar abhd vilsotsuk ||56||
parasparlokana-jta-lajj
niv tta-cacad-dara-kucitk am |
at smitav k ya mukhapriyy
udd pta-t a punar sa k a ||57||
vmena cdha ira unnamayya
karea tasy cibukaparea |
vibhugna-ka ha smita-obhita-gaa
mukhapriyy sa muhu cucumba ||58||
kntdhara-spara-sukhbdhi-magn
karadhunndara-kucitk |
m meti mandk ara-sanna-ka h

sakh d s mudam tatna ||59||


athsy vayasy pramodt smitsy
sakh thasantyo mitha prerayantya |
sa-ak samantt prabhtd durantt
pravi nikujasa-abdli-pujam ||60||
abhilak ya sakh r vihasad-vadan
savidhopagat vicalan-nayan |
dayitya mudadvigudadat
dayitoru-yugd udati had iyam ||61||
tvarotthit sambhrama-sag h ta
p tottar yea vapu pidhya |
prve priyasyopavivea rdh
sa-lajjam smukham k yam ||62||
mitho-daana-vik atdhara-pu au vilslasau
nakhkita-kalevarau galita-patra-lekh-riyau |
lathmbara-sukuntalau tru ita-hra-pu pa-srajau
muhur mumudire pura samabhilak ya t sva-priyau ||63||
madhye'cyutga-ghana-kukuma-paka-digdha
rdhghri-yvaka-vicitrita-prva-yugmam |
sindra-candana-kajana-bindu-citra
talpatayor diati keli-vie am bhya ||64||
pramli a-pu poccaya-sannive
tmbla-rgjana-citritg m |
vyakt bhavat-knta-vilsa-cihn
ayym apayan sva-sakh m ivlya ||65||
pramitk arcita-parihsa-tati
gadituhare cala-rada-cchadanam |
sutano ca namram abhitas trapay
vadanmbujapapur am sva-d ||66||
vak a svadarayas tbhyo
d g-bhagyovca t hari |
did k u sva-priy-vaktrabhva-balya-mdhur m ||67||
vidhuprayasyantam avek ya
kntavile a-bh to asi payatlya |
did k ayevmbara-citra-pa y
rdhendu-lekh-atam lilekha ||68||
iti nigadati k e v k ya s'gre vayasy

prahasita-vadans t sakucallola-netr |
vikasad-amala-gaadolitrecita-bhr
priyam an ju-ka k ai payati sma ghnat va ||69||
helolls dara-mukulit b pa-sndrrunt
lajj-ak-capala-cakit bhagurer y-bharea |
smera-smerd dayita-vadanlokanotphulla-tr
rdh-d ir dayita-nayannandam uccair vyatn t ||70||
itthamitha prema-sukhbdhi-magnayo
pragetan vibhrama-mdhur tayo |
nip ya sakhya pramadonmads tad
tadtva-yogycaraavisasmaru ||71||
vilokya l lm ta-sindhu-magnau
tau t sakh ca praayonmadndh |
v nd prabhtodaya-jtaak
nijegitajnididea r m ||72||
guru-lajj-bhart -bh ti-loka-hsa-nivrik |
ubhkhy srik prha rdhik bodha-sdhik ||73||
gant grhayitv tava patir adhun go hata k ra-bhrn
utti hotti ha rdhe tad iha kuru g he magalvstu-pjm |
itthayvad dhavmb tava na hi ayand utthit vvadant
tvac chayy-niketavraja sakhi nibh takujata kaja-netre ||74||
tr-patin saha sakhi tr
nikhila-nik ta-vividha-vihr |
l n sampraty ambara-pa ale
tvam api ca kujd g ham aya sarale ||75||
candra-vartma-kapiam ravi-kiraai
rja-vartma-militajana nicayai |
kuja-vartma-kutukatyaja sarale
gho a-vartma-gamanahitam adhun ||76||
ak-pak-kalita-h day akate'sy dhavmb
chidrnve patir atika u srtha-nmbhimanyu |
ru bh k aparivadati s h nanandpi mand
prtar jtatad api saralk a nainjahsi ||77||
r -vaco-mandara-aila-ptasak ubdha-h d-dugdha-payodhir e |
athodbhraman-netra-nav na-m n
viyoga-d n ayand udastht ||78||
k o'pi kntav abhnujy

payan mukhabh ta-vilola-netram |


n lasuc nadayit nicola
g hnan sva-talpt tvarayodati hat ||79||
parivartita-savynau mithas tv atha akitau |
paraspara-karlambau niragtnikujata ||80||
rdhpisavye'savye pau bibhrad-veuk a |
reje kujn niryan yadvad vidyun-ml-li mbhoda ||81||
haimabh gram ek vyajanam atha par svara-daadadhn
kpy darasudaraghus a-malayajm atram any vicitram |
kcit tmbla-ptramai-citam apar rikpajara-sthm
itthasakhya kiyatya pramudita-h day niryayu kuja-geht ||82||
mhendra-knta-cchadanasa-kcana
dntasa-sindra-samudgakapar |
panna-sattv kuca-ku malopama
kujd g h tv niragn m du-smit ||83||
le a-sachinna-gut paricyuta
hrl lasan-mauktika-sacayamud |
vicitya kcit sva-pa cale d ha
nibadhnat kuja-g ht viniryayau ||84||
taka-keli-vibhra atalpd dya satvar |
nirgatya svevar -kare yuyoja rati-majar ||85||
talpa-prntd updya kacul rpa-majar |
priya-narma-sakh sakhyai nirgatya nibh tadadau ||86||
patad-graham updya dsik gua-majar |
tmblacarvitatbhyo vitarant bahir yayau ||87||
majull tayor agc cyuta-mlynulepanam |
talpd dya sarvbhya prayacchant vinirgat ||88||
vilokygre meghmbara-v ta-ar rapriyatama
vayasytp tmbara-pariv tg pramuditm |
hasantyas t sakhya kara-pihita mukhya pratidia
diantya cnyonyaku ila-cala-d gbhir mumudire ||89||
sam k ya tsparihsa-bhag m
anyonya-vaktrrpita-phulla-netrau |
samucchalat-prema-sukhbdhi-magnau
citrrpitgv iva tv abhtm ||90||
ghana-ymac navasanam abhil napriya-tanau

k am ns t knt svam api paricetughana-rucau |


svam ajs t sph taharir api na p tapriyatamt
tanau l nakanaka-ruci-kambv iva paya ||91||
tayor l l-sudh-pna-pratyhmar a-sakul |
nindanty aruam udyantam athha lalit sakh m ||92||
u asi vara-vadhnpaya rdhe'ruo'ya
ramaa-sahita-l l-bhagata ppa-rugbhi |
galita-pada-yugo'py adypi tan no jahti dhruvam
iti vacanam yad dustyaja sva-svabhva ||93||
arurue nidadhat tato'mbare
rati-keli-bhagaja-ru 'rud am |
lalitopahsa-janita-smitnan
v abhnujha m du majubh i ||94||
anrur apy asta-mayan k arddhn
nabho vilaghyodayam eti so'yam |
cet sorum enasa vidhir vyadhsyad
vrtpi rtrer na tadbhavi yat ||95||
manoramv k ya vibhta-lak m
nip ya tasy vacansavaca |
mudonmado vism ta-go ha-yna
prevar tm avadan mukunda ||96||
inaprabhtopagatasam k ya
knteva kntntara-bhukta-kntam |
paynya-dik-saga-ka yitga
prc yam r yruiteva jt ||97||
payonmatte dvijeo'py akhila-janatama-stoma-hantpi nta
knto'yate samantt sapadi nipatito vru sani evya |
itthasv yena saga-pramudita-nalin -hsa-sajta-lajj
ake vaktrapidhatte hy u asi kumudin sakucadbhir dalai svai ||98||
d v tama k ayam am vidhunnya pu
naktatama cayanibh cakit prabhte |
mitratad-rayatay tamas carant
grastakuhr iti kuhsva-girhvayanti ||99||
vasanta-knta-sasarga-jtnanda-bhar av |
kapot ghtk ti-mi t tkarot va sonmad ||100||
paynusarati cacala-bh ga
kairavi -kula-keli-piaga |
nalin -ko e nii k ta-sag

bh g aimukhi k ta-natibhagm ||101||


kntam yntam akyruu-dviguruam |
kok kokanadacacv cumbaty nanda-vihval ||102||
kala-svankhya kala-ka hi hasa
sam k ya nau sanmada-phulla-pak a |
rirasum apy e a vis jya has
ta ata iny purata sameti ||103||
sva-sahacara-vis asvmi-bhuktam la
mada-kala-kalaka h vibhrat paya cacv |
ramaam anu sameti tvan-mukhbjrpitk
sarasija-mukhi nmn tuiker marl ||104||
malaya-ikhara-cr pakajmoda-dhr
vratati-na a-kumr lsya-ik dhikr |
vahati jala-vihr vyur ysa-dr
saramaa-varanr sveda-jlpahr ||105||
it ayo sumadhura-vg-vilsayo
sam k ya tsva-bhavana-yna-vism tim |
sakh ca t smita-rucir madonmad
vanevar divasa-bhiysa sonman ||106||
atha v ndegitbhij samayaj taru-sthit |
padyam udyotaymsa kakkha v ddha-marka ||107||
raktmbar satvandy prta sandhya tapasvin |
rdhva-prasarpad-arku ja ileyam upasthit ||108||
atha ja ily atiku ily
ravaa-saakau rita-bhaya-pakau |
vara-tanu-k v atirati-t v
api niritas tau vraja-pura-astau ||109||
bhrayad-dukla-cikura-srajam unnayantau
bh tau p thag-gahana-vartmani cpayntau |
tau v k ya bh ti-taralau ja ileti nmn
sakhyas tatas tata ita cakit nir yu ||110||
vme candrvali parijann gho a-v ddhn purastat
k a pact ku ila-ja ilm gatmanyamna |
ynt kntsa-bhaya-ca uldak ie dra um
utka cacad-gr vadii dii d au prerayan go ham yt ||111||
anugat ja ilety abhiakin
guru-nitamba-kucodvahankul |

druta-vilambita-valgu yayau vraja


kara-dh tmbara-kea-cayevar ||112||
bhaynurgoccaya-dhmra-lola-d k
tiraskariy pihite manorathe |
nije niveyaiva hi rpa-ajar
g hanin u pathi ttad-anvayt ||113||
itas tata k ipta-calek augair
bh r dustha-h d-v tti-cayair bha air iva |
agresarais trati-majar ca s
nivrayanty anya-jans tad-nvayt ||114 ||
cakita-cakitavinyasyantau padni nijgane
guru-jana-g ha-dvri nyasttilola-vilocanau |
nibh ta-nibh tavema svasvapraviya
visdhvasv api su upatu sve sve talpe'laskula mnasau ||115||
nirvartya vibhrama-bharasamaye sva-dhmni
supte'cyute pratilaye rutayo yatheam |
l l-vitna-nipu sagu sam yu
sakhyo'py alak ya-gataya sadanayath-svam ||116||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kuja-ninta-keli-racananmyam dir gata ||o||
||1||
o)0(o

(2)

dvit ya sarga
rdhsnta-vibh itvraja-payhtsakh bhi prage
tad-gehe vihitnna-pka-racank vae anm |
k abuddham avpta-dhenu-sadananirvyha-go-dohana
susntak ta-bhojanasahacarais tctha tacraye ||1||
atha prabhte k ta-nitya-k ty
pr tycyutasyti-vihasta-citt |
premendu-pr kila paurams
travrajendrlayam sasda ||2||
manthnoddh ta-gavya-bindu-nikarair vyk ra-ramygana
prema-snigdha-jannvitabahu-vidhai ratnair vicitrntaram |
k rormy-ucchalitamud hi vilasac-chayy prasuptcyuta
vetadv pam ivlayavrajapater v k ysa snandit ||3||
tm gatm abhiprek ya sk d iva tapa-riyam |
vraja-rj parbhij sthiti-jbhyudyayau mud ||4||
ehi bho bhagavati vraja-vandye
svgatsi bhavat praammi |
ity ud rya savidhe praamant
s mukunda janan parirebhe ||5||
rbhir abhinandymgovinda-daranotsuka |
papraccha kualacsy sadhavtmaja-gotate ||6||
nivedya kualacsyai tayotka hitay saha |
utk ayy-g hasno pravivea vrajevar ||7||
tvad gobha a-bhadrasena-subala-r -stokak rjunar dmojjvala-dma-kikii-sudmdy sakhyo g ht |
gatya tvarit mudbhimilit r -s ri prgae
k otti ha nije a-go ham aya bho ity hvayanta sthit ||8||
h h prabhtakila bho vayasy
adypi nidrti kathasakh na |
tad bodhaymy enam it rayan svatalpd udasthn madhumagalo'pi ||9||
samutti ha vayasyeti jalpas talplayahare |
nidrlasa-skhalad-yna prvian madhumagala ||10||
tad-vg-vigata-nidro'yam utti hsur ap vara |

utthtum varo ns d ghr-prek aa k aam ||11||


suk ra-ratnkara-mandirntar
ananta-ratnojjvala-talpa-madhye |
suptaharibodhayituprav tt
mt rutir v pralayvasne ||12||
paryake nyasya savyatad-upari nihita-svga-bhrtha pi
k asygasp ant tara-kara-kamalene ad-bhugna-madhy |
sicanty nanda-b pai snuta-kuca-payasdhray csya talpa
vatsotti hu nidrtyaja mukha-kamaladarayety ha mt ||13||
suciram api savatss tm anlokayantyo
na khalu surabhayas t yadyapi prasnuvanti |
tad api tava pitgd go ham eka sa nidrsukha-amana-bhayt te tvm asambodhya vatsa ||14||
utti ha kurymukha-mrjanante
balasya vsa kim iha tvad-age |
iti bruvn'paninya n la
vsas tad-agd avadac ca srym ||15||
ayi bhagavati payco itame'sya sno
kamala-m dulam agamalla-l lsu lolai |
khara-nakhara-ikhbhir dhtu-rgticitra
capala-iu-samhair h hat kikaromi ||16||
sneha-bharai sva-janany citra-padm api v m |
tm avadhrya murrir hr -cakitek aa s t ||17||
k asa-akam akya parihsa-pa ur ba u |
sneha-klinnntarm ambm avadan madhumagala ||18||
satyam amba vayasyl vrito'pi may'niam |
reme'nenti-lubdhena kuje u keli-cacal ||19||
atha prak k ta-blya-vibhramo
yatnt samunm lya vilocanamuhu |
payan purasvjanan hari punar
nyam layat sa-smita-vaktra-pakaja ||20||
karya vcavrajarja-patny
sam k ya k asya ca blya-ce m |
bhvntarcchda-kar jananys
tapaurams smita-prvam ha ||21||
sakh nsandohair niravadhi mah-keli-tatibhi
parirntas tvayat svapi i sumate yogyam iha tat |

anlokya tvbho t itam api no taraka-kula


dhayaty dha kintu vraja-kula-pate jg hi tata ||22||
utti ha go hevara-nandanrt
paygrajo'yasaha te vayasyai |
go haprati hsur api prat k ya
tvm agane ti hati tarakai ca ||23||
sa-mu i-pi-dvayam unnamayya
vimo ayan so'tha raslasgam |
j mbh-visarpad-daanu-jlas
tamla-n la ayand udastht ||24||
kha aika-dee tv atha sannivi o
vinyasta-pdbja-yuga p thivym |
nammy ahatvbhagavaty ay ti
jagda j mbhodgama-gadgadasa ||25||
visrastam asyjana-puja-maju
galat-prasnam du-kea-pam |
vipaktrima-sneha-bharkuleyam
udyamya cjanan babandha ||26||
prastha-jmbnada-jharjhar ta
pn yam n ya karea mt |
prak lya snor am jan mudsya
ghrlask asva-pa calena ||27||
savyena pimadhumagalasya
karea va m itarea bibhrat |
mtrryay cnugato'tha k a
ayylayt prgaam sasda ||28||
eke karv asya pare pa ntam
agni cnye yugapat sp anta |
premn samutk parita sakhya
protphulla-netr parivavrur enam ||29||
bho vatsa go havraja pyayitv
ts tarakn sv surabh ca dugdhv |
tvaprtar ya punar niketa
trasameh ti tam ha mt ||30||
atha tai sahita sa tay prahita
sva-gavtvarita sadanacalita |
avadat sa ba u parihsa-pa u
pathi tagagane gha ayan nayane ||31||

vayasya paymbara-d rghiky


prasrayantakara-jla-ml |
ditya-kaivartam avek ya bh ts
tr-sapharya parito nililyu ||32||
m gat karaprek ya prodyad arka-m gdanam |
m gka sva-m gatrtuviaty asta-girer guhm ||33||
vis a-trdi-vibh aeya
kla-kramn nisarad indu-garbh |
kapota-ghtkra-mi d dyu-yo
ramea payo asi kunthat va ||34||
tvan-mukha-svasuh d paribhtam
abjam abja-mukha khd apayntam |
v k ya bho sahajam apy ahitam
h lokaybjam adhun hasat dam ||35||
itthagiras t madhumagalasya
niamya te hsa-kar r hasanta |
gopla-pl paupla-bl
gola-ml viviur yath-svam ||36||
goplo'pi sva-golsa-rma-madhumagala |
sa-kvya-g pati syaa vmbaram viat ||37||
dadhra dyu adrmo dhavalvali-ve ita |
kaila-gaa-aill -madhya-sthairvata-bhramam ||38||
madhye'cyuto'can dhavalval n
mud-nannparita sthitnm |
dadhau jannsphu a-puar karey-antar-acad-bhramara-bhramasa ||39||
hih gage godvari abali klindi dhavale
hih dhmre tugi bhramari yamune hasi kamale |
hih rambhe campe karii hari ti vraja-vidhur
muhur nma-grhanikhila-surabh r hvayad asau ||40||
nyastga prapadopari pragha ayan jnu-dvaye dohan
kcid dogdhi paya svayam tv atha par svair dohayaty unmukh |
any pyayati sva-taraka-gan kayanai pr ayann
itthananda-suta prage sva-surabh r nandayan nandati ||41||
athnyata kalya-vibhagna-nidr
vinidra-vtsalya-sudh sravant |
utthya talpj jarat samyd
g hasamutk mukhar sva-naptry ||42||

svabhva-ku ilpy tma-suta-sampatti-kk ay |


vykul ja ilytmukhartm athbrav t ||43||
sno prajyur dhana-v ddhaye'sau
tvay snu je niyataniyojy |
sumagala-snna-vibh adau
go-ko i-hetos tapanrcanya ||44||
jnavaj nija-go ha-rjy
krynabhijokti u te'py avaj |
ity diaty anvaham artha-vij
vijpit me kila paurams ||45||
tasmt tvam rye svnaptr
sarva-magala-maitm |
vidhehi sarva sampattir
yath snor bhaven mama ||46||
vadhm athbh ata putri talpd
utti ha trakuru vstu-pjm |
tvamagala-snna-vidhividhya
pjopahrasavitur vidhehi ||47||
prabhtam ytam aho tathpi
nidrti naptr ti muhur vadant |
sneha-drutg mukhar praviya
ayylayatm avadat tadedam ||48||
utti ha vatse ayant pramugdhe
vyasmri vro'dya raves tvay kim |
sntv prabhtrghya-vidhnam asmai
pjopahraracaysya cu ||49||
tad-vaca-pratibuddhtha
vikhotthya slas |
sakhi trasamutti hotti heti prha satvar ||50||
tsvacobhi ayane'tha mugdh
muhu prajgarya punar nidadrau |
viclit v cicayais tage s
rjahas va ratlasg ||51||
tadaivvasarbhij jagrha rati-majar |
sakh v ndvanevary r mac-caraa-pakajam ||52||
ittham iyabahubhi k ta-bodh

svc chayand udati had analpt |


tm atha v k ya sup ta-pa g
akita-h n mukharedam uvca ||53||
druta-kanaka-savarasyam etan murrer
vasanam urasi d ayat sakh te bibharti |
kim idam ayi vikhe h pramda pramdo
vyavasitam idam asy paya uddhnvayy ||54||
tad-vaca-cakita-dh r h di sakhy
v k ya p ta-vasanacala-d y |
h kim etad iti tca diant
drg uvca jarat ca vikh ||55||
svabhvndhe jlntara-gata-vibhtodita-raviccha -jla-sparocchalita-kanakga-dyuti-bharai |
vayasyy ymavasanam api p t k tam ida
kuto mugdhe akjarati kuru e uddha-mati u ||56||
lalit-pramukhs tvat sakhyas t sva-sva-gehatah |
jagmus tvarit sakhy praskhalat gatayo'ntikam ||57||
dsyo'pi snna-sambhrn snna-ved -sam pata |
prat k yam sasthpya svevar tasthur agrata ||58||
utthytha varg dsy sthpitam agre |
adhystsana-varyas nn-mai-citram ||59||
svatrayad bharaa-nicaya
lalit sva-sakh -tanuta sa-dayam |
kanaka-vratater iva sa-praaya
pallava-kusuma-stavaka-pracayam ||60||
tvad vssy updya rajakasya kiorike |
maji h-ragavaty-khye svevar m upatasthatu ||61||
gandha-cra-paripra-vicradagray pu ikaymra-dalasya |
padmarga-khacita-spha kbhnindina sva-daann parimrjya ||62||
haim jihv-odhan s karbhy
dh tv cdau odhayitv rasajm |
ds datta-svara-bh gra-vr
ga ai sak laymsa vaktram ||63||
p prochya r -mukhenduca tbhy
dattavsa snna-yogyag h tv |

kumbhair ambha sambh tai takumbhair


vyk rs snna-ved m ays t ||64||
tatra kcana-maye m du-p he
c na-cela-pihite vinivi m |
sevane-parijan nipu drk
tm upyana-kar parivavru ||65||
mardanodvartanlakta-kea-saskra-kovide |
sugandh-nalin -nmnyv gate npittmaje ||66||
abhyajya nryaa-taila-prair
udvartanai snigdha-sugandhi- tai |
udvartaymstur agam asy
premn svabhvojjvala- tam ete ||67||
gandhhya-pi malakai kacs te
sask tya cgny atha dhraypm |
c nuk-mrjana-prvam asy
prak laymsatur ujjvalni ||68||
manda-pakva-parivsita-kumbharei-sambh ta-jalair alam et |
takumbha-gha iktta-vimuktais
tmud savayasa snapayanti ||69||
agni tasy m du-c na-celai
sammrja ken apatoya-bindun |
vidhya pratyudgaman ya-vsa
sakh sva-sakhya paridhpayanti ||70||
athgatbh aa-vediky
sakhyaprabhtocita-bh aais tm |
vibh aymsur anaga-ce as
truya-lak m m iva bhva-hvai ||71||
dhpa-dhma-pariu ka-sugandh n
snigdha-kucita-kacl lalit'sy |
svastidkhya-bahu-ratna-virjaddntakakatikay pariodhya ||72||
dattak ena cmai-varam amalaakhacd g h ta
vinyastneka-muktsraji dh ta-bakule mrdhni vinyasya ve m |
or -sanaddha-mlmai-caya-khacita-svara-baddhntabhg
raktodyat-pa a-tantccaya-vara-camar -rjad-agrbabandha ||73||
svarsandhita-rakta-pa a-camar -yugmnta-or -dvay
baddha-kucita-mu i-sammita-lasan-madhyaduklatata |

bh gl -ruci paryadhpayad imameghmbarkhyamud


citrodyat-kuruvinda-kandala-gha ontar yopari ||74||
aneka-ratncita-mla-pacavarhya-pa a-stavakoccayntm |
suvara-strcita-kiki k
kc nitambe samudnayac ca ||75||
karprguru-km ra-paka-mirita-candanai |
samlipya vikh'sy p habhu-kucv ura ||76||
kastr -patra-vall -samudaya-khacitaprvayor kapola
bhle r khaa-bindtkara-v tam abhita kma-yantrbhidhnam |
anta-kastrikodyan-malayaja-aabh l-lekhaydha citas
cakre s manta-rekhnvitam atha tilakasndra-sindra-pakai ||77||
pu pa-gucchendu-lekhbja-makar -cta-pallavam |
lilekha citrakastry citr tat-kucayos ta e ||78||
m n prasna-nava-pallava-candra-lekh
vyjt sva-cihna-ara-kunta-dhansi kma |
tad-bhr-dhanur-dhavana-mtra-nirasta-karm
manye nyadhatta nija-tat-kuca-ko a-gehe ||79||
citrrpitneka-vicitra-ratnamuktcit rakta-dukla-col |
kucau bhajlendra-dhanur-vicitr
tastra ailv iva sndhya-knti ||80||
sauvara-tla-dala-sambalanopapanna
rutyor masra-laghu-pu pa-virjad-agram |
bh gsya-h aka-saroruha-korakbha
taka-yugmam adadhd atha ragadev ||81||
haime vajrrua-maicita-sthla-n lma-madhye
tasy rutyor upari sutanor mauktikl -v tnte |
citr prodyad-dyumai-rucire cru-cakr -alke
muktsy pada-kalasik-rjad-agre yuyoja ||82||
rucira-cibuka-madhye ratna-rjac-chalk
kalita-kara-vikh nirmito'sy caksti |
nava-m gamada-bindu obhayan r -mukhendu
bhramara iva dalgre sannivi a sarojam ||83||
lalsa hemkuik-nibaddha
nsgra-mukt-phalam yatk y |
uksya-da atanu-v nta-lagna
nininda pakvalavan -phalayat ||84||

s v k ya k nana-pra-nirmal
sitendu-knty-camantillasm |
tad-d k-cakor vidadhe'tha tad-vapu
r -puja-majv-ajana-rekhaynvitm ||85||
upari-khacita-nn-ratnajlai sphuranty
vimala-pura a-patry ka ham asy vikh |
hari-kara-dara-cihna-r -harapu kark y
sapadi hari-bhiyeva cchdaymsa madhye ||86||
vajrcitkhaa-ratna-citra-susthla
madhyo gua-baddha-cacu |
lalsa tasy upaka ha-kpa
dattas tay h aka-citra-hasa ||87||
suvara-gol -yuga-madhyagollasanmasra-gol -gilito'ntarntar |
susk ma-muktvali-gumphitas tay
nyayoji hro h di gostanbhidha ||88||
masra-candropala-padmargasuvara-gol -grathitntarlai |
mukt-pravlai parigumphits
ratna-srajatad-dh daye yuyoja ||89||
vaidrya-yugmcita-hema-dhtrikb jbha-gol -gilito'ntarntar |
vicitra-muktvali-citra-gucchiko
rarja tasy h daye'rpitas tay ||90||
rse nip te saha-n tya-gnatu ena datthari sva-ka ht |
tasyaiva sk d iva rja-lak m
gujval tad-dh di s yuyoja ||91||
sthla-trval -ramy san-nyaka-vibh it |
tasy ekval jyotsn h d-ambaram amaayat ||92||
kanaka-khacita-vajrair ve itai padmargai
cita-harimai-prbhyantar takaumbh |
pratanu-pura a-rjac-ch khallambamn
lasati h di vikh yojitsy catu k ||93||
p hnta-krama-lambamnam amalagr vnta-hrval
v -bandhana-pa a-stra-camar -jlatad-sy babhau |
manye cru-nitamba-aila-ka akn mrdhdhirohrthaka
sopnavidhin k takaruay ve -bhujagyh sphu am ||94||

pralamba-gucchsita-pa a-orikparyupta-rjan-nava-ratna-mlay |
li e'pi haime bhujayor vikhay
nyadhyiytharir agadgade ||95||
phullrubja-vigalan-madhu-lipta-nlasavi a-bh ga-pa al -dyuti-taskari |
kntendra-n la-valayni kal-viyugme
tasys tad lalitay gha itni reju ||96||
muktval -khacita-h aka-kakabhy
save ita sa valayvali-sannivea |
bimbair vidhor milita-bhskara-maalbhy
tasy caksti nitarm iva saihikeya ||97||
haima-sphuran-mardalikli-mait
pralamba-pa a-stavakvalambin |
aneka-ratnvali-llitntar lalsa
tasy maibandha-bandhan ||98||
nija-nmkit nn-ratna-dyuti-karmbit |
babhv aguli-mudrsy vipak a-mada-mardin ||99||
ca ula-ca aka-rvau hasakau kasa-atro
ruti-dh ti-matihas -hrindau vikh |
kanaka-khacita-nn-ratna-jlu-citrau
laghu laghu nidadhe tat-pda-padmopari t ||100||
klind kalahasl svdhyydhypakau tath |
bhtas tat-padayor nyastau npurau ratna-gopurau ||101||
ratnval -knti-karambitni
vidht -vismpaka-ilpa-bhgi |
tasy sudev gha itni reju
pdgul yni padgul u ||102||
asy nyadhd u asi narmaday sva-sakhy
ml-k tas tanujayopah tavikh |
smerravinda-vadantha karravinde
l lravindam aravinda-vilocany ||103||
tadaiva samaybhij purastn mai-bandhanam |
daradaraymsa sugandh npittmaj ||104||
s k a-netra-kutukocita-rpa-ve a

var mvalokya1 mukure pratibimbitasvam |


k opasatti-taralsa vargann
kntvalokana-phalo hi vie a-ve a ||105||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kalya-vilsa-varana-maya soyadvit yo gata ||o||
o)0(o

rdhvalokya

(3)

t t ya sarga
tvad go hevar go hagate gokula-nandane |
sarvn g ha-jann ha tad-bhak yotpdankul ||1||
nija-nija-kara ye karmai vyagra-citt
yad api g ha-jans tat-prema-jlkuls te |
tad api suta-samudyat-sneha-p y a-prasnapita-matir adh tn samdedi ti ||2||
ds samhya jagda rj
vatss taradhvadruta-pka-k tye |
vatsa kra yn k udhita sarma
sa me same yaty adhun sva-go ht ||3||
k mlni pu pa-dvidala-phala-dalny rdrakapi a-m a
cukrau h marica-haridr-ai-sit-j rakak ra-sra |
cic-higu-trijtasumathita-va ik saindhavas ri-asya
tailagodhma-cragh ta-dadhi-tulas -dhnya-sat-taul ca ||4||
pyasya vrajendrea prtar va kaya -paya |
prahitayat tad etac ca sarvapkya n yatm ||5||
tayeti di s t sas tat-tat-krye u satvar |
shya rohi m ha sneha-vykula-mnas ||6||
sakhi rohii tv asmad-blakau m dulau tan |
p yete sa-balair blair bhu-yuddhe'ticacalai ||7||
kati santi na me gehe ds gops tathpy am |
vritv api ytas tau go-rak yai karomi kim ||8||
durgraya-bhramaa-na anysata syam uccai
cakrte nanam api tath bhojane ad-ruc tau |
vatsau jtau tad iha nitardurbalau k a-mrt
d ahantodaram api tayo p ha-lagnaprabhte ||9||
druta-maya-rasavatytat tath sdhaynna
pracura-ruci-yathemau prnata prjya-t au |
tad atirucira-p yatra yatrsti d
kuru sumukhi tad etat temanactiyatnt ||10||
tayeti di rmasya mt ds susask tm |
sambh te a-sambhrpr ty rasavat yayau ||11||
sute ad-rucit vyagr mi nnotpdanotsuk |
r -rdhnayanys d vykul gokulevar ||12||

upanande subhadrasya patn kundalatbhidhm |


yad cchaygatm agre praamant m athha s ||13||
am ta-madhuram stsask tayat tvaynna
bhavatu sa tu ciryur yad tad-annasya bhokt |
iti kalita-varadurvsasas tviditv
sva-sadanam anurdhrandhanyhvymi ||14||
mita-bhug api suto me svdu-vaii ya-lbht
pracura-ruci-sat atat-k tnnayad atti |
tad iha mama vacobhi prrthya tasy dhavmb
parijana-sahittrdhikm nayu ||15||
muhur iyam iha rdhs tayaivnayant
prathamam iva yad etycate tan na do a |
vraja-bhuvi vasatyat k a-rgonmadn
nava-navam iva sarvannusandhnam asti ||16||
tad-vaca iirotphull kundavally atha rdhikm |
utks d bhramar kartumadhusdana-sagin m ||17||
tata ssdya ja ilsnu yku ilm api |
rvaymsa sandeam vrajevary vicak a ||18||
karya sjvraja-rja-rjy
k t snu ym api akamn |
vicintya ik m atha pauramsys
tkundavall praayd avd t ||19||
snu eyame sdhv gua-garima-mdhv ka-madhur
jana chidrnve sa khalu capalo nanda-tanaya |
na cjvajey vraja-pati-g hiy bhagavat vaca plyavatse na ati h dayakin nu karavai ||20||
mta satyam vadati bhavat kica gopendra-snur
nyajeya khala-samudayair yd a rvito'sti |
kintu prodyad-dyumair iva sad-dharma-padme khall ghke cyav jina-timire gho a-santo a-koke ||21||
mdhuryatnmadayati jagad yauvatatasya tasmd
bh tir n tis tava nava-vadh-planacpi yuktam |
m aki has tad ayati yath d k-pathansya sdhvy
chypy asy svayam aham imdrk tath te'rpaymi ||22||
tvaputri sdhv prathitsi go he
tvayy arpiteyasaral vadhs tata |
sa lola-d a kila nanda-snur
nainyath payati tad vidheyam ||23||

vadhm athhya jagda vatse


vrajlayn nanda-vadh-sam pam |
ni pdya tasy priyam ehi tra
sahnayaivdya ravis tvayrcya ||24||
rdheti di h di sbhinanditpy
anicchuvad gantum uvca tsakh m |
ast ha k tyana ca me yiysut
g hag hanegati yat kulgan ||25||
k tgrahoccai punar ryaysau
kaundy babh e k ta-hasta-kar am |
bh tsi kisdhvy aham asmy avitr ty
ucclit phulla-tanu pratyasthe ||26||
k asya prtar-ya sask talaukdikam |
dya lalit-mukhy sakhyo'py anuyayu sakh m ||27||
v k ydhvani parnanda-calad-vak a-pa calm |
sa-vayasykundavall premn parijahsa tm ||28||
mlyn topasarys tri-catura-divasn pro ya sandhygatas te
bhart gobhi sva-go he gha ayitum akhilrtrim eva nyavts t |
vak a prodyan-nakhkvali-citam adhara spa a-danta-k ato yat
tat sdhvys te sat tvasamucitam adhun vyaktam ulllas ti ||29||
antar-gha-smitotphulla-kicit-kucita-locanm |
sva-sakh lalitlokya kundavall m athbrav t ||30||
karaka-phala-dhiysy knane dh a-k ra
stanam anu vinivi a pakva-bimba-bhramea |
adaad adharam uccais tan-nakh-co itatad
dh dayam idam amu y kiv th akase tvam ||31||
sakh -vaca-smrita-k a-sagal locchalat-kampa-taragitg m |
tv k ya padmkaram k am
jagau puna kundalat sahsam ||32||
nanda-kampottaralsi-mugdhe
kibho v th padmini kundavally |
na devaras tmadhusdano'sau
bhrmyan puna psyati bhuktam uktm ||33||
kara-armada-san-narma-bharma-kuala-nirmitau |
karma hkundavall tvikhha vicak a ||34||

svene'nurgaparam udvahant
phullpi m dv bhramart sulolt |
sat-padmin yasakhi kundavalli
bh gnujd bh -taral cakampe ||35||
ity uddma-lalma-narma-racan-bhag sutug bhavat
premollsa-vilsa-manthara-gatis tbhi samardhik |
bhvodbhva-vibhvitodbha a-mah-ghnurgoday
k lokana-llasottaralit prpt vrajendrlayam ||36||
tatrgatcaraayo praatsva-dorbhym
utthpya th di nidhya mukunda-mt |
ghrya mrdhni mudit janan parrdht
snigdh cucumba mukham aru-mukh tato'sy ||37||
pratyekam ligya ca tad-vayasy
papraccha svyhata bhavyam asy |
vyagr sutasyana-sdhane drk
sa-sneham et punar babh e ||38||
vividha-madhura-bhak yotpdane labdhavar vraja-bhuvi kila yyavirut mi a-hast |
tad iha kuruta putrya sdhu-bhak yi yatnd
dara-rucir api vatsa sa-sp hame yathtti ||39||
upalvaikatv ek kacit kuruta ddhikam |
srpi kam apar yyavats rkarikapar ||40||
sa-rasa-rasavat sat-prakriy-paitsi tvam
iha rasavat me yhi rdhe prayatnt |
janani bala-jananydhi hitmi am anna
racaya saha tayaiva vyajanny uttamni ||41||
ba akam am ta-kelisdhayti-prayatnt
sarasa-mas am anyaputri karpra-kelim |
madhuram am ta-ko er yatra k a sat as
trijagati na hi kacit tvm te yasya vett ||42||
yasym uccair llashya suto me
tp y a-granthi-pn k tv |
karpraildy-anvite pnake tva
yatnt vatse dhehi pacm tkhye ||43||
tvavidhehi lalite'mba rasl
tvaca avam ihu vikhe |
tvaca bho ikhari ailekhe
putri campakalate mathitatvam ||44||

mik tvaputri sasdhya tasys


tat-tad-dravyair yoga-pka-prabhedai |
tat-tad-bhedn tugavidye vidhehi tva
matsya -pnakny amba citre ||45||
tvakhaam ani ca ragadevi
tvak ra-srn vividhan sudevi |
vsanti ubhr m du-pheiks tva
tvamagale kualikvidhehi ||46||
kdambari tvakuru candra-knt s
tvalsike taula-cra-pi |
tvaa kul kaumudi-bhri-bheds
tvam indu-pini madlase'mba ||47||
aimukhi ba akni tvavidhehi prayatnt
dadhi-ba aka-mukhni prjya-mdhurya-bhji |
praaya sumukhi ramy arkar-pa tiks tva
maimati bahu-bheds tvaca pi nna-ppn ||48||
vidhatsva bho kcanavalli vatse
godhma-crodbhava-laukni |
manoharkhyni manorame tva
tvamauktikkhyni ca ratnamle ||49||
subh a-nistu a-tilair modakn kuru mdhavi |
tath tila-kadambkhyn sa-til khaa-pa ik ||50||
ljn dhn ca sambh n p thukn gh ta-bharjitn |
k tv vindhye sit-kvthai samudgn kuru modakn ||51||
rambhe karambhakuru takumbhakuysurambh-phala-arkardyai |
ni p ya pakvmra-rasamanoje
sitghana-k ra-yutavidhehi ||52||
utthpitayat tu may mathitv
prta sugandh payaso dadh ni |
tad i a-gandhanavan ta-pia
haiyagav nakuru bho kilimbe ||53||
svayadugdhv vrajendrea prahitadhavalpaya |
pnrtham ambike mandatvam vartaya vatsayo ||54||
j a-darv -nivahai par t
m d-dru-kuy-dika-bhjanai ca |
cull -cayhymama sikta-lipt
tad-dugdha-lvrajatu bl ||55||

nnopakarani tvatni tni dhani hike |


ni ksya tat-tad-bhebhya ptre v dya dpaya ||56||
tat-tat-padrths tvaritatulasy
sahnay ragaamlike tvam |
n ya ko layato'smad yd
ds -gaair dpaya tatra tatra ||57||
mrta-kmra-phala-pra-kar ra-dhtr
limpka-koli-rucakdi-phalni kmam |
taile cirasa-lavae kila sandhitni
mlny athrdraka-mkhni ca rocakni ||58||
matsyaik rasa-ciro ita-pakva-cic
dhtr -rasla-badar akalni tadvat |
ni ksya bhos tvam iha manthanikkulebhya
k tvnanendumukhi kcana-bhjane u ||59||
ande ubhe bharai p vari mi a-haste
cull -cayopari dh ttula-manthan u |
dugdhni bhrika-gaopah tni go hd
vats anai rapayatu nidhya yyam ||60||
mudrikvpakd ni bh any uttar yakam |
yathrham agd uttrya nidhaya tulas -kare ||61||
prak lya pi-caraasalilair dhani h
dattair balasya janan m abhivandya mrdhn |
premn tay nava-vadhr iva llyamnagndharvik rasavat m atha s vivea ||62||
tat-tat-karmai lagnsu har otphullsu tsv atha |
tat-tat-krye svato vyagrn dsn ha vrajevar ||63||
syakalinda-duhitur jala-bhra-vhair
n ya baddha-vadansu navsu celai |
mandnilendkara- tala-vedi-madhye
syandlik dh ta-gha li u sambh tayat ||64||
kukumguru-himu-pa rais
tat-payoda-supaya parivsya |
sikta-m a-aiknta-iloccasnna-vedim abhito naya vatsa ||65||
gha a-kule'guru-dhma-sudhpite
tvam api pna-k te sutayor mama |
vicakilendu-lavaga-p alai

praaya-vrida vri suvsitam ||66||


bho npittmaja subandha-mad ya-geht
kalyadkhya-bhi aj cira-sdhitayat |
nryakhya-vara-tailam ae a-do ao asupu i-karam naya mardanrtham ||67||
subandha-karpraka-npitau drg
vatsau yuvm nayatasu tam |
g nam udvartanam i a-gandha
kaiyaca pi m alak ya-kalkam ||68||
snn ya-c nendu-nibhuka-dvaya
ggeya-knty-udgaman yakatath |
kaueya-yugmapa a-vsa-vsita
sraga bho sakucitakuru drutam ||69||
u akakacukam antar yaka
sa-tunda-bandhatv iti yan nav nam |
blrka-hemrua-citra-vara
vsa catu kavraja-vea-yogyam ||70||
vikhaitkhaita-bhri-vara
sytaca yad raucika-saucikena |
bhyi ham anyan-na avea-yogya
sakocya tadvad bakulnaya tvam ||71||
kastrikendv-aguru-kukuma-candandyair
yatnc catu-sama-mukhni vilepanni |
sampdya praya suvsa-vilsa-gandhin
ratnval -khacita-mauktika-sampu e u ||72||
pihi gorocankartutilakatliklike |
sucitra kuru citrya gir ndra-dhtu-varik ||73||
he pu pahsa sumano makaranda yya
cmpeya-puraka-sukcana-ythikdyai |
pu pair vidhya vividh kurutu-ml
klguru-drava-himu-suvsits t ||74||
ratnval -khacita-h aka-bh ani
snehn madgraha-bharea cirea yatnt |
ni pdya syam iha kcana-kra-mukhyair
dattni yni mama ragaa- aka-ndyai ||75||
sairindhra-mlin makaranda-bh gin
ni ksya ko layato bhavadbhi |
pu yea bhnor am te'dya vre

tair eva vatsau mama bh a yau ||76||


vatsa lika vidhehy avatasa
n laka ha-nava-picha-samhai |
tvaca mlika-sitrua-gujpujakair vividha-hra-sugucchn ||77||
jambula jmbnada-knti-mi atmbla-vall -dala-sacayatvam |
sukartar khaita-heya-bhga
vidhehi c nuka-mrjitadrk ||78||
dhtr -dalbha-khara-yantra-nik tta-navyak rrdra-pga-phala-sk ma-dalni kmam |
nirmya tni ghanasra-suvsitni
snigdhni vatsa suvilsa vidhehi tram ||79||
vastra-odhita-crail-lavaga-khadirdibhi |
bho rasla-vilkhya kurutav ikyuvm ||80||
takarma-sakte v atha te u mt
sutgamdhvrpita-netra-yugm |
ity ha go hgata-bhra-vhn
k a kim yti kathavilamba ||81||
tm hur eke m du-da-pallavn
nav na-vatsn kila crayaty asau |
anye tadocu sa hi go-v air v n
sayodhayan kr ati blakair v ta ||82||
athha putrnayanotsukotsuka
s raktakaaktam amu ya sevane |
tvavatsa gatv madhumagalabala
tacacalacnaya mat-sutadrutam ||83||
prahitya tastha mahnasagat
kikitvay sdhitam etay saha |
sarvatad etan mama temandika
sandarayety ha balasya mtaram ||84||
tm ha sammrjita-vedikntare
nav na-m dbhjana-pakti-sambh tam |
s darayant k ta-temandika
rdhpraasanty atha tca rohi ||85||
sumadhuraiito'pi susask ta
nipuay pacane m du rdhay |
pravara-manthaniksu susambh ta

sumukhi paya pura sakhi pyasm ||86||


bala-pu i-karah dyamadhuram dulasati |
manthan sambh tapaya sayvaca may k tam ||87||
rambh-s ri-k rasra-a kul r vividh sakhi |
paya pi a-vikr ca nn-bhedn susamsk tn ||88||
p y a-granthi-karpra-kelikm ta-kelik |
anay sask t paya yad-vidhir me na gocara ||89||
kevalo mathita-klinno maudgo'yaba ako dvidh |
sit-lavaa-sayogn ms yo'pi dvidh k ta ||90||
cicmrtaka-cukrmrais tat-tad-dravydi-yogata |
an madhura-ghmla-bhedd amlo dvi a-vidh ||91||
baddha-rambh-navya-garbha-tan-navya-mukulayo |
mna-kandmbu-kacv nmukhasylukasya ca ||92||
ku ma-iinca cakrbha-khaajlakam |
caaka-k oda-pakktagh tabh ap thak p thak ||93||
caaka-k oda-ba akny jya-bh ni kevalam |
apary amla-sat-takra-kvtha-klinnni lokaya ||94||
caaka-k oda-pinsvinnnkvatithmbhasi |
khani dravya-pkdi-bhedn nn-vidhni ca ||95||
ba ikphala-mlnp thak sayoga-bhedata |
trijta-maricdyais tu prakrn bahudh k tn ||96||
karkru-jyotsniklbu-phalny li p thak p thak |
rjik dadhi-yogena sask tny anay ubhe ||97||
vatsepsita-prasnni gh ta-bh ni kevalam |
gh ta-bh dadhi-klinn kalik kovidraj ||98||
gh ta-bh dadhi-klinn prasna-ba ik dvidh |
pa olasya phalny jya-bh ni rucidny alam ||99||
baddha-ku ma-ba ik kacv -mnlu-kandakai |
tikta-nl ta-crhy cavikhy par k t ||100||
sitail-maricair yogd dugdha-tumb k tnay |
tad-yogd aparami ak ra-ku ma-nmakam ||101||
dadhi-raakami adhtr -raakaparam |
dadhnaikabharjitacnyat kra-bilva-phaladvidh ||102||
m du-rambh-garbha-khaa-v ddha-ku ma-khaayo |
sit-dadhi-yuta pko madhurmla su tala ||103||
nl ta-meth -ata-pu pik-mi pa ola-vstka-vitunna-mri |
prakra-sayoga-vibhedato'nay
k sudh-garva-h ta susask t ||104||
kalamb -pakva-cicy rasa-pakv ruci-prad |
k a-nl ta-ko'yam mmra-phalayuk-ubha ||105||
muku akasya mudgasya msasypy adhun may |
trividho'yasudh-kpa-nibha spo vipcyate ||106||
pakai sumana-crnds bhir bh a-marditai |
prendu-maalkr kriyante ro ik may ||107||

k lit c na-cele u nibaddhs tal ime |


gate go hata k e pcy me kvathitmbhasi ||108||
k tni kriyamni kartavyni tu knicit |
ity anna-vyajanni tvasasiddhni prat hi nau ||109||
saurabhya-sad-vara-manoharatat
s v k ya sarvamudit babhva |
jijsamnm atha tad vidhna
trohi vismaya-prvam ha ||110||
smagr saiva smnya pkasya prakriypy asau |
kintv aprva-gue hetur gndharv hasta-sau havam ||111||
s trdhm anna-saskra-sakt
prasvidyant lajjay namra-vaktrm |
d v rj sneha-viklinna-citt
ds m asy v janydidea ||112||
tato gat dugdha-g havrajevar
tatrpi tbhi parisask tny asau |
sarvi bhak yi vilokya nandit
sutgamotk laghu gopurayayau ||113||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kalya-vilsa-varana-maya soyat t yo gata ||o||
||3||
o)0(o

(4)

caturtha sarga
atha vrajendrea k tgrahotkarai
k a sva-go hprahito nijonmukh m |
stanyru-viklinna-payodharmbarm
ambmilant purato dadara sa ||1||
ehy ehi vatsa k udhito'pi ghra
nysi gehakim u mduno i |
rddhayad anndikam apy at va
yatnena tac ch talatprayti ||2||
it rayitv tanayatad-aga
sammrjayant kara-pallavena |
s tad-vayasyn sva-g hyanotkn
abh ata sneha-vipka-digdh ||3||
vin bhavadbhi pracurana bhukte
drk sagamrthabhavatsamutka |
yac cacalo'yatad anena vats
jagdhi sade mama mandire va ||4||
tad yta sva-g hn putr sntv bh aa-bh it |
k udhrt stha drutabhoktum gacchata mamlayam ||5||
gate u te u h e u sarma madhumagalam |
sutam dya nilayayayau vraja-kulevar ||6||
t ita-d g-ati-u yac-ctak r vallab n
nija-madhurima-dhr sra-var air ni ican |
nija-nayana-cakorau pyayas tan mukhendu
dyuti-madhura-sudhsvageham yn mukunda ||7||
tam gatasnpana-vedikntara
bh tya samuttrya vibh aatano |
sukucitac na-nav nam auka
sraga-nm laghu paryadhpayan ||8||
abhyajya nryaa-taila-lepai
pratyaga-nn-m du-bandha-prvam |
subandha-nm k urita-snur asya
premga-samardanam tatna ||9||
udvartanensya mud sugandha

tena p tena sad su tam |


snigdhena mugdho navan ta-pid
udvartaymsa anais tad-agam ||10||
dhtr -phalrdra-kalkena ken ta-sugandhin |
snigdha snigdhena susnigdhn karpro'pi samaskarot ||11||
manda-pakva-parivsita-kumbharei-sambh ta-jalair atha ds |
atakumbha-gha iktta-vimuktai
svevarapramudit snapayanti ||12||
prak layan tala-vri-dhray
anais tad-agni payoda-dattay |
svabhva- tojjvala-komalny ala
c nukentra mamrja raktaka ||13||
manda-pakva-parivsita-kumbharoi-sambh ta-jalair atha ds |
takumbha-gha iktta-vimuktai
svevarapramudit snapayanti ||14||
tac-chr mad-agam du-c na-vsas
sammrja kean apatoya-bindukn |
k tv ca pratyudgaman yam auka
patr hiraya-dyuti paryadhpayat ||15||
tatropavi asya sum a-vedik
vinyasta p he'guru-dhma-vsitai |
j akacai kakatik-viodhitair
vidhya dmn kumudo'py ave ayet ||16||
vidhya gorocanaysya bhle
tamla-patram ganbhi-madhyam |
grakr makaranda-nm
lilepa gtrni catu-samena ||17||
tasya r mad-bhuja-yugalayo kakae cakankhye
haime bhrjan makara-vadane karayo kuale dve |
maj rau r -caraa-yugale hasa-hri-pradau hra
tr-maim atha h di prema-kando yuyoja ||18||
tatra tatra sutamt payant prema-vihval |
tvarayant k tau dsn svayaca vidadhe kriym ||19||
sntnuliptd ta-bh itbhy
r mad-bala-r -madhumagalbhym |
tathvidhais tatra tadaiva labdhai

samavayasyair virarja k a ||20||


toyrdra-kacuka-suve ita-toya-prabh gra-pli-vimalsana-pakti-yuktm |
sasikta-m a-vara-dhpa-vidhpittn
ved ninya kila bhojayitutadmb ||21||
r dma-subalau vme puro'sya madhumagala |
dak ie r -bala cnye parita samupvian ||22||
te pavi e v atha pnakni
svare u ptre u susambh tni |
pnya citropah tni mt
putrya tebhya ca dadau kramea ||23||
sva-sva-sask ta-mi nnaprtar opayogi yat |
upajahrus tayht mtre gopyo mudnvit ||24||
r -rdhay yatnata eva gehd
n ta-khaodbhava-laukni |
gag-jalkhyny atha ragadev
tad-igitenopajahra mtre ||25||
tni mt baldibhyo vibhajya snehato dadau |
prak ra-svara-ptre u vinidhya p thak p thak ||26||
svdayantagh ta-pakvam anna
sunarmabhis tn api hsayantam |
lokayantanayancalena
rdhnanatadad ur mudlya ||27||
ado bhadram idami am etat snigdhasucru tat |
tarjany darayanty amb bhuksva vatsety abh ata ||28||
yad yad i abhaved yasya jtv jtv hasan hari |
tasmai tasmai dadau tat tat sva-ptrt prak ipan muhu ||29||
v k ya yatnnvitm ambmandam anantam acyutam |
parihsa-pa us tasmin vrajem avadad ba u ||30||
ayam ced bhri ntty amba dehi me sarvam admy asau |
mayaivligita pu o bhavit bhri-bhojin ||31||
nsya manda-ruce aktir gh ta-pakvnna-bhojane |
tad asmai laghu-rddhnnavyajanny amba dpaya ||32||
atha k a sva-ptrastha-pakvnnjalibhir hasan |
pacayai praymsa bhuksveti ba u-bhojanam ||33||

tato vma-kaphoisvavdayan vma-prvake |


samyag bhoktuk trambha prah o ba ur ha tam ||34||
vayasya paya bhak ye'ham ity anan kavala-dvayam |
mtar me dadhi deh ti prhiot ttadh tau ||35||
gop payata n tyat ha capala pakvnna-labdhay
k eo dadhi-lampa o'ham iti tn k tvonmukhs tad-dii |
te bhojana-bhjane u anakair k ipya bhak yanija
sarvabhuktam idamayeti sa punar garvyamno'vadat ||36||
athgattdadhi-ptra-hastm
uvca paymba vinaiva dadhn |
mayopabhuktadrutam eva sarva
tat pyasadpaya bhri mahyam ||37||
haime u ptre u nidhya rdhay
nav na-rambh-dala-manda-mrutai
t k tasve pariveitakare
tebhyo dadau pyasam u rohi ||38||
syandnikopari dh te u pura suvarasthl -caye v anucarair vimaldi-mukhyai |
rdhrpitanija-kare vara-modanas
tebhyas tatah parivivea anair balmb ||39||
n yn ya gndharv dattni vyajanni s |
kd ny amla-e ni tebhyo'dt kramaa anai ||40||
rambhodarastha cchada-vara-lghav
sam a-godhma-sucra-ro ik |
gh tbhi ikt pariveits tay
tebhyo'nya-ptre u nidhya s dadau ||41||
dhani hay yal lalitdi-sask ta
tat tad rasldikam h tapura |
k tv p thak ptracaye vrajevar
sa-sneham ebhyo dadat mumoda s ||42||
h daya-dayita-mukha-v k aa-h s
tad-ati-madhura-m du-knti-vik |
mumudur udita-p thu-bhva-vihast
ramaa-bhavanam adhi t puru-ast ||43||
annny atho tni catur-vidhni
te p y a-srodbhava-vikriy iva |
svdayanto madhuri sa-sp ha

tm hsayanto jahasu ca narmabhi ||44||


carvanti carvyi m dni kecil
lehyni cnye ca ulalihanti |
pibanti peyni pare prah
cu yanti c yy apare'vit pt ||45||
svdukrakamala-nayana sa-sp hatat-tad-anna
hasta-spard am ta-madhuramanda-mandapriyy |
tad-vktrbja-prahita-nayana-prnta-bh go nigha
prnannamb manasi niviasa pramodavyatn t ||46||
prahita-cakita-netra-prnta-d i-pral
milita-tad-atilvaym tsvda-pu |
prasarad-akhila-bhvollsam cchdayant
dayita-h dayam uccai rdhikpy jahra ||47||
atha bala-janan tm antark tya n tyan
madakala-madirk m arpayant kare'sy |
m du m du madhurnnapreyas prek ya
k a latha-rucir aane'bhd unman ngarea ||48||
smibhuktakiyat tena kicit try-avae itam |
bhak yav k yane mandatacs d vykul pras ||49||
yatnt sask tam anndi sarvatyaktakathasuta |
k udhito'si kiyad bhuk va apatha iraso mama ||50||
nyya yatnd v abhnu-kanyak
saskritam sarvam idasut'nay |
anndi mi aca sudh parrdhatas
tathpi nnsi karomi kihat ||51||
atha s rohi m ha paya rohii cacala |
durbalak udhito'py e a kim apy atti na manda-bhuk ||52||
ata sneha-par tg llayanty agha-mardanam |
pralamba-hantur ambeyababh e tapura-sthit ||53||
yatnd annasdhitavatsa mi a
mall -m dvy rdhayedamay ca |
k ut-k mo'si tvaca nnsi tat tm
ambm etmca kiv duno i ||54||
janan tava paya khidyate suta
nirmachanam atra ymi te |
bhramato bhavit vane rama
kiyad an hi vidhehi mad-vaca ||55||

bhuktamay bhri gat bubhuk ety


uktv niyamyocchalitavikram |
tav k ya mandapunar apy adas ta
nanandatur nanda-sutajananyau ||56||
idam idam atimi avatsa bhuksveti mt
sa-apatham atha tat tad darayanty agul bhi |
sakalam abhila ant kartum aru-plutk
tad-udara-gatam annastmajavvad ti ||57||
rasl-pakvmra-drava-ikhari - ava-paya
karambhmik -vyajana-dadhi-kal-ppa-ba akn |
k tmre netra-stanaja-payas klinna-sicaypy at pt
tat ptamuhur atha sutaprayad iyam ||58||
bhak yabhojyabahutara-mi a
lehyapeyam du madhurate |
bhuktv p tv rasabhara-t pt
sarve'bhvan vana-gamanotk ||59||
sarve suvsita-m d mukha-pi-padmny
m jya sdhu m du-le ikay ca dantn |
dsai pra ta-kaakdika-kuiksu
tair datta-vribhir athcamanavyadhus te ||60||
el-lavaga-ghanasra-vimiritbhir
jambla-datta-vara-khdira-golikbhi |
tojjvalbhir adhivsya mud mukhate
savyena pram udaramam ju karea ||61||
rasla-kara-sask topah ta-ngavall sphuratsupakva-dala-v ik sukham adanta evotsuk |
tata ata-padntarlaya-vila-palyakik
kule v atha viaramu parijanair am v jit ||62||
tam iha viramitaparicrak
ikhi-dala-vyajanai samav jayan |
avadalayya dalam du-v ik
prabhum athdayati sma vilsaka ||63||
ni kramya dhautghri-karmahnasd
ds -gaais tvyajanair upsitm |
rdhprako hntaragsakh -janair
vilokayant ramaagavk ata ||64||
nandaja-sveda-jalair vrajeay
prat yamnrama-kar itety alam |

bhoktuprayatnd upaveya s mud


balmbaynnni g hd adpayat ||65||
tay nidi gh ta-sask tnna
dtudhani h hari-bhukta-e ai |
samirya ghagh ta-sask tnnair
g ht tad n ya dadv ambhya ||66||
ananant hriy v k ya vastrv ta-natnanm |
rdhikm avadat k a-mt vtsalya-viklav ||67||
janani mayi jananykinu lajjed ya
suta iva mama ceta snihyati tvayy at va |
ayi tad apanayainymi nirmachanate
iiraya mama netre bhuksva paymi sk t ||68||
yyaca me stha tanays tanay hriy ki
putrya kurudhvam aanalalitdayas tat |
ity grahc chapatha-dna-atai ca mt
mi nna-mi a-vacanai samabhojayat t ||69||
h dy udgatai suta kargrahabhil ais
tad-bh aai subahua saha yni yatnt |
ni pdya tan nava-vadh-pratirpaki
snehd dh tni sadane vara-sampu e u ||70||
tair bh aair atha dhani hakayopan tais
tmbla-candana-varmbara-ngajai ca |
l v tam nava-vadhm iva tvraje
sammnya hrda-valit mudit babhva ||71||
rdhh tayan nii tad vikh
dhani haydt subalya gham |
p tottar yasubalo'pi tasyai
n lmbarak a-h tatayaiva ||72||
tvat sva-sev-k ti-labdha-var
snehena ds pariphulla-gtr |
tair gandha-mlymbara-bh aais te
vibh aymsur adh varasvayam ||73||
bhakti-cchedhya-carcmalayaja-ghus ai dhtu-citri bibhrad
bhyi hanavya-vsa ikhi-dala-muku amudrik kuale dve |
gujhrasuratna-srajam api taralakaustubhavaijayant
keyre kakae r -yuta-pada-ka akau npurau khalca ||74||
tmaika-d ya-gndharv pratibimba-karanvitai |
dadhad-vak asy ayahragumphitasthla-mauktikai ||75||

gavmodara-parisare tunda-bandhntara-stha
dak e tadvan nihita-mural ratna-citrdadhna |
vmensau sarala-lagu pin p ta-var
l lmbhojakamala-nayana kampayan dak iena ||76||
va -vi a-dala-ya i-dharair vayasyai
save ita sad a-hsa-vilsa-veai |
gantuvanya bhavand vanajek ao'ya
mu an mano m gad m atha nirjagma ||77||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
prtar bhojana-keli-varana-maya sarga caturtho gata ||o||
||4||
o)0(o

(5)

pacama sarga
prvhne dhenu-mitrair vipinam anus tago ha-loknuyta
k ardhpti-lolatad-abhis ti-k te prpta-tat-kua-t ram |
rdhclokya k ak ta-g ha-gamanryayrkrcanyai
di k a-prav ttyai prahita-nija-sakh -vartma-netrsmarmi ||1||
sa mandra-gho bhidha- ga-gho ai
sagho ayan gho am apsta-do ai |
sammohayan h d vraja-sundar
sampo ayan prema bahir jagma ||2||
gomayotpalikk air giri- ga-nibhair yutam |
vsit vsa-mattn ansagaroddhuram ||3||
k a-l lpragyadbhir vihasadbhi parasparam |
gomayvacaya-vyagrai gopa-ds -atair v tam ||4||
go-yna-vatsvaraa-vyagra-gopa-atnvitam |
gomayotpalik-k dbhir jarad-gop -gaair yutam ||5||
gavsthn -re -sphritam abhito'lpv ti-cayollasad-vatsvsa-sphurita-tala-v k valicitam |
kar a-k odasyoccaya-m dula-bhm -talam asau
vrajbhyarapravraja-dhana-janair v k ya mumude ||6|| (kulakam)
tarakrodhana-vyagra-gopa- do-ganvit |
ucchalad-gopaya pr dugdha-bhni kacchap ||7||
go-ak c-cayansakta-gop -vaktra-saroruh |
sitrua-calad-vatsa-hasa-koka-kulkul ||8||
nirgacchad-dhaval pakti-nad r gopuccha-aibal |
gavlaya-sara-re payan sa mumude hari ||9|| (sandnatikam)
anuvrajan svordha-mukhavrajendur
vrajendra-ni ksita-go-vrajasa |
vrajd vikar an vraja-vsi-lokn
vanya vavrja sakhi-vrajena ||10||
rajo'mbhobhi ambhor api ca vidhi-dambholi-karayo
paruddhibuddh ndriya-caya-niruddhividadhat |
lulpy ly ply ravi-duhit -klytha milit gav
re ven dyu-sarid iva ve -bhramam adht ||11||
vanya gacchan vanajek ao harir
yato yata sannidadhe padmbujam |
tatas tata s vraja-bh samutsuk

prakaymsa h d-ambujasvakam ||12||


tac-chr -pada-spara-bhara-pramodai
s phulla-romcita-sarva-gtr |
nananda k ttni t ni bhya
khurai k atgni ca rohayant ||13||
phullk i-padmti-jav-susambhram
pr tyambu-v yaidhita-sarvato-mukh |
v ddhdi-blnta-janval -sarid
vrajcalt k a-samudram yayau ||14||
klinnmbar'k i-stanajai paya-sravais
tathvidhair yt -mukhgan-gaai |
amb kilimbnugay balmbay
sahgatmb suta-daranotsuk ||15||
anyonysaga-sastabdha-d i-hillolam ulbanam |
k arasravabheje rdh surataragi ||16||
magal-ymal-bhadr-pl -candrval -mukh |
sva-sva-yth ytha-nth sarvatas ts tam anvayu ||17||
saha dhana-jana-v ndair nirgate pra-nthe
jana-gatir avahnyspandanlpa-h n |
pau-khuraja-rajobhir dhsarsau jag
vraja-vasatir aths t pro ita-preyas va ||18||
anvayat pitarau v k ya sa-vrajau vana-s mani |
sthite'smin valita-gr vatastambhe go-kadambakai ||19||
ananta-akau sva-vana-praye'py
abhadra-bh ter anivrayantau |
asrkulk v api daranotsukau
sa dusthito'bht pitarau sam k ya ||20||
saurabhya-lubdh t itoccalant
hr -vtyay bambhramitbhito'pi |
netrli-paktir vraja-sundar
hare paptaiva mukhravinde ||21||
sam k ya rdh-vadanravinde
r -netra-n tyan-mada-khajar au |
sumagalsvmanute sma ytr
tad ya-sandarana-sat-phalsa ||22||
sva-sva-blam apahya mtara
k a-vaktra-dh ta-sru-locan |

stanya-sikta-vasan suvatsal
sarvato'tha parivavrur acyutam ||23||
vimanaskpi manas bhvayanty atha tat ubham |
vihastpi sva-hastbhyjanan tam allayat ||24||
ataa santi me gop nipu plane gavm |
playmi svayam iti vatsa ko'yadurgraha ||25||
blo'si m dulas tatra vimukta-cchatra-pduka |
dinabhramasi kntre j vetpitarau katham ||26||
kriyamgrahau svasya cchatropna-dvidhrae |
vtsalya-vykulau v k ya pitarau prha keava ||27||
goplanasva-dharmo nas ts tu nichatra-pduk |
yath gvas tath gops tarhi dharma sunirmala ||28||
dharmd yur yao v ddhir dharmo rak ati rak ita |
sa kathatyajyate mta bh u dharmo'sti rak it ||29||
sutasya sdguyam avek ya t ptau
nanandatus tau h di yady apram |
ani a-akkulit tathpi
gopn samhya jagda mt ||30||
subhadra maal bhadra vatsa bho balabhadraka |
samarpito'yayu msu blo'tim dula cala ||31||
yantra ya ik a ya plan ya ca va sad |
svair cec calatyti kathan yatad mayi ||32||
dh ta-khaga-dhanur-bair bho vats vijaydaya |
plan yo'pramattair va sadyam abhita sthitai ||33||
age sutasytha karea mt
snigdh sp ant vara-nma-mantrai |
n siha-b jai ca vidhya rak
babandha rak -maim asya haste ||34||
j mta pitar iti sutasampatantapadnte
dorbhydh tv h di nidadhatau stanya-b pmbu-siktam |
cumbantau tad-vadana-kamalamrjayantau karbhy
jighrantau tairasi pitarv hatur b pa-ka ham ||35||
bhr dyaur bhavy bhavatu bhavato rak it r -n siha
asta panth vanam api ubhabhvuk dig vidik ca |
svgamy svapunar atha g hamagalligitas tva

dattnuja sa iti mumude vatsalbhypit bhym ||36||


yath pit bhysa tath balmbpy
amb kilimbdy-upamt -yuktay |
gopai ca gop -nivahai ca llito yath
haris tai sa balo'py abht tath ||37||
vrajgannt itk i-ctakn
sican ka k m ta-v i-dhray |
nyavedayat knana-ynam tmanas
tbhi sva-d yaiva sa cnumodita ||38||
tsmano d na-kuraga-saghn
vilokya loln ruci-pallavn svn |
ninye sphu acrayitusva-sage
sandnya d k khalay svaysau ||39||
dvi-tr k epy sumukhi gha ik cak u mudrayitv
m g khedasapadi bhavit sagamo nau vannte |
gantavyamayi karuay chadmanu sva-kua
k a cakre sphu am anunayardhikyd ettham ||40||
yayce rdhikm jsva-d dainya-pray |
ktaryavamatbht tat-ka k enumodita ||41||
madhye-nabha sammilane'py alnair
javt pravi air h daye mithas tau |
ka k a-bair api modam ptau
premno vicitr hi gatir durh ||42||
rdh-mano-m nam ayasva-sage
sva-knti jlena nibadhya ninye |
rurodha tac-citta-marlam utka
spi sva-d k-kana-pajarnta ||43||
prerayann agrato dhenr kar an p hato vrajam |
sa-mitrair v to'rayaprave um upacakrame ||44||
tiryag-gr vapuna prek ya sa-vrajau sneha-kar itau |
anvyntau puras ti hann abrav t pitarau hari ||45||
mtar nta param iha puro gantum arhy av vo
vyvartadhvatvaritam iha me prpa y rasl |
ttai dya tru ita-ikhar kanduk-k epa me
gatv gho ajha iti sud h paca kra y ||46||
valita-gr vam rdhvsyak udhits t it api |
tastambhire puro gva paymba mad-apek ay ||47||

pre ayi ymi sad-bhojyabhuktv madhyhna eva tat |


gacched aparhne tvatram ity ha tapras ||48||
so'py abrav t tk ta-bhojanau cet
ro ymi gehe muditau bhavantau |
bhok ymi bhojyaprahitatad te
g hasame ymi na cnyathmba ||49||
k tvana kya-mano-vacobhi
sasikta-deha stana-d k-payobhi |
sa cumbitligita kulbhy
muhur muhur d a-mukha pit bhym ||50||
udyad-viyogo a-ravi-pratpitai
siktair nija-prek aa-v ci-ikarai |
ka k a-dhrnala-nlik-cayair
nip ta-lvaya-sara-priy-gaai ||51||
vraja-tygraya-ynotpannbhynanda-nandana |
vaimanasyonmanasybhyvygro'sau prviad vanam ||52|| (sandnatikam)
vrajasya k e nihitek aasykhilendriynayanatvam s t |
tasmin vanenntarite k aena
te samantt suvil natbht ||53||
caratvata sthvarataiva dhany
vanaprayty e a vihya yan na |
it va khinn sphu am dhunas t
stambhasya dambht vraja-vsinas te ||54||
hare cill -cill -gilita-mati-milac-chapharik
mukhmbhojn mlnc calita-cala-d i-bhramarik |
viyogodyat-pakvali-patita-has na vivabhus
tad-bh r -nadyo vana-uci-h te j vana-dhane ||55||
abhysato'tah vraja-vsinas te
vimohitau tau vraja-pau g h tv |
k nugmi sva-mano-vih nair
dehai parageham ayur nir h ||56||
svsvsakhyo'pi ytheyatnd dya mrcchitm |
ninyur g hayantra-cacat-pratim pratimm iva ||57||
kundavally atha trdhsvayavyagrpy acetanm |
dyyd vrajayatnd vicittais tat-sakh -janai ||58||

yadyapy asmin nyasta-citt vraja-sth


-tad-darajapti-nys tathpi |
tat-tat-karmy caranti sma yadvaj
j van-mukt deha-saskratas te ||59||
nirmotksva-pathi ja ilgo-ak t-piikn
vadhv vartmany atha dh ta-d avykulkundavall |
d v'vd j jaima-kalitrdhikcetayant
k bhyaranaya nipua-dh s tram ennin u ||60||
nammy rye snu eyas te kaly n yatpura |
chypy asy na k asya d i-gocaratgat ||61||
sbdhi-dv p bhavati p thiv yasya naikasya mlya
td g divymita-mai-mayapaya acypy alabhyam |
sarvg navasana-sahitabh aadattam asyai |
go hevary mudita manas pka-naipuyato'sy ||62||
dharmrtha-lbhn mudit snu ys
tayaiva kryntaram uccik r u |
svbh a-sampdana-labdha-var
matvvadat tja il stuvant ||63||
ehy ehi vatse kualabhavatys
tvac-ch la-nirmachanam u ymi |
snigdhsi yat tvamayi sasnu y
mad-i tvasuta-vaskar sy ||64||
svayasdhv pragalbh tvam anysdharma-plane |
tman va prat tir me tvayi tvprrthaye tata ||65||
dharme patny plite tat pati syd
gomn putr vittav cyur-hya |
ity hsmn paurams sm tij
seyatat tvayy arpit dharma-guptyai ||66||
dharmd artha ca kma cety di satyasatvaca |
yato'sy plitd dharmt bhyn artho'pi sdhita ||67||
eka suto me kual yathsau
kule'male syn na yath kalaka |
dharmatathsy pariplayant
nirvhya sryrcanamnayainm ||68||
rdhe tvatmra-ku m arua-kapilik-k ra-dadhyjyam ijya
srpi knnajavm aik avam atha ghus apatrakapadma-mlm |
srdhasakhy nayety dy-upakaraa-cayaputri gehd g h tv
grgy v kenacid vrcana-pa u-ba un yhi sryrcanya ||69||

casi sdhv lalite tvaysau


naikkin kvpi sakh vidhey |
gandho'pi yasykila nanda-snos
tasyai die vo'jalir eva krya ||70||
atyrhadinavatse santi go-maya-raya |
yuvayor nyasta-bhr synicintotpalik-k tau ||71||
tm catus te h di samprahar ite
nicintam rye kriyatkriy nij |
vm avva satatabhavad-vadh
trm ivk a saha-pak ma-locake ||72||
t pronmatt api ja ily
p tvj-v-madhu-madhurgya |
nandotphullita-tanu-citt
dhairyadh tv g ham anujagmu ||73||
gatya kha opari sannivi
r -rdhikk lita-mrjitghrim |
dsyo mud paryacaran nije
pdbja-savhana-v jandyai ||74||
mall -ragaa-karikra-bakul'mogh-lat-saptal
jt -campaka-nga-keara-lavagbjdi-pu poccayam |
r -v nd-prahitavand ali-kulsp adarojj mbhita
svevary purato'nyadhd vana-sakh r -narmad mlik ||75||
k ga-kmlaya-vaijayantik
tair vaijayant viracayya s vyadht |
rdh sva-naipuya-gudi-scik
karpra-k guru-sattva-bhvitm ||76||
elendu-jt -phala-khdirnvit
sva-pi-h t-saurabha-rga-bhvit |
k k i-cittnana-candra-rajik
s ngavall -dala-v ik vyadht ||77||
mlm ettulasi haraye v ik copah tya
jtv v nd subala-mukhata keli-saketa-kujam |
gacchatu tvam iti lalit-preritdya tnt
kastryl -sahita-tulas k a-prvapratasthe ||78||
r -rdhikpy atha sakh -sahitti-dak
r -k a-candra-sakalendriya-tarpani |
karpra-kely-am ta-keli-mukhni kma
kartusamrabhata sdbhuta-laukni ||79||

yad api nija-sakh snve aysya yt


svayam api ca nimagn k a-sambandhi-k tye |
tad api hari-mukhendor daranotktha mene
tru im api yugalak avyagra-rdh-cakor ||80||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga pacama e a sdhu niragt prvhna-l lm anu ||o||
||5||
o)0(o

(6)

a ha sarga
pravi o'tha vanapact payan valita-kandharam |
ujjij mbhe harir v k ya niv ttn vraja-vsina ||1||
k a-mattebha unmukto gho a-d g-d ha- khalt |
ucchvasa capala svair knane'nya ivbhavat ||2||
r -k a-caritra-pa e vimocite
vrajk i-bandhd vana-citra-kri |
prdurbabhvur nayanotsavni
tad-vihra-citri ubhny anekadh ||3||
n tyanti gyanti hasanti gop
krdanti nandanti pariskhalanti |
narmi tanvanti lasanty athaite
bandhd vimukt kalabhottam v ||4||
sthitisthirmt -puro bakrer
eke'gan svasya d aca lolm |
sagha a-d m anukurvate'nye
ce giraca skhalitjannm ||5||
kecid v k a-latv t pracapalpgai smitrdramang
udgh ymbara-sav tnanam amugopla-yo yit |
payanto vyahasan pare ca dhaval lekhyamn mud
vylambyghri-karair mah vilulita-gr vordhva-karnan ||6||
vita-pait kecit tat-tac-chabdrtha-khaanai |
dadai-raair anye dor-daa-sagarai pare ||7||
k iptnekstra-koghair daa-bhramaa-kaualai |
lsyair hsyai pare dsyais to aymsur acyutam ||8||
athgatak am avek ya v nd
v nd av tad-viraht vi am |
v ndaca s'bodhayad kuln
v ndvana-sthvara-jagamnm ||9||
a avi sakhi samyn mdhavo'sau samantt
vis ja viraha-ghrntram ulllas hi |
sva-gua-gaa-vikai svevar smraymu
saphalaya nija-lak m cnayo sad-vilsai ||10||
prabudhyadhvavallyo vikasata nag krdata m g
pik bh gair gnakuruta ikhino n tyata mud |
adh dhvabho k r sthira-cara-ga nandata cira

samyto yu mn sukhayitum asau va priyatama ||11||


tata sva-viccheda-davgni-mrcchit
sam k ya tcetayitupriy av m |
k mbuda svgamanaca asitu
vavar a va -ninadm tny asau ||12||
va -nindm ta-v i-sikt
k ga-sagnila-v jattha |
r -v ndayly ca sucetitoccair
v nd av s sahasonmim la ||13||
sattva-dharma-viparysair veu-ndm totthitai |
sva-sttvika-vikrai ca tadbhd vykul av ||14||
prodyad-vepathur uccalasthira-carai stabdh jaair jagamai
prasvinn sravad-aru-jla-salilai vet prasnotkarai |
sru pu pa-madhu-dravai svara-bhid yukt khagl ravai
romcli yut latkura-cayair v nd av s babhau ||15||
mait viataikena jgratnyena s av ||
mdhavenbabhau dra utaobh r r ivgat ||16||
kjad-bh ga-vihaga-pacama-kallpollasant hare
cyotat-paktrima-sat-phalotkara-rasolls av sbhavat |
samphullan-nalin -vilsi-vihasad-vall -matall -na
lsycrya-marud-gatimudit sarvendriyhldin ||17||
pu pair hsyabhramarair gna
paair lsyamadhubhi pnam |
dadhatas tarava sva-phalai khna
kurvanty abhygata-hari-mnam ||18||
ali-gyaka-cumbita-kusumsya
pallava-pa a-vrta-viv ta-suhsyam |
dadhat rahasi vidadhat lsya
vyav uta vall -tatir api dsyam ||19||
sva-ramaa-sahitnveu-ndh tn
t a-kavala-mukhncacallokanni |
harir atha hari nv k ya rdh-ka k ai
sm ti-patham adhirhair vivyathe viddha-marm ||20||
premn tyat-phulla-mayr -tati-yukta
k lokn matta-mayra-vraja rt |
snigdhe rdh-kea-kalpe rati-mukte
yat sat-pichair u murre sm tir s t ||21||

mada-kala-kalavik -matta-kdambikn
sarasi ca kala-ndai srasnpriyy |
valaya-ka aka-kc -npurodyat-svanorm bhrama-culukita-citto'bhygattsa mene ||22||
upari-capala-bh gapadmam at-praka
vara-parimala-praavad lokya k a |
smita-avala-ka k apadma-gandhapriyy
mukham idam iti matv tm upetviveda ||23||
rucaka-karaka-bilvair nga-ragai supakvai
pratidiam anud air har a-tar kulo'sau |
sapadi lasad-uroja-bhrnti-sambhrnta-cet
vapu a iha vibhutvardhiky aake ||24||
yato yata patati vilocanahares
tatas tata sphurati tad-aga-sahati |
na cdbhutatad iha tu yad vraj av
mude harer alabhata rdhiktmatm ||25||
tair udd pta-bhvl vtyayocclitamana |
aka na sthir -kartuka-pu pa-nibhahari ||26||
v ndvana-sthira-carn svloka-prema-vihvaln |
premn h a-man k a prek ya tn mumude bh am ||27||
sakhya kikualalat k iti-ruh k emasakhya iva
m gya kibhavikam gakunik bhavyaakunt ubham |
bh gya abhramar sukhasthira-car sva-reyasava sad
premnetthavana-sagatn sarabhasapapraccha sarvn hari ||28||
pracrya g crayituk udhrt
govardhana-k mbh d-upatyakym |
mano'nudhvad dayitnivartayan
samavayasyair vijahra k a ||29||
sva-kalpitair loka-caya-prasiddhair
harir vihrair vana-obhay ca |
aka rdh-virahtitapta
sa tpradhvan na mano niroddhum ||30||
tn v k ya k a k payrdra-cittas
tais tair vihrai ca mitho niyuddhai |
rntn k udhrtn atha bhojanecchn
iye a sambhojayituvayasyn ||31||
tvad dhani h gh ta-pakvam anna
prta k tayal lalitdibhis tat |

dattarasl-sahitajanany
ds bhir dya samjagma ||32||
tv k ya h a sa harir babh e
kime dhani he pitarau sukhasta |
susntam bhyvihitea-pj
prato ya sarvn vada kinu bhuktam ||33||
spy ha tatau tava magalrtha
sntrciteau dvija-stk trthau |
sambhojya sarvn atha bhuktavantau
bhojyni ca pre ayata sma tubhyam ||34||
rdh-saga-drumrohotka hitlambanrthin |
tparlambanmene citta-v tti-lat hare ||35||
itas tata sacarat r gavl
sva-veu-ndair atha sakalayya |
jagma t pyayituvayasyai
saclayan mnasa-jhnav sa ||36||
pyayitv jalags t tasvdu sunirmalam |
svayagop papu sasnur vijahru salile ciram ||37||
upapulinam athsau ts tad-annavayasyn
dadhi-mathita-rasla-sandhitmrdi-yuktam |
svayam api ca samanan svdayan hsaya ca
sva-parita upavi n bhojaymsa k a ||38||
tata sakh n ha hari sahry
yyak aacrayatgrato g |
ahasakhibhysaha mdhav y
vana-riyadra um iha bhrammi ||39||
ds r dhani hvadad u yta
yyag h tvkhila-bhjanni |
pu pi nryaa-sevanrtha
sacitya pacd aham gatsmi ||40||
phullagandha-phal -dvandvam avatasocitatad |
dygatya k asya v ndrpitavat kare ||41||
tad-lokt priy-knti-sm ty-utka hvato hare |
ejat kart tad dya tac-chrutyor nidadhe ba u ||42||
v nddhani hsubalaba uca
guya-vijn sacivn sa k a |
upya dak n upalabhya mene

rdhga-sagottama-rjya-labdhim ||43||
madhumagala-hastasa prag hya vma-pin |
v nd-dhani h-subalai sasra sumana-sara ||44||
kusumita-taru-vall -v thi-kujair lasant
sthala-jala-vihagli-vyha-kolhalai ca |
sa kusuma-saras tv k ya rdhgamotkas
tad-abhis ti-vicrasvnugair cacra ||45||
prayti v nd subalo ba ur v
rdhntikacej ja il saak |
ebhi samav kalahavidadhyad
vadhnirundhyd athav g hnta ||46||
kar a v mural niyujy
sarv same yanti ca gopa-rm |
tad-i a-l ldi-raso na siddhyet
parasparer y-mada-mna-vmyt ||47||
tato dhani he vraja kundavall
prat ti-k t s ja il yad asym |
tad-vacan-cacu-mati sad nau
snigdhrthit s dhruvam nayet tm ||48||
athha v nd bhavat yad ukta
satyahi tac cet sumano'vacetum |
rdh sakh kcid ihgat syj
jeyas tadsys tad-udanta dau ||49||
athgat s tulas sva-sakhy
k asakhibhysaha tat-sakh bhym |
priygamopya-vicra-lagna
pura sphurantamumude sam k ya ||50||
svapne'pi tat-sannidhim atyajant
trdhay te jah u sametm |
nicitya sarve'py atha mdhavo'bht
tad-daranotko'dhvani datta-d i ||51||
tata s tulas nyasya h ba u-kare srajam |
udgh ya pu ikv subalasya kare dadau ||52||
rdh-karmoda-sam ddha-saurabha
tac-chilpa-naipuya-bharatathdbhutam |
tm udgirant bhramarli-kar i
srajavilokybhavad unman hari ||53||

ka he srajatm atha vaijayant


hasan nyadhc chr -madhumagalo'sya |
rdh-kara-spara-sukhdi-vsau
tat-sparata ka akitga s t ||54||
gatya kuje parihsa-l n
sambhvayas tadayitmukunda |
tad sya v k otkalikkultm
tay hasanty saha salalpa ||55||
sakhys te kualasakh a-kualakutreyam tmlaye
kinyti vanak tau sva-guru di tha kice ate |
mathnty ambu-gha atata kim abhavan nirbhartsya ruddh g he
yukty cnaya v nday na ja il vacyha h dhig vidhim ||56||
sad rdhtidaurlabhya-sphrty matv babhva sa |
hsoktim api satytvi atm smarkula ||57||
k avi aam lokya vykul tulas svayam |
d v nd-dhani hbhybhartsitha sa-sambhramam ||58||
m g khedavrajnanda ymi nirmachanatava |
gatviddhi dayitparihsa k to may ||59||
tm gatm atha niamya did k ur enm
autsukya-cacala-man vraja-rja-snu |
uttrya campaka-yuganija-karayos tat
tasy samarpya karayor mudito'vadat tm ||60||
kveyakveyanihnut v kim artha
ru s cen npardho mamsti |
cen narmaitad dna-citte na yukta
h h ghradaraympriyme ||61||
priyvalokanotka hakla-dertha-tattvavit |
nin ur drutardhbabh e tulas harim ||62||
s te knt kamala-nayana tvan-mukhlokanotk
sryrcyai sapadi ja il-pre it kundavally |
tvm ynt prathamam iha mprhiot tvat-prav ttyai
kr -kujatvam upadia tayatra tm naymi ||63||
tac chrutvocchvasita-svnta pr to gujval hari |
tulasyai dattavn ka hd uttrya prito ikam ||64||
l l-nikuja-kalanya tadtha v nd
k valokita-mukh tulas babh e |
tat-kua-t ra-gatam naya rdhikt

kandarpa-keli-sukhadkhya-nikujam u ||65||
ahaca keli-smagr samagrayitum utsuk |
rdh-kuatvay srdhapraytsmi drutasakhi ||66||
tvat k tv priya-sahacar svasya candrval t
saketa-sthm vraja-pati-sutanetum gatya tatra |
gujhrahari-h di sakh -dattam dhya aiby
d v v nd-sahita-tulas vivyathe k ubdha-citt ||67||
k asygre v nday salapanty
lokt tat-pre ha-sakhys tulasy |
rdhmatv sgatdukit t
aiby sa-vyjyatad vyjahra ||68||
kurvantydya tay durg-vratodypa mahotsavam |
tnimantrayiturdhpre itsmi vayasyay ||69||
sdya labdh maynvi ya na g he npi knane |
di y labdhsi tulasi kathyatkutra te sakh ||70||
tata s tulas jtv aibykau ilyam ritm |
avadat tsa-kau ilyaa he hyahi yan naya ||71||
kurvay vrata-mahotsavam ambiky
s ymay sva-suh ddya nimantrya n t |
v nd av -pariv h sva-g hatathsym
bhro'py adhyi vinayai sa-sakh -kulym ||72||
tato lalitay pu pa-phala-mlya-sam ddhaye |
v ndnetupre it tg h tv calitsmy aham ||73||
iti ttulas bhagy pratrya ku ilm api |
yayau v nd-dhani hbhym uds neva mdhave ||74||
punar vivak utaibyk akucita-cak u |
nivryha svam audsyatulasyvyajayann iva ||75||
m kicid vada ytv e sva-sakhy kualavada |
kveyam ste kikurute priy candrval mama ||76||
sti h tha tprha niruddh'pi dhavmbay |
durgrcc chadmann t yatnc candrval may ||77||
sakh -sthaly-upaalye ttvat-sagotkalikkulm |
sarak ya padmay tratvm anve um ihgat ||78||
cintito'ntar bahir h yan pratyutpanna-matir hari |
avadad vacayan aibycchadmannandayann iva ||79||
ahatad-daranotka h di y n teyam ly asau |
gaur -t rthalambhayaingurvacana-k amam ||80||
yvat pramada-rdhkhye g sacrayato vane |
avadhrygato'hasygavsambhlane sakh n ||81|| (yugmakam)

tam htha ba ur bhagy drutak a dhani hay |


vrajendrena yadjaptatat kuru veti so'brav t || 82||
m rya vasudevena dto'tra prahita prage |
guptaprasthpit caur kasena knane gavm ||83|| (yugmakam)
bhavitavyasvadhnai sarvair go-plakair iti |
tad di atta-pdair may dn dhani hay ||84||
tat pratyhair vilamba cet kadcit sambhaven mama |
nodvega sakhi sryas te ganthadrutadhruvam ||85||
iti pratrya taibygo-diasa-sakho'vrajat |
murris tvaray h spi candrval prati ||86||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga samprati a ha e a niragt prvhna-l lm anu ||o||
||6||
o)0(o

(7)

saptama sarga
kiyad-dratato gatv niv tyodvartman hari |
rdh-kuasamyta priy-sangotsuka priyam ||1||
parito mai-sopnvalibhi parive itam |
caturbhir mai-sambaddha-t rthair dik u suobhitam ||2||
t rthoparisphurad-ratna-maapai sganair yutam |
tat-t rthobhaya-prvastha-mai-ku ima-maitam || 3
prati-maapa-prvastha-taru-khvalambanai |
yutann-pu pa-vsa citrair-dol-catu ayai ||4||
ymye campakayo prve n payor mrayo pare |
saumye bakulayor baddha-ratna-hindoliknvitam ||5||
prvgneya-dior madhye priya-kuena sagatam |
tatrordhve stambhaklambi citra-setu-samanvitam ||6||
gala-h d-udara-nbhi-roi-jnru-daghnai
a-udadhi-vasu-konair maalgai ca kaicit |
iiram anu samu ai gr ma-kle su tair
vividha-mai-nibaddhair dik u sopna-yuktai ||7||
mai-ruci-jala-v ci-bhrnti-t bhibht
patita-vihaga-v ndc chlablntarlai |
parijana-yuta-rdh-k ayor narma-go h
pramada-k d-upavenalpa-ved -suobhai ||8||
nicita-p thu-talnku imai citravarai
kusumita-bahu-vall -li a-kh-bhujnm |
ghana-dala-phala-pu pa-rei-bhrnatn
vitatibhir abhita save itapdapnm ||9|| (sandnitakam)
catu -koe u vsant catu-lbhir v tam |
vn ra-kearoka-nikujai parito v tam ||10||
tad-bahi paktrim-pakva-phala-pu potkarkarai |
parita kadal - aair maita tala-cchadai ||11||2
tad-bahir bhyopavanli a-pu p av -v tam |
sva-madhya-salil d vyat-sa-setu-ratna-mandiram ||12||
nn-pu pa-phaloccyi-vana-dev -ganvitai |
sevopacra-sasakta-kuja-ds -atv tai ||13||
pu p av -phalrma-madhya-sthair v ndaycitai |
sevopakaragra-nikarair abhito v tam ||14|| (yugmakam)
tu-rjdi-sarvartu-gua-sevita-knanam |
2

tad-bahir yat sakh -v nda-b hat-kujvaler bahi |


sat-phalai kadal - aair (in Haridas Das' edition).

v nd-sam a-gandhmbha-sasiktdhgalayam ||15||


tay toraakolloca-pataklamba-gucchakai |
pau pai citrita kujdhva dol catvara maapam ||16||
nava-kamala-dall -pallavv nta-nnkusuma-racita-ayyocch r a-candropadhnai |
sa-madhu-ca aka-tmblmbu-ptrdi-yuktai
suvalita-tala-l lgra-kuja-prapacam ||17||
kahlra-raktotpala-puar ka
pakeruhend vara-kairavm |
k aran-marandai ca patat-pargai
suvsitmbha-prasarasamantt ||18||
hasa-srasa-dtyha-madgu-kokdi-patrim |
vara -lak mad nkalkpai ruti-priyam ||19||
r -uknm-anyonya-p thag-saga-ragim |
k a-l l-rasollsi-kvylpa-manoharam ||20||
jalada-bhrnti-k t-k a-kntija-praayonmadai |
nadan-n tyac-chikhi-vrtair vyptrma-ta jiram ||21||
hr ta-prvata-ctakdikaprah a-nn-vidha-citra-pak im |
k ek ananda-viphulla-var ma
karm ta-dhvna-manoja-knanam ||22||
rkerbuda-nirmachya-rdhesyendu-pyibhi |
cakorair nyak-k ta-tyakta-candrair v ta-nabha-sthalam ||23||
vipakva-jlak-pakva-phalai kusuma-pallavaih |
mukulair majar bhi ca namrair vall -drumair v tam ||24||
aneka-padmkara-madhya-sasthita
harer vilsnvita-t ra-n rakam |
nnbja-knty-ucchalitanirantara
guair jita-k ra-samudram adbhutam ||25||
sva-sad k-t ra-n rea k a-pdbja-janman |
nija-prvopavi enri a-kuena sagatam ||26||
( aviaty kulakam)
t re kuj yasya bhnty a a-dik u
pre hl nsva-sva-nmn prasiddh
tbhi premn sv ya-hastena yatnt
kr -tu yai pre hayo sask t ye ||27||
tat-tat-k h-prnta-vicchinnas mrmodynveannvit ca |
tat-tat-s mbhyantarotpanna-v k a-

re -yugmcchanna-vartmli-yukt ||28|| (yugmakam)


upari tanu-taragkra-citrci-uddhaspha ika-mai-citnya-sphra-vartmni tni |
marakata-mai-v ndair citbhyantari
pratanu-lahari-kuly-bhrntim utpdayanti ||29||
mai-caya-racanbhi sve u bhitti-bhramadrk
sva-nika a-mai-bhittau ctma-buddhidadadbhi |
upavana-yuga-madhye dvra-v ndair yutni
praviad itara-loke darand eva bhnti ||30|| (yugmakam)
caksty ud cydii t rtha-sannidhv
anaga-ragmbuja-nma catvaram |
padmbha-kuj a-dalair virjita
suhema-rambhvali-kearnvitam ||31||
sahasra-patrmbuja-sannibhasphurat
suvara-sat-ku ima-maju-karikam |
l lnuklyocita-santatollasad
vist rat-lghavam unnata-prabham ||32||
lalit-i yay nitya-kalvaty susask tam |
sarvartu-sukha-sampannann-keli-raskaram ||33||
lalitnandadardh-k ayo sa-vayasyayo |
nikuja-rjayo pa a-mandirasphurad-indiram ||34|| (kulakam)
mikya-keara-re -ve ita-svara-karikam |
bahir bahi kramd rdhva-mna-sakhy-pramakai ||35||
ekaika-vara-sad-ratna-kadambencitai p thak |
racitabahubhi cru-sama-patrli-maalai ||36||
pacendriyhlda-karai aitynyabja-guair yutam |
tad-bahi kramaa svarair vaidryair indran lakai ||37||
spha ikai padmargai ca citair maapa-pacakai |
obhitamaale vantar nn-ratna-vinirmitau ||38||
kevalair mithun bhva-sagatair m ga-pak ibhi |
devair n bhir yutacnyai citritai rasa-d panai ||39||
paca-vara-bhri-citra-patra-pu pa-visphuratkeardi-akhi-khiklisad-vitnakam |
antarasya bhti jnu-daghna-ratna-ku imgramadhya-karik-sahasra-patra-srasam ||40|| ( abhi kulakam)
mla-pu pitoka-vall -maala-sacayai |
sitrua-harit-p ta-yma-pu pai prakalpitai ||41||
padma-pu pa-dalkrair upakuj akair v tam |
prav a-td oka-taru-kuja-var akam ||42||
vasanta-sukhadayasya bh ga-kokila-nditam |

vyavydii bhty a a-dala-kujmbujadalam ||43|| (sandnitakam)


r -padma-mandiranma nair tyarjate dalam |
catur-dvracatu -prve vtyana-samanvitam ||44||
nn-mai-citneka-citra-bhitti-catu ayam |
anta-sa-k a-gop nprva-rgdi-ce itai ||45||
rsa-kuja-vilsai ca lalit-citritair yutam |
ptanri a-sahrdy-anta-tac-caritair bahi ||46||
ratnli-dyuti-kijalkasad-garbhgra-karikam |
bahir abjadalkrair v ta oaa-ko hakai ||47||
tat-tad-yugntarlastha-dvy-a opako hakair api |
rdhve td k-sannivea-sphurad-a liknvitam ||48||
antar-anta-kramd-ucca-nirbhitti-stambha-pakti u |
sph ik u suvinyasta-pravla-balabh -kule ||49||
chditena mah-ratna-pa alais tiryag-rdhva-gai |
bhrjitena sukumbhena ikharea virjitam ||50||
atyuccena vanloka-sukhadena nijeayo |
mukta-prva-t t yocca-khaena ca sumaitam ||51||
adho ratncitneka-citra-citrea bhsvat |
upaku ima-yugmntar-dik u sopna-obhin ||52||
ka ha-daghnti-vist ra-ku imenbhito v tam |
paritas tvad uccnprntotpanna-mah ruham ||53||
phalai pu pai ca sali a-ku ima-prnta-deakam |
keli-ratnkarardh-k ayo sa-vayasyayo ||54|| (ekdaabhi kulakam)
gneyabhti padmbha-ratna-hindola-ku imam |
prvpara-dig-utpanna-prav a-bakulgayo ||55||
sci kicid vinirgatya gaty vakrordhvayopari |
militbhysukhbhychditamaapk ti ||56|| (yugmakam)
tac-chkh-mla-sanaddhai pa a-rajju-catu ayai |
d hair baddha-catu koanbhi-mtrocca-sasthiti ||57||
padmarg a-pa bhi pravlaja-pad akai |
gha itahasta-mtrocca-pa -ve ana-kearam ||58||
dvy-a a-patrmbujkra-ratnli-citra-karikam |
dvi-dvi-pdnvitmbhoja-dalbh a-dalair v tam ||59||
ratna-pa -kearntar-dvr aka-susayutam |
dak ie dala-prvasthroha-dvra-dvaynvitam ||60||
laghu-stambha-dvaysakta-pa i-p hvalambakam |
pa atul -lasan-madhyaprva-p hopadhnakam ||61||
nn-citrukai channasvara-strmbarair api |
lasac-candrval -mukt-dma-guccha-vitnakam ||62||
yatr a-dala-gl nmadhya-gau rdhikcyutau |
gyad-anyavayasybhir v nd dolayat varau ||63||
svrha-rdhcyutayo sarvbhimukhatkaram |
hindolmbujam bhti madanndolanbhidham ||64|| (a abhi kulakam)
ainybhty a a-patramdhav -kuja-srasam |

mdhavnandadanma nn-l lopahra-yuk ||65||


phulla-mall bhir li a-namra-kh-bhuja-vrajai |
chditaphulla-punngai candraknti-citntaram ||66||
padma-patrkra-kujair ve itasvara-karikam |
ud cymai-kijalkabhti kujasitmbujam ||67|| (yugmakam)
namra-kh-bhujli a-phulla-hema-lat-cayai |
tamlai kalpitaji u-n la-ratnval -citam ||68||
n la-padma-dalkrair upakuj akair v tam |
suvara-karikaprcybhti kujsitmbujam ||69|| (yugmakam)
avcypadma-rgdi-citntar-bhya-maalam |
lavagai chditaphullair bhti kujrumbujam ||70||
kujahemmbujabhti prat cyphulla-campakai |
vall bhi chditahema-cita-bhyntarlakam ||71||
evam uttardi-kuj bhnti rdh-hari-priy |
nn-varkra-bhedt d vismaya-kria ||72||
prati-vidiam udacac-campaknca trm
arua-harita-p ta-yma-pu poccynm |
vara-parimala-dhrk ipta-gandhntar
prati-diam adhirohan-mdhav -ve itnm ||73||
vyati-sumilita-tirya-nirgatai kaicid anyair
upari-gha ita-sagai snigdha-kh-samhai |
uka-pika-madhupnn la-p trun
madhura-ninada-ramyai chdita saudha-tulya ||74||
sthala-jalajani-pu pai pallavai k ptannbharaa-vasana-ayy-sad-vitndi-pra |
arua-vi ada-p ta-yma-padmotpaldyair
dii vidii sa-nlai kalpitneka-citra ||75||
ja hara-ara-alkai pallavai citra-pu pair
gha ita-m du-kab -prv ta-dv-catu ka |
mada-kala-cala-bh g'n kin -dvra-plo
mai-caya-cita-bhmi-dvya a-patrbja-madhya ||76||
bahir api tata-khcchditbhi samantc
catas bhir abhitbhi ve ito dehal bhi |
aniam iha vikh-i yay majumukhy
racana-nipua-maty sask to'dhyak aysya ||77||
iva-hariti ta a-stho'py e a rdh bakrer
viharaa-rasa-vanyplvittm samantt |
madana-sukhada-nm locannanda-dhm
vilasati sa vikhnandada kuja-rja ||78|| ( abhi kulakam)

vicitra-v k a-vall bhi citra-ratnai citntara |


citra-varai khagair bh gai ku imai prgaair v ta ||79||
citra-maapa-sayukta citra-hindoliknvita |
prcycitrnandadkhya citra-kujo virjate ||80|| (yugmakam)
spha ikair indukntai ca cita-ku ima-catvara |
citrita puar kai ca kairavair mallikdibhi ||81||
ubhra-pu pa-dalair v k air vall bhi ca samanvita |
ubhrli-pika-k rdyai abda-jeyair nindita ||82||
ubhra-veau tu rkyrdh-k au sahlibhi |
kr antv api nek yete kaicid yatrgatair api ||83||
prendu-nm kujo'yam indulekh-sukha-prada |
suubhra-keli-talpdir gneyydii rjate ||84|| (caturbhi kulakam)
hema-vall -v tair hema-pu pakai chdito'bhita |
hema-padmval -citro hema-prgaa-ku imah ||85||
hema-maa-pik-yukto hema-hindoliknvita |
hembhli-khagair yukto hema-l l-paricchada ||86||
l lay p ta-vasan p tlepa-vibh a |
yatra pravi r -rdh k enpi na lak yate ||87||
gaurg -vea-dh k k a sva-preyasy sahlibhi |
oti prema salpayatraitbhir alak ita ||88||
kadcit padmay yatra prerit ja ilgat |
dadara k ano rdhtenaiksana-gm api ||89||
sva-vara-k t sva-sthitnbhti kcana-bhr iva |
dak ie campakalatnandado hema-kujaka ||90|| ( abhi kulakam)
yatra campakavally s nikuja-pka-lik |
ste tad-ayo citra-jagdhi-vedikaynvit ||91||
yasypka-kriycry sa-v nd s nijeayo |
sampdayati samodt kadcit kuja-bhojanam ||92||
tamlai yma-vall bhi li a-khair dh tntaram |
indran la-citbhyantar-bhmi-ku ima-catvara ||93||
rdhay yugal -bhvagato'pi mukhardibhi |
nek yate harir ekaiva rdhik yatra d yate ||94||
rjate dii nair tyragadev -sukha-prada |
sarva-yma yma-kujo rdhik-rati-vardhana ||95||
rakta-vall -v to rakta-pu pa-patrair drumair v ta |
oa-ratna-citbhyanta ku imgana-maapa ||96||
rakta-hindolik-yukta k e a sarva-lohita |
tugavidynandado'sti pacime'rua-kujaka ||97|| (yugmakam)
hari-vall -v k a-citro harit-pak y-ali-sayuta |
harinmai-citbhyantar-bhya-ku ima-catvara ||98||
vyavysarva-harito rdh-k k a-keli-bh |
sudev -sukhadbhikhyo harit-kujo virjate ||99|| (yugmakam)

upari lahar -tulykra-citrai sphuradbhir


marakatacaya-garbhai pu pa-rgendu-kntai |
gha itam itara-loke toyavad bhsamna
mai-maya-kumudmbhojli-hasdi-yuktam ||100||
dhanapati-dii td k-setubandhnu akta
a-adhika-daa-patrmbhojavat sanniveam |
salila-kamala-sadmnaga-yu-majar apradam atula sulvayollasal llas ti ||101|| (yugmakam)
r -rdheva hares tad ya-saras pre hdbhutai svair guair
yasyr -yuta-mdhavendur aniapremn tay kr ati |
premsmin bata rdhikeva labhate yasmin sak t snna-k t
tat tasy mahim tath madhurim kenstu varya k itau ||102||
priy-kuad v mudita-h dayo'py asya vividhair
guais tais tair udd pita-viraha-bhva smara-vaa |
priy-prpty-utka h-kavalita-man ngara-gurur
bhramnnotprek baka-ripur amu min sa vidadhe ||103||
khelac-cakra-yugoro-japhea-mukt-srag-ujjvalam |
rasormy-uccalitamene priya-vak a-samasara ||104||
madhura-rasa-tarag bibhrat pakajsya
bhramaraka-pariv taprollasat-khajank am |
pramudita-harioccair hasak-rva-ramy
priyatama-saras s preyas va vyaloki ||105||
sva-pre hri a-kuormi-cacad-bhpaghit |
sva-kokanada-pibhyk ipta-tac-cala-tat-kar ||106||
sam ra-cacad-ambhoja-calsyena bald iva |
cumbitli-ka k e at-tiryag-ambuja-san-mukh ||107||
bh g -jhakra- tkra-vikala-svara-gadgad |
prodyat-ku amit tena rdhikeva vyaloki s ||108|| (sandnitakam)
samudbhrmyal-l lmbujam anila-jtormi-valita
saro-yugmav k ynata-irasi govardhana-gire |
nija-premodghr skhalita-vapu as tasya sa harir
bhramat-trab pocchalitam iva mene'k i-yugalam ||109||
itthapriyy sa sara sam k ya tat
pratyaga-sasmrakam tmano guai |
vidas tad-nandam amandam apy abht
tad-gamautsukya-vibhinna-dhairyaka ||110||
pryena eva-vidha-sanniveaka
dadara tat-prvagam tmana sara |

kujai sva-kntgrahato'tisask tair


virjitanarma-sakhli-nirmitai ||111||
priya-narma-vayasy ye subalo madhumagala |
ujjvalrjuna-gandharv vidagdha-bh ga-kokil ||112||
dak a-sannandandy ca te sva-svbhidhnvit |
tair vibhajyrpit kujs te rdh-lalitdi u ||113|| (yugmakam)
vayor diy asti subalnandad kuja-lik |
rdhayg k t yasys t rthamnasa-pvanam ||114||
nityasnty atra sl bhi kue'smin vipulgrah |
k a-pdbja-mdhv ka-pn ye k avat priye ||115||
lalitg k tod cykuja-lticitrit |
madhumagala-andkhy bhti r -rdhik-priy ||116||
vikhg k tainym ujjvalnandadpar |
evam anysu dik v any bhnty anybhi k tray ||117||
prva-pacima-di-mrgv e kuayo kramt |
vist rau n -pansta snna-pnrtha-t rtha-gau ||118||
l lnukle u jane u citte tpanna-bhve u ca sdhaknm |
evam vidhasarvam idacaksti
svarpata prk tavat pare u ||119||
atha v nd-gatav k ynandit nanda-nandanam |
karikrvatasau dvv abhyetyopajahra s ||120||
v nd tat-tan-nija-nipuat-sask tadarayant
tat-tat-kujdikm anu ta asevar smrayant |
rdh-kntakakubhi sahajair bhrjamnaguai svai
kuenymadana-sukhadbhikhya-kujaninya ||121||
sa tad-d tih o'bht tat-tat-sthne u rdhay |
k ta-kartavya-l lnsmrti-sakalpa-tat-para ||122||
vikhay majumukhy v nday ca sumaitam |
kujavilokya tapr tas tm hotkalikkula ||123||
di y v nde yadi tava sakh sgat syd akasmn
ni pratyhayadi mama tay syu ca te te vils |
kurayamadhu-sumadhurakuja-gehatadsmin
vaicitr ca tvad-uparacit kalpate sat-phalya ||124||
saketa-kujam agatatulas -sakc
chaibynvitaca pathi mnu niamya rdh |
nai yaty asau tata ita kila kpi gatv
tm nayed iha nivedya mama prav ttam ||125||
r -rdhy savidha ubhay mdhav ym avasth

asanty uccair madana-vi amllasodd panca |


kurvaipraaya-vikalvykult ayddh
tm netutvaraya lalitmad-gir tvadhani he ||126||
sthpayaiksakh v nde go-dig-adhvany asau yath |
mm anve usakh kacid gacchet tapratrayet ||127||
gaur -t rthdhvani pardak sthpaya s yath |
punar yti aiby ced any v tca vacayet ||128||
pakva-rambh-phale magna-d i-lolaba uhari |
v k yha v ndm anayo phalais tvaprayodaram ||129||
ba ur hnay kime tvam jpaya msakhe |
d v d v yath-vchakhdas t pymi lolupa ||130||
tatra tatra prahitayo sakhyor nipuayos tay |
k o'py utka hito'ti hat priydhva-nihitek aa ||131||
smita-kamala-mukh s yvad yti tvat
jaladhi-ata-gabh ro'py asta-dhairya sa mene |
k aam api yuga-lak ahanta yat tan na citra
praayini sahajeyaprema-bhjhi ce ||132||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga saptama e a su hu niragt prvhna-l l-maya ||o||
||7||
o)0(o

(8)

a ama sarga
madhyhne'nyonya-sagodita-vividha-vikrdi-bh -pramugdhau
vmyotka htilolau smara-makha-lalitdy-li-narmpta-tau |
dolraymbu-va -h ti-rati-madhu-pnrka-pjdi-l lau
rdh-k au sa-t au parijana-gha ay sevyamnau smarmi ||1||
athtra gho evara-nandana-priy
p thak p thak s yugapan-nijendriyai |
k a-citt priya-sagamautsukai
svasntvayant m avadad vikhikm ||2||
saundarym ta-sindhu-bhaga-lalan-cittdri-samplvaka
karnandi-sanarma-ramya-vacana ko ndu- tgaka |
saurabhym ta-samplavv ta-jagat-p y a-ramydhara
r -gopendra-suta sa kar ati balt pacendriyy li me ||3||
navmbuda-lasad-dyutir nava-tain-manojmbara
sucitra-mural -sphurac-charad-amanda-candrnana |
mayra-dala-bh ita subhaga-tra-hra-prabha
sa me madana-mohana sakhi tanoti netra-sp hm ||4||
nadaj-jalada-nisvana ravaa-kar i-sac-chijita
sanarma-rasa-scakk ara-padrtha-bhagy-uktika |
ramdika-vargan-h daya-hri-va -kala
sa me madana-mohana sakhi tanoti kara-sp hm ||5||
kuraga-mada-jid-vapu-parimalormi-k gana
svakga-nalin ake ai-yutbja-gandha-pratha |
madenduvara-candanguru-sugandhi-carcrcita
sa me madana-mohana sakhi tanoti ns-sp hm ||6||
harinmai-kav ik-pratata-hri-vak a-sthala
smarrta-taru -mana-kalu a-hri-dor-argala |
sudhu-hari-candanotpala-sitbhra- tgaka
sa me madana-mohana sakhi tanoti vak a-sp hm ||7||
vrajtula-kulganetara-rasli-t -haraprad vyad-adharm ta suk ti-labhya-phel-lava |
sudh-jid-ahivallik-sudala-v ik-carvita
sa me madana-mohana sakhi tanoti jihv-sp hm ||8||
athgatya s tulas sabht
gujval gandha-phal -yugaca |
nivedayant lalit-karbje
v ttasamastamudit aase ||9||

ravasor avatasaka-dvay
h di guj-srajam apy amuubhm |
hari-saga-sam ddha-saurabh
priya-sakhy lalit mud dadhe ||10||
tat-sparata phulla-saroja-netr
k ga-sasparam ivnubhya |
kampkul ka akitga-ya hir
utkpi gantusthagit tads t ||11||
dh rat-vmat-sk ma-medhl bhi prabodhit |
tvarayant sakh r yne bhagy parijahsa s ||12||
payatgre did ks ced gatvlamad-apek ay |
aiby vg-vgur-baddham k asram gek a ||13||
vidheya padmin nva prayatna k a-padmina |
candrval -sakh -vr -patitasya samuddh tau ||14||
na ha ht kriyate supaitair
avicrt k tam apy anarthakam |
suvicrya k tahi kalpate
sudhiysdhu phalopapattaye ||15||
lalitha satyam etad yan na saketa-go hari |
kintu aibydibhir v tas tad ynamna-hnaye ||16||
athe k a-sagotkalik-vykulntar |
tasy durlabhat-sphrty manasy etad acintayat ||17||
nannd vidve i patir atika u spi ku il
dhavmb me padm-prabh ti-ripu-pak a ca balavn |
vanavyptasarvavraja-dhana-janair ahni sakhibhir
v ta k o labhya katham iha bhaved vighna-bahule ||18||
ni pratyhahare sago durlabho me'dya durvidhe |
ity kula-dhiyas tasy ubhs c chakunonnati ||19||
sulabho v abha sa girau kam api
prasabhagaako bahir ity avadat |
nija-vma-kucoru-bhuj-nayana
priya-sagataye'sphurad u samam ||20||
bhavika-akuna-jtmoda-prpi ghapraaya-visaraj-sambhvan-l na-citt |
h daya-dayita-vrt-prpti-t -sravanty
samam ahaha dhani hm gats dadara ||21||
sva-milana-mudittv k ya rdh dhani h
h daya-dayita-pdai pre itmanyamn |

udita-vividha-bhva-vykulpy asya vrtravaa-kutuka-digdh vyjatas tm ap cchat ||22||


kuta iha sakhi v ndrayato mdhava-r
kathaya kim anubht lokit gotra-varya |
vraja dhana-jana-pt sagata cek ito'sau
kathayatu bhavat s k d v sa k d k ||23||
vikasita-vanamlk a-pu li-v nd
vikaca-tilaka-lak m kokillpa-ramy |
h di yuvati-jannkmam udd payant
sphurati sakhi vil mdhur mdhavasya ||24||
vividhotkalikk rdarant smara-vardhin m |
mdhav ym avasthka sakhi varayituk ama ||25||
dharoddhart dhtccaya-racita-citrvayavavn
dhvanad-veur dhenu-vraja-jalada-bh ti-vraja-hara |
vaya-kr onm la sakala-surabh -vardhanak t
virvoccai go lasati sakhi govardhana-dhara ||26||
tad-vg-bhag -madhu-l npnonmatta-h d apy asau |
kntodantasphu arotusavdam anaykarot ||27||
ynakva te samprati te sam pe
kim artham vedayituprav ttim |
kasya vrajendo sakhi k d s
sva-atru-kandarpa-tamo'bhibhti ||28||
chy-dvit yo'yam asau sahy
niryudho'yasa ca astra-pra |
svarpa-sampaj-jaya-jta-ro as
tabdhate'sau sva-madhau sam ddha ||29||
samcchannakurvann upari kusumai svair iva arai
samantt smantair ali-pika-vasantnila-mukhai |
bhavat-kurayanyaruad iha k arati-patir
bahi-sthn kiny iva sa tava sagasp hayati ||30||
bahudh k ta-rak aapriya
patitadaiva-balena saka e |
tava sagati-mtra-trae
tvaritatrhi na cet k taghnat ||31||
tvat-sagaty yad bhti tad madana-mohana |
anyatra viva-moho'pi svayamadana-mohita ||32||
dh tnalpkalpa k ta-kusuma-talpo h di balat vikalpa

sakalpn vidadhad iha jalpas tava kathm |


sa ro'pi krrtanu-kadana-drojjhita-dh tir
hari kuje gujan madhupa-pika-puje nivasati ||33||
nav na-jalada-dyuti kanaka-p ta-pa mbara
sphuran-makara-kualo ghus a-cru-carccita |
praphulla-kamalek aa kanaka-ythik-mlyavn
ikhaa-k ta-ekhara sphurati sdhvi kuje hari ||34||
r -truya-mahm tbdhi-vilasat-saundarya-ptha-sphurallvayocca-taraga-bhagi-vilasat-kandarpa-bhva-bhrame |
r -va -dhvani-vtyayotthita-patad-yo k i-cetas-t as
tanvnu nimajjayann api haris tvad-v thim udv ksyate ||35||
bakabhidi suvidagdhe svsuvaidagdhyadhrnava-taruima-pre navya-truya-lak m m |
aimukhi rati-t m apy amu min sa-t e
saphalaya vara-vee veabhag samarpya ||36||
premodbhrntadruta-svntasmarkrntatvad-ritam |
mrcchntklnti-myntakntaknte drutavraja ||37||
iti sakh -vacanm ta-pnajapraka a-bhva-caycita-vigrah |
atiayotsukat-jaatkul
druta-vilambita-yna-matir babhau ||38||
tatas tadaivgata-kundavally
svasya prayya k ta-tvary |
s savya-hastena karadadhn
parea l l-kamalacacla ||39||
puratas tulas dhani hay sa-vikh lalit ca prvata |
parita ca sakh -tati par sva-sakh tparivrya snvayt ||40||
sva-sama-sahacar bhi k a-rdhghrisevopakaraa-valitbhir dsikbhyca yukt |
anusarati yutbhysrya-pjopacrai
praaya-sahacar tmajar rpa-prv ||41||
vrajd vini kramya dadara s pura
sumagalstr dadhi-ptra-dhri m |
c advijtinakulam gval dhenu
sa-vatsav abhaca dak ie ||42||
sarasi vikaca-padme ve ite bh ga-pakty
madira-yugalam udyal-lsyam lokya bl |
pracala-dala-kapl sagi-rigat-sunetra-

sva-ramaa-mukha-bimba-bhrnti-bhk stambhits t ||43||


iti ubha-akunek odbhta-mun-manthar
vividha-ku ila-hsyollsam tanvat nm |
praaya-sahacar reibhi pra-prv
mada-gaja-guru-yn knanbhyaram pa ||44||
iyam atha taru-vall -v ndam utphullayant
mada-kala-kalaka h -kkal -ka ha-nd |
madhukara-kalavik -jhak tocchijitormir
vanam anu vanajk mdhava-r r vivea ||45||
phulla-ymalatojjvalasutilaka-r -yuk vilrjunaprotphullocca-hali-priyaikhi-dala-re bhir bh itam |
pun-ngmala-campakli-k tamllak tapallavair
d vyat-kcana-vidrumdi-valitatpicha-knty-ullasat ||46||
guj-puja-virjitaramahara-cchy-kadambraya
veu-dhvna-manoharapravilasac-chr -p tan-carcitam |
phullan-manmatha-akulavara-vaya obh-vilsspada
spayat purato vanavapur iva pre hasya sarve adam ||47|| (yugmakam)
patati nayanam asy yatra yatrtra vastuny
akhilam idam aghres tat-tad-agyamnam |
madayad api h d-anta astratm etya sadya
praharati vi ame o citram etac ca tac ca ||48||
lasat-sahacar -yukt mattli-nava-mlik |
vikhli-k ta-cchy vikasan-madankul ||49||
phulla-maju-lat h dy sarvad rpa-obhit |
su tala-kuca-sph t k a-go-tarpi-vaibhav ||50||
suvaya-su am-pr vykul bahu-vrakai |
r -rdheva vayasybhi sukhad dad e' av ||51|| (sandnitakam)
ythevar bhi sa-sakh -kulbhir
anvi yamo vana-gahvare u |
kathana labhyo nipubhir et
prpt kathahsyati v sa lubdha ||52||
iti nija-h di rdh-sandihnpy asavye
vanam anu vilasantak asram g bhi |
ikhi-varam api savye kekin bhi sam k ya
priya-m ga-ikhi-buddhy bhrntita akits t ||53|| (yugmakam)
tamlam a pada-baddha-mla
s ve itaphulla-suvara-ythy |
khgra-n tyac-chikhinasam k ya
nir ta-cet vicikitsitbht ||54||

premer y-bhujag da na a-pa pracaa-dh |


ca a-caa-kodaa-bhr-daha dhani hikam ||55||
kim idam ayi dhani he kutra kipayatgre
vanam idam iha kitat vanya-jtana cnyat |
na anam idam aprvayac cha hendo purastt
kalayasi na hi dhrte mudritk kim s ||56||
lalit-prabh t r athvadat
priya-sakhyo'dbhutam atra armadam |
yugapan na anaa heayor
na a-na yor anayor nu payata ||57||
nija-v-madhun vimohik
sva-va k tya bh adhani hik |
hari nija-dhr ya-nartane
vihitsau bata k a-nartak ||58||
rata-hiaka-hiitsakau
chala-dtybhidha-n tya-pait |
nayat ha vidhtum utsuk
a ha-n tye bhavat sabhsada ||59||
kalayata sa suragkhyo'pi jty kuraga
praaya-sahacar svragi vacayitv |
vilasati hari bhir mvilokypy amucan
nanu hari-a hatsmin sagata sasasarjja ||60||
mat-sagin praayi dayitmayr
v k ypi sammukha-gatbata kekin bhi |
niakam ullasati tavika kalp
sagena dhr yam iha sakramitabakre ||61||
athvadat smera-mukh dhani h
tvayaiva sarv nija-citra-n tye |
vayak t sdhvi sabhsado'smin
pr t sma d v yad ad a-prvam ||62||
durlabhe sulabhe crthe yatrsaktis tu rgaj |
tatra nityarga-bhjpratyha-akin mati ||63||
gacchatlyo'dbhuta-n tyam
etat k ya travinivedayma |
snihyaty amu ysa yath vils
guiny alarajyati yad guaja ||64||
atha s smita sav tnana

sva-sakh -v ndam avek ya vismit |


punar apy avalokanlpattaru-sagatv avadhrya lajjit ||65||
itthamdhava-saga-raga-vikasad-v ndvanlokant
tk dbhuta-mdhur -vara-sudh-pntit kulm |
premonmda-vighritntaratay nn-bhrama-vykul
tat-k pti-samutsuk vijahasu sakhya calantyo drutam ||66||
madana-raa-b ikkhya-priya-keli-kusuma-vanasya madhye |
s kuja-sthita-ravi-mrte savidhasamupasthitkasmt ||67||
praamya tbhakti-bharena
tanv baddhjalir valgu-varayayce |
nirvighna-govinda-padravindasago'stu me deva bhavat-prasdt ||68||
pratim-phulla-d g-vaktra-prasdotphulla-mnas |
punas tpraipatyeyasakh bhi saha nirgat ||69||
r -srya-pj-sambhra-sahite paricrike |
sthite tatraiva tad-v -dev bhir lalitjay ||70||
dii dii visarant r mad-agn murrer
m gamada-pariliptend varm ivoccai |
pathi parimala-dhrprpya rdhonmadi u
sapadi tam anu bh g votpati us tads t ||71||
k a knt-tanu-suradhun -saurabhocchm tormidhrm rd vipina-valayaplvayant m akasmt |
km rktmbuja-parimalollaghin ghra-prm
ghrys t pulaka-ja ilo bh gavat protpati u ||72||
parimala-milann militvanam anudayitdav yas matv |
hari prahit v nd tm netusamutsukena ||73||
kuje navkhyam atha kuja-n pasya dhma
prpt dadara militsva-gati-prav ttyai |
rdhotsukena hari prahithi v nd
svbh a-siddhim iva mrtimat pura s ||74||
k ottasa-caratasyai v ndp nd -vara-dvaya
tad-aga-saga-gandhndh k ta-pu pandhayadadau ||75||
tat-spara-saurabhyam avpya k opaspara gandhnubhavena matt |
samudbhavad-bhva-pidhna-yatt
savdam utku tay vyadhatta ||76||

kasmd v nde priya-sakhi hare pda-mlt kuto'sau


kuraye kim iha kurute n tya-ik guru ka |
tatvan-mrti prati-taru-latadig-vidik u sphurant
ail va bhramati parito nartayant sva-pact ||77||
bhrnt v nde tvana mrtir mamai
padmly-ptv utpati ur dvirepha |
t -dh ag bhrmyate aibyaysau
tad-gandhodyad-dhray vtyayaiva ||78||
vtyhatyacacun lambhitsau
aibyvty spi srdhasva-sakhy |
gaur -sagotkena tena sva-sagd
gaur -t rthatat-sapary-cchalokty ||79||
tad-vrtay na kim ihsty ari akuottha-ptla-gag-vri |
sntv yathrycaranusana
mitrasamabhyarcya g haprayma ||80||
kva ynate v nde tava caraa-rj va-savidhe
kim arthate rjydbhuta-bhavika-vijpana-k te |
vadaitat kir -mdhava-suvibhavlak tam ida
muhur v ndrayalasati bhavad-lokana-k pm ||81||
athvadat kundalat pragalbh
vimuca v nde nija-k a-dtyam |
mayy arpit srya-samarcanrtha
nijryay k a-saakayeyam ||82||
ptla-gag-jalaje'ri amardi sarasy amm |
sasnpya nibh tane ye pjyai srya-vedikm ||83||
na ymas tatra cet k o mano-gagm aymahe |
k a-gandhi diy asau yan na ney ja iljay ||84||
v ndbrav t kundalate kim-artha
harer bhiy hiasi citta-gagm |
upyam eka u yena tatra
gat api drak yati va sa naiva ||85||
k a knt-sarasi madanodghrittmsti kuje
yyavsantika-vana-path prvata su hu gatv |
t rthe pdmbuja-rasa-maye'ri a-hantu praaste
sntv kmavrajata nibh tasdhvi kenpy ad ||86||
avadal lalit kundalate kinija-devart |
harer bibhe i mugdheva pragalbhpy apragalbhata ||87||

yma sva-kuapaymo mdhav yriyavane |


sntv puna same yma kina k a kari yati ||88||
str svairakr ana-sthnato na
pumbhir dra usthtum apy atyayogyt |
trav nde yhi nisraymu
goptur v tatra kikryam asya ||89||
aham atim dv harir aticaa
sukara katham iha varjana-daa |
apasryas te sakhi sa ikha
yad asi prakhar gurur atica ||90||
kundavally ha v nde tvabhrnt caynay katham |
sa ni ksya paupatir vypya-mardhgam asya tu ||91||
v ndhpta-subhadra-r kundavally eva d yate |
madhusdana-sambhogy punnggrayonmukh ||92||
smersu sarvsv avadad vilokya
r -rdhikm utkaliknvits |
tbhva-gmbh rya-sumantharg
k asya t vinivedayant ||93||
mat-pranam ekalalite vada druta
kdambin v k ya dig-anta udgatm |
pipsay muhyati ctakevare
sam raly kara yam u kim ||94||
dii dii nii chni prasphuranti praca
avirata-gatikl pre yam puro'mum |
nava-nava-rasa-prai klik secayantyo
na bhavati param eko prek a ysya saiva ||95||
sa cet tad-eka-ni ha syt spi ttvaritatad |
smnyya puro'symupyayed am tamud ||96||
n ras api t avad augl -viclit |
capal klik kvpi bhavanty et na tan mud ||97||
tad yta yyasvacchandasntvri ri-t rthake |
kurutlyo mitra-pjti hmy atrsti me k ti ||98||
ytsu tsu laghu-sk ma-dhiyaubh
ca s rike sucatur nyadiat prav ttyai |
dyvrajya sutarm abhimanyu-mtu
candrvaler atha pargirijlayya ||99||

sev-sambhra-saskrgram gatya v k ya tn |
sambhrn praaasoccai s mud tat-k to jann ||100||
vasanta-kelir hindola-l l-mdhv ka-pnayo |
vana-raty-ambu-kel nmitho-vea-k te tayo ||101||
vanyana-svapayo ca uka-p hk a-l layo |
tat-tat-sthne u s tat-tat-smagr s tair ayojayat ||102||
tat-tal-l l-parikarn sarvn sthvara-jagamn |
nandits tvarit cakre tayor gatir vrtay ||103||
tayor mitho-darana-labdhi-rk
samucchalad-bhva-caym tbdhau |
s samplavecch tvaritntars t
sthit hare sannidhi-kuja-l n ||104||
tvan nnd mukh tspacd gatya sotsuk |
tayor l lvalokya sthit s v nday saha ||105||
k o'py rd bakula-vi api-re yugmntardhvany
gacchant priya-sahacar -ve itvallabhtm |
d v sk d-udita-madano'pi prat yya nya
sphrty tasys tad-abhigamane yan muhur vacito'sti ||106||
kntpi kntam avalokya camatk ttm
tabhri-bhva-viva na hi nicikya |
yat prk tamlam anu tad adbhuta
pralpd l -kulasya hasitair atilajjits t ||107||
mithas tat-tad-gunantynubhavkrnta-mnasau |
darannanda-mattau tau sa-vitarkatadocatu ||108||
kiknte kula-devat kim uta v truya-lak m r iya
sampad v kim u mdhur tanumat lvaya-vany nu kim |
kivnanda-taragi kim athav p y a-dhr-ruti
kntsv uta v mamendriya-gan hldayanty gat ||109||
y me netra-cakora-candra-vadan nslin padmin
jihv-kokilik rasla-dadhar karena h c-chijit |
dehnaga-davrta-vraa-sudh-srotasvat mrtik
saiveyadayitodit phalitavn mad-bhgya-kalpa-druma ||110||
tpicha kikim u jaladhara kandalo vaindran la
snu kivjana-ikharia k va-bh ga-vrajo nu |
k -pra kim uta nicaya kisvid ind var
puj -bhto vraja-m ga-d kinv apgvaloka ||111||
ayakikandarpa sa khalu vitanu kinu rasa-r
sa no dharm kivm ta-rasa-nidhi so'tivitata |
kim utphulla-premmara-taru-vara so'pi na cara

sa vsau mat-preyn jayati mama bhgyakva nu tath ||112|| (yugmakam)


knta so'yasphurati purato netra-bh gravinda
kiv bhrntsmy aham iti sakhi brhi satyavikhe |
itthap pulakita-tanugadgadruddha-ka h m
l -hsai capala-nayantm avd d mudsau ||113||
kastry sat-tilakam alike yas tavoroja-yugme
citrabindu sumukhi cibuke netra-yugme'jana-r |
rutyor ind vara-viracita kuntale cvatasa
so'yaknta sphurati sakhi te bhgya-rir vrajmum ||114||
itthamitho daranato viuddhaprema-svabhvodgata-bhva-v ndai |
vik ubdha-sollsa-manas-tan tau
k aana kcit yayatu prav ttim ||115||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga smpratam a amo'yam agaman madhyhna-l lm anu ||o||
||8||
o)0(o

(9)

navama sarga
athnayor mnasa-nartakau tau
prem-sva-i yau tanu-nartak bhym |
ik -gurur nartayituprav ttau
v nd-sakh -v nda-sabhsad-agre ||1||
cpalyautsukya-har dyair bhvlakaraais tayo |
mano-na au sva-i yau tv alacakre mud guru ||2||
udbhsvarais tu j mbhdyai sdd ptai sttvikair api |
kalpai samalak tya r -rdh-tanu-nartak m ||3||
ayatnajais tu obhdyai saptabhir daabhis tath |
svabhvajair vilsdyair bhvdyais tribhir agajai ||4||
tath cakita-maugdhybhydvviaty manoharam |
nirams d bh ittm alakrai kramea sa ||5|| (sandnitakam)
agajair bhva-hvdyai obhdyais tair ayatnajai |
svabhvajair yath-yogyai sdd ptai sapta-sttvikai ||6||
udbhsvarai ca j mbhdyair ebhi sad-bhva-bh aai |
alacakre sunipur -k a tanunartak m ||7||
tayor dvayor aga-lak m raga-sthalysunartanam |
prav ttam s t tad d v mudam pu sabhsada ||8||
kramt te nartakyau praka ita-kal-kauala-bharair
mithas t pte d pte nija-para-partan-nipuatm |
vitanvne bhanan tatur aho yena mudit
drutasabhyas tbhytanu-h daya-ratnny api dadu ||9||
rdhys tanu-nartak -madhurima-bhrji u-raga-sthale
sv ya-r -nayana-dvayottama-na au k as tathnartayat |
yenntar-muditsakau sva-nayana-prntvalokotpalai
avat-tat-sukhadair amaayad amusabhy ca pacn mud ||10||
pura k lokt sthagita-ku ilsy gatir abht
tirac nak mbara-dara-v tar -mukham api |
calat-trasphranayana-yugam bhugnam iti s
vilskhya-svlakaraa-valits t priya-mude ||11||
k puratas tadotsukatay sakhyeva s lajjay
pacd vmatayn ju-praayata savye sva-gehdhvani |
s savye'py avahitthay prabalay pu pvacityai bald
itthabhva-cayodgati-pracalit k asya ss n mude ||12||
itthak priygre s bali hbhi samantata |
mano-v tti-vayasybhir na niryt na ca sthit ||13||

hriy tiryag-gr v-caraa-ka i-bhag -sumadhur


calac-cill -vall -dalita-ratinthorjita-dhanu |
priya-premollsollasita-lalitllita-tanu
priya-pr tyai ss d udita-lalitlak ti-yut ||14||
hari-mnasa-na a-varye rdh-tanu-nartak -guais to t |
gatavati tparirabdhutat-tanu-na y api tad-anugat jt ||15||
vyatyastkalpa-gtr drutam abhisaraveatas tvapriye tac
cpalyavea e a prathayati manaso'py ehy amusaskaromi |
itthasparotsuka-sva-priya-parihasitv-mukh sakucant
lolk vibhramlak ti-rucira-tanus tasya tu ivyatn t ||16||
hriy bhiy vmatayvahitthay
k tvakar kusuma-grahya s |
tiracalant hariotka-cetas
puro niruddh mumude cukopa ca ||17||
b pa-vykulitrucala-calan-netrarasollsita
helollsa-caldharaku ilita-bhr-yugmam udyat-smitam |
rdhy kila-kicitcitam asau v k ynanasagamd
nandatam avpa ko i-guitayo'bhn na g r-gocara ||18||
atha s savidha-stha-kearadruma-khmukulkulm anu |
atisambhramata sva-dor-lat
kusumd nami d udak ipat ||19||
punngayor ukalik yujos tayor
utphullats d yugapat taddbhut |
ekasya tat-spara-mud parasya taddor-mla-sandaranaja-pramodata ||20||
truya-bha a-guruta samadh ta-kmanyydi-stra-cayay sa sa-t rthaypi |
citrana tan-nija-jayya tayodag hnn
naiyyiko hi gurupi vivdam icchet ||21||
keyame kusumacinoti nahi kpy e smy ahatvatu k
mjnsi na kina vedmi tad ito gcchsmy ahapu papa |
ymi kva bhramar tam eva nanu s pu pe u labdhntarety
uktvsy madhusdana sa savidhavindann avd t puna ||22||
mugdhsi sat-kula-vadh sumano harant
sdhv parasya puru asya na lajjase tvam |
citratad etad athav satatabhramanty
svtantryata prati vanakatham astu lajj ||23||

sdhraavanam idananu mitra-pjstka hit vayam avaiti ca mlat nm |


punnga e a vikaco'pi na sagam ittham
au hydi-vara-pada-clanayttha manye ||24||
mugdhsi vetsi na kim apy avadhehi vacmi
san-mlat -caya-v ta puru ottamo'yam |
tbhir yunkti na kadpi yunkti cpi
di ynilai sumukhi pratyanukla-prvai ||25||
svm vanasya vidita smara-cakravart
tenrpitamayi mud vipinvakatvam |
tasygrato mama vilu hasi yasya garvt
truya-ratna-gha a-yugmam idaharmi ||26||
tvprrthya tad vicinuym iti kibrav i
nek e kadpi lalankim u salapmi |
dhairyaraho yuvati-daranata kva ynm
ity ttha kisakhibhir asmi sad par ta ||27||
naik tvam asya vayavbhidha-caura-lak air
nityav t sva-sad li-caynvit ca |
rjanvato janapadasya parvibhti
mu sy amu ya nipaten mayi rja-daa ||28||
nityavand vicinuma kusumny amu md
d a kadpi na bhavn iha rak aka kim |
svapne'pi na ruta-cara smara-cakravart
tat kiv th pralapas ti kim ttha satyam ||29||
guptapratpa-balato vanam vayos tat
kas tvad e a viatd iti garvitena |
gocraa-vyasanin ca mayti yatnn
nvek itah ta-dhanavihita tvayaitat ||30||
guptena sdya vidh tsi maytra di y
sandaya-prvam iha rja-k te tvad-artham |
svrthapunar gaa-yutaiva yadrpyase tva
rje tadruta-caratam ap k itse ||31||
smnya-knana ihsti na rak ako'pi
jtveti te nanu maytra k to'pardha |
k antavya eva bhavat karu-mayatvt
tan muca mm iti kim ttha na me'tra akti ||32||
vanya-prajbhir akhilacaritayatas te
vijpitasthira-cardibhir kulbhi |
rutv n po'ruta-carsa ru grahea

tvycate mayi vidhya sa-stra-daam ||33||


jtahi yojana-catu ayam ity araya
rjyan po'py atanur atra t di-vittam |
knt praj iti vadasyavadhehi ys t
sdhvya samasta-jagatm upaj vya-lak mya ||34||
kialaya-jalajtdara-mattebha-has
karabha-kanaka-rambh-sampu -hasti-hast |
smara-ratha-pada-k kla-sad-vedi-sih
am ta-hrada-bhujag -para-kmsandi ||35||
kamala-mukula-tla-r phalebhea-kumbh
via-manasija-poka-sat-pallav ca |
ratipati-vara-akti-vrta-sad-gandha-phalyas
taid-ali-caya-mukthra-jmbnaddy ||36||
uka-pika-ikhi-bh g -kunda-raktotpaldy
aphara-m ga-cakor -khajanend vari |
smara-khara-ara-cpa-jy-jav-bandhuj v
ikhara-dara-camarya sk ma-k -laharya ||37||
any y y kati t gay
v ndvanam anu vibhavair dhany |
tvat-tanu-caury h ta-sarvasv
bhrmyant tas tata iha nisv ||38|| (caturbhi kulakam)
iti tad-udita-narmkarya karm ta
sbhyudita-tanu-vikrn avad v tya yatnt |
lapanam idam asatyakmina k sva-kare
vidadhati tad ito ym ti n cair vadant ||39||
dayitam api mank tav k ya svaja-d y
druta-gati-calitgre mugdha-vivvoka-digdh |
kva calasi nanu dhrte mm and tya bhagy
harir iti sa vadas tm auknte dadhra ||40|| (yugmakam)
anubhyaiva tat-sparam nandotthair viclit |
nn-bhvai priyardh tiryag gr v vyalokayat ||41||
tr-nartana-scittyavamati smer tad-symbuja
dhvant t itlin va ku ila-prnt niv tt tata |
kicid b pa-kulkul'ruatay sp calollsin rdh
d ir amajjayat priyam aprnanda-vrnidhau ||42||
k ya tat-kara-dh tavasancalas
tiryag d gacalakal smara-ba-d y |
viddhamuhur vidadhat priyam unmadndh

pratyha tasmita-sudh-subhagnanbjam ||43||


madhura-sarasa-ramyavastu-jtahi yad yat
nivasati kila loke prk te'prk te v |
riyam uru-tanu-caury tvaharann asya sdhu
svayam asi tad ihnyatrpi caurypavd ||44||
sdhutve dhrmikatve ca yasya te bhti sk i |
kumr ko av nmrdhni baddhjali-stuti ||45||
vraja-bhuvi yuva-rja sarva-sdguya-pjya
pariaya-vidhi-yogynanta-kany-yutym |
abhinava-taruo'py aprpta-pigraho yat
tad-dh ta-niyamo'si brahmacr ti satyam ||46||
kivsdhraa kacid bhti tvayi guo mahn |
yam karya na kpi tvkany v tavat kvacit ||47||
tat tpd bhavat manye turaga-brahmacaryakam |
ag k tya vraje svasya khypit ba ut m ||48||
ba u cet para-rmsylokena kutuk kta |
va -caur -h tbhir v para-str bhi kto rati ||49||
tad bhavn varitkhyti cchalena svrtha-sdhaka |
kanynca sat nca dharma-dhvasya d k ita ||50||
kadpy anropita-pu pa-vall
drumaika-poto'pi vandhikr |
asakhya-gocraa-lna-tat-tanmlo'pi satyavipinvakas tvam ||51||
sakhysmkav nday vardhitayad
v ndrayakhytim etad vidhtr |
mahyadattatat-saratnbhi eka
rjnagas tvaca pteti satyam ||52||
idatv asdhraam asmad ya
mat-kua-t rodbhava-kely-arayam |
mad ya-sihsana-dhma-kmaarma-pradkhyatv iha bhti kujam ||53||
sthn yaknta-vrt-sudh-dhunmny asmkabhti pusm agamy |
yasynitya-mad-vayasy-ni a
sasevante pre ha-vrtm tni ||54||
cinuma kusumavayam ina3-sevvidhaye roddhuyyake v |
3

srya

para-n v ti-nija-trpana-yukta
kihr -priyaypi tvamukta ||55||
ba o na te k tyam ihsti pu prme'bal svaira-vihra-dhmni |
pan avas tvapaupla-sag
tac-craya vraja dvale u ||56||
smita-ruci-iirt tad-vaktra-p y a-rame
cala-nayana-kuragotplva-ramyt sravant m |
pibati hari-cakore narma-p y a-dhrm
at pad iha sakh nd k-cakor -cayo'pi ||57||
tat-spara-bh tyeva viv ttya kandhar
ka k a-n lotpala-mlay priyam |
s bh ayanty asphu a-bhartsanoktik
svajam agre'pasasra l lay ||58||
k o'tha knt-tanu-citra-nartak
lsyvalokocchalittillasa |
drutasametyoccalitena pin
dadhra csy cala-kacukcalam ||59||
knt vibhugn k ta-cilli-krmuk
ok i-koek aa-ba-sacayai |
vikhaya trapriya-dhairya-kacuka
l lravindena tata tamuhu ||60||
tasyravindhati-jta-ta
vivraye'sypi mamau na dehe |
tata sakampt prasasra bhye
prasveda-b potpulaka-cchalena ||61||
tat-spara-samphulla-tanor nata-bhruva
chinn svayakacuka-bandha-v ik |
n v ca c naskhalad-antar yaka
rundhe parasveda-jalanitambake ||62||
athli-varga-smita-lola-netr
tat-pi-rodhd vasanavimocya |
tato'pas tya druta-n vi-bandhe
s dak a-hastpy abhavad vihast ||63||
k o'pi tvad vara-bhji pre
svedmbubhis tat-stana-hema-kumbhe |
smarotsavrambha-mi ea pim
dhtum utko'ntikam pa tasy ||64||

knt kathacid vinibaddhya n v


netrea payanty arucalena |
vmena tasmera-sakh parea
tat-pi-rodhaprati satvars t ||65||
smita-rudita-vimiragadgadspa a-vara
ramaam an ju-netr bhartsayanty utsukpi |
praaya-sukhaja-vmyodbhrmit ssya vchpratihati-rahitatat-pi-rodhavyatn t ||66||
sagha a s t karayor niruddhayor
mitha calat-kakaa-nda-majula |
sam ra-gaty calayo samantata
kjan-madli-vrajayor ivbjayo ||67||
athaitya lalit madhyatayo k anyavrayat |
kundavally ha tvak a paca-devrcanakuru ||68||
k a kundalatm ha tvamamsmin smara-kratau |
cry bhava smagr m adhi hnaca me dia ||69||
s cha nham cry rutannd mukh -mukht |
sugopyam api tad bryyat tvamat-priya-devara ||70||
asypura savya-kuce gaevarasphurac-chira-kumbhatay prakalpite |
namo gaeya ta ity ud rayan
samarpaydau kara-hallaka4 svakam ||71||
nama ivyeti pa han pare'para
vak oja-lige'rpaya pi-pakajam |
hr caikyai nama ity ada puna
irasy amu y ku ila-bhruvo'pi tat ||72||
tvam atha nija karbhym etay vritbhym
api sucibukam asy vei-mlaca dh tv |
mukha-vidhum anuyatnd om namo vi ave sm
iti manu-varam khyan svamukhbjanidhehi ||73||
puna savitre nama ity ud rayan
nasystu bhsvaty adhare'rue balt |
sva-danta-kunddhara-bandhu-j vakau
k tvarodho'py anay samarpaya ||74||
athrcanyvihitodyamo'sau
tbhartsayant kila kundavall m |
svatayant ravaotpalena
priysa payann avadat priyl ||75||
4

hallakarakta-sandhyakam ity amara |

sakhya smara-makhrambhe paca-devrcan may |


kartavy vighna-ntyai kiubhe khidyati va sakh ||76||
sakh r m opa-gira smitnan
samk ipant ku ila-bhruvo harim |
nivrya t kundalatd gegitair
nudanty avd d atha tavikhik ||77||
patny samadharma-k tir vidhey
samatvam atrcala-bandhanena |
tvatad-vinejy-karae prav tta
kathasakh ner atu dharma-ni h ||78||
tasyvikhsphuritdharnana
vilokayantyku il bhavad bhruvi |
pact-sthit kundalat mud tayo
savynayor acala-bandhanavyadht ||79||
alak it s drutam etya sammukha
sva-sevay tu am uvca mdhavam |
kimagalrambha ihnya-carcay
nava-grahn arcaya sarva-siddhaye ||80||
tm avd d ayamahyagraha-pj-vidhidia |
spi tardhikgni darayant d vadat ||81||
adhara-nayana-gaoroja-bhlnann
grahaam iha navnm agakngrahrc |
yad api tad api te su hu-santo a-hetor
adhara-vikaca-bandhkrpaate u kury ||82||
crye tvaik aymusva-i ya
svgny dau prhayitv grahrcm |
ity uktv tk a-bh typayant rdh
ruddh svcala-granthinrt ||83||
tiryag-gr vav k ya baddhcalnta
svntar-vch-prti-phullnanpi |
k e sakhyo kundavallyca ser y
ghragranthimocayanty abrav t s ||84||
dhr ya-n ye na asysya vikheyavar na |
sabhye lalit kundavall seyavid ik ||85||
patn rako'py anya-patnysva-patn bhvabibhrat prayan sv ya-vchm |
mukta so'yalajjaypi sva-sakhy

tyakte dharme lobhato mla-hni ||86||


k o'tha ttatra nivrayann api
prav tta s n mukha-cumbandi u |
kntpi tate u nivrayanty api
prjygrahbht pa a-bandha-mocane ||87||
evatayo sva-sva-k tau samutkayor
anyonya-sarodha-vad vihastayo |
upetya d pt lalit m er yay
sbhartsayat tapa am apy amocayat ||88||
kartubhaval-llas cet sva-patny-acala-bandhanam |
vraje te durlabh kany prajvatynaystu tat ||89||
s muktam k ya pa ntam rt
sthit calad-bhru smita-obhitsy |
taprerayant sva-d gegitena
nyastek aasvnana ity avd t ||90||
bhrntcry te yad dau vidhey
dik-plrcy vihya grahm |
arcm ajakrayant bhavanta
karmay asmi chidratm dadhti ||91||
kundavally abrav n nhabhrntje'smin smara-kratau |
dig-devatrcant prvagraha-pjety ayavidhi ||92||
sthndhi hna-nmni te p cyutena s |
d tadarayanty l r babh e kundavallik ||93||
payaits te k trcyvch-dne samutsuk |
svayam gatya dik-pla-mrti sva-sva-dii sthit ||94||
vikh kar mrtir lalit ta-manyav |
auc sudevik tugavidy dadhar tath ||95||
citr naicar ragadev prcetas sm t |
sdgat tv indulekh dhnad campaklik ||96||
r -rpa-majar seyavaidhtr nipugrata |
rasollsa-kar dak ai snaga-majar ||97||
sad svrthe tvad-dhithy et dik-pla-mrtaya |
santy unmukhs tvad-arcyai tvayrcy phala-siddhaye ||98||
ts tru pmari kraya tva
dh e'mun sva-priya-devarea |
sva-mrti-pjm iti bhartsayant
payann asv arcitum utsasarpa ||99||
tad-gati-sa-aks t svadhn sva-rak ae |
payantyo yntam anytadad u sva-sva-sannidhau ||100||

yyprat yya sa cacalk


s spagacchanty amunvaruddh |
k trdha-pjpi palyitl
shyyato'bhn mi ato ha hd v ||101||
sa-kku-vinayt kpi s opa-tarjant par |
apetnyvidhyny savyna-tygato'par ||102||
tsmukhasa-smita-rodana-hela
samphulla-bhugnrua-cacalk am |
v k yepsitprpa mudsa citra
vighnhate karmai yat phalpti ||103||
itas tatas tprapalyya rdhm
sdya durgaparita sthitnm |
tssphurac-cacala-d k-cakorya
k nanendau t it nipetu ||104||
sdya d pyad v abhnujriya
tspraphullni mukhmbujni sa |
sam k ya dh ak-madhusdanas tad
pipsays d upasartum udyata ||105||
ullaghya rdhsahasotpati us
tay ru huk tito niruddha |
stabdha puro'sy sabhiyeva ti hann
adhyd d akundalatnane svm ||106||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'yanavama samptim agaman madhyhna-l lm anu ||o||
||9||
o)0(o

(10)

da ama sarga
athegitaj kila kundavall
sarve adnaga-makha-kriyym |
vighnd vi dantam ivbhyupetya
svayavi aeva tadha k am ||1||
paupatir asi yat te l lay kma-na
kratu-hatir api tasmd devat-karma-ne |
katham iha phala-labdhis tat tyajvanya-dharma
praaya para-vaatvasv ya-dharmavidhehi ||2||
sarva-akaratay iva-mrtita ca
prco'pi mkila mahevaram mananti |
sva-preyas prati nijga-samarpakhya
tat tasya dharmam api nityam ahakaromi ||3||
kintu sva-vma-vapuragam anena datta
prvga-prvam akhilgam ahadadmi |
yat prema-vaya-suvidagdha-vadnyatbhya
k rtis tato'pi vipul mama llas ti ||4||
tata svasmc chakamnsvadhnm api priym |
alak itam upety ha kro kartuk todyama ||5||
ehy ehi gauri tvam idaar ra
g ha me candraka-ekharasya |
ity lapas tparirabdhum utka
k tpaynsa ha hd dadhra ||6||
sa-gadgadabhartsayant seyasa-smita-rodanam |
tasmt kathacit vili ya ser atasthau tad-agrata ||7||
mukha-parimala-lubdhasyliv ndasya
karntikam anupatata s jhak ti-trasta-cet |
tad-anucakita-cacad-d i-bhag r dadhn
svayam apagata-dhairy sasvaje pra-ntham ||8||
tata sakh nsmita-jta-lajj
k ta-prayatnpi tato'pasartum |
tentighahasat g h t
babhau payode sthira-cacaleva ||9||
r -trap-nirv ti-vmatbhir
drg devatbhir lalangrahai s |
vi a-v-mnasa-vigrahs t

sva-ce ay lokayatsukhya ||10||


sa-apatha-nuti-nind-tarjank epa-dainya
smita-rudita-vimirali am e lapant |
priya-d ha-bhuja-bandhamocayant karbhy
bh am atanuta sl -v nda-k asya tu im ||11||
tayor d hliganata sut pt
kampdi-sampan-nicith sam k ya |
sakh r mudotphulla-mukh r nikuje
nnd mukh s vadati sma v nd ||12||
caryhari rdh gham ligit ciram |
tad-asagati-yuktpi niv ts t sakh -tatir ||13||
ad e daranotka h d e'smin spara-llas |
spare'sya ser ya-vmyatac citram svice itam ||14||
nnd mukh tm avadat vanevar
lokottarvraja-subhruvsad |
k aika-saukhyrtha-ar ra-cetas
tat tan na citrakila ce itayata ||15||
sakhya r -rdhiky vraja-kumuda-vidhor hldin -nma-akte
sra-prema-vally kialaya-dala-pu pdi-tuly sva-tuly |
siktyk a-l lm ta-rasa-nicayair ullasantym amu y
jtolls sva-sekc chata-guam adhikasanti yat tan na citram ||16||
vibhur api sukha-rpa sva-prako'pi bhva
k aam api nahi rdh-k ayor y te sv |
pravahati rasa-pu icid-vibhtir ivea
ayati na padam ska sakh nrasaja ||17||
rdh kcanavall phull k as tu phulla tpicha |
anayo sagama-lak m sukhayati nahi kasa-cetanalokam ||18||
sviuddha-praayrdra-cetas
ttparyam asyaiva sukhena ctmana |
vmyahi kntasya sukhya subhruvm
atas tad unm lati tasya sagame ||19||
athepsitaitad-d ha-bhu-vak a
sparotthitnanda-bharpi rdh |
vmyottha-vaimatyam ivcarant
s bhartsayant lalitm avd t ||20||
sa-ku rti-hari-dty kundavally milant
kapa ini lalite tvamm ihn ya dh e |

a ha-kula-guru-haste netra-bhagy nidhya


kalayasi khala-bhartur dhr ya n tyata asth ||21||
prakhar yad abhr m dv m dunligitmun |
na tac citrayad s d vguayo parivartanam ||22||
ru ena tu lalitmun vyadht
savdam udyat-smita-garbha-tarjanam |
sat -vrata-dhvasana-dh a-bhpate
vidhtum rabdham idana kitvay ||23||
sva-sakh p ccha lalite kim iyakartum udyat |
balt svgena save ya mad-agaytmasd vyadht ||24||
punngatvmdhav yasvaya
yat phull svgair ve ate yuktam etat |
tvayat ttair ve ase tan na yukta
vally v k o ve yate nmunsau ||25||
maypy asyai dattam agam anaypy tma-st-k tam |
k te hni punar naitad dtuakyate may ||26||
iyakrr r jayati lalit krodha-valit
yaa-vetm etvis ja a ha tsvca a hatm |
nijbhidhym iddhm alipaka susiddhsva-purata
prajvatysatytvayi ca rati-matyviracaya ||27||
lality puro rdhvto'pi spra um ak ama |
tat tyajmuna ced asmd dh i- nicolaya ||28||
ity lapantytvaritaru sym
agresaratysa-sakh -kulym |
kampru-romca-mukhai ca bhvair
nanda-jai so'py abhavad vihasta ||29 ||
kntga-sagaja-sukhena vimohite'smin
bh to'yam ity avagate lalit-bhiynyai |
dya kampita-karn mural skhalant
s nirgat jha iti vilatha-bhu-bandht ||30 ||
nirgat tasysva-pa calena
sagopayantymural prayatnt |
gatya tasy purato vikh
k ena salpam asau vyadhatta ||31||
he k a dor-bimba-vidhuntuda tva
bhrnto'pi y te prasabhag h t |
candrval yana hi paya tr

rdhbhidhnye'pi ca td o'sy ||32 ||


asydvait vikhham anurdh tv iyapar |
iyajye h dhani heyacitreyabhara tv iyam ||33||
any v kati me gay y caikst ndulekhik |
spi tad-grahayogy tattvacandrval vraja ||34 ||
vikhe sarva-sukhad satyatvakar -tanu |
vg-vajra-bh a mrtir lalit tamanyav ||35||
asau vikhe sulabhvihya
candrval tbahudhopabhuktm |
sudurlabhvchati bhnav y
riyarassvda-vie a-lipsu ||36||
bhoga kramea trsu sad rhor virjate |
kautukd indulekhm apy aprvsa jigh k ati ||37||
ity lapan r -harir indulekhm
aligitutat-savidhajagma |
d vntike tacakitpaynt
spy uccalad-bhr smita-prvam ha ||38||
dh pagaccha he rho na te yogyendulekhik |
prcandrval yhi bhuk va trkramea va ||39||
tenlak itam gatya g h t lalitbrav t |
anurdh na te labhy vikh-bhogam antar ||40||
sp vikhpy atha sbrav t ta
rdhopabhogd bhavat vikh |
bhuktaiva tat kipunar e i dh a
jye hvihya krama-labhya-bhogm ||41||
jye hpy alak itasp v mli aru tam abrav t |
citr-bhogavin dh a kli o'nystavkrama ||42||
sahas vidh t citr tam hpaihi lampa a |
grahkramato bhogas trstkramato na hi ||43||
tugavidybrav c citre rhor ntra vyatikrama |
vakrti cragatypi grahkvacid krama ||44||
spy ha tugavidye tvatul-ris tato'mun |
krntytu citryp itu bhavi yasi ||45||
tugavidyha tasp v dh a kiragadevikm |
dau p ytul-rihitv mtvajigh k asi ||46||
spi sp ha tarho tvakany-ri-bhoga-k t |
pra-d m na-ricampavall prap aya ||47||
spy u vidh tpy ha dhrtemkumbha-rikm |

sudev tvaritayhi yatas te vyutkram gati ||48||


sp sudev taprha madhusdana te sp hm |
sarvkcanvall yapraphull prayi yati ||49||
s g h tvadat k a cakortra kim gata |
sphurac-candra-mukh m ssva-t -ntaye vraja ||50||
alak itaspy amun g h t
cucumbi utavimukh jagda |
tyajny ajya ha vaikt
nija-priycumba cucumbi cet ||51||
sa cirt svakard apacyut
mural tm avadhrya tad-gir |
kva gateti vilak ita-k aa
sva-d akundalatnane nyadht ||52 ||
spi tacala-d g-bhagy rdhiktm adarayat |
tad vijya tay va tulasyguptam arpit ||53 ||
s tprayatnt pihitvidhya
sthit vikh lalitdi-pact |
k o'pi rdhsamupetya tvad
didh r ur enm idam lalpa ||54||
mano viuddhacalam apy ad ya
ka k a-kmkua- ga-viddham |
vidhya p accari me haranty
na d ya-va -h tir adbhut te ||55||
s tprayatnt pihitvidhya
sthit vikh-lalitdi-pact |
k o'pi rdhsamupetya tvad
didh ur enm idam lalpa ||56 ||
rdhpy asdhraa-bhva-viddh
svajam lokya haricalant |
va -vicra-cchalato niruddh
nivritenpy amun g h t ||57||
haris tm ha cauri tvav th kice ase tava |
tygo vay na me yvat tvad dor-bandhanya sa ||58||
m ru rla-calk i-cill latasamudyat-smita-garvitsyam |
hare puras tvad upetya tra
s opatarjjalalitvadat tam ||59||
pargan-sagam apta-mrte

sat -vrata-dhvasana yhi yhi |


sntpavitrravi-pjanrtha
sp v chalokty kuru mpavitrm ||60||
unmdita svdhara-pyanair yay
tvadh ays sumana-sarovare |
va tay te a ha aibyay h t
na manyase cet tulas ha sk i ||61||
khala karoti durv ttannaphalati sdhu u |
aibyay hriyate va sdhv rdh tu d yate ||62||
tay d a preraay nidi
k e yiysau tulas m abh m |
rdhpayt dayitoparodht
saudhkar mrtir ivmbuvht ||63||
sp gitaj laghu rpa-majar
kare'rpayitv mural m atarkitam |
tato'pasartuvihitodyammun
bald g h totpulaksa kampit ||64||
nidhya kubj k ta-pi-kh
nijnane sbruvattid n |
h h k plo tyaja mm ayogy
nirmachanaymi tavsmi ds ||65||
va na mayy asti yad-artham graha
aiby-kare sdya mayaiva lokit |
ity lapant cala-d i-sajay
ssyat taprati rpa-majar m ||66||
yvad vihya tulas madhusdano'sau
tmajar vidita-veu-maranda-gandhm |
yti tvad iyam igita-paitu va
nidhya lalitm anu sdhu tasthau ||67||
k o'pi ttram alak itgati
sva-bhu-pena nibaddhya satvara |
va vicinvan kuca-pa ikntare
tm ha s taskari te kva gopit ||68||
spy abrav t tavinivrayant
labdhaiva caurymayi sdya va |
di y bhavn pra-manoratho'bhd
gatvnayaivhvaya gopa-nr ||69||
nijbhimarena pargan-tate

sat -vrata d ayitutvam utsuka |


svayavinihnutya kuto'pi vaik
tan mrgaa-vyjam uprito'dhun ||70||
tato d smai lalitpradarya s
tad bhu-bandhc chitild vinirgat |
k o'pi sa svgati-akay rahas t
kundavally-arpita-vaikyayau ||71||
upgatatalalitha kopan
hudratas ti ha kim-artham gata |
va yad yamayi naiva vidyate
dhr yena cet tat-phalam v avpsyasi ||72||
cintma ncayam antike sthita
padpi ye nbhim anty avajay |
rdh-sakh bhis tava vaa-nlik
kim-artham bhir bata s h t a ha ||73||
sac-chidray n rasay ka horay
yayniavykulitajagat-trayam |
sa svmino yan mural -kard gat
v ttabahntad idam sumagalam ||74||
sva-sthna-sandnita-n vi-kuntal
kurvantu karmi sukhag he'bal |
svairahariyo'pi carantu sa-priy
sarantu trasarita sarit-patim ||75||
trta-nagnmbu-nimagna-kanyak
gaasya vssi h tni yat tvay |
tencirt te mural -kard gat
prpnoti dukapara-dukado hi ya ||76||
hasta-mtryat u k sa-randhr vaa-k hik |
h hanta gokuleasya sarvasvakena v h tam ||77||
vyjd vi aam iva taprasam k ya k a
svaja-hsa-lalit vacanvaruddham |
r -rdhikm anunidhya raho'sya va
sktam abruvata kundalatbhyupetya ||78||
sac-chidraika-var ikrddham api yan-mlyana s jarjar
yt maskara-parvik tava kard ytv astu te magalam |
k v hnir iyavi dasi kathaputro'si gopeitus
tvm et vihasanti hanta mudit rutv mriye'hahriy ||79||
so'py ha tkundalate'nabhij

va -gunyad idabrav i |
citrana tad yat sva-gua prakyate
yathnaysu tvayi na kvacit tath ||80||
y y yadecch mama jyate'ntar
maypy asdhy kila helaysau |
tadaiva ttkurute susiddh
nryaasyeva cid-khya-akti ||81||
sarva-akti-yut seyamama sarvrtha-sdhik |
alaukik aktim asy vidanti rdhikdaya ||82||
lalitha kathava na vidma ku an -n pm |
imtan n ti kual igasya5 tava vallabhm ||83||
sudh-pr -nr -h daya-kari-vr yam ania
jagad-yo -dosmala-suk ta-mo tinipu |
ram-gaur -saur -mukha-yuvati-caur trijagati
prasiddh siddh te'dbhuta-gua-sam ddh muralik ||84||
avadad atha sa lalit khalu ca
ku ila-vacana-d ha-kataka-durg |
apaharati ca mural mama hyd
bata parivadati ca tm uta mca ||85||
ity bh ya harau tasy savynntajigh k ati |
spas tybrav d bhugna-bhr-latasa-smitnanam ||86||
saivsmi lalit k a bahudh kalit tvay |
calit valitl bhi a hat phalit na te ||87||
ity ud rya lalitm apaynt
tnig hya vasane sa jagda |
vaik-vitaraana vin te
ynam adya sulabhasva-g hya ||88||
tvay cen na h t va kathabh ty palyyate |
odhayitv nijganni yathe agaccha ti ha v ||89||
tata sukam k ya vakra-d yha v k ya tam |
agni sva-prajvaty kma-matta vicraya ||90||
vay asmbhir naiva n t na d
nojjhasyaugryc cet tathpi tvam asmn |
dsye mlyakundavall -pradi a
tac cen ne atat-sad k tato'nym ||91||
mall -bh gyau r -pulindtmaje na
5

kmukasya

sakhyau ailendrlaye mad-gir te |


dsyete te jarjarchidra-muktm
n yaikparvikk cakasya ||92||
pulindnkany mayi parama-dhany rati-yu as
t ptsmat-pdmbuja-ghus a-lepa-k ata-ruja |
girer gunj-dhtn bh am upaharanti sva-sahitn
mad ys t dsya katham u tava sakhya samabhavan ||93||
va harasi me mm apy avajnsi yat tata |
nibadhya daaymi tvako'sau rak ati rak atu ||94||
lalitp hata k tv vikh tat-pura-sthit |
n cair upadiant va sa-smitas tam abrav t ||95||
pragatrthnm artho na oddeaka-sahyato labhya |
yukty mrgaya tattvanahy augryea kriy-siddhi ||96||
avadac campakavall na oddey-artha-lolupah sutarm |
vaaika-parvikyai bahu-dhana-hni katham amun kriyatm ||97||
tugavidyha mugdhe tvamarmaj nsi tac ch u |
vay eva yasya sarvasvakina dadyt na tat-k te ||98||
caure na oddeakasya prasdt
labdhe grhyavittam tm yam dau |
pacn na oddeine'pi pradtu
dayd asmd bhri k tveti n ti ||99||
vikhha vada svmin yan-na oddeine tvay |
deya caure tu yo daas taj jtvkhymi te hitam ||100||
aga-sra-mai-mle kara-marda-phalaca cumbakaratnam |
param api dsymy asmai yo me va samuddiati ||101||
hartur harmy ambara-ratna-bh ae
truya-ratnaca gha a-dvaye sthitam |
do-pa-bandhasmara daanya ta
nikuja-krm anuveaymi ca ||102||
spy ha yogyam evaitat gopendra-tanayasya te |
va ca hasta-gviddhi yat tvak payase ||103||
vay-uddeakundavally eva
sk t jnty ekhaca tasy sakt |
mayy uddea klea-kr k ta syd
dattvotkocam ttata p ccha yatnt ||104||
athha s kundalatprah
di ygatas te sakhi lbha-di a |
uddiya va nija-devarya

sudurlabhotkocam imag ha ||105||


kundavally vikhylagnyravas var |
igitaj nyadhad va nibh tatulas kare ||106||
sktapayati tata kundavally mukhaharau |
sbrav t tvikhe'hana cauravedmi te ape ||107||
jn yaced vinodkocam uddimi svayahitam |
dev -sva6 yan mamaiva svanhayyayath par ||108||
vetsi hi cauratvam iha muraly
sv kuru ratnni ca dia tat tm |
yady anukl tvam iha sakhi sys
tarhi ca s sva-prabhu-karag syt ||109||
g ha prvam utkocavaikv samuddia |
vaikotkocayor lbhe yuvayo pratibhr aham ||110||
k o'pi kundalatik-nayanegita-ja
svautsukyam utpraka ayan nija-vaikptyai |
prvgata ita-ka k a-arai priyy
stabdho bhavann anugay sa tay babh e ||111||
nija ymaraso vayyastvay nyasyate'tra sa |
vivak arucikurvan bhti bindutay sthita ||112||
h tv te rdhay va -bindu-cyvd va k t |
bindu sva-cibuke lagno'py ajtatvn na gopita ||113||
vay mudr bindum enatvaydau
di y d asvdhareharu |
pacj jitv nyyatas tg h tv
daotkocv apy am daayoktau ||114||
siddhaiva s muralik tava rdhiky
ttvag ha na hi v mama ntra hni |
utkocam arthayati mtvaritavikhmu yai pratiruta-dhanavitargrato me ||115||
mudrm dau vaiky g h tv
dsymy asmai tvat-k totkocam u |
pacd va dattam utkocam et
kr-kuje daaymy atra ruddh ||116||
iti bruvadayitntikgata
6

devara-dhanam

k asam k ydhara daanodyatam |


tavrayant lalit m ru
madhyatayor etya jagda sa-smitam ||117||
mitrrcan ndya k tnaysy
k atena mlinyam aho vidhtum |
ha ht prav tto'sy apayhi kite
bh tir na devn na ca loka-dharmt ||118||
haris tm ha he rdhe mad-dantnmampi na |
do o'yakintu te bindur yad bahi praka adh ta ||119||
cibukam anu vasann apy e a bindur bhayt
te paricita-nija-mitramsam pe sam k ya |
sapadi daana-durge sampravi o'sya sagc
chaimukhi-daan me daans te babhvu ||120|| (yugmakam)
tkundvally ha sucitra-kvye
vyadari bindu-cyutake sva-akti |
tvayer ay sbhyadhikmunpi
bindv-game tatra kav varea ||121||
viv ta-sva-guotkar e guini guaj na do am ynti |
pr anty asmis tasmn maaya mai-mlay tvam amum ||122||
devara iira-guair yat samprati sakhi kundavalli phullsi |
sva-daana-kusumai pjaya tad-adharam aruatvam evsya ||123||
ru eva kundalatikvadad acyutas
seyahare'timukhar mukhar-sunaptr |
e sadaiva lalit prakhar tvay s
labhy kathanu mural m du-bh rutra ||124||
et pragalbh ku il bahvyas tvam dur ekala |
sarak ya vastrlakratad ita sva-sakh n vraja ||125||
para-puru a-g dhnu-citt
dharmdharma-ga-vicra-rahit ca |
mm api tan-nija-sage
k trthayitum udyat et ||126||
yssva-dharma-ni hnsdhv nm amaltmanm |
blena devarepi sambh aam asmpratam ||127||
t na sad ayanty et durukty ymi tad-g ham |
dattv mocaya mbandhd vikhyai pratirutam ||128|| (yugmakam)
tato hasann ha hari-vikhm
ehy ehi ratnni g ha sdhvi |

it rayas tpari a vaje'sau


sakhyo hasantya parivavrur enam ||129||
tbhis tadsmin kalahyamne
kolhale procchalite ca rdh |
prayatna-sanmkita-bh a s
praviya kujntarabhn nil n ||130||
tvat saak tulas tu va
v ndnvitakujam agd g h tv |
v ndpy updya kart tato'sy
nidhya va h di tm avd t ||131||
vaottas vaike'si tvam ek
sad-vank udra-vaodbhavpi |
y l lnhetur etd nm s d
rdh-k ayor adbhutnm ||132||
tata sakh -hsa-vilola-netr
sa-gadgadak a adhik ipant |
tad bhu bandhn nivit prayatnt
nirgatya ro d avadad vikh ||133||
na sma sv ys tvat-k tau v sahy
grhyavittate kathana parasya |
tasmd arthoddeikyai nijyai
dehy etat tvabhrt -patnyai a hea ||134||
kundli tvakipragalbhpi mugdh
jtkasmd yat sva-devur dhanasvam |
hitv maugdhyd anyad yacik r ur
mlinyanas tena kiv karo i ||135||
tm abrav t kundalat vikhe
dadty asau vo vara sudvijbhya |
dhanavadnyo nija-dharma-v ddhyai
ni iddhya ppakim ahavidadhym ||136||
cet pr ti-dnam asyedakibh t stha pratigraht |
g h tv dviguak tv yyavitaratcirt ||137||
citrbrav d dhanam idanija-vetanatvt
sv yasakhi tyajasi kiparak ya-buddhy |
hysy anena na k tis tava cet sva-sakhyai
svasygrata sapadi dpaya kundavallyai ||138||
puna kaundy abrav c citre sva-ratnad yate'mun |
ng kuruta cet ksya hnis tat sva-g he sthitam ||139||

k dnapradnate k udrsv etsu nocitam |


sukala sukalytvardhytat tad cara ||140||
anvi ya tm atha d harir apy apayan
kutrpy uvca lalitkva nu gopitsau |
caur tvay ku ilay sva-sakh puro me
n yatm itarath tvam ihsi day ||141||
spy ha pratibhr nhak jnti kva s gat |
kuru rjyataytra tvayogyay ymy ahag ham ||142||
ekbrav t s sva-g haprayt
parbrav t srya-samarcanyai |
anybrav n mnasa-jhnav te
sp pavitr punar plavya ||143||
ity l bhi pralabdho'sau payan kundalatnanam |
tay d nikujya preritas tapravi avn ||144||
tasmin pravi e'tha nikuja-gahvara
catur u sakhyo'tha sa-kundavallik |
baddha-lat-pa-cayai kav ikdvre u kujgana eva t sthit ||145||
kntav k yntikyntaspasartuk todyam |
alabdha-nirgam dvr u talpan tmun balt ||146||
smara-dva-pratapto'sau rdhsurataragi m |
raho labdhv yath-vchareme k a matagaja ||147||
n v -kacuka-mukti-rodha-vicalad-dor-utsvanat-kaka
va me dada dehy alamama mam mety ullasad-gadgad |
truy-di-dhantma-stk ti-susarak odgata-vyagrata
udyad dhr ya bha pasrita-dh ti-hr -vmatdy-laya ||148||
virbhta-mitho'tipauru a-lasad-gha-prayogotsav
s tkrcita-ka ha-kjita-sarat-p y a-dhrotkar |
anyo'nygraha-narma-prvaka-k tkalpdi-obh dvayo
rdh-mdhavayor jayanti madhur kuje raha-kelaya ||149||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd daamas tadli-sukha-k n madhyhna-l lm anu ||o||
||10||

o)0(o
(11)

ek da a sarga
nnd mukh m anus ttha sabhsakh nm
gatya tmuralikh di nihnuvn |
v ndbrav t kva nu gatau vraja-knaneau
sakhyo nivedyam iha nvanayo pade'sti ||1||
t cur etau smara-srvabhaumaprvapraytau kalahyamnau |
kitan nivedyavadatasugopya
ced gacchatani kuta-pa a-geham ||2||
v ndha naitad bhavat u gopya
rdh-mana-pra-vapu-samsu |
nivedan yasacivsvavaya
kintv ayo sannidhir jitsu ||3||
kr vasnam avadhrya tata samantd
dra utayor nidhuvannta-vilsam utk |
gatya kujam anu mukta-kav a-bandh
chidre u datta-nayan parita sthits t ||4||
mreita svga-vibh aya
tat kartuprav tto'py anay nivrita |
samucchalad vibhramay tad apy amu
vibh ayan nsa tay sa bh ita ||5||
sa puar kccha-dale'tha kaukumadravea kcit pratilikhya patrikm |
dadac chiro ve anake svake priym
utti ha yvo bahir ity abh ata ||6||
sakh -trap-ku hita-nirgamecch
caur m iva nyya-jitg h tv |
kare balt phulla-vilocano'sau
kujlayt prgaam sasda ||7||
sakucat-phulla-nayanau pra-pre hau pura-sthitau |
h yantya parivrylya sakh m hu sa-sambhramam ||8||
mucanty na kutra ytabhavaty
nsmbhi cnvi ya labdhv kuto'pi |
dh ens t kvmun v prasago
jtsmt te bhgyato nbhibhti ||9||

niamya tsparihsa-bhag
nimya csau rati-lak ani |
kntanijl prati scayanta
hriyer yay cocchalit tads t ||10||
kntahasantaku il k ta-bhr
caldhar gadgada-ruddha-ka h |
s tarjan -clanay tatarja svl r
hasant r avadac ca bhagy ||11||
g honmukh kar atha vastra-kar a
l nkvacit scayathv amu mai |
sage sthitkhedayathmun m
saga kathavo'tha may vidheya ||12||
yu mbhir rita-sumatta-bhujaga-varyn
mcacalt sapadi ka aka-valli-sakhya |
sparotsukd apas tcakitruruk u
kuj ca rakta-sita-sac-chata-patrik ca ||13|| (vyjokti)
kundavally avadat satyardhe te nn tavaca |
yat-tan-nirodhajacihnak ge d yate sphu am ||14||
t k ai sva-ka aka-nakhai ca ulbhir bhis
tvad-gopanya vapur asya lat-sakh bhi |
co itasakhi tad-aupayikatad etac
citratv idatad adhikayad idatavpi ||15|| (rpakea vibhvanay sagati)
gopga-gaa-rate rati-lampa asya
candrvaler dh tir urasy amalasya yukt |
yat tvabibhar i h di tm ahitm ap da
citraparasakhi vadtra ca tatra hetum ||16|| (abda-le a)
tm lalpa lalit kuru mtra ak
pusa pard aticald bhaya-vidrutnm |
sparotsukd vapu i sdhvi kathasat n
dridram astu vana-ka akaja-k atnm ||17|| (vyjokti)
pratyagnvaranarotum asy
dra ucsyabhva-valya-ramyam |
nnopy cintayaty utka e svl
hsyd varaymsur lya ||18|| (samdhi)
t ptyai murrer atha rdhiky
mdhurya-karpra-suvsitsvm |
vidhtu km kavit-rasl
tay ni iddh ku ila-bhruvpi ||19||

samphulla-govinda-mukhravindamanda-smita-manda-maranda-sikta |
tad-ingita-ja kramata calak
tavarayantyo jahasur vayasy ||20|| (yugmakam)
bhagytha kundavall tvarayantya ivlaya |
aprastuta-praasy vi ayasva-sakh vyadhu ||21||
tata s lalitvd t payatlyo bibharty asau |
madhusdana sambhoga-cihnni kundavallik ||22|| (sa-le prastuta-praas)
bhuvi iva-lign ndor valitny ekaikay kalay |
manye'sy kuca-ambh t dadhatas taj-jig ay pracur ||23||
(rpakotprek -vyatirekai sakara)
hsa-viksa-r -rada-pakti |
k a-mude s prha vikh ||24||
k ayi utahitv aa-ja haram indumita-kala
sad prnak vigaita-kalnm aghabhida |
kalbhir bahv bhi kara-nakha-vidhnnija-tanm
alacakre'sy kistana-giria-liga-dvayam idam ||25||
(rpakotprek -vyatirekai sakara)
sbh ata tad-vk-t pt tanu-madhy |
k asukhayant r -campakavall ||26||
kingaragrpita-lsya-lchane
pdmbuje v k ya hare karmbuje |
tat-spardhaysy kuca-nga-ragake
mud nyadhattna anai k atni ||27|| (le a-rpakotprek )
str u re h |
citr cakhyau ||28||
citr kanaka-lateyayma-tamlrit sphu adhatte |
pakvar phala-yugalatac cala khopakhikollikhitam ||29||
(utprek tiayoktibhysas i)
sabhpr ayant sakh lajjayant |
sva-vy kav vadat tugavidy ||30||
asy lasat-tanu-van m anubhti kmagambh ra-vedi-gaja-r yad ihsya bhta |
kumbhau mi ea kucayor hari-pi-janmakmkua-k ata-atau mada-lepa-citrau ||31||
(rpaknumnpahnuti-le m anyonygg bhvt skaryam)

virjat-sudantollasat-soma-rj |
tato'tipramodj jagdendulekh ||32||
asysurataragiyk o'kr an matagaja |
tat-karsphlankli ollikhitau stana-korakau ||33||
(le otprek -samiraka-rpakam)
k a-karau sudh-prau racayant svay gir |
vritpi d sakhy ragadev jagda s ||34||
taruim-mai-prau mudritau hema-kumbhau
nibh tam urasi dhtr gopitau bham asy |
nakhara-khanaka caurair lubdha-k eritais tais
tata ita iva khtau tatra kartusuragam ||35|| (rpakotprek bhym atiayokti)
giridhara-t ptyai ai-vadantm
tad anu sudev parihasati sma ||36||
vana-priya-priyvitta suvara-dim m imm |
p tuka-nakha-k uadadhat sat-phala-dvayam ||37||
(rpaka-le bhym atiayokti)
svvasarpty tm atha h |
candramukh s varayati sma ||38||
lokottarh aka-dim yaphale
dadhnpi p thag yad bhym |
supakva-b jny ali-vik atena
pidhya dhatte kusuma-dvayena ||39|| (vyatirektiayokti)
nr mrdhay
r -jye h svd t ||40||
asy d g-ajanlept pakva-jamb-phalyate |
k dhare'smin danto'sy bubhuk ita-ukyate ||41|| (luptopam-kvya-lige)
bhruverit h d ena vritpi d eay |
rdhtkcanalat spa a-varam avarayat ||42||
nbhir lomvalir urasija-dvandvam syavibhti
r -rdhyym iti vidhik t payatbhrntir e |
satyasndrm ta-maya-sarasy eka-nlottham abja
dvandvaavat kara-paricayair m laya na d vyat ndu ||43|| (apahnuti)
s m g -locan |
mdhav vyharat ||44||
nbhi kuatrivali-vitatir mekhal cvalagna

vedir lomvalir api juh r -kucau bhadra-kumbhau |


kmo yajv sujaghana-galau p ha-akhau bakre
cittk i phalam iha babhau yaja-lsya rdh ||45|| (rpakam)
bhno kanydhanym etm |
s payant vsanty khyat ||46||
bhr-romvalyau dhanur asi-late r -ka k p atk
bh pau gala iha dara r -nitambo rathgam |
d vyad-gaau kanaka-phalake r -nakh cku
r -rdh bhti smara-narapate astra-l vil ||47|| (rpakam)
tad-vk-t pt |
v ndvad t ||48||
rdhy sutanu sudh-suradhun bh vie sat-stanau
kokau r -mukha-nbhi-pi-cara padmni vakrlak |
rolamb madhura-smitaca kumudanetre tathend vare
roml jala-n likeha lasati r -k a-h t-kunjara ||49|| (rpakam)
puna k egitajs t lokair ekaikaa p thak |
vayasyvaraymsu premn t lalitdaya ||50||
akhrdhendu-yavbja-kujara-rathai s rkue u-dhvajai
cpa-svastika-matsya-tomara-mukhai sal-lak aair akitam |
lk -varmita-mhavopakaraair ebhir vijitykhila
r -rdh-caraa-dvayasuka akasmrjya-lak my babhau ||51||
(svabhvokty-utprek -rpaka-le ai skaryam)
yat knty lavanc chriya kialaye y pallavkhynyadht
padmkhynalile vidhya malin -bhvani kokavat |
okt kokanadbhidhvilapanai raktotpale cety asau
s rdh bhuvi tat-pada-dvayam idakenopameyabhavet ||52|| (vyatireka)
aprv r -rdh-caraa-kamala-nakha-candrvalir
iyasad pr bhnt hari-h di nirakrua-ruci |
samutphullatasyendriya-kumuda-v ndavidadhat
ha hc candrvaly viracayati y vism tam api ||53||
(rpaka-virodha-vyatireka-le h)
truye nava-rji n ti-ithile rdh-vapu-pattane
vak oja-dvaya-dasyun sa jaghanenkramya madhyabalt |
pau kalyanikhilah tatrivalibhi phutkra-bh ty guair
baddhv sthpitam ity avetya bhayato gulphau nil ya sthitau ||54||
(rpakotprek ayo sas i)
svasthityaiva stambhita-svara-rambh
stambhrambhe d vyato'sy sujaghe |

dhtrnago rta-k ebha- ta


cchy-l-stambhatlambhite ye ||55|| (rpakotprek e)
asy mi t pras tayor madanya haimlna-dvayavidhir add anumrthita kim |
yat k a-citta-mada-matta-gajasa csmin
tan mdhur sud ha- khalay babandha ||56||
(rpakotprek pahnuty-anumnni)
jnu-dvayana tad idav abhnu-jy
kmasye te kanaka-sampu ike sugupte |
yat k a-h n-nayana-ratnam aneka-yatnai
samu ya so'yam anayor mumude nidhya ||57||
(apahnuti-rpakotprek numnni)
tvaci ka hina-karebhya padminbh kare
syj jalamaya-kadal nhr ca kd asrt |
hari-karabha-vilsysa-labhye tad-asy
nirupama-madhure te sakthin kena tulye ||58|| (vyatireka)
manojar -govardhana-ka akam acan na labhate
mudaya klindy pulina-gua-l l-smaraa-jm |
na tatratycsy pulinam anuvindann agharipur
nitambaso'syntsamalabhata payann ubhayajm ||59||
(sandeha-rpaka-luptopam)
rdh-roir iyasamna-pulinai saty kaver g r iya
yad ve yamun tad eva pulinakc marl -tati |
no cet tatra harer mano-na a-vara r -rsa-lsyakatha
svbhir v tti-sakh -na bhir aniakurvan na virmyati ||60||
(rpaknumna-vyatirek)
v ryonmattair madakari-tanu-sthlat hasta-kumbhair
maitr k tv a ha-guru-nitamboru-vak oja-caurai |
pau kalyame h tam iti bhaya-krodha-okd ivsy
dusthamadhyatvaritam akarot siha-madhyena sakhyam ||61||
(rupakotprek e)
asy nitamba-stanayor daridrayo
sandhividhyh ta-madhya-sampado |
pacd vidhir v k ya kalipralubdhayo
cakra s mtrivali-cchalena kim ||62|| (utprek pahnut )
blya-mitra-virahd avalagna
k atm upagataprasam k ya |
bhaga-bh ti-vidhuro vidhir asy
kitridhvali-guai prababandha ||63|| (utprek -rpake)

sudh-sarasykanakbjin -dala
bh gli-phullbja-virjad-antaram |
kim etad bhti na kintu rdhik
tundasaromvali-nbhi-bh itam ||64|| (nicaynusandeha)
cala-dala-dala-jle kampadahaima-d vyat
kamala-nava-dallau jya-danirjayena |
tilakitam iva roma-rei kastrikbhis
tad idam udaram asy bhti smrjya-lak my ||65|| (rpaka-vyatirekotprek )
bh grmbhoja-ml-vyajana-aikal-kuala-cchatra-ypai
akha-r -v k a-vedysana-kusuma-lat-cmara-svastikdyai |
saubhgykair am bhir yuta-kara-yugal rdhik rjate'sau
manye tat-tan-mi t sva-priya-paricaraasyopacrn bibharti ||66||
(svabhvokty-utprek pahnutaya)
r -kmkua-t k a-cru-ikharair mikya-prendubhi
li grrdha-vibhga-gandha-phalik-re -dalai obhite |
padme ced abhavi yatkvacid api r -rdhik-hastayor
aupamyajita-pallavbja-cayayo samprpsyatte tad ||67||
(rpaka-vyatirektiayoktaya)
rdh-karbja-nakhar sukhara-bakrer
vak as-ta -garua-ratna-kav ikym |
utk ra-citra-karaya rat a-kro
ak susk ma-niit sphu am ullasanti ||68|| (rpakotprek e)
mle'dho-vadanavar aka-yugacgre'mbuje bibhrat
naite svara-m lake ratipater ye patm gate |
k otphulla-tamla-ve ana-pa u-bilvat-kucdha
phale rdh-bhu-late ime kara-yuga-r -pallave d vyata ||69||
(sandeha-rpaka-luptopam)
kmrti-sindhu-taraya harer vidhtr
rdh vyadhyi tarair mai-citra-haim |
tat-k epa ca nihita-ubha-roma-rjir
nyastaca bhu-yugalakim aritra-yugmam ||70|| (utprek -rpake)
r -rdhik-prva-mattalike ubhe
saundarya-kanye v uta sma ye svayam |
mdhurya-putrau hari-prva-sad-varau
savypasavya-krama-vaiparityata ||71|| (rpakam)
smara-jaya-lipi-yukt h ak -pa ikeyakim u
vidh ta-manobh-astrikasvara-p ham |
madana-bhujaga-pdhra-tanu haima
nahi lasati virjad-vei-rdh-sup ham ||72|| (nicaynusandeha)

sahaja-vinatam asa-dvandvam asy kav ndr


giridhara-kara-avad-bhrato namram hu |
mama tu matam anuccair apy ada sarvam uccai
irasa-gaam at tyodbhti tat-saubhagena ||73|| (vyatireka-virodhotprek )
saundarya-lak m r iha kvya-lak m
sang ta-lak m ca harer mude'sti |
preti dhtur gaant tu rekh
trayea ka ha kim u bhty amu y ||74|| (utprek )
s mrtham uccai irasor vivde
bali ha-ns-stanayor vidht |
rdh-vapur n v ti-ka ha-madhye
rekh-trayenaiva cakra s mm ||75|| (utprek -rpake)
vyarth k t svara-guair gahanapikl
bheje sudh ca ka utjaattata-r |
yasya riy dara-tati ca samudram asy
kenopamntu kavayas tam imasuka ham ||76|| (d paka-vyatirekau)
yo blrka-viki-supta-madhupa-svarmbujaika-cchado
virmyat-pika-hema-mandira-gavk dho-vi ako'pi ya |
tau rdh-mada-bindu-cru-cibukad v sva-smyotsukau
r -k guli-saga-saubhaga-guair nyakk tya vibhrjate ||77|| (vyatireka)
bandhor harer j vataysya tat t
premno bahir bimbatay tathsya |
rdhdharau hv iti bandhuj va-bimbau
svayatan nahi smyam bhym ||78|| (rpaka-vyatirekau)
nanda-prm ta-sattva-mrte
k asya j vtutaypta-k rte |
etvat varita-san-mahimno
rdhdharasynya-guai kim uktai ||79|| (svabhvokty-k epau)
rdh-dantn vijita-ikharn phulla-kunddy-amitrn
viva-vypt r ita-nija-karn unmadn v k ya vedh |
drk ced o hdhara-supihitnnkari yat tad te
nn-varajagad api sitdvaitam eva vyadhsyan ||80||
(udtta-vyatirektiayoktaya)
kundk tir h ra-rucir vicitrar -rdhiky rada-k ra-rji |
y nitya-k dhara-bimba-mtrasvdena lebhe ikhara-cchavitvam ||81|| (rpaka-tadguau)
rdh rasajrua-ratna-darv
k ya reje pariveayant |

san-narma-sag ta-sukvya-rpn
sva-vg-vilsm ta-sad-vikrn ||82|| (rpakam)
yk a-sat-k rti-vidagdha-nartak
rdh-svaka he nilaye nyav viat |
caksti sk mrua- ikcala
tasy bahistharasancchalena kim ||83|| (rpakpahnuty-utprek )
r -k a-sat-k rty-abhidhna-nmno
sunavya-ynor mithunasya dhtr |
hindola-l lbhiratasya cakre
rdh-rasajrua-vastra-dol ||84|| (rpakotprek e)
p y bdhi-taraga-vara-madhuranarma-prahel -maya
abdrthobhaya-akti-scita-raslakra-vastu-dhvani |
bh g -bh ga-pik -pika-dhvani-kalsvadhypakarjate
r -k a-ravaso rasyanam idar -rdhik-bh itam ||85|| (rpaka-svabhvokt )
premjya-narmli-sit-rasval
mdhv ka-manda-smita-candra-samyut |
asy m er y maricnvitdbhut
v raslollasat a-t ptid ||86|| (rpakam)
sudh-sarid iyahare kim u mano-marlraya
sudh-kiraa-kaumud -t ita-d k-cakor -gati |
sudh-sita-ghanval sutanu-ctak -j van
virjati na rdhik-smita-sudhormir unm lati ||87|| (rpaka-nicaynta-saayau)
harer gul -vara-kalpa-vallyo
rdh-h drmam anu praphull |
lasanti y y kusumni ts
smita-cchalt kintu bahi skhalanti ||88|| (rpakpahnuty-utprek )
r -rdh-vadanasudhk aya-sara k ravayat tato
ni kramycati pacama-svara-sudh-srotasvat yakvacit |
sag tm ta-vhin tata ito v -sudh-nimnag
kpy moda-sudhdhuni smita-sudh divy nad cnyata ||89||
(rpaka-tulyayogitnumna-kriy-d pikni)
rdhy vadanasumeru-ikharanyak-k tya vibhrjate
yat tasmt smita-sat-sudh-suradhun k m tmbhonidhim |
divymoda-sudh-suparva-ta in v sudh-svarad
sag tm ta-jhnav svara-sudh mandkin ccati ||90||
(kriy-d piknumna-rpaka-tulyayogit)
nayana-pathika-ytrmagalyghaatror
vidhir iha mukha-padmardhiky vidhya |
tad adhi-nihita-cak u-khajanau v k ya lolau

nibh tam ak ta-ns-svara-dae nibaddhau ||91|| (rpakotprek e)


hari-nayana-cakora-pr taye rdhiky
mukha-ainam aprvapram utpdya dht |
nayana-haria-yugmanyasya tasmin sulola
nyadhita tad avaroddhuprvayo kara-pau ||92|| (rpakotprek e)
candra kalak k ayito'tivihvalas
tat-pda-ghtair malinayathmbujam |
sunirmalasantata-pra-maala
kenopameyavada rdhiknanam ||93|| (vyatireka)
rdhy jita-hema-darpaa-madagaa-dvayasundaram
lvym ta-pritam hi kanaka-k auysaro-yugmakam |
yat t aka-suvara-padma-kalikakasturik-citra-sacchaivlamakar -vilsa-valitak ti-t -haram ||94||
(rpaknumna-vyatirek)
r -k a-r -nayana-madhupa-dvandva-po ya
dht r -lavaynm tamaya-sarasynane rdhiky |
utpdysmin nayana-yugala-cchadmanend vare dve
r -gaendu nyadhita sa tayo prva utphullatyai ||95||
(rpakotpre pahnutaya)
nivasati nanu rdh-bhlalrakntar
v ta-tanur iha kacit k ra-rja sa-t a |
rasavad-adhara-bimba-prek ad asya cacu
kalayata bata ns-cchadman nirgatsti ||96|| (rpakpahnuty-utprek )
asy suns madandbhute ur
vylola-cill -dhanur-arpito'pi |
vivea mukt-phalakgrako'pi
drutaharer h d dh ti-varmitaya ||97|| (virodha-rpaka-vie oktaya)
amu y r -ns-tila-kusuma-to rati-pater
adho-vaktrapra kusuma-viikhai citra-m gayo |
mukha-dvr tasmt smita-caya-mi t te nipatit
aravyatvaye m alabhata hare citta-haria ||98|| (rpakpahnuti-vibhvan)
rdhy nayanjanhara-ruc vyptanu gujyate
nsmauktikam etad ity avidu kvyamamaitan matam |
avat-k a-virji-rgi-h daya-vsnilair bhvita
tat-tad-varatayu tat-pariatate hi tat-tad-guai ||99||
(luptopam-tadguau)
nayana-yuga-vidhne rdhiky vidhtr
jagati madura-sr sacit sad-gu ye |
bhuvi patita-tad-aas tena s ny asrair

bhramara-m ga-cakormbhoja-m notpalni ||100|| (vie lakra)


khajana-t k aam ajana-lipta
kaja-nava-smaya-bhajana-d ptam |
ajanancyuta-rajana- la
sumukhi tavaja-gajana-l lam ||101|| (anuprsa-luptopame)
dht kuala-m narja-na ayor dmpatya-siddhyai hare
rdhy mukha-sat-sudh-sarasi tan-netra-dvay -vyjata |
lsyaik ayitujha ea-tanaye ble vidhynayo
prve lolatay palyana-bhiy r -kara-jle nyadht ||102||
(rpakpahnuty-utprek )
rdhk i-padma-dvaya-dhmni ti hata
sad s jantau bhramara-prajpat |
prajval mnasik yato'sakau
ka k a-dhr-mi ato nirety uta ||103|| (rpakpahnuty-utprek )
bhruvau tira-prasriyau vi ukrnt-late dhruvam |
asy k e yayor bhta kusume netrayor mi t ||104|| (rpakpahnut )
kirhu kavalitendu-kale bahi he
tad-danta-daa-galitas timitka-lee |
ete na kintu kaca-cilli-latntarle
r -rdhiklikam idavimalavibhti ||105|| (nicaynta-sandeha)
rdhlikacillyalakli-majula
navendulekh-madahri d vyati |
upary-adha a pada-pli-ve ita
yath navakcana-mdhav -dalam ||106|| (upam)
gua-mai-khanir asy vallabha k a eva
praayini bhavitsy k a evnurga |
iti lipir alikntar-vaidhas ysty asau ki
bahir api mada sindrendu dambht sphu bht ||107||
(rpakotprek pahnutaya)
s manta-rekhcy-arumbarv ta
saindram asys tilakavibhti |
karvagu hbhidha-mudrayv ta
tmrrghya-ptrasa-ikhasmarasya v ||108|| (upam)
r -k a-h n-matta-matagajasyvi asya rdh-kaca-knannta |
tad-gaa-sindra-madbhi ikta
vartmsya s manta-mi d vibhti ||109|| (rpakpahnut )
r -rdhrayat sukhanivasato kenana-vyjato
dhvntendvor h di akitana hi gatanirvairior apy aho |

dhvntayan nija-s mani bhramaraka-vyhapura svabhayd


indu clika-sat-kalgraga-nija-vyhasva-guptyai nyadht ||110||
(rpakpahnuty-anumnni)
alaka-madhupa-ml bhti y rdhiky
mukha-kamala-madhl -pna-lubdhopari t |
nayana-haria yugmrodhanyghaatror
madana-m ga-yunsau lambhit vgurtvam ||111|| (rpakotprek e)
rdh-amno-v tti-latkurgat
k asya ye bhvanay tad-tmatm |
sk myat prema-sudhbhi ekatas
te nis t keam i d bahir dhruvam ||112|| (rpakpahnuty-utprek )
sva-riy cmarn pu ac-chiti-ka ha-kalpadam |
kaiyav ndvanevary vi or aiyam ivbabhau ||113|| (le opame)
k ga-bhso nicit susk m
r -rdhay y manas d ca |
ta eva dhammilla-mi ea vandy
puj k t mrdhni dh t vibhnti ||114|| (utprek pahnut )
ratnval -knti-sarasvat -yut
muktprasnvali-gagaynvit |
nija-riysau yamunyit svaya
ve trive va babhau nata-bhruva ||115|| (rpakotprek opam)
vilsa-visrastam avek ya rdhikr -kea-panija-puccha-pichayo |
nyakkram akya hriyeva bhejire
giricamaryo vipinaikhaina ||116|| (utprek )
rdhy kukumnparimala-vitatir nirjih te'khilgn
nabhi-bhr-kea-netrd aguru-m gamadlipta-n lotpalnm |
vak a-rotrsya-ns-kara-pada-yugald indu-liptmbujn
kak a-re -nakhebhyo malayaja-rasa-sasikta-sat-ketak nm ||117||
(d paka-svabhvokt )
k endriyhldi-guair udr
r -rdhik rjati rdhikeva |
sarvopamnvali-mardi- lny
agni ca bhnty amu y ||118|| (ananvaylakra)
r -rdhiknanya sam lasaty asau
mdhurya sampattir ivghavidvi a |
mdhurya sampattir ap yam uccakai
r -rdhikevnupam virjate ||119|| (upameyopam)
prem prama-rahito'nupam gua-r
saundarya-sampad asam ruciraca lam |

truam adbhutatamasakhi rdhiky


k a kathana bhavit vaago guaja ||120|| (sad-yoga-samuccaya)
ptivratyakva nu para-vadhtvpavda kva csy
premodreka kva ca para-vaatvdi-vighna kva cya
kvai otka h kva nu bakaripor nitya-sagdy-alabdhi
mlak v ka ati h dayakpi alya-tray na ||121||
(sad-asad-yoga-samuccaya)
k k asya praaya-jani-bh rdhikaik na cny
ksya preyasy anupama-gu rdhikaik par na |
k cakre tasva-vaam aniardhik netar tad
vch-prtau prabhavati hi k rdhik npareha ||122||7 (caturvidha-parisakhy)
praphulla-punnga-k tray sad
praphullitg madhusdanray |
moda-pr vara-patra-bhagik
v ndvane'sau lasat ha rdhik ||123|| (samsokti)
na d k sy ik -ravaa-pa hane v guru-mukht
tathp yardh tri-jagad abal-vismaya-bhuvm |
kalmbhodhe aurer api parama-santo aa-k t
kalnm cry vraja-m ga-d m apy ajani s ||124|| (vibhvan)
t -k ta-tyakta-kul na-nr
dharmpi drojjhita-bhart kpi |
sat ca ybh psita-sac-caritr
rdh vidhtrraci citra- l ||125|| (vie okti)
prajgara-svapna-su upti u
r -gndharvikysatatahi nny |
mano-vapur-vg-akhilendriy
k aika-tnatvam te'sti v tti ||126|| (tulya-yogit)
aphara-m ga-cakor -khajanmbhoja-bh g
nikara-madana-va-re n lotpalni |
hari-dh ti-dhana-caurai rdhiky prav ai
sahaja-nayana-l l-nartanair nirjitni ||127|| (tulya-yogit)
cakora-vp ha sarojin n
plir nabho'raya-jalni d n |
hriyeva bheje katham atra hetu
k aika-tne vada rdhike na ||128|| (paryyokti)

This verse is more commonly read as follows:


k k asya praaya-jani-bh r mat rdhikik
ksya preyasy anupama-gu rdhikika na cny |
jaihmyakee d i taralat ni huratvakuce'sy
vch-prtyai prabhavati sadmu ya rdhaiva nny ||122||

rdhe cakorvali-ctakl
sarojin nh di yo'tigarva |
sadaika-tnatva-bhava sa lupta
k aika-tnatvam avek ya te'bht ||129|| (paryyoktam)
g r bhr l l yuvati u varai sadguai srabhts
tbhya s r s tata iha mahpremagopgans t |
tbhya candrvalimukhalasadythanth ambhya
r -rdhsybata hi nitarso'pi k a sat a ||130||
(srnumnbhysakara)
candrval -praaya-rpa-guai prayatna
vyakt -k tair vyaracayat sva-vaabakrim |
r -rdhik tu sahaja-praka air nijais tair
vyasmrayat tam iha tm api h kuto'ny ||131|| (vyghtlakra)
na do aleo'pi guair lasanty
r -rdhikym iti g r na saty |
kee u kau ilyam urojakumbhe
k hinyam ak o ca yad asti laulyam ||132|| (vyja-stuti)
d au cakoryau sakhi rdhiky
k nanendo smita-kaumud nm |
pnn mukhmburuhayadsmin
k k i-bh gau patata sa-t au ||133|| (anumnam)
vinpy kalpai r -v aravi-sut k a-savidhe
mudotphull bhvbharaa-valitl sukhayati |
vin k at kulita-h daylak ti-cayair
yutpy e mln malinayati tstanu-mana ||134|| (vinokti)
k a pura sphurati prva-yuge ca pacc
cittasya v tti u d or vi aye ca avat
r -gaayo ca kucayos tarale yato'sy
r -rdhik tad iha k a-may ti satyam ||135|| (paryya)
k asya saundarya-bharair vinirjita
kmo'sya kicit pratikartum ak ama |
rdhm iha pr ti-mat vinirayas
tbdhate'ddh tad-agocare'balt ||136|| (pratyan kam)
sp ati yadi mukundo rdhiktat-sakh n
bhavati vapu i kampa-sveda-romca-b pam |
adhara-madhu mudsy cet pibaty e a yatnd
bhavati bata tad sattat citram etat ||137|| (asagati)
k o var yn puru e u sadguai
r -rdhik str u guai var yas |

sagavidhtus tv anayo paraspara


dhtur nar narti guajatyaa ||138|| (samlakra)
iyak d akasrajam urum updya rucir
vadnysmai rdh sapadi mai-mlm iha dadau |
nip ysy k as tv adhara-madhu danta-k atam adhd
g h tvbhymnyo dara tad avalokatanum adu ||139|| (pariv tti)
anyaiva saundarya sam ddhir asy
bhag tathny vapu o d o ca |
svntasya collsa-bharas tathnyo
rdhaiva sny priya-sagamena ||140|| (dvit ytiayokti)
svasaurabhmodita-dig-vitn
kaumalya-saundarya-maranda-prm |
pakejan tvsakhi cacar ko
hitv kathadhvati ketak tm ||141|| (aprastuta-praas)
mdhavy r r mdhavenaiva ramy
mdhavyaivotphull y mdhava-r |
ity anyonya-r -samullsa-het
etau yadvad ymin -ymin au ||142||
(aprastuta-praasay anyonya-samsbhym agbhysakara)
d v rdhnipua-vidhin su hu kenpi s
dht hr la sad am anay yauvatanirmimatsu |
sracinvanas jad iha tat svasya s e samsy
naikpy s d api tu samabht prva-s ir nirarth ||143|| (vi ama)
nirmya rdh-vadanavidhtr
d vmbujend bahu-do a-prau |
auddhatvyajayat tayos
tau k tau dvi-rephkam as -viliptau ||144|| (prat pa)
rdh-gungaanti-gn
v -vaca-sampada-gocarm |
na varan yo mahimeti yya
jn tha tat-tat-kathanir alana ||145|| (k epa)
itthaslakra kvyai sahsa
k a kntvaritg sakh bhi |
payan phullat sakucad bhugna netr
netra rutyos t ptim uccair avpa ||146||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
r -rdh tanu varanmaya ita sargo'yam ekdaa ||

||11||
o)0(o

(12)

dv da a sarga
athha v nd vraja-kmaneau
pdmbuje vm tu-kru-mukhyai |
nivedita abhir ihsti yat tat
srdhasamkarayatasakh bhi ||1||
pr ty-arthayuvayo sucitritam idav ndvanakikarair
asmbhir bahu-yatnato nipuat-sarvasva-pratyarpaai |
tan-nthau k pay sam k ya saphalakartuyuvm arhata
bh tynhi vie a-kauala-k ter valoka phalam ||2||
v ndvana-sthira-carais tat-tal-l l-sthal -sthal -sthitai |
niveditapadbje yat tac ckarayataprabh ||3||
anynya-sagollasitau bhavantau
dra unijrthai karuodbhavair vm |
ni evitucjani y sam h
tm arhatana saphal -vidhtum ||4||
tvad etybrav t k asubalena samaba u |
v ndvana-praj k a nisvnte rdhay ||5||
saundarya-mdhurya-may vanasya y
lak m h tsys tanu-obhayaiva s |
phala-prasndi-may bahi ca y
sakh bhir e pi samak am vayo ||6||
nnd mukh samupas tya tato'vadat tau
svasty astu vsahacar -gaa-sayutbhym |
s -atabhagavat yad ihdiad v
tat karayo pathikatnayataubhay ||7||
sa t k a-daa smara-cakravart
v nd av -rjya-pade bhavantau |
samna-smantataybhi icya
nyayojayad bh ga-pikdi-crn ||8||
tad-tma-madhye kalin na sayuti
sambhoga-hnir n pater bhayatath |
samajasatvena tato mad-jay
rjye sukhanirviatayuvm iti ||9||
mm vadat s punar ittham
vivda s t prathamatayo cet |
v nd v t tvasuvicrya mahya

do o'tra k asyeti nivedayu ||10||


nnd mukh m atha jagda haris tvam asy
jnsi v ttam akhilamilanakuto nau |
nisv k tavanam idasavayasyay me
va ca s vimu it a haynaydya ||11||
kaundy abrav d yat smara-srvabhaumaprvapraytau kalahyamnau |
hare bhavantau p thu garvavantau
kitatra v ttakathaytra satyam ||12||
k o'vadat tasya sam pa et
n tv mayoktavana-lu hikeyam |
nig hyatdaitam etad-artha
mad-artham asy mayi dpayeti ||13||
p hmuneyatam uvca gopair
asakhya-gocraato vanate |
unmlitatat-phala-pu pa-lubdhai
svay riy po itam asty ado na ||4||
aithilya-bhjo'sya m girsy
d o maysyd ha-pak a-pta |
siddhe'pi do e na k to vicra
sk t sa yu msu samarpito yat ||15||
sbrav d yadi tasysypak a-ptas tadsakau |
truya-ratnasandaya kena nirvacan k t ||16||
n pegitendhvani tanijrtha
mayrthitp cchati cen na dtum |
imtad daayituprav tto'
nay balt pratyuta daito'smi ||17||
ka k a-bai ku il bhavad bhruv
viddhas tay gadgada-ruddha-ka hay |
mudasa lebhe kila kunda-vallik
spi sva-l l-kamalena tit ||18||
tata iro-ve anata sa patrik
ni ksya nnd -vadan-kare nyadht |
s tpa haty asphu am arthitotsukai
sabhyai punas tai sphu am apy avcayat ||19||
svasti r -smara-srvabhauma-carabjnsa-nnd mukh v nd-kundalatdi-sabhya-nicaye v etat samjpanam |
dey knana-sat praj prati h t r -rdhay r s tato

rdh-mdhavayor yath muralik-nyyo vidheya ca va ||20||


sabhye u p cchatsv atha rdhikt
pura sthitovca tad vikh |
purnaykhyyi n pgrato yat
pu ti seyavanam tma-lak my ||21||
athha lalit mugdhe tad etat kathanena kim |
pratibimbahi rdhy r -mrter vraja-knanam ||22||
kikari yati rj na scakair upaypita |
playmo' av sv yg h mo'sy phaldikam ||23||
tathpy jsya ply ced gatvgre payat av m |
v ndvaneay pu m tma-po asakh m iva ||24||
naivsmbhi kvpi d sti va
dharmocchittyai d k it y sat nm |
ssmad-di y labhyate cet tadain
k prair vhayma samudram ||25||
nndy abrav t k a vana-prajbhyo
datt may r r iti yad vaco'sy |
satyam veti vicrya prva
vay vicra parato vidheya ||26||
vanam anu lalitgrek tya rdhcalant
vipina-viharaecchu pre hayo prha sabhyn |
calata saha mayaiva sva-riy rdhayddh
kalayata vanam etat po itabh itaca ||27||
khaga-m ga-taru-vall -patra-pu pdi-v nde
praka a-kanaka-gaurdvaita-vare'tha jte |
agharipu-mukha-sabhyntu te te padrth
paricaya-padam yu kevalkra-bhedai ||28||
sabhyn purask tya jagda nnd
satyavaca r -v abhnujy |
pu asva-knty vipinayad asy
netrotsavanas tanute'khilnm ||29||
k o'vadad yti yadeyam laya
sampattim dya vanasya k tsnaa |
yti ced bhpa bhiyrpayaty am
tad indrajlakim u vetti rdhik ||30||
har otphull prahasita-mukh r v k ya sarv vayasy
k e yatnt sapadi ba un prpite'grasaratvam |
r -rdhy dyuti-avalit k a-knti sam ddh
protsarpant marakata-nibh vynae knanatat ||31||

h o'vadac chr -madhumagalas tn


mitho miladbhya avalojjvalgau |
rdh-mukundau smara-tpitau ki
tad-vacanyaikyam iha praytau ||32||
sabhyn ce prahasita-mukh tugavidy kav
r -gndharv dyuti-avalitai knti-prair murre |
yyasarve marakata-may d ptim sdya sadya
prpt sthodharaa-padattad-gulak ter nu ||33||
kicid vivak au purata saranty
calat-karyvana-plikym |
daivt sam rbhimukh yad s d
va tad sya dhvanir uccacra ||34||
tat-kkal -ravaata cakitsu sarv
svsdya tsapadi kundalat sakh bhi |
dya tat-kara-taln mural m athain
caur yam ity upaninya hare sam pam ||35||
rdhbrav n muralikvinidhya v ndpau kadarthayati te sakhi devaro'smn |
tan manyase na yadi p ccha kuto'nayeya
prpt na ced vadati satyam iyahi day ||36||
v ndha kakkha ikay va aivy-kard balt |
cchidyn ya me datt kuje nnd mukh -pura ||37||
atha kundalat va k a-pau samarpayat |
so'py dya cirl labdhprah m avdayat ||38||
mano van kurvas trijagad-abalnmadana-rugghrotk rn j rn sthira-caraga-dharmn vinimayan |
tnsapatt r-yugapad iha asamudayan
sudh-srai sican jagad-udala-sad-veu-ninada ||39||
r -k asyvikala-mural -dhvna-bair vidrn
nr yad vara-dh ti-yujdarpakonmattats t |
astr -loko'py abhavad atanccaa-p -vihastas
tan ncaryayad ayam abhito mra-mrti-svarpa ||40||
dravati ikhara-v nde'cacale veu-ndair
dii dii visarant r nirjharpa sam k ya |
t ita-khaga-m gl gantum utk ja tai
svayam api savidhpt naiva ptusamarth ||41||
va -ndai sarasi payasi prpite grva-dharma
has sandnita-pada-yug stambhitg rirasu |

sann svayam api ja baddha-pd na gantu


tbhyo dtuna vi a-akalanpi bhoktumarl ||42||
tato v nd av v nd sph ttat-tad- tu-riy |
darayant sva-nthau tv abh ata puro-gat ||43||
sphurat-stambhstabdhair vilasita-carai kampa-valit
sthirai kamprai svinn sravad-upalakair gadgada-yut |
virvair aspa ai pulaka-valitgy-akura-cayai
sakh -re veau praaya-viva seyam a av ||44||
vsant bakuldikair vicakilmogh ir dikair
yth -n pa-suketak -prabh tibhir jty-abja-bdibhi |
lodhrmlna-mukhai ca cru-kusumair bandhka-kunddibhi
k ptkalpa-vibh arcita-tanus tair bhti sai av ||45||
phullbhir mdhav bhir bakahara vilasanty atra phull rasl
san-mall bhi ir s tv iha vara-gaik v thibhi ctra n p |
jt bhi sapta-par iha ca kusumitmlna-pl bhir asmin
lodhrs te vsaparyrthina iha phalin reibhi kunda-bhed ||46||
bh gai kvpi vana-priy kvacid ime c ai ca dhmy ak
dtyhai ikhi-ctaks tata ito hasdaya srasai |
k r kvpi kikh -kulair iha bharadvjai ca hr tak
gyant va mudtra vgua-yaa premn ruvanta sad ||47||
khaik mukulair yut kialayair any prasnai parpy
ekasyeja-taror haridbhir apar kcid dalai purai |
anynypi ca jlakai kila phalai pkonmukhai paktrimair
yasyetthataru-maala sa- tubhi svai svair guai sevyate ||48||
iyav nd avy-tata- a- tu-lak m -sahacar kulai svai svais tat-tan-madhura-vibhavair maita-tanu |
b toccai-sambhr praaya-vival va rabhast
sva-sampadbhi sk d abhilasati vsevana-sukham ||49||
rdhva-prasarpat-sumano-raja-pa a
vidhunvat v k ya g hgatau yuvm |
sam ra-lolga-latvali-cchald
nandit n tyati v ndik av ||50||
nn-varai ca patitai pu pai citrmbarair iva |
vartmntaraam nandt kurvaty abhyeti vm iyam ||51||
yu man-mukhendu-sravad-induknta
sat-ku imnpayasrpayant |
pdyayutatat-sara u jtai
ymka-drvcya-parjitbjai ||52||

arghyaca drv-sumano'kurdikair
nivedayanty caman yam ambubhi |
tad-ambu-padyntika-jga-ni patallavaga-jt phala-koraknvitai ||53||
sravan-marandair madhuparkam abda
cchyhimmbha-kaa-bhra-namrai |
itnilais toya-nibhai sugandhai
snn yam n ya samarpayant ||54||
kialaya-dala-nn-vara-pu poccayn
jita-mai-mukure v age u vbimbitbhi |
rucibhir iha vicitry aukny aga-yogyny
avayava-caya-yogylak t crpayant ||55||
svotpanna-candana-madguru-kukumn
cacat-sam ra-militair vara-saurabhair vm |
carcmudga-nicaye u samarpayant
nn-parga-milanai pa avsak ca ||56||
gucchrdhn bakulai k tn vicakilair ekval gostann
yth bhir nava-mlat -sukusumai rotrvatasny api |
amlnair api garbhak ca rasankundai k tvm asav
anyair anya-vibh ani kusumair age'rpayant mud ||57||
svotpannneka-sat-pu pa-tulas -dala-majar |
pallav crpayanty e tai k t ca bahu-sraja ||58||
rdhva-prasarpad-vara-saurabhorm
lolli-mlmi ato'tra dhpam |
d pacalad-gandha-phal -cchalena
naivedya-mi ai svaphalair dadn ||59||
rambh-garbhaja-karpra-lavagaildi-sayutai |
samarpayant tmblasva-pghilat-dalai ||60||
svayapatadbhi kusumai suvah-ba kuldibhi |
pu pa-var avidadhat r -uka-jaya-svanai ||61||
maruc-calac-campaka-khik-dochadgra-py-utkalikli-d pai |
virva-vdyair ali-nda-gnair
n rjayanty adya mud av vm ||62||
sam raotthpita-ptitair muhu
khcayai pu pa-phalni pallavai |
namrair mudsau yuvayor vitanvat

pdmbujgre'mita-daavan-natim ||63||
stutikhagnninadair ali-svanair
naivedyaca gnapika-pacamai kalai |
kaths tvad y uka-rikdibhir
n tyaca n tyac-chikhibhir vitanvat ||64||
cakrnilotthpita-pu padhl
jlair uparyu-vityamnai |
mdhv ka-p y a-ka-srav i
mudtapatri ca vibhrat yam ||65||
itas tato vallari-cmarair marud
vilola-rambhdala-tla-v ntakai |
sav jayant ti k tn mahotsavd
nanda-satrair akhiln atarpayat ||66||
mukunda-mandnila-sat-kuvindaka
samucchalat-pu pa-rajo-vitnakam |
itas tato'can-madhupval -tur
k ipann ivo varaya vvayet ||67||
v imapayatam tmano'gre
vasanta-kntkhyam araya-bhgam |
yasminn tnm adhipo mud v
sevotsuka svair vibhavai caksti ||68||
atha tad-vilokamuditena svamadhurima-daranodgat s |
h daya-dayitprati tpramadd
avari hari vana-dyuti ||69||
kunde marandana-tundilnte
manddar samprati kunda-danti |
indindir paya maranda-lubhd
mkandam ucchna-ikhapraynti ||70||
mauna-vratatyaktum ivnya-pu
ka haka yea viodhayanta |
srdhapik bhi kala-ka ha paya
mkandam udyan-mukulapraynti ||71||
vsant svara-yth -mukha-hasita-latl bhir ligitg
phulleyacampakl bakula-tatir iyaspi tpicha-ml |
seyapunnga-v th sutilaka-vitati s tv iyactapl
re yavajulnvilasati purata cvali kearm ||72||
punng saptalbhir vidhumukhi bakul sal-lavagval bhi

kubjbhi kovidr sudati rurucire campak ketak bhi |


te'ok svara-yth -tatibhir iha lasat-kiuk p al bhir
vsant bh rasl sita-ata-dalik-reibhi kear ca ||73||
atimuktair atimuktair atimuktai cnvitavanayad idam |
ratha-k n-mlika-mok kk air api sevitatasmt ||74||
arotpatti-sthnyata idam arayaratipater
lat-v k a-vrta kusuma-ara-kryata iha |
patan bh ga-vyha pratikusumam uccair dhvani-mi d
dian bhadrbhadragaayati par k -kara iva ||75||
madhup madhupavi asva-pratibimbci-pu pam anu d v |
militmadhup m anymatv t itpi nivav te ro t ||76||
vanam anu militau nau v k ya har t prakya svakanava-phala-dants tac-chadau hdhar ca |
kamala-mukhi kadalya paya sakocayantya
patad atimadhu-b p kampitgyo hasanti ||77||
vall u hall aka-keli-rag
bh g bhir ag k ta-n tya-bhaga |
prasthpya bh g dayitnigha
saraty asau bh ga-yuvbja- aam ||78 ||
a av priym atha darayan |
avadat priyau madhumagala ||79||
nicyatar -vraja-knaneau
nidgha-majuvana-bhgam etam |
ya svgatau v k ya puro-bhavantau
sevotsuka svair vibhavai caksti ||80||
so'ya i tibha-dundubhi-dhvani-bharair dhmy a-bher -svarair
jhill -jhallari-nisvanai pika-pik -v -nindair mud |
d v vm iha c a-iima-ravai ar -vaca-sastavair
bh gl -dhvani-g takair vitanute n tyalatgrai calai ||81||
vastri sat-p ali-pu pa-v ndai
ir a-pu pair avatasak ca |
mall bhir agbharani har d
bibharty asau vm iva dtum utka ||82||
supaktrimai p lu-kar ra-dhtr rjdanai sat-panasmra-bilvai |
vikakatair jlaka-tla-b jai
si evi ur vdhinute'sakau mm ||83||

iha ravi-mai baddha-prnta-bhmy-u ma-d pyaddina-kara-karajlair mlnim akya vkim |


praayatata nijgai chdayantyo bhavantau
kalayatam aga-vallya pallavair v jayant ||84||
bahu-prajeyakadal nijtmajair
v tbhitas tai suta-vaskar yath |
tn llayant cchada-pin babhau
dhayanty adho'cat-sumana-snuta-stanam ||85||
sud rgha nseti supaktrimmre
vinyasta-cacupikam kalayya |
smernan prek ya puro nijl
priyhare paya vinamra-vaktrm ||86||
mall -vall -matall -tatibhir iha lasal-lola-lolli-ml
cill bhi cru-tall -ta a-bhuvi vidadhat-sdhu-hall a-kelim |
krudhyat-kandarpa-mall -k ta-kusuma-caye at-smitbhis tamla
so'yar -gopa-pall -pati-suta iva sad-vallar bhi caksti ||87||
niamya vcamadhumagalasya
rdh-mukundau smita-obhitsyau |
v nd-vit rn ravae nyadht t
ir a-pu pa-stavakn parasparam ||88||
karravindena parga-puln
k a priyy alakn vyatustayat |
spy asya copari keki-candrakn
viki-dor-mlam athlakn api ||89||
priym hi h di sp an priye
nidgha-tpair upatpito'bhita |
palyamna kuca-aila-durgaka
samrita aitya-guo'sti kitava ||90||
knte sudhu-mai-baddha-naglable
tad-vaktra-ubhra-kiraodaya-jmbu-pre |
sntv nip ya salilavigato atps
tat-setu-mrdhni vilasanti khag saknt ||91||
rdh-k au prha tatas tau subalo'pi
prv -majupayatam agre vana-bhgam |
vidyun-meghau vm iha matv praayndhau
n tyaty rn matta-mayra-vraja e a ||92||
mall -matall -kula-pliknm
ake ni an bhramarn suloln |
sva-saurabhai payatam tta-garv

kar anty amu min gaik hasantya ||93||


asmin bh gli-lalit var var orjit av |
ghana-meghv t bhti yth yth -k tlik ||94||
abhram abhrv tacsmin bhavanabhuvanplutam |
kakubha kakubhai phullair vypt n pa-kadambakai ||95||
llap t ha mud pikl dtyha-mlpi ca kokav ti |
sarra ty atra hi ctakli lra-v th parirorav ti ||96||
virrav ty atra baklir e ikhvala-rey api dandhvan ti |
ko a ikli prainnad ti prasasvan ty atra ca madgu-pakti ||97||
ghanval n la-nicola-sav t
balkik-mauktika-hra-dhri |
balri-kodaaka-maan-pura
prv -sakh vecchati vni evitum ||98||
kadambai prlambn ku aja-kusumair garbhakavarn kir tn ketaky dala-samudayai ragaa-yutai |
sphu ad-yth -pu pair api vividha-hrn sa-kakubhair
asau prv -lak m caraa-kamale v arpayati vm ||99||
ghu a-mada-viliptorojayo pakva-tlair
lasad-alaka-tat npakva-jambphalai s |
tvayi tava dayity svagul -parvakm
upamitim abhidhatte pakva-kharjrakai ca ||100||
k avin sul la ko v vrajam te kva v l l bhayata |
iti dtyhai ko v ko v kva v kva v virutai ||101||
k aavat-sval l-ghanarasa-vitarai prv asas janta
hitv ke v payod kvacid api ca kadpy ambu-v idadn |
prv -kla sa ko v a- tu u gaito msa-yugma-prama
kek-ndai prahar d iti dii dii tn taca nindanti bhek ||102||
var yate madhu-srvo madhupl ghanyate |
pura kadamba-b yapaya tadurdinyate ||103||
sva-pre haysau vilasan ikha
ikhain r v k ya pura samet |
cchdayas tnija-picha-taty
n tyaty asau t purato vidhya ||104||
itthapu an prv eyriyat
rdh ampligita k a-megha |
l cak u ctakn su hu dhinvan

vivasicaty e a l lm tai svai ||105||


r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo dvdaa e a su hu niragn madhyhna-l lm anu ||o||
||12||
o)0(o

(13)

trayoda a sarga
tatas tair gata k a s mknana-bhgayo |
tac-chobhm ha kntyai tu-yugma-riynvitm ||1||
niryad-var khya-blyodyac-charat-taruimkur |
kior -tanuvad bhti priye pay av pura ||2||
pravigata-kusumkle pravayasam iva ythikhitv |
prodyat-kusumjt mugdhm iva samilaty asau bhramara ||3||
pariata-vara-guj-puja-o av ya
patita-ikhi-ikha ka-pu pai sit bh |
ikhi-tatir api mk vgmin hasa-pakti
kathayati tu-lak m rad m gatna ||4 ||
sephlik-kusuma-plim ali sat
yymud sp ati saskhalati sma s s |
l -tati sumukhi yadvad ahatadn
yysasra cakitpasasra ||5||
athvad kundalat nicyata
v ndvaneau vana-bhgam agrata |
imaarac-crutayeha viruta
vayasyay varad vibh itam ||6||
cacat-khajana-locanmbuja-mukh lolli-mllak
khelat-koka-kuc sitbhra-sicay raktotpalau hdhar |
kjat-srasa-pli-ramya-rasan n lotpalottasik
nthau payatam atra varad iyasevotsukste sakh ||7||
jt bhi saha ragabhir akhilglak t kairavair
uttasn avatasak ca subhagau raktotpalend varai |
ayykuja-g he svayanipatitai ephlik-sacayair
nirmyrpayituarat sahacar vvartma sav k yate ||8||
praphulla-sapta-cchada-dna-saurabha
sitmbudl -kutha-sav tgaka |
ka-prasnvali-cru-cmara
smaronmadok li-virva-b hita ||9||
nabho-nadat-srasa-kiki -kala
so'yaarat-kla-manoja-vraa |
svanan-marldika-patri-nisvanadgha -cayo d vyati knane pura ||10|| (yugmakam)
kamal-kara-llit sad paramahasa-kulaika-saray |

vilasac-cakra-rucir babhau pura arad e bhagavat-tanr iva ||11||


atha te uruvu sarve pakvm ta-phala-drume |
uknrik-v ndair vitatad-adha-sthit ||12||
vedntdhypancry ancn vayadvij |
str bhir asp a-v k patma phala-bhak at ||13||
vanav ndvaneena dattam etat pratu yat |
asmabhyariks tasmd gacchatnyatra dsik ||14|| (yugmakam)
prabhu-dvi a praj yyardhiva yad vanevar |
pure v idam evoktardh v ndvane vane ||15||
ruty k a-vanatvena yad etad g yate vanam |
bdhyate hi sm ti ruty tad vicrayata svayam ||16||
harer iyavaneat samasta-loka-virut |
ruti-sm ti-pramik jagan-mana-pramodik ||17||
ntra sva-svmi-sambandho rdhy kevalo vane |
api cggi-sambandhas tad-aga-bimbattra yat ||18||
anta-kau ilya-mliny bahir-v k aa-rajan |
gopl bhnty am pakva-mah-kla-phalopam ||19||
vmya-valkala-sachann d ha-mnsthi-sav t |
nrikela-phalnv gopiknrasa-sthiti ||20||
bahir-anta caika rp do a-heya-varjit |
drk -phalotkarasyeva svmino me rasa-sthiti ||21||
anta sad rasa-mayo'pi bahi samudyatkau ilya-dhr ya-vara-valkala-parva-ruk a |
mnkhya-yantraam te na rasa-prado'sv
ik u-praka iva va prabhur acyutkhya ||22||
anta snigdhd bahi hya-valkalt sneha-lambhanam |
vmya-ni p and eva k t k atild iva ||23||
gop -re -javl va saurabh bahir ujjval |
n lotpala-nibha k a suruci saurabhnvita ||24||
maji heva mad- -svntar
bahir api sadaika-rgeyam |
spha ika-maivad as te navanava-sagd vibhinna-rgo'yam ||25||
dhit daitya-alabh prajvlya sva-baln alam |
yena yenoddh to'dr as tena smyaka pnuyt ||26||
vrajevarrdhna-tu a-vi un
k e nidhydbhuta-aktim tmana |
bak bakdya nihat surraya
k enabhijair iha k rtir arpit ||27||

tu o'yam adrir bali-bhug vrajasya


svayasamutthya nabhasy ati hat |
adho'sya hastavinidhya k oddharoddh tau k rtim ur cakra ||28||
saundaryalalanli-dhairya-dalanal l ram-stambhin
v ryakandukitdri-varyam amal pre-parrdhagu |
lasarva-jannurajanam aho yasyyam asmat-prabhur
vivaviva-jan na-k rtir avatt k o jagan-mohana ||29||
r -rdhiky priyat surpat
su lat nartana-gna-ctur |
guli-sampat kavit ca rjate
jagan-mano-mohana-citta-mohin ||30||
rasayati rdh k e
rasayati tac-caraa-sevtisaukhyam |
alir iva mallyso'sy
rasayantyrasayati tad-adhara-mtram ||31||
rdh-sage yad bhti
tad madana-mohana
anyath viva-moho'pi
svayamadana-mohita ||32||
y sarit-stambhin vivkar i sarva-mohin |
sad-dharmocc in str s va sagin hare ||33||
kathayatu mahimnako nu k asya vays
tad-itara-puru e y rga-pakavidhya |
h di jagad-abalnnda-p y a-v y
sahaja-dayita-k e rgam vi karoti ||34||
atha k r ca rya ca sveayo praayonmad |
cakru pranottarlpasva-sva-go hymud mitha ||35||
vibhrat-karaikena nabhasy ahrya
mahendra-garvdrim adho'nayat ka |
ka kliyhe phaa-v nda-rage
nanarta tabho vada k a e a ||36||
nija-h di dh ta-vak ojdri-yugmopari d
giridharam api l lmbhojavat k bibharti |
bhujaga-damana-ceto-v tti-cacad-bhujag
irasi na ati k tbrhi s r la-rdh ||37||
sadaiva mukt ca tathtimukt
jt vane'smin pariphullatg |

pu anti sraga-gan rasai svai


kasya prabhvd vada mdhavasya ||38||
sadaiva mukt ca tathtimukt
mdhv kakr madhupli-sag |
utpadya jt vada tatra hetu
kasypi rmnugatasya sagt ||39||
h tukapayati ko av ka
sdhv tate ka suk tabhinatti |
ko v striyavatsa v au ca nighnan
na lajjate tavada k a e a ||40||
tmt k ka kila mt -kraka
ko vatsakavatsaka-plako vraje |
ko dhenukadhenuka-rak ako'py ala
v aca nighnan v a-vardhano'bhavat ||41||
n ti kumr varae tad-agah d-vk-par k ety akaroc ca tka |
sat tvam cchidya mahsat tva
cakre'balnvada tasa k a ||42||
iti pa u vihagnvg vilsm tni
ravaa ca aka pratau pibantau sa-sabhyau |
nija-nija-suh datat pr anydi antau
tata arad tulak m ceratur lokayant ||43||
pakva drk balajakaribhyo lalit dadau |
k rebhya subala prdt pakva dima b ikm ||44||
nnd mukh tad anu tv avadad vaneau
nicyatasva-purato vana-bhgam etam |
hemanta-antamatay prathitanijai satsampac-cayai caraam arcitum utsukavm ||45 ||
citr-mlna-kuruakai phullair lasat-saurabh
mdyat-tittiri-lva- a pada-kikh -k rravair majul |
h dy paktrima-ngaraga-rucakai t tu rnilai
seyabhti vana-sthal ha bhavato pacendiryhldin ||46||
sphurita-sahacarl -ve ito'mlna-kntis
tata-kusuma-dhanur mrcchli-gop -prag ta |
vikaca-kusuma-ba k a te deha-tulyo
mukharita-uka-l lo bhti hemanta-kla ||47||
hima- tu-lak m m atimuditas tm |
harir atha kntpratikurute sma ||48 ||

rucira-vividha-var pakva-ly aukg


mada-kala-uka-pl -nda-nnd mukh va |
sumukhi pariatoccair ngaraga-stan ya
valaya vara-na vbhti hemanta-lak m ||49||
au yahimartum anu te h daykhya-durga
bhno samrayati sdhvi tu ra-bh ty |
tat-sagamd anupalabdha-viyoga-dukha
rtrindivavilasati stana-koka-yugmam ||50||
tv ihgne prabalo a-bhv
bhiy himny parito dravanta |
kppsu kecid vinipatya l n
kroe drumasydri-dar u cnye ||51||
himn -kin seyam alak itam aharniam |
iha bhnu-b had-bhnvo prapibaty au a-oitam ||52||
ligya knttaruai aynai
kuco atsaga-vibhaga-d nai |
rdhito'rka k pay vilambya
prodyan vidhatte'dya nibhiv ddhim ||53||
rse kumr -gaa-kukumcitastanval ysm tim ninya nau |
s pakva-nraga-phallir agratas
tat-smrakatvasva-guavyanakty asau ||54||
athlokayantau puro'raya-bhgam |
samutkau nijev avd d vane ||55 ||
praviad akhila-janttkampa-romca-kr
kvacid alaghu-nagdha ko at- ta-hr |
m dulita-ravi-kntir dak igatrka
iira-rucira-nm bhty arayaika-dea ||56||
jav-bandhkbhrua-vara-dukladamanakaprabh-col kunda-dyuti-sita-nicolaca dadhat |
bharadvja-re -viruti-yuta-hr ta-rutibhi
stuvant va premn iira- tu-lak m r milati vm ||57||
nivia-dala-tarvsardy-anta-klgata-ravi-karako e sryakntcite'ke |
m ga-tatir upavi manda-romantha-ramy
praka a-pulaka-b p vsam k ybhyupaiti ||58||
tv asmin teja k atir anudinapra-suh d

sarojnna i sva-sukha-samayhno'pi laghut |


tu rai caor api m dubhir uccair bata k t
vinaikaviveabhavati nahi ka kla-vaaga ||59||
prabala-iira-bh ty bhnur au yam sva-vitta
stana-yuga-giri-durge ballab nnyadhatta |
tvaritam idam ambhi k a-bhogya k pta
prabhavati nahi gha-premni dharmdy-apek ||60||
iti tad-gir pramudito'tra
iira- tujvana-riyam |
bakaripur atha kalayan sa
tad lalitajagda nija-priym ||61||
bhramad-indindira-v ndasundari iirgamam |
diaty atra manddaram aravinde vindati kunde yad nandam ||62||
payendirendindira-v nda-sayut
dandahyamnaprabalair himair nijm |
vihya sampraty aravinda-mandira
kundvalau sundari mandir yati ||63||
himni rhu-senn sryanirjetum ak am |
tasmin praayin jtvjvlayat padmin tatim ||64||
toyotthity vraja-kanyak-tate
stanval ysm tim ninya me |
pkonmukh sad-badar -phalval
tm atra s mat-sm tim nayaty asau ||65||
harir atha dayity v ndayn ya dattau
sita-m dula-javntar-majar -kara-prau |
sa-pulaka-kara-kampakarayo sanyadhatta
ruti-yugam anu tasyai pi kaundvatasau ||66||
rdhy kara-pakaje'tha nihit kaund mud v nday
y ml laghu-lohitotpala-kula-srag-d ptim e a dadhe |
sk mend vara-mlya-rocir anay k asya ka he'rpit
tensy h di yojit sa-pulake cmpeya-mlya-dyutim ||67||
smer vikh'vadad etad adbhuta
sukomal payata kundavallik |
ekaiva pu piy aniasmaronmadai
kramotkrambhybhramarai prap yate ||68||
citrbrav t sdhvi na citram etat
saubhadram e ramaayad asym |
vibhty am v atyanurgavaty

pracetasm sa yathaiva vrk ym ||69||


kaundylalpa kalaydbhutam li phulln
svn svn nijntika-gatn api bandhuj vn |
santyajya dhairya-rahit nava-bandhu-j vam
ekapibanti tam imaatao bhramarya ||70||
citrha sra-grahiltipt
k a-tvi udyan madhu-mtra-v tti |
bh g -tati pacama-gna-gurv
yatrtiuddhamadhu tatra sakt ||71||
tnarmatha dayitharir babh e
rdhe tavtula-guair vidhutbhimn |
r spi nrhati tavnugatikuto'ny
rutveti spi hari saha salalpa ||72||
s r | tvat str ||73||
yat tvam | s r ||74||
gopastr m | r tvakasmt ||75||
gopa-str a | r o yasmt ||76||
vyaktas te nr tve | loly rgo'sy ||77||
satyame nritvam | prpt s tad-rp ||78||
veunkar it | m gy api tvat-priy ||79||
tvat-sad g-locan | tan m g mat-priy ||80||
knty nmn smyaprpt |
bhsvat-kany s te knt ||81||
yl yate kh h n |
knteyame s tvad-rp ||82||
vak asi bh g paktir iyate |
s sraji supts te rama va ||83 ||
alakval sad ha te |
yad asau sad mama tat-priy ||84||
n lotpala-m dv mrtis tanu-madhy |
saptham agate dadhre katham e ||85||

aja katham uccair hemcala-yugmam |


m dv tava mrtir dhatte h di nityam ||86||
viyogsahi u priy soma-rj |
kalbhir vibhinn h di bhrjate te ||87||
ai-vadanys tava nakha-pakti |
manasi dh t me bahir api sbht ||88||
vratati-tatir iyasatata-madhumat |
bhramara-yugapi te mudam ati tanute ||89||
sad-adharam iva te kialaya-nicayam |
vahati ca kusumasmitam iva yad iyam ||90||
kumra-laliteyakumra-lalitg |
sumra-raa-r kumra-janan va ||91||
vaca-samara-r suka hi-laliteyam |
sumra-raa-ht palyana-pars te ||92||
sauvarmbuja-ko e lagn bhty ali-pakti |
vak ojopari citr yadvat te mada-lekh ||93||
citrapad tava v bhti yath suk p |
indriya-h d viharanta k tanti h t taru nm ||94||
gyati pacamam uccair yat sahajapika e a |
darpaka-ruk taru nsyd iha ka pika-do a ||95||
vidharma-stra-asik tavtul suvaik |
kuku in -kriy-par jagad-vadh-pramik ||96||
yo id-li-do a-na-hetur asti vaikeha |
dharma-stra-asikdya mat-sp h-samnik hi ||97||
ktyyan -vrata-par m dul kanyak-tati |
sahate katham mardamattebha-sad as tava ||98||
gaik kalik-pry matto'yabhramaro mahn |
pu ti tatadmardasahamnk at na kim ||99||
tava nava-kanaka-k au bhujaga-iu-s tp |
iyam iha tanu roml -yug udara-sad yat te ||100||
tava s priydri-h aka-sthaly api bhujaga-sagat |
yad iyavibhti veikyuta-p ha-pa ike rati ||101||

katham iyacakora-v thik


priya vihya candra-sannidhim |
ahani sagateha khe'ntike
bhramati nandit manoram ||102||
hitv khenduk aya-yujam e
d v kalpanija-paripo e |
p tv tat r -mukha-vidhu-kntijyotsnmatv sukham iha bhti ||103||
pranottarbhym atha narma-bhagy
tat-tat-svabhva-stuti-garbha-padyai |
rdhcyutau tat praaytinighnau
vilajjaymsatur li-pl ||104||
pa u-vk prakhar cay api
vi ame u rae palyate ht |
tatrotkny csmn
nivrayati k vadu lalit s ||105||
vi ama-arhava-vimukh
kuca-yuga-kukuma-madguru-pa rai |
kvacid rdhayat adevavada k vikheyam ||106||
vally api cakramam
hitvntikagadhavasudrastham |
samit k a-tamla
vibhti k kathaya campakalateyam ||107||
nn-citre nipu
bahu-vidha- gra-racanbhi |
m du-rati-mnsahan
sukhayati na keha citreyam ||108||
kandarpgama-vidypa ur iha nibh tasva-i yasya |
svgny age nyasyati
y tkathayu tugavidyeyam ||109||
udaye praka ita-rg
viadp ha ku il sva-kalym |
madanodaya-jananek
k tbrh ndulekheyam ||110||
rage na anair lsyair
d vyant na sukhayati saha n tye |
veve i druta-gaty

mm api keha vada ragadev yam ||111||


paka-kelau nipu
cumbaka-ratnapa -k tajitv |
mm api g hnty ajaye
ditsati nahi k sudev yam ||112||
t ptv anya-janasya t ptim ayit duke mah-dukit
labdhai sv ya-sukhli-duka-nicayair no har a-bdhoday |
sve rdhana-tat-par iha yath r -vai ava-reaya
ks t brhi vicrya candra-vadane t mad-vayasy im ||113||
itthad vyann avikala-kal-li-s mantin n
narma-cchadmdhara-kuca-kara-spara-pu prcandyai |
vall nv kialaya-phalsvda-matta pikeo
bhrmabhrmasa kila lalitnandadakujam pa ||114||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd gaitas trayodaatay madhyhna-l lm anu ||o||
||13||
o)0(o

(14)

caturda a sarga
athli-vargnana-saurabhh tas
tbhir mukhbje u patan nivrita |
vindan sa rdh-vadanmbujaruvas
tad-gandha-matta parito'lir acati ||1||
netrntoddhuvanai ca kakaa-jhanatkrormi-santarjanais
trsd-dolita-pi-padma-dhuvanai k ipto'pi bh go yad |
lobhn npasasra tarhy apas t r -rdhik r -hare
savyncala-sav tsya-kamal prve nil ya sthit ||2||
tasmin gate padma-van m alau cale
tm hur lya sakhi m bhayakuru |
nivrito'smbhir asau ruvan a ha
padmlim utko madhusdano gata ||3||
hya-karay subhaga-karay
sthla-karay praayocca-lak my |
andha-karay dayitapurastha
nndh k tsv anusandadhe tam ||4||
tvat k ena t sakhya igita-jena vrit |
tat-pak ajag hu sakhy vismit prema-ce itai ||5||
prema-vaicittya-vibhrnt knt kntntaragatam |
kntamatv tato'bhyetya ru prha dhani hikm ||6||
dhani he dh as te kv anu kapa a-n na ina as
tvad-arthasva-preyn kusumam avacetusakhi gata |
gato'yapadml kapa ini sa tm nayati ced
bhavi yaty apy e tava mukharuc nirjita-ruci ||7||
do o'tra te nsty aham eva mh
rutvpi ytagahane sa-aibyam |
virabhya vytava k a-dty
yad gat tasya a hasya prvam ||8||
dhani hai py asmad-dh daya-sad vacayati na
sa cpy asmn asyan vilasati tay mat-priya-vane |
idacpy asmkanayana-vi ayasamprati gata
ciraj ved yo'smin jagati sa hi v payati na kim ||9||
idakisohavyabhavati yad ayamat-priya-saronikuje padml kvacid api nidhytra nibh tam |
samnyypy asmn k aam ahaha sandarya a ha-dh r

mudhlprambhana iha sa vihygamad amm ||10||


lalit prha tad-dhr yamay d amuhu sakhi |
nvai i saral tat tvam ehi yma sva-mandiram ||11||
iti tlalit-pau dh tv cakre g honmukh m |
spi tad-virahd bh t d nrtotk jagda tm ||12||
d n do n na g hnti cintayaty asato gun |
did k ate td atavmaceta karomi kim ||13||
str -tater na kvacit kmajpy urjjit
llas vallar d yate bhya-g |
a hik dhnya-jter ivet rit
s tay tsakh rdhik vyharat ||14||
tyaja vyarthnr -caya-naya-kathkara-tudan
vinirynti pr sphu ati mama h d ghrati vapu |
vrajen namno vrajatu mahim hr ca sa-dh ti
sakhi tvvande h h daya-dayitadaraya laghu ||15||
sralyate vividha-rama -lampa o dh a-bhpa
cpalyacpy anupamam idakvpi rmsv ad am |
lokyeto'py adhikam ahaho vacayi yaty asau tv
tvac-caritrair vayam iha hat kipunar hasi vsmn ||16||
ito'pi k ssty adhiktra vacan
yay a ho'smn sa kadarthayi yati |
ity lapant priyam aik atgrata
sligya kcid dayitsamgatam ||17||
tv k ya pacd dayitopagh
sva-samukh npratikurvat svam |
padm sakh tvena vinirayant
hriyer yay s vimukh cakampe ||18||
valgyant sam k ymmantyant ha rdhik |
s kundalataybh i k eneritay d ||19||
kntadra usamutk tvam gatatasamutsukam |
drutamila kathajtsy akasmd vimukh ru ||20||
spy ha tharer vak asy amkitvana payasi |
ypradarayitugehd n thatvay a he ||21||
k brav d ymanuse na sai
kpy gataiktra maynuyukt |
rdh vayasy vana-devatsm ty

uktv baln mparirabhya sste ||22||


ligya sacumbya ca msva-vidyay
p hena lagnorasi me tathsakau |
yath na nisrayituk amo'smy amu
svayaca nisartum api prayatnata ||23||
prrthitpi may nai mjahty atikmuk |
vrayainnija-sakh baln mp ayaty asau ||24||
lagnylalitytac chrutau ss d adho-mukh |
sa-k jahasu sabhy kundavall jagda tm ||25||
naivk i lagnadayitam vilokase
chynijm anya-jan ca manyase |
sarvatra candrvalikviakase
citratavedapraaykhya-nartanam ||26||
tathha v nd vraja-magalkar
vlepa-citrai rucirsuvist tm |
vasanta-l lotsava-raga-vediksthal m impayatam agrata sthitm ||27||
aguru-ghus a-kastr ndu-sac-candann
p thag ap thag udacat-kardammbha-praprai |
vividha-mai-citmbu-k epa-yantrair virjadvitata-vadana-kubhair anvittakumbhai ||28||
saindra-krpraka-pau pa-kandukai
arsanair ba-cayai ca kausumai |
tmbla-mlyai kusummbu-candanair
pra-sauvaraka-bhjanair yutm ||29||
karpra-kukuma-madguru-candann
pakai ca cra-nikarair atipritbhi |
vsbhilavya-m du-jtu a-kpikbhir
pra-haima-tata-bhjana-v nda-yuktm ||30||
ruhya tr -rama -caryo bhavas
tadaikata r -ramao'py athaikata |
g h ta-tat-taj-jala-yantrakdika
parasparaprema-bhard ar ramat ||31||
vidh ta-laghu-situkau ramya-tmbla-prnanau
rati-pati-raa-yntrikatvagatau toya-yantrair dh tai |
cala-niita-ka k a-kandarpa-nrca-v y sama
vis jata iha yantra-muktmbu-v imud tau mitha ||32||

klinntisk ma-vasanntar-ud ra-tat-tadagval -madhurimm ta-sat-pravhai |


sasikta-knta-nayanbjamanasta ks
tasypi tair atini ikta-vit pta-netr ||33||
tmbla-carvita-darocchvasitaika-ga
klinnlakli-v ta-gharma-jalci-bhl |
visrasta-kea-vigalat-kusumvalik
lolat-kacsa-yuga-cru-kuca-madhy ||34||
vsocal vividha-gandha-sucra-pr
kcyntirasud ha- khalitdadhn |
kandarpa-d pana-sanarma-manoja-gn
k bhi ikta-nija-gupti u svadhn ||35||
nn-prakra-pa a-vsa-cayn k ipantya
pau pdi-kandka-gan m du-kpik ca |
prem sugandhi-salilair jala-yantra-muktai
r -rdhik-prabh taya si icu sva-kntam ||36||
aslambita-pau pa-krmuka-latbval kausum
va ctula-tunda-bandha-nihitratnmbu-yantrakare |
bibhrat-r -gha ikcalaca nibh tapi takai r -hari
knt-yantra-vimukta-gandha-salilai sicann im divyati ||37||
eksya nisarati y jala-yantra-dhr
vyomdhvan ha atadh ca sahasradh ca |
sann apta-samaye kila lak adhsau
lak ye u pta-samaye bata ko idh syt ||38||
jtu yo y gandha-crai praprn
k ipts tbhis tena v kpiks t |
bhmau pet k epa-vegair va rs
tan-madhya-sth golik lak yam pu ||39||
tstanau kukuma-bindu-jlamadhye virjan mada-bindavas te |
suvara-vall -tati-pu pa-v ndasuptli-sagha-bhramam unnayanti ||40||
r -rdhik-prathama-k ra-susk ma-randhrasad-yantra-kukuma-jalmala-bindu-jlai |
vyptaparisphurati sahananabakrer
udyat-sudh-kiraa-bimba-atair nabho v ||41||
t k epa-vega-galitv ti-kpikn
karpra-ngaja-pargaja-golikbhi |
lagnbhir aga-vasane'tha sugandhi-toyai

pakatvam etya vihit avalga-bhsa ||42||


nn-varair gandha-crair vik rair
dau bhr dyaur vynae dig vidik ca |
gandhmbnv i-sachinna-mlair
lebhe pacc citra-candrtapatvam ||43||
tagandha-lepana-calapriyay sva-hastasparottha-ku amitay kalahyamnam |
kcit sugandhi-salilair gha iktta-muktai
sicanty upetya nibh taramaacalk ||44||
yak sakbhyetya yatas tato vapu y
avkirat sat-pa a-vsakn hare |
yaktakso'py avarudhya vak as
tadnana tai samar ayan papau ||45||
rdhkirant pa a-vsakn muhur
nirodhitv k ya bakrioras |
sakh -caye'ka-pa yite'bhitas
tenpi pratvam anyi vchitam ||46||
k as t k air atanu-viikhair narma-mantra-prav ais
tsm s n madana-vivao viddha-marm ka k ai |
tat-pratyastrai sa-dara-hasitpga-lokugais tn
pratyvartya vyadhad atha t vykul so'pi avat ||47||
mahymegha sa ca nara-vapus taca sicanty ajasra
amps tasmt p thag-ita-lasan-mrtayo gandha-vrn |
dhr-srai satatam amun sicyamn mudsmin
v ndd nm apibad am tanetra-vp ha varga ||48||
kr ann ittham asv ambhir agamad dolbja-vedy-antika
v nd kundalate d g-igita-nayai k tv sahye hasan |
knty kara-pakajt k ta-payo-yantrpahro harir
hindolmbujam ruroha sa ha hd cchinna-veus tay ||49||
avadad atha hasant kundavall tvam asmai
vis ja sumukhi va -ku in msp mm |
tvam api salila-yantrastr -dhanamdhavsyai
tvaritam iti tayoktatau vidhtuprav ttau ||50||
yac-channa-savyena karea yantraka
savyena g hnan mural tayrpitm |
tbhynijbhysa dadhra tac-chalt
tat-tad-yute tat-kara-pakaje hari ||51||
adhastd v nday kundavally cotthpithari |

dolm rohaymsa prat pm api tbalt ||52||


hindola madhyapriyay gate'cyute
gyantya uccair muditas tad-laya |
pacd gat kcid athgrata par
hindolikndolanam udvitenire ||53||
hindolikysahasli-v ndair
ndolitybalavac calantym |
udvelitg kila cacalk
sligya kntalalanlalambe ||54||
tayor bhrayat-kaiyamitha iha calat-kuala-yuge
tath cacat-kc -stavaka-pa alatat-samudaye |
parimlyan-mlya-dvayam api calat-kakaa-vare
d hadolndole sati sapadi sandnitam abht ||55||
dolym atilolyrdh cacala-locan |
sakh shyyam icchant vyatarki tbhir igitai ||56||
tbhir lolita-dolm ntm atilolm
pttmepsita-astghndola-vihastm |
svl nparicaryvchant h di vary
prekhol ca muhus tm jyruruhus t ||57||
tmbla-v r lalit vikhay
camplik sa vyajane ca citray |
r -tugavidy sahitendulekhay
pn ya-jmbnada-jharjhar -yugam ||58||
srdhasudevy kila ragadev
sugandha-pakn pa avsak ca |
premn samutkti mud g h tv
hindoliktram athruroha ||59||
tbhi sevitayos tais tai pre hayor nayanegitai |
kramt prvdi-dalag virejur lalitdaya ||60||
tatrcaryam abhd ekardh-k au pura sthitau |
yugapad dad u sarv sva-svbhimukhatgatau ||61||
punar ndolant tbhir v nd-kundalatdibhi |
dolym atilolycitram s d idaparam ||62||
tsdallyparita sthitn
prve hari sva-pratibimba-dambht |
ti hann ambhi sahasopagha
r -rdhaynybhir api vyaloki ||63||
anchanne'mbhodair divasa-kara-bimbopari sa cen

navmbhoda-vyha praka a-calbhi suvalita |


mah-vtyodbhrnta satatam abhavi yat tad itas
tad tasyghrer upamitim alapsyanta kavaya ||64||
rdh-d g-igitanayl lalitm aghrir
k ya dak ia-bhujavinidhya tasy |
ka he parabhujam asau dayitsa-dee
madhye tayo sa vibabhau taitor ivbda ||65||
kaundy abrav t payatlyo jyoti-cakre cale pura |
rdhnurdhayor madhye pro'yam udito vidhu ||66||
evavikhikdys t kramd k ya mdhava |
ligya dak ise'mr hindola-sukham anvabht ||67||
athvaruhya hindold dvbhydvbhyvirjatam |
vikh lalitdibhyr -rdhndolayat priyam ||68||
tato'varh lalitdayas tad
rdhegitai kcanavallikdik |
rohaymsur adha sthit sakh r
hindoliktkramao balc chalai ||69||
tsdvay -dvay -pra-prvatakramao mud |
govindadolaymsur gyantyas t sa-rdhik ||70||
rdhy ruti-lagnylalityhasanty asau |
ruhya dolm l ncakra bahu-maal ||71||
tasysthitypriya-vma-prve
prndolayant u sakh u dolm |
ekapuna citram abhd am
dvayor dvayor sa hari sa madhye ||72||
tpicha cet khacara-kanaka-k mbh d-uttho'bhavi yat
protphullgy pura alatay ve itga par ta |
tpichnkanaka-kadal -sayujmaal bhi
smyaaurer jagati sa tad td asypy avpsyat ||73||
athrhsu vikhikegitai
sakh u sakhyau lalitdayo mud |
rdhcyutau sambhramayantya uccakai
prekholikndolanam u cakrire ||74||
vykulrdhikprek ya ghligita-vallabhm |
smersvl u g hnas thasann avaruroha sa ||75||
abh r bhi sacchampbhi sav tga k bda

kaund -v ndd ncak ur vp hl -t -h t |


l l-k lll -dhr-ptai sican vivar v ndraye'sau j yd evadol-l l-khela ||76||
atha tbhi samak o mdhv ka-pna-ku ime |
nivi a tala-cchye virma-sukham anvabht ||77||
gop nm aravinda-sundarad r -k a-prva-dvayd
rabhygrata eva maalatay tatropavea-sthitim |
labdhnpurata sa rjati dh tlakra-p tmbaro
ratnl -khacito yath harimai sauvara-hrntare ||78||
athlaya svake kare saroja-sacayd vare
nidhya paca-cmaracit bharair mudmaram |
nivi am atra kntay nitnta-keli-tntay
nyav jayan nijapriyaruc jita-smara-riyam ||79||
gata rame'smin sa-gae sakh bhi
padbja-savhana-v jandyai |
mdhv ka-praca akapurastt
tayo samn ya dadhra v nd ||80||
vikasitam anu n tyat-khajanbhyvirjatkanaka-kamalam ekan la-rj vam anyat |
varatanu-bakaatrvo payato prdurs d
adhi ca akam akasmt padma-yugmavicitram ||81||
nayana-madhupa-yugmardhiky pralubdha
jha iti-patitam s n n la-padme'tha tasmt |
dyuti-bhara-madhu-prn nlam utthtum s t
kanaka-kamala-madhye tadvad evcyutasya ||82||
saundaryamadhutmukhaca akatmdhv kam darat
netra-dvandvam avpa san madhupatsarvendriyanetratm |
anygajaattayo sa-pulakacittasmaronmattat
smyag eva tadetarettham abhavat pna-kriyptonnatim ||83||
kaundy abrav t peyam idasva-cak u
p tayuvbhymadhu pakajnanau |
netrotpalsybja-suvsitadvayo
rasajay peyam idanip yatm ||84||
dya ninye ca akabalnuja
pibeti knt-vadanbja-sannidhim |
tirya-mukh tad-dayitpi lajjay
karea jagrha nijena tat kart ||85||
v tya vaktravasancalena s

mdhv kam ghrya sak t sudh-mukh |


nijdhara-spara-suvsit k ta
samarpaymsa kare priyasya s ||86||
priy av -v k a-latodbhavapriya
priydhara-spara-susaurabhamadhu |
nija-priyl -parihsa-vsita
priyrpitasa-sp ham papau priya ||87||
dayit-gua-medurea taddayit-pi-tale'munrpitam |
dayitdhara-vsitapapau
dayitpy auka-sav tnan ||88||
tad-vaktra-e m ta-miritsavai
prni k tv ca aki sdaram |
v nd sa-v nd saha-kundavallik
nyadht sakh nprata pramodata ||89||
tbhi sakh nca ake v athgrato
nyaste u k a sva-vicitra-vidyay |
prve'khilnyugapat sa dak ie
nloki kenpi parisphurann api ||90||
sakhyas t kevalasvasya svasyaiva prvam gatam |
pyayantapibantaca madhu tadad u priyam ||91||
kdambar -mada-vighrita-oa
koa-protphulla-locana-saroja-virjitni |
moda-modita-nimantrita- a padni
hsendu-knti-valitdhara-pallavni ||92||
k asya netra-rasan svadan ya-bhri
saundarya-sallavaim sava-pritni |
tasyti-pnam anu t -paripraya
vakryayu ca akatsud m am m ||93||
smara-yujsarakya m g d
saraka-pna-madonmada-cetasa |
sarakatm ayite mukha-pakaje
sarakatsamagd adharo hare ||94||
mdhv ka-bhedn vividhn sa-v nd
v ndtha v ndvana-nthayo s |
nn-vidaai sahitn purastt
samarpaymsa tath sakh nm ||95||
ts tn prapibatte pna-pyana-mdhur |

netronmdya v ndde cirya madiryate ||96||


avirata-madhupne svdu-kntdharo ha
satatam adhara-pne madhvabht tad-vidaa |
madana-madhumadbhyt ay pnabhj
mitha iha mithunnnicayo nsa pne ||97||
mdhavgaty-anagotthair madair mdhava-pnajai |
mdhava-sparajai csan vykuls t vargan ||98||
skhalita-vasana-bh gdya sambhlana
yat-sphu a-hasitam ake'prana-prvottaraca |
pralapita-mai-dnacotthitavallab n
prathayati madam antar-vru -pnajatat ||99||
nidhuvanam anu prvayat priyea priy
skhalanam ayana-vsa kea-vcvidheyam |
madhu-mada iha kurvan tad vadhnm am m
akuruta muraatro pr ti-shyyam asya ||100||
uktau lohalat gatau skhalitat keuke srastat
netrnte'ruat mukhe surabhit netre tathodghrat |
narmoktau sphu at d i bhramitat tat-tat-k tau dh at
yys t sud tad tri-sarakotpanndhinot s priyam ||101||
k e vrajmbujad h di ghargo nr -svabhvaja-hriy vinighito ya |
ambaramadhu-madasya na sohum o
netrotpale u bahir etya cakra vsam ||102||
navena madhu-pnena kcin nava-kiorik |
madodrekd bhrnta-netr pralalpti vihval ||103||
la-la-la-lalite pa-pa-pa-paya rdhcyutau
sa-sa-sa-saha vo ma-ma-ma-maalair bhrmyata |
vi-vi-vi-vipinama-ma-ma-mah ca tbhy
samaga-ga-ga-gaganalambate h katham ||104||
vis tvarmoda-vik a-bh gavikasvarmbhoja-vinindi-vaktra |
madhvsave dhara-s dhu-pnaprodbuddha-kandarpa-madtilola ||105||
antar-vilolli-sam ra-vellatprotphulla-raktotpala-jaitra-netra |
lalsa lolal-lalan-sudh ak
k a sa-t lir ivbjin u ||106|| (yugmakam)

maderitbhym atha tau sakh bhy


rirasaynta ca su upsay ca |
ni evitv satur li-pli
su upsay kevalaycits t ||107||
tayor madotpanna-nigha-l lsp h-vidah preraaytha kaundy |
kntvatasrtham aoka-pu pagucchya gacchaty aravinda-netre ||108||
kntpi ghr paripritk
sev-parl -tati-sevyamn |
nikuja-kujbhidha-kuja-rje
su vpa pu pvali-talpa-bhji ||109|| (yugmakam)
gandhottam parimaldhika-vsitodyajj mbhodgamsya-kamal galad-ambargya |
ghryamna-nayan ayanbhil
sakhyo'py ayus tata ita skhalitghri-pt ||110||
talpopakalpana-g h ta-dalli-kajakijalka-dhli-paripijaritntare u |
savartikbja-dala-pallava-pu patalpatalpa-puje u cacala-dali-gujita-majule u ||111||
gujval -kusuma-majari-citrite u
tmbla-gandha-jala-bhjana-rjite u |
kuje u kaja-vadan mada-khajank ya
sarv p thak p thag it su upur vayasy ||112|| (yugmakam)
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd gaitas caturdaatay madhyhna-l lm anu ||o||
||14||
o)0(o

(15)

pacada a sarga
o)0(o
kakelli-pallavaka-tallaja-kara-pra
kakelli-valli-navaka-stavakci-pi |
tatrgatotha sa hari pravivea tra
v nd-d odita-nikuja-sarojam utka ||1||
rdh-suradhan prpte k a-matta-matagaje |
u ypasasrl marl -plir ajas ||2||
vi ame u rad vmya-hr bhytvimukh m api |
bald kramya nirjetum rabdhetyunmadecyute ||8||
kc v k ykramn mkbhaydi iva nabho-gatam |
maj ra-yugalatasy phutkarot va nisvanat ||9||
(yugmakam)
gr v-grahaato vyagra ka ha ku hopi subhruva
vicitrai kjitai cakre sakku prrthanaharau ||10||
p thula-bhuja-padbhyvmya-durgavibhidydhara-nakha-daanora-pi-dor-nanodyai |
drutam atha sanijais tai pre ha-smanta-v rai
sutanu-tanu-pur tlu haymsa k a ||11||
nikhta-gha-ratnajair utkhtt khanakair nakhai |
truya-ratnajag he pibhystana-kumbhata ||12||
adhard daanai khtd vadanendharm tam |
bhubhyp itd agt spara-ratnatu vak as ||13||
karbhykuntala-grhatat-tat-sthne u ghitam |
cumbakkhyavararatnam adharengha-vairia ||14|
(sandnitakam)
trapd ae chinnem ta-ukhadhane tair vim ite
camnthadhr yanakha-daana-smanta-sahitam |
pura k tv vyakt -k ta-nija-mah-pauru am asau
mahmrrambhavyadadhad atha knpy asahan ||15||
kramya kntanija-pauru atat
pradarayantyhari-vallabhym |
kc -dhvanir-dundubhi-abda uccai
tkra as d vara-siha-nda ||16||
takntaykrntam avek ya cacala

kntvatasodbha a-nartaka-dvayam |
matvtha kenpy ajitajitamud
muktval lsikay nanarta tat ||17||
h d-adhara-gata-ratnayad yad h tya tasy
nibh tam agha-bhid sve gopitaratna-v nde |
rada-nakha-khanakais tat sarvam asy g h ta
h tam iha paravittasvrtha-n ti satyam ||18||
mukha-kamala-rathasthau subhruvau netra-v rau
vadana-nalina-ko t r -harer bh-marandam |
nayana-madhu-karbhyrak itl lu hato yau
drutam apas tavantau tau tayo sammukhasthe ||19||
r -k a-netra-dvaya-v ra-varyapradarand eva bhayd ivsy |
agresare netra-bha epayte
sarvga-sainyepi babhva bhaga ||20||
tadsy r -bhlarama-salila-lollaka-v ta
nitambo ni panda stana-yugalam ucchvsa-capalam |
bhuja-dvandvamandanayana-yugam m litam abht
parbhtet yasamiti dayitnandam atanot ||21||
smara-n pati-nidi k am kramya rdh
nijam atiaya-yatnt pauru adarayant |
svayam abhavad akasmd yac chramd vilathg
tad iha na hi vicitraybal sbalaiva ||22||
rama-jala-kaa-digdha-ni panda-mrtir
galita-vasana-bh kalpa-talpa-prajalp |
priya-h di patitg rdhik m litk
sthira-taid iva nayvmbhodhare s rarja ||23||
asy vsoccalat-tundamuhu k odara sp at |
kim nanda-jaatasy sevyai cetayaty amum ||24||
d vyat-tadtvodita-mdhur
sparek aecch dayitgaknm |
samgatl va harer m gk y
glnis tadaik tanu-seviks t ||25||
tbhytu sandhau vihite tad tayo
prem priyy svakarmbujanman |
utthya cakre rama-toya-mrjana
kaiylakly-ambara-sav tica sa ||26||
samprrthito vapur alak taye tay t

naicchat sa tvihasitupurata sakh nm |


mreita punar imvidadhan ni iddhas
tat-spara-sammadaja-vibhramaynayoce ||27||
may kibh yai tvam asi ramaa prrthita iha
tyaja vyarthrntivirama nahi bh mama mude |
na chaaktlakaraa-caya-bhrasya vahane
dunoty udghr mk aam avasaradehi ayitum ||28||
iti gadita-marandapreyas -vaktra-padmt
smita-rudita-suramyn m litk t sat a |
harir atha sa nip yspa a-vart tads d
udita-madana-matta sasmito vismita ca ||29||
(yugmakam)
tvat tayo sevana-mtra-saukhy
prat k am samayavahi h |
sevopacrnvita-pi-kuj
kujlayat viviu priylya ||30||
tmbla- tala-jalmala-gandha-mlyai
pdmbujdi-m du-mardana-b jandyai |
tbhir ni evita-padau praayonmadbhir
modam patur alavigata-ramau ||31||
skta-sa-smita-d priyam rayant
kntbrav t priya na arma labhe vin y |
kuje u kuja-vadan mada-vihvalgya
sakhya svapanti ramanaya t prabodhya ||32||
tad anicchan narmasau priyay muhur arthita |
niryayau t ramayitumattebha iva padmin ||33||
k a cakre manasi lalitymi kiv vikhm
dau citrm iti sa nikhil bhvayas t priyl |
gacchan har d yugapad akhile prviat kuja-v nde
tmnate nija-viracite j va-dehe yathaika ||34||
tskuje u sarvstena l l manohar |
svapna-jgarayor s d ythey yath pur ||35||
l -mall -matall s t dor-yuddhe tat-k te mitha |
jigya yugapat sarv r -k o malla-tallaja ||36||
tvac chr -rdhik kuje sevitl -janai k aam |
viramya tai samyt sva-saras-t rtha-ku imam ||37||
svdh na-knta-kara-krita-bhri-bh sachditga-rati-lak aa-sacaypi |

prauha-smarhava-vimardana-scakg
bhyobhimrjita-sampta-makha-sthal va ||38||
svl prati praaya-ro a-vibhagura-bhrr
lajj-vinamra-vadan skhalitghri-pt |
ysa-vilatha-bhujrdha-nim litk
sli-tatis tata ito militbhyupetya ||39 || (yugmakam)
k opi nirgatya nikuja-v ndn
milann athaiko madhumagaldyai |
smernanv k ya hasan sa knt
tad-antikatai sahita samyt ||40||
narma-dytadayita-sabhikadhrtay kundavally
tslajj-vitaraa-paabhoga-cihnvitnai |
v ndd nsadasi balavad vallav ntads d
yasmin sarv sapadi vijit hrepits ts taysan ||41||
madhu-ripu-rati-l lgdh-p y a-sindhu
satata-duravagha prema-t rthvaghai |
praayi-virala-lokai svdyatesau yad anyai
kavibhir api ta asthai sp yate bhgyam etat ||42||
atha vividha-vilsa-rntita klnti-pr
avasara-nija-sevbhijayopetya tram |
jalam anu jala-l l-vchayly tadntar
hari-hari-dayitlya clyamn babhvu ||43||
gr va-sayamita-keli-vimukta-ke
savastritbhinava-ukla-suc na-cel |
sev-parli-nicayair avatrittibhrga-bh aa-cay sud o bahus t ||44||
udyat-sudhu-ata-pu kara-nindi-knti
prodyad-vibhkara-vikasvara-pu kark a |
kandarpa-saumanasa-pu kara-jit-ka k a
rnti-pranti-kara-pu kara-keli-lola ||45||
save ita sakala-pu kari bhir bhi
k a priy-dayita-pu kari jaghe |
rnta ramkulita-pu kari -gha bhi
svair vanecara-madotka a-pu kar va ||46||
(yugmakam)
netrotpalsya-kamallaka-lola-bh g
vak oja-koka-yugal tanu-dor-m l |
k k i-matta-gajayor jala-keli-tu yai
gop -tati prathamata saras tads t ||47||

bh ru-svabhvd ajalvagh
kcit ta asth salilair ni icya |
bald g h tv vasanepaynt r
ninyur hasantya salilntar any ||48||
kcid sva-jnudvayase sthit jale
bh tyoru-daghne priyo-sekato par |
sva-nbhi-mtre salile sthito hari
sarv nyasicad vihasan balj jalai ||49||
klinnti-sk ma-vasanntar ud ra-tat-tadagli-sau hava-sarit-su ampsu tsm |
magnaharer lasati netra-madebha-yugma
tasypi tsu dayitd g-ibh -gha pi ||50||
udvmydanavatit r avopi sarv
trt iva rudita-smitrdra-vaktr |
k yugapad anena nbhi-daghne
toyemr amum abhita sthit vireju ||51||
rj va-raktotpala-puar kakahlra-n lotpala-kairavm |
sravan-marandai ca patat-pargai
saurabhya-bhjy-ambhasi t vijahru ||52||
nnd -v nd-dhani hdy sthits t rthaika-ku ime |
jaya-abdai pu pa-var ai rdhd njayepsava ||53||
ba u subala-kaund bhysthitas t rthnya-ku ime |
k asya vijayavchan pu pa-var dikavyadht ||54||
vytyuk -pradhanatad samabhavat tbhi samar -harer
yatrsm du-secanai sa vidadhe protsha-v ddhik aam |
sicantya parito nirantara-jalsrair amut vyadhur
bh tydho-vadanakarguli-dalair uddhk i-ns-rutim ||55||
ur cakreva sahasra-netrat
tssa saundarya-vilokane hari |
sahasra-pdatvam athntike gatau
sahasra-bhutvam ihopaghane ||56||
e d m udara-daghna-jale sthitn
sekembubhir vadana-padma-vikane ca |
vak oja-koka-mithunvali-llanepi
k a sahasra-karatm urar cakra ||57||
sahasra-pt sahasrk a sahasra-bhur vara |
iti ruty-artham apa hat k av k ya mud ba u ||58||

sarvata pi-pdatat sarvatok i-iro-mukham |


hasant ti sm tinnd mukh t ra-sthitpa hat ||59||
udvar ant dii dii tiryak ptn
toysrn vraja-rama -vall nm |
vylolnm avirata-seke kelau
k -mrtir jaladhara-ml ss t ||60||
pda-prntetyaruatay kits
yvai cetthacira-jala-vsair yatnt |
k tv vara-dvaya-hatim sm uccair
mattaivs j jaladhara-mlpy e ||61||
priyakara-militmbu-spara-h pi paryak
satata-nipatad-ambho-dhrayodvigna-citt |
ithilita-bhuja-vall -asta-kembara-sragjala-yudhi vimukh s sundar -plir s t ||62||
jale bald atyamalebaln
niruddhya kntena h tmbarm |
dalli-dnena taraga-hastair
vyadhyi sakhyadrutam abjin bhi ||63||
iha rdhik pratipadaparbhavair
mukha-vara-yugmaviraht sakh -tate |
dayitavijetum api maju-bh i
jala-secane muhur athoddhatbhavat ||64||
nivrita-sakh -plyor mitha saspardhinos tayo |
ayor dvandva-yuddhacbhavad dau jaljali ||65||
sakh -plyv tau satykarkari bhujbhuji |
nakhnakhi ca tat-pacn mukhmukhi radradi ||66||
anyonya-saga-sahar t k am nanda-mantharam |
rdhbhvodgamair lolv k ymulalitbrav t ||67||
c pacd apas tavat kaustubho bimba-dambhd
gae tesau araam abhajat kuale kampa-lole |
l nacs t tilakam alike chinna-bhinnsya ml
tasmd yuddhd virama sakhi m ktarap aymum ||68||
vytyuk ysalila yadvan muhur jaya-parjayau |
te jtau vyvahsyt re tau suh dtath ||69||
k ya rdhsa-baln mukunda
sva-ka ha-daghnembhasi tninya |
magnm ivainpunar uddadhra
taraga-lolnalin m ivebha ||70||

tat-ka ha-derpita-dor-m l
keli-aivli-v tnanbj |
k ebha-hastotkalittilol
rdhbjin vmbhasi santatra ||71||
tvat praphulla-kanakbja-vane pramodl
l nsu tsu gala-daghna-jale sakh u |
knt jagda dayitapriya me vayasy
yt drutakva nu gave aya tram et ||72||
nidhya ttad-gala-mtra-pu kare
r -pu kark e praviaty athlik |
anve um asmin sphu a-pu kar av
rdhsa l n vara-pu karnan ||73||
ntyutthitni jalata kanakmbujni
phullsitotpala-yugtivirjitni |
d v taraga-cala-aivala-sayutni
tat-pna-cacala-matir madhusdanobht ||74||
mukhe u tskanakravindav ndyamne u maranda-pnam |
cakre hari pratyaravindam acan
t rta-rolamba-kadambakav ||75||
drutam upanayatsyasva-sva-vaktrntike sva
k aam iha dayitena dvandva-yuddhasam ddham |
nibh ta-militay r -rdhaypy anvitn
yugapad abhavad sm nanbjnanbji ||76||
gop -stansphlana-jais taragakair
lolmbujny ullala- a padny alam |
smukhn va dadara cumbane
vaimatya-lolni calek ani sa ||77||
spriyea valayvali-prva-yugme
prem m la-k ta-kakaa-sannivea |
nana-vilsa-vitati-ramajga-kryt
ptonumukhn sa valayn parito rurodha ||78||
kusuma-visa-marlmbhoja-cakrotpalni
smita-bhuja-gati-vaktroroja-netrair vijitya |
nivia-kuca-nitambsphlanai kampayitv
jalam api saras s k obhits d vadhbhi ||79||
l lk ubhyat-salilotthais taragair
vtorm milit purastt |
sagha obhn mithunayatra v

sthtugantuk amam s n na lolam ||80||


tsmukhm ta-rucm udayepi npur
vile a-dukham iha koka-yugni kintu |
tat-sannidhau pravilasat-stana-koka-yugmny
lokya vivasitadh ny atimodam pu ||81||
rdh-mukhendor udayt sarovare
phulle u n lotpala-kairave v api |
niy ahni yadvan madhu-pnajasukha
tat tad dvirepha sama-klam pu ||82||
indindiryugapad vilsa
kumudvat v apy aravindin u |
sakh -caye payati soticitra
n lbja- ae harir sa l na ||83||
anve aysy gats tadlyo
n lmbujny asya mukhni matv |
nanda-matt paricumbya hr
parasparlokanato babhvu ||84||
rdhtu daivt priya-vaktra-prvam
sdayant pravilokya citr |
sakh sambh ata payatlya
purobja- ae mahad adbhutana ||85||
pralamba-aivla-kadamba-sav ta
madhye na at-khajana-yugmam adbhutam |
lolli-mlacala-hema-pakaja
tathvidhacacati n la-pakajam ||86||
lasad-atanu-taragai clyamnapurastt
kanaka-kamalam etan n la-padme lalga |
viralitam api tasmt preritatais tad asmin
muhur aticalam s t sayutacyutaca ||87||
kvacid iha jala-madhyd utthitau cakravkau
tata uditam akasmd v ot padma-yugmam |
tad api samuditar -hallaka-dvandvam asmd
iti tad atiayokty lebhire modam lya ||88||
tm dygate k e tsmadhyetha tan-mukham |
babhau hembja-maaly ve itan la-padmavat ||89||
jala-mauka-vdyni k as tbhir avdayat |
pa aha-dhvanivat kvpi dundubhi-dhvanivat kvacit ||90||
hari-hari-dayitngtra-saurabhya-aityais

adhika-surabhi- tato am s t sarasy |


asita-sita-piagai karburacga-rgair
bhavati hi gui-sagn nirmalngupti ||91||
prodbhinna-padm va sa padmin -gaai
sasicyamna kara-pu karea tn |
sican hari prasphu a-padmin -vand
utt rya toyd atha t rtham gamat ||92||
sevl bhi k a-k a-priys ts
tailair gandhodvartanai sevitg |
premnyonyasnpayitv prahar t
sntvottasthur n ratas t rtha-t re ||93||
gaurg m aga-lagnmbarntdvrdhr ni patantyo vireju |
yadvat sauvarcala-k udra- gare -lagncchradmbhoda-v ndt ||94||
visrasta-kuntala-tate ikhard galantas
tsgua-grathita-mauktika-plit-tuly |
antar-h d itur alajala-bindavom
ekval -nicayatm upalabhya reju ||95||
svapnepi durlabha-viloka-lavasya tasya
d pta-vighna-rahite a-susagam asya |
citracirn madhurmm tam pibantyas
t bhiv ddhim agaman dvigum gk y ||96||
tsm asambhvita-darann
di ypta-ratydika-armaopi |
klinnmbarnta-samud ra-tat-tadagli-sandaranaj mudo y ||97||
dmni mtr nihitni yasy
blyepy anantny agaman samantt |
vitasti-mtratvam agha-dvi osy
tanau mamus t nahi citram etat ||98||
(yugmakam)
l -calena parimrjita-deha-kea
c nukai parihitodgaman ya-cela |
k a ca k a-rama -nicaya sasabhya
r -padma-mandiram ito drutam ruroha ||99||
analpair kalpai kusuma-racitair bh aa-cayair
nivi ataymye kamala-g ha-sat-ku ima-vare |
nija-pra-pre hapraaya-parip -gha anay

svayar -rdhl -nicaya-sahit maayati s ||100||


dhpair guravair viu ka-surabh n r -kakat -odhitn
mall -garbhaka-ve itn sva-dayitasyodyamya baddhv kacn |
jt -ragaa-ythik-bakula-sad-ggeya-yth -k tair
gucchotpallava-ketak -dala-lasac-cmpeya-barhnvitai ||101||
guj-mauktika-mlya-yugma-vilasat-prva-dvayair mlyakair
rdhvordhva-krama-ve itstavaka-yuk-pichair lasat-ekharm |
mle sthlatsusk ma-ikhark li-v ndvyadht
ccmara-mar m alikagrdh jagan-mohin m ||102||
(yugmakam)
yasylagn na d g-ali-gha nirjih tegann
y salagn h daya-kamale jtu naitaj jahti |
yasy chy bhramayati sak d-v k yampi k a
kr c vilasati jagat s pibant sva-dhmn ||103||
yat kaukamalalitay tilakalal e
s ahare ai-nibhamada-bindu-madhyam |
r -khaa-bindu-nicitabahir etad s
h t-khaane madana-h aka-cakram s t ||104||
bhakti-cchedair anvitysucarc
citr cakre kaukum tat tanau s |
lvayormi-cacalsmrayat t
d vyad-gop -k a-yugmi rse ||105||
citrtha citram akaron nija-mitra-gtre
maitr -pavitra-caritmbuda-jaitra-kntau |
yat tat sakh nayana-khajana-bandhanya
kandarpa-kunika-vist ta-jlam s t ||106||
nn-vara-sugandha-pu pam pu pai k tai pallavai
k ptai kuala-hra-kakaa-lasan-maj ra-kcy-agadai |
tbhir ybharaair mud priya-tanau r -vea-bhag k t
saivsnayanaia-bandhana-vidhau kmasya pyate ||107||
pau pai cbharaais tatra rdh ka-pa v t |
l bhir bh itlya ca sevik-nicayai kramt ||108||
tatosau v ndayn tas t ca tat saumya-ku imam |
dad us tatra bhak yi phala-mukhyny anekaa ||109||
pala-la-patrrambh-balkala-patrayo |
ku -sthlydi-ptre u sambh tni p thak p thak ||110||
(yugmakam)
bhoktutny upavi osau ubhra-pu puksane |
savye r -subalas tasya dak ie madhumagala ||111||

upavi puro rdh tni sl vaneay |


n yn ya dattni tebhya parivivea s ||112||
veta-rakta-harit-p ta-varni jti-bhedata |
asasya-latha-sasye ad d ha-sasyny anekaa ||113||
suk tta-balkalatay akha-vark t ni ca |
nrikela-phalny dau tebhya parivivea s ||114||
(yugmakam)
te tai p ta-toynbhittv ni kitny am |
sasyny l -yuj dattny du svdni rdhay ||115||
jti-vark ti-svdu-pka-saskra-bhedata |
nn-vidhni cmri dadau tebhya kramea s ||116||
dara-pakvni akal -k tny mri knicit |
nik tta-balkal ni carvyy svdayanty am ||117||
sabalkala-nik ttni kicid ghana-rasni ca |
o hvalopy a-lehyni pakvny dan pari te ||118||
pakrtimi rasai prny cchinnsyni knicit |
sni madhury ete cu yanto mudam yayu ||119||
te ka aki-phaln ni kitn ko n nira ikn |
sauvarotpala-cmpeyakorakbhn akhdi u ||120||
p lni bahu-bhedni drk -kharjuraki ca |
tla-r phala-jambni laval -lakicni ca ||121||
kadal -vadar ca nn-bhedn phaloccayn |
g a-tla-b jni k rik-ttakni ca ||122||
aj ry am tkni nsa-pt -phalni ca |
nraga-kmaragi vikakata-phalni ca ||123||
su ea-mtulgni kapitthaka-phalni ca |
nn-bhedni b jni ni kulk ta-dimn ||124||
mymbni sukhni karka -kharburi ca |
gulu-kea-rjdi-mlni mlakni ca ||125||
lkrdra-padma-b ja-sasyni ca visni ca |
piyla-pista-baddma-b ja-sasyny anekaa ||126||
sitbhi k ra-srai ca k tn r -rdhaylaye |
nraga-rucakmrdi-phalkra-vikrakn ||127||
phala-pu pa-yutn v k n arkar-pka-nirmitn |
bilva-dima- rymra-nraga-rucakdikn ||128||
k a-pacendriyhldi-gun gehe tay k tn |
laukni candraknti-gagjala-mukhni ca ||129||
arkarendu-lavagail-maricdibhir anvit |
sthla-santnik pi -k tni laukni ca ||130||
panasmrdika-rasn madhu-candra-sitnvitn |
karprm ta-kely-d ny n tni priylibhi ||131||
paryaveayad etni sarvi rdhik kramt |
tbhysaha haris tni bubhuje kamalek aa ||132||
patra-pu pa-phala-skandha-kh-mlni bhruhm |
saitnk airasrchedachedam adanty am ||133||
ba ur nindan praasa ca bhak yi ca tad-arpik |
sarvs t hsaymsa sa-narma-mukha-vaik tai ||134||

karpra-vsitatoyapapus tetra yathsukham |


tata ccacamus toyai sakh -dattai suvsitai ||135||
ytas tata sa harir ambuja-mandirnta
etetra sat-kusuma-kalpita-talpa-madhye |
tmbla-dna-pada-llana-b jandyais
tatra priylibhir amutulas si eve ||136||
tmbla-v ikm anan tat-padma-ymya-ku ime |
ete tala-ayyysubalena samaba u ||137||
r -rdhiktha saga muditopavi
kntdharm tatay parivchitni |
r -rpa-majarikay ca vaneay ca
bhak yi tni bubhuje pariveitni ||138||
tatra nnd -kundavally sakh bhir narma-vist ti |
l vsm abht sagdhi-sukhasya pariveik ||139||
athcamyyayu sarv r -padma-mandirntaram |
talpe rdh sakh -pli parita samupviat ||140||
tmbla-carvitatbhya r -hares tulas dadau |
nnd mukhyai dhani hyai kundavallyai ca v ik ||141||
tata s tulas rpa-majar ca vanevar |
bhak yy urvaritny du sevikl -cayai samam ||142||
tsu bhuktv gatsv atra sakhyas tat-prva-ku ime |
nirgatya su upu sarv nnd mukhy-daya ca t ||143||
tata r -rdhik tbhyo dadau tmbla-carvitam |
v ndyai v iks ca tm adant bahir yayau ||144||
k a knttsamk ya hr
hsahsayatnata svnanbjt |
tmbl yacarvitatan-mukhbje
nyasyan h yan yaymsa prve ||145||
r -rpa-majar -mukhya-sakh bhir v jandibhi |
sevitau tau k aatatra nidr-sukham avpatu ||146||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga pacadabhidhoyam agaman madhyhna-l lm anu ||o||
||15||
--o)0(o--

+++
(16)

oa a sarga
atha k at tau pratilabdha-bodhv
utthya talpopari sannivi au |
prvaprabuddh prasam k ya sakhyo
yayu sakh bhysaha tat-sam pam ||1||
v ndpy yt sva-i yau s blau vidy-viradau |
kalokti-majuvk-sajau g h tv srik-ukau ||2||
tatas tau pa hato namrau jaya v ndvanevara |
jaya v ndvaneni jayatlya pras data ||3||
rdh-d g-igitbhij v nd vij samdiat |
pa heti k rak ro'pi pap hnandayan sabhm ||4||
guai svair h n me yadapi kavit ntimadhur
satsvdythpy acyuta-gua-yutatvena bhavit |
aya-astr sp m gayu-g ha-g spara-main
suvaratvaprpt bhavati mahatbh aa-k te ||5|| (d nta)
cakrrdhenu-yav a-koa-kalasai chatra-trikombarai
cpa-svastika-vajra-go pada-darair m nordhvarekhkuai |
ambhoja-dhvaja-pakva-jmbava-phalai sal-lak aair akitaa
j yt r -puru ottamatva-gamakai r -k a-pda-dvayam ||6 || (svabhvokti)
r -k ghri-yugasak c chruti-gatasarvnya-t -hara
dhytayad vipadvilopa-nipuasat-sampaddyakam |
d acrutay camat-k ti-padasarvendriyhldaka
p ayat-klama-hant -niv ti-karatan me kriyt kk itam ||7||
(udtta-svabhvokt )
saubhgynsad-rucsad-gun
sampatt nprk tprk tnm |
l lgradt ca dhyta-mtra
sarvasvana k a-pdbjam astu ||8|| (udtta-svabhvokt )
yasyopsanaypta-akti-lavata cintmaitvail
kcit kma-gav tvam etya dhaval kcic ca kalpgatm |
kecid bhmi-ruh babhvur akhilbh a-prad prin
tac chr -k a-padravinda-yugalako nrayet sva-pradam ||9||
(pada-gata-kvya-ligam)
parimala-vsita-bhuvana
sva-rasmodita-rasaja-rolambam |
giridhara-pdmbhoja
ka khalu rasika sam hite htum ||10||

lavaima-madhu-prasvguli-rei-para
yuvati-nayana-bh ga-vyha-p tasu tam |
nakhara-nikara-roci kearasaurabhorm parimalita-dig-antak a-pdbjam e ||11|| (rpakam)
pacendriyhldi-guair mahattamai
raktotpalbjni vadnyatdibhi |
kalpa-drumjitavac ca pallavn
kenopameyacarambujahare ||12|| (vyatireka)
nakha-itiruci-gag k a-pda-prayge
tad-upari iti-rocir bhnuj sagats t |
arua-kiraa-dhr dht -kanypy adhastl
lasati nikhila-sarvbh a-deyatrive ||13|| (rpakotprek e)
aprva kasre caraa-yugalasyai a mahim
yad ritya dhvntasva-kadana-k te prpta-maraam |
niyuddhe'dha k tvopari lasati yad v k ya sabhayd
vapur vyhakurvann amalam uupo'py rayad idam ||14||
(prathamtiayokty-utprek e)
kalokti s tata sr v nday prerit d |
rasajvsitcakre k a-pdbja-varanai ||15||
cao plu a-var mrua iha kiraai k apdbja-yugma
tacchyapravi o'tyaruam idam abhd vyptam asyruimn |
utprek eyakav nmama tu matam idak a-rgtirakta
rdh-cittamamaivspadam idam iti tad vyanuta svasya dhmn ||16||(utprek )
l lravindam aravinda-d karbje
kakelli-pallavam uroja-suvarna-kumbhe |
raktotpalayad iha h t-saras dam e
pdravindam aravinda-vilocanasya ||17|| (ml-rpakam)
candrend vara-candanendu-naladcch talasat-saurabha
rdhy stana-saga-lolupatamatat-pi-sallitam |
tac-chr -kukuma-carcitasulalitaobhli-l lspada
tac-chr -k a-padmbujabhavatu na savhan yasad ||18||
(udtta-svabhvokt )
sabhya-karau sudh-prau racayan rdhayerita |
sa-srika uko'nyni k asygny avarayat ||19||
gulphau bakrer lasato'ticikkaau
lvaya-bhagocchalitau suvartulau |
kalinda-kany-tanu-v ci-nirjhard
arddhoditend vara-korakv iva ||20|| (utprek )
lvaya-dhanya-madhu-pra-tamla-navya-

parti-citra-pu ike ghu ike murre |


lihya netra-rasan-ikhay sak d ye
matt vighrati sad lalanlir rt ||21|| (rpaknumne)
r mat-padmbuja-yugopari-ptanrer
nihnutya gulpha-yugalasya mi ea dhtr |
r -rdhik-nayana-k ra-yugasya pu yai
manye nyadhyi kara-marda-phale supakve ||22||
babhau hare r -ghu ik-yugatat
suli a-prvayad avpa avat |
rdh-manov tti-kumrikle
kumrayanty laghu-kandukatvam ||23|| (rpakotprek e)
gokula-kula-yuvat n
dhairyodbha a-vina aye'sty atano |
hari-jagh-yuga dambhl
laghu-parigha-yugatamla-srasya ||24|| (rpakpahnut )
marakata-mai-rambh-stambha-sambhedi-dhtr
bhuvana-bhavana-mla-stambhatlambhitayat |
yuvati-nicaya-ceta p lu-n lma-k la
praayatu hari-jagh-yugmam agho vightam ||25|| (vyatireka-rpake)
d vyato lavaimm ta-bhage
cru-hasaka-kal-lalitnte |
deha-knti-yamun-laghu-dhr
sannibhe muraripo pras te te ||26|| (vyatireka-rpake)
saundarya-sau hava-vilokanata pralubdhe
jaghe mitho militum asya samutsuke ye |
te veu-vdana-k te sthiratgate'smin
labdhntare'nu parirabhya harau cirasta ||27|| (utprek )
mdhurya-lak my rucirsana-dvaya
lvaya-vally guru-parva-yugmakam |
obh-riyo'lak ti-pe ik-yuga
jnu-dvayabhti manoharahare ||28|| (ml-rpakam)
ramyor-parva-dvayam adbhutaharer
mhendran lalaghu sampu a-dvayam |
asakhya-go-sakhya-kulgan-tates
te citta-cintmaayo'tra mnti yat ||29|| (rpakdhiknumnni)
prasrae yad baliman nikucane
r -pdayor nirvalitasumsalam |
r -rdhik-r -kara-llitahares
taj-jnu-yugmarucirariye'stu na ||30|| (svabhvokti)

uru-dvayasuvalitalalitabakre
p nasucikvaam adha-krama-krya-yuktam |
kandarpa-v nda-vara-nartaka-lsya-raga
lvaya-keli-sadanah di na cakstu ||31|| (rpaka-svabhvokt )
jambhri-ratna-gha itakim aja-l
stambha-dvayam kim atanor makha-ypa-yugmam |
kivedam asti lalan-h dayebha-bndhlna-dvayana tad idahari-sakthi-yugmam ||32|| (nicaynta-sandeha)
ru-cchalc chroi-varjanoccasthal -bhavdho-mukha-n la-rambhe |
ete harer ye lalank i-k rapu yai sva-mdhurya-phalair alasta ||33|| (rpakpahnut )
rambhli-garva-bhara-draa-sannivee
mattebha-hasta-mada-mardana-mrdave ye |
r -rdhik-karabha-santata-sevyamne
kenopamntu kavayo hari-sakthin te ||34|| (vyatireka)
vist ra-p nam atisundara-sannivea
rsa-sthalasarati kma-na rbudnm |
bh ra-dh ra-rama -kaman ya-obha
r -ro -maalam alavilasaty aghre ||35|| (rpakam)
kat ra-bimbam lasad-rdhvakya-tamla-n lma-k tla-blam |
k asya lvaya-jalli-khelatkc -marl -valitavibhti ||36|| (rpakam)
k ga-sihsana-santatopavi asya rdh-h dayasya rja |
dhtr k taroi-mi t sukhptyai
n luka-sthla-vidhpadhnam ||37|| (rpakpahnuty-utprek )
ye gopik-d k-apharli-kelaye
lvaya-vanym ta-pra-palvale |
ye rdhik-citta-m gendra-kandare
te sundare naumi hare kakundare ||38|| (rpakam)
adhas-t ryag-rekh-sarid upari s nbhi-sarasi
tayor madhye vastir dhruvam agharipor asti pulinam |
sad rsa-kr yad iha nija-v tty-adbhuta-na cayai r -rdhy h daya-na arja praayati ||39|| (rpaknumnotprek )
r -vasti-romvali-nbhi-dambhn
nipna-sad-rajju-sudhoda-kpn |

t rta-gop -gaa-gogan
pnya dhts jad acyutge ||40|| (rpaknumnpahnuty-utprek )
gop -mano-dhnya-caynya-vsan
tu pahrottara-sask tau vidhi |
n lopalolkhalatninya yat
k valagnah di ye cakstu tat ||41|| (rpakam)
k valagnasya mi d umpater
vispardhayrdhanayrdite muhu |
prvpara-sthla-vibhga-sayuto
dhtr vit ro amaru smarya kim ||42|| (utprek pahnut )
harer vak a-kakudmatyo visargam antar-sthitam |
madhya-dambh-dvayor navyajaihv-mlk aravyadht ||43|| (utprek )
d y bakrer avalagna-sau hava
nijvalagnasya kuk rti-akay |
durgsu durg janakasya bh-bh to
dar u pr ndra-ga vililyire ||44|| (utprek )
lvaya-vany-bhrama-bhaga-pre
bak ripor nbhi-hrade gabh re |
t rta-gop -h dayebha-plimagnaiva nonmajjati s kadpi ||45|| (rpakotprek e)
r -k a-vigraha-tamla-sura-drume'smin
obh-maranda-bh ta-nbhi-suko aro'sti |
lobhd vadh-d g-aliplir iha pravi yat
s punar nahi nireti rase nimagn ||46|| (rpaknumne)
vi or gagjani bali-nutn n cag'gre'ghri-padmt
tan mtsaryt trivali-mahitd rdhvag nbhi-padmt |
aure k 'jani tanuruhli-cchalt payat
y tasmin pr tijanayati parvsansavidhya ||47||
(apahnuty-utprek -vyatirek)
nbh -bilt smi samutthit harer
y bhti romvali k a-pannag |
svapayatsk matampy ahar nia
cittniln saculuk karoti s ||48|| (rpakam)
lavaima-madhu p tv nbhi-padmn murrer
vraja-yuvati-jannnetra-bh grbhakli |
udara-nalina-patre y paptoccalant
tanuruha-tati-dambht saiva ete pramatt ||49|| (rpakpahnut )
jita-caladala-n lmbhojin para-jla

madhurima-h ta-payal-loka-netrli-mlam |
tilakitam iva loma-rei-kl yakena
tribhuvana-jaya-lak my bhti govinda-tundam ||50|| (vyatireka-rpakotprek )
kastrik-lipta-tamla-navyadalo ma-h t-saurabha-mrdavbham |
atundilatundilitkhilk ibh gli d vyaty udarabakre ||51|| (vyatireka-rpakotprek )
h dy ucchalat-tanuruha-cchala-nis tar -nbhi-hradnupatitdi-rasa-pravham |
alpocca-prva-yugaladara-nimna-madhya
madhye mano mama harer udaracakstu ||52||
(apahnuty-utprek -svabhvoktaya)
rdh-citta-marla-d k-apharik-avad-vilsspadam
kc -srasa-pli-nisvani-ta alomli-aiblakam |
lvaym ta-pritatrivalik sk mormi-vibhrjita
r -nbh -nalinalasaty agharipo r -tunda-sat-palvalam ||53|| (rpakam)
r -rdhik-prva-matallik-yugasva-preyas -spara-samutsukau sad |
r -prva-san-ngara-tallajau hare
suvartulau snigdha-m d virjata ||54|| (rpaka-svabhvokt )
rekh-svarpa-ramayrita-vma-bhga
r vatsa-sac-chavi-virjita-dak iam |
ka ha-stha-kaustubha-gabhasti-virjamna
avad-vilsa-lalitavana-mliky ||55||
r -ballav -h daya-dohada-bhjana
r -rdh-mano-n pa-harinmai-siha-p ham |
trailokya-yauvata-manohara-mdhur ka
vak a-sthalasuvipulavilasaty aghre ||56|| (yugmakam, rpaka-svabhvokt )
muktval -suradhun -tanu-romarj bhsvatsut-tarala-knti-sarasvat nm |
sagena magala-karatrijagaj-jann
k asya naumi tam ura-sthala-t rtha-rjam ||57|| (rpakam)
do-stambha-yugmam anuknti-ba -nibaddh
vak a-sthal -lavaimocchalit murre |
arnta-dolana-vihri-rat a-ynor
doleva ji u-mai-sagha it vibhti ||58|| (rpakotprek e)
vak o harer madana-kunikasya manye
gopgan-nayana-khajana-bandhanya |
r vatsa-kualikaynvitam aka-k lalvaya-jla-vitati-sthalatprapede ||59|| (rpakotprek e)

vak a chalt sulaghu-k laka-yuk-stankhyar -cakrik-khacita-prva-yugabakre |


r -rdhik-yuvati-ratna-virji-ceta
ko layasya hari-ratna-kap am asti ||60|| (rpakpahnuty-utprek e)
goplik-h daya-vchita-prtaye r tpicha-kalpa-taru-sundara-kandalau yau |
sdhv tva-garva-aa-ghta-k te sat n
tpicha-sra-parighau smara-lubdhakasya ||61|| (rpakam)
gopgan-h daya-taula-kaanya
mhendran la-mu alau kualrgale yau |
rdhdhi-h n-nilaya-vatsa-kap iky
rdhdi-citta-uka-pajara-daike ca ||62|| (ml-rpakam)
p nyatau lavaimocchalitau suv ttau
padmdi-viva-rama -kaman ya-obhau |
p na-stan -h daya-dohada-bhjanatau
r mad-bhujau manasi me sphuratm aghre ||63||
(sandnatikam, rpaka-svabhvokt )
taruima-madhuphulla-r -hares tanv-araye
madhurima-madankhyau kipravi au madebhau |
subhuja-yugala-u-pi-sat-pu karbhy
niravadhi-caratas tau jnu-ruk-pallavni ||64|| (rpaknumnotprek )
r -k a-dor-yugma-mi ea vedhas
tan-mdhur -dolikay samanvitau |
ramdi-yo in-mati-dolanya ki
stambhau vicitrau hari-ratnajau k tau ||65|| (rpakpahnuty-utprek )
smara-n pa-k ta-gop -dhairya-nbhicrakratu-harimai-ypau dor-mi t k a-dehe |
lasata iha kav nkvyam etan matame
praaya-uci-rasbdher nirgatau sat-pravhau ||66|| (utprek -rpakpahnutaya)
akhordhendu-yavkuair ari-gadc chatra-dhvaja-svastikair
ypbjsi-halair dhanu-parighakai r -v k a-m ne ubhi |
nandyvarta-cayais tathguli-gatair etair nijair lak aair
bhta r -puru ottamatva-gamakai p harer akitau ||67 || (svabhvokti)
hastau svabhva-m dulv api karkaau tau
aurer mah-puru a-lak matayocur eke |
tan nm tayadi tad kama h -ka hora
gop -stannia-vimardanam atra hetu ||68|| (kvyaligotprek e)
anaga-ara-jarjjara-vraja-nav na-rmli-h d-

vialya-karaau adhi-prathama-pallavau santamau |


rasocchalita-rdhikorasija-hema-kumbha-dvay vibh aa-navmbuje vraja-vidho karau d vyata ||69|| (rpakam)
r -kmkua-t k a-uddha-muku ai prendu-san-maalai
li nyonya-milad-dalvali-ira-pacd-vibhge kvacit |
abje ced abhavi yatvikasita-ymmbujntargate
r -pyor upamtadtra kavayo'dsyann ambhyhare ||70||
(t t ytiayokti)
v abha-kakuda-nindi-skandhayos tugat
sat-puru a-varatayaivety hur eke bakre |
mama tu matam idar -rdhik-dor-m l
satata-milana-modotphullataivtra hetu ||71|| (kvyaliga-rpake)
asau harer ullasata samunnatau
manye lasat-kaustubha-ka ha-mdhur m |
dra usadodgr vikayotsukena t
prva-dvayenonnamitau sva-mastakau ||72|| (utprek )
rdhve suvist tam adha krama-krya-yukta
mdhurya-bhmi-bhuja sanam aindran lam |
lvaya-pra-vahand dara-nimna-madhyam
i ad m gad hari-p ham e ||73|| (svabhvokti-rpakotprek )
susthla-mld dara-krya-majul
sva-mdhur -siha-irodhi-darpa-h t |
r -kea-j asya vilsa-kha ik
suvartul bhti mukunda-kandhar ||74|| (svabhvokti-rpaka-vyatirek)
pika-tata-u irl -nda-nindi-svarormis
tri-bhuvana-jana-netrnandi-rekh-traya-r |
nava-nava-nija-knty bh ita-r -ma ndro
vilasati baka-atro ka ha-n lma-kambu ||75|| (rpakam)
ka ho harer lasati kaustubha-rja-hasl lm tk aya-sara satatayato'smt |
lvaya-narma-kavit vara-gna-sampad
divypag pratidiakila nisaranti ||76|| (rpaknumne)
ns-hanv-adharo ha-gaa-cibuka-rotrdi-divyad-dala
r -dantvali-kearasmita-madhu-bhrjy-ullasat-saurabham |
r -netra-dvaya-khajanabhramarikair bhr-bh gikly-v ta
r -jihvdbhuta-karikavijayate r -k a-vaktrmbujam ||77|| (rpakam)
agharipu-mukha-rk-nyako ni kalaka
samajani nija-lak ma-nyasya gop -kule kim |
iti tu kukavi-vkyaman-mata v akr t
sahaja-vimala e a svritatat-sva-tulyam ||78|| (utprek -rpake)

bandhke mukurau sukunda-kalik-plyo na at-khajanv


ardhendutila-pu pakasmara-dhanur lolli-mlm api |
prendau yadi tat-kalakam udapsyaitny adhsyad vidhi
r -k asya kav var mukham upmsys tadaivmun ||79|| (t t ytiayokti)
blye jananyguli-llane yadagu ha-sagd dara-nimna-madhyam |
adho'guli-dvandva-k tonnate ca
svalponnatgram ameya-obham ||80||
n lotpalasyodayad-indu-kntiphullaika-paurasya dalopamardi |
lvaya-vanyocchalitamanoja
tac-chr -hare r -cibukacaksti ||81||
(kvyaliga-svabhvokty-utprek -vyatirek)
ravaa-cibuka-mla-spari sat-sannivea
jana-nayana-vihagkar i mdhurya-jlam |
vilasati hanu-yugmar -hare stoka-d rgha
pravitata-mukha-bimbasynuklya-prav am ||82|| (svabhvokti-rpake)
svkra-mrdava-vinirjita-a kul ka
sgti-citra-gha anjita-vi arbham |
sv yu-jla-gilitkhila-loka-netracittollasan-makara-kuala-maala-r ||83|| (vyatireka)
r -kara-bh aa-bhard dara-d rgha-randhra
vivgan-nayana-m na-manoja-jlam |
gop -mano-haria-bandhana-vgur yat
r -rdhik-nayana-khajana-bandha-pa ||84|| (ml-rpaka-svabhvokt )
gndharvik-saparihsa-sagarva-nind
khajad-vaco'm ta-rasyana-pna-lolam |
ontarasurucirasama-sannivea
tan me h di sphuratu mdhava-kara-yugmam ||85|| (sandnitakam, svabhvokti)
k asya pra-vidhu-maala-sannivea
rdhdharm ta-rasyana-seka-pu am |
gaa-dvayamakara-kuala-n tya-raga
bht ndran la-mai-darpaa-darpa-hri ||86|| (vyatireka-rpaka-svabhvoktaya)
paryucchalan-madhurimm ta-nimnagy
varta-garta-nibha-s kva-yugtiramyam |
r -knta-danta-visarat-kirabhi ikta
dugdhbhidhauta-nava-pallava-nindi-roci ||87|| (rpakopamne)
o hopari vasana-nirgamanlpa-nimna
bandhka-jic-chavi-darocchvasito ha-madhyam |

r -ymimruimayor milana-pradee
stokonnatyata manohara-s ma-obham ||88|| (svabhvokty-utprek e)
bimbti-majv-adhara-madhyagatlpa-rekha
svapayatm itara-rga-hara-svabhvam |
avan-nijm ta-suvsita-maju-va sk myata-dhvanibhir h ta-viva-cittam ||89|| (svabhvokti-vyatirekau)
sarvasva-ratna-pi ako vraja-sundar
j vtu-s dhu-ca akav abhnujy |
tac-chr -lasad-daana-lak aa-lak itar k dharau ham aniah di me cakstu ||90|| (rpaka-svabhvokt )
svkra-sau hava-vinindita-kunda-v ndasat-korakn ikhara-h raka-mauktiknm |
obhbhimna-bhara-khaana-knti-len
vma-bhruvm adhara-bimba-ukyamnn ||91|| (luptopam)
jtyaiva paktrima-sudima-b ja-majn
avat-priydhara-rassvdanena on |
kntau ha-oa-mai-bhedana-kma- akn
r man-mukunda-daann subhag smaranti ||92|| (yugmakam, rpakotprek e)
j yn nija-praayi-v nda-manas-tamo-ghn
r -rdhik praaya-sgaram edhayant |
tma-prasda-kaikok ita-viva-lok
gop -priynana-vidho smita-kaumud s ||93|| (rpakam)
padmdi-divya-rama -kaman ya-gandha
gopgan-nayana-bh ga-nip yamnam |
k asya veu-nindrpita-mdhur kam
symbuja-smita-marandam ahasmarmi ||94|| (rpakam)
nn-rashya-kavit-mai-janma-bhmir
arnta- a-vidha-rassvdana-prav |
vivya viva-rasadpi hare rasaj
rdhdharm ta-rassvdand yathrth ||95|| (rpaka-kvyalige)
anta-prema-gh ta-smitottama-madhu-narmaik avai sayut
abdarthobhaya-akti-scita-rasd ndullasat-saurabh |
bh r -madanrka-tpa-aman vivaika-santarpan
s j yd am tbdhi-darpa-daman v rasl hare ||96|| (rpaka-vyatirekau)
arv-mukhendra-mai-s a-tila-prasnaknti smaruga-vie a ivendran la |
n lma-k pta-uka-cacu-vinindi-roci
r -nsikocca-ikhar vilasaty aghre ||97|| (vyatirekotprek e)

lolendu-knta-mai-golaka-baddha-cacadindrma-golaka-samna-kan nike ye |
antar-bhramad-bhramara-phulla-sitbja-ko asaubhgya-garva-bhara-khaana-paite ca ||98|| (upam-vyatirekau)
prnte'ruimn parita sitimn
madhye'sitimn ca yute vilole |
obh-riya kundaka-golake te
sucitrite r -vidhi-kru kim ||99|| (svabhvokty-utprek e)
lvaya-sra-samudya-sudhtivar ai
kruya-sra-nicaym ta-nirjharoghai |
kandarpa-bhva-visarm ta-vanyay ca
samplvya sarva-jagad ullasat samantt ||100|| (rpakodtte)
atyyate suvipule mas e suoe
susnigdha-p na-ghana-cacala-pak ma-ramye |
truya-sra-mada-ghrana-manthare ca
netre harer mama h di sphuratsad te ||101||
(caturbhi rpakam, svabhvokti)
sdhv -sva-dharma-d ha-varma-vibhedadak a-kme u-t k a-ka hin vilasanty aghre |
svapne'pi durlabha-samasta-daridra-go h
vchbhipraa-vadnya-var ka k ||102|| (rpakam)
y viva-yauvata-vilola-mana-kurangn
vidhya ghrayati nartana-mrgaai svai |
s bhrlat muraripo ku ilpi k rty
kandarpa-pu pa-t att atninya ||103|| (rpaka-vyatirekau)
kikliyena haraye sva-sut vis
tenrpit bhruvi hriypa tad-tmaty |
spatnyato vrajavadh-h dayni sarp
d vaiva s vitanute'tra vimrcchitni ||104|| (utprek )
cill -latlaka-varthaka-ramya-prva
k am -ai-nibhagiri-dhtu-citram |
rdh-mano-haria-bandhana-kma-yantrakm ra-cru-tilakahari-bhlam e ||105|| (svabhvokti-rpaknumnni)
alaka-madhupa-ml-r la-bhlopari d
vilasati lalit y ballav -vallabhasya |
nayana-aphara-bandhe jlatm agannm
alabhata kila seyakma-kaivartakasya ||106|| (rpakotprek e)
laghyyato bhramara-gajana-cikkabha
sk ma sukucitataro'tighana samagra |

kastrik-yuga-sitotpala-gandha-h dya
kma-dhvajsita-sucmara-cru-obha ||107|| (svabhvokti-vyatirekopam)
c-dviphlaka-varrdhaka-j a-ve
j di-kla-k ta-bandha-vie a-ramya |
yo h t-sudh-ruci-kuragati-rdhiky
citte sa na sphuratu keava-kea-pa ||108|| (rpakopam-svabhvoktya)
apra-mdhurya-sudhravni
nnga-bh caya-bh ani |
jagad-d g-secanakni aurer
varyni ngni sahasra-vaktrai ||109|| (svabhvokti-rpakk ep)
it rayitv virate ukee
sa-srike gadgada-ruddha-ka he |
tad-vk-sudhmbhodhi-nimagna-citt
k aasabh s stimit tads t ||110||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga oaa e a smpratam agn madhyhna-l lm anu ||o||
||16||
o)0(o

(17)

saptada a sarga
r -rdhay preritaytha v nday
sallita svsthyam upgata uka |
di a ca k asya gunuvarane sasrika
prha sabhsa nandayan ||1||
kavibhir anavaghyatamahadbhir varko'py
aham ajita-gubdhijihvay lehum he |
yadapi phalam abhedyalgal yasupakva
sp ati tadapi cacv tan muhur lubdha-k ra ||2|| (nidaran)
ihnin mi karea bhskara
mrdhn bibhitsmi sumeru-parvatam |
dorbhytit r mi mahravo yato
gun vivak ymi harer apatrapa ||3|| (ml -nidaran)
y y jt hari-gua-lava-spara-pt rasaj
s s jtu sp ati nitarkvpi vrttad anym |
mkand ya-prathama-mukulsvda-pu ny apu a
re y s rasayati kathaku malapaicumardam ||4|| (d nta)
yad uktagargea vraja-pati-puras te'sya hi ior
guais tais tai smyalabhata iha nryaa iti |
gunm nantyaparama-ubhat gokula-vidhor
mahattvagmbh rydikam api ca tenaiva kathitam ||5|| (udtta-svabhvokt )
sva bhakte vtsalya praaya vaatder guatater
anantatvt sakhy danuja jayino naiva gha ate |
bahutvt plynm aniam uruv tte samudayd
ihpyekaikasypi hi bhavati samyanagaanam ||6|| (udtta-svabhvokt )
rpabh aa bh aanavavaya kaiora madhya sthita
v ryakandkitdri ilam amalal l jagan mohin |
audryasva samarpavadhi day yasykhila plvik
k rtir viva viodhin katham asau k o'stu varya k itau ||7|| (udtta-svabhvokt )
tat kaiorasa ca guacaya s ca gopganli
s vea-r sa ca madhurim s ca kandarpa-l l |
s vaidagdh sa ca uci-rasa s ca cpalya-lak m r
ag krd ajani saphal r la-gopendra-sno ||8|| (d paka-tulya-yogite)
r -k asykhilgn m gamada-rasa-salipta-n lotpaln
kak a-bhr-roi-ked aguru-rasa-lasat-prijtotpalnm |
r -ns-nbhi-vaktrt kara-pada-nayanc cendu-liptmbujn

sat-saurabhym tormi prasarati jagad plvayant samantt ||9|| (svabhvokti)


gu hi gop -tati-hriyo hare
gop -tati prema-pariplutay |
prem harer indriya-citta-hrako
hari ca tasy vaatm upgata ||10|| (ekval )
va -svanair gopa-vadh-gah ti
gop -h te rsa-mah-mahotsava |
rsotsavd vyajita-prtir itus
tat-prtito'bht sukha-sambh tajagat ||11|| (kraa-ml)
babhau vrajeorasi y murrer
n lotpall -dala-mlikeva |
tanau mamus tatra kathagus te
sahasra-vaktrea sadpy agay ||12|| (raydhike'dhikam)
yath tanor antar aloki mtr
vivakare'dri kamalatva pa |
r -rdhiksymbuja-daranotth
mudo mamus t na harer batsym ||13|| (ritdhike'dhikam)
lvaya-vanyotsalile'gha-vidvi o
rdhtma-mrtipratibimbith di |
d vgansvapratikurvat par
nicitya ro d vimukh sma vepy ate ||14|| (bhrntimn)
r -rdhaynanyasamordhvayh ta
mano harer dhvati nparganm |
sarojin san madhulampa a sad vall
parm icchati kimadhuvrata ||15|| (prativastpam)
u o ravi tala eva candra
sarvasaha bh capala sam ra |
sdhu sudh ro'mbunidhir gabh ra
svabhvata premavao hi k a ||16|| (ml-prativastpam)
gambh ro'tisthir amatir ativr ito nirvikr
ya k as te subala savay smpratapaya so'yam |
r -rdhy sama-sa-vayasa r -mukhloka-jtair
bhvair lola smara-vivaa-dh sambhramd bambhram ti ||17|| (parikara)
ramdikndh ti-dharma-baddha
mano h tak a-guai sudrt |
daeyam sm api cet tadait
vrajgan k praayrdra-citt ||18|| (arthpatti)
prasvedotpulakdarokty-am ta-sat-saurabhya-manda-smitai

pdyrghycaman ya-gandha-kusumny jahrur rdhane |


k asya vraja-subhruvas tv iha par rambhdi-l lm ta
naivedyaca tad sudhdhara-rasas tmblam sm abht ||19|| (parima)
vadnyeas t -nicaya-cita-cittai karua-r
vipannai kandarpo yuvati-nikarair m tyur aribhi |
adh a sad-bhaktai sahaja-nija-bandhur vraja-janai
prat ta k o'sv iti vividha-lokair bahu-vidha ||20|| (ullekha)
smukhyt vapaco dvijo'sti vimukha ced yasya vipra'ntyajo
yat prempy am tyate praayinhr klak ann api |
k rti k a-ruc n karoti vi ad kurvaty ae n jann
indur yad virahe'gnir agnir am tak ya tasmai nama ||21||
(jti-kriy-gua-dravysva-sva-virodha)
bak -mukhnhi harer ar
daurjanya-sagh amun hatnm |
sahsya-kruya-mukhair guaughais
ti hanti vijair iha g yamn ||22|| (vie a)
na vapur idam aghrer e a kr pravho
na vadanam idam abjank i utpale te |
na vitatir alaknseyam e li-ml sakhi
nayana-yuge te dhvata kipralubdhe ||23|| (nicaya)
nn-vikrn vraja-subhruvmana
pravi a dau madanas tatna |
kalyata r -vraja-rja-snor
vivea pact mural ninda ||24|| (pacamtiayokti)
kmotpattir dh ti dhana h tih sah tir loka-bh ter
dharmocchitti kuvalaya-d m h ti patyur akt |
kampodbhi sthiram anucare stabdhir apy pagn
y s j yn madhura-mural -kkal gokulendo ||25|| (hetv-alakra)
gua-gaa-rasa-l laivarya-ratnair lasanto
bahava iha jagatysanti dhany yad ttham |
vadata vadata lok kara kintv am
vrajapati-suta eko nicita r -mun ndrai ||26|| (vidhy-bhsa)
nda-vyjt k ipasi ka hine gral m m t v
dhvvai praaya sakhi no j vanav m tiv |
tbhynnyvitara vi amh dam atyasahy
gopya k a-praaya-vikal vaikm ittham hu ||27|| (vikalpa)
bhogepsava sakala-kmadam artha-lubdh
sarvrthadasukha-t a ca sukha-svarpam |
lokdhipatya-lasit jagad- varatat

k advi anti danuj kudhiyo bataite ||28|| (vicitram)


tal-l lm ta-rasa-jharair bhvittm m gk
bl kcit sva-sadana-gatpy agrato v k ya v ddhm |
bh t prve sva-bhuja-irasi nyasta-hastasphuranta
k aprhpasara dayitlokaytr-gateyam ||29|| (bhvikam)
nikhila-gua-gabh re k mdharoddhra-dh re
sakala-sukhada- le k lite a-p e |
subhaga-nava-kiore viva-cittk i-caure
murjiti yuvat nh n-nimagnasat nm ||30|| (vkya-gata-kvyaligam)
prpahraharir apriyadvi
makhpahraca balc chac -pate |
sthnpahraphaina cakra yat
tenaiva te vihitasumagalam ||31|| (anuklam)
lk kaplir alike giri-dhtu-citre
vak asy uroja-mada-lak aam ambudbhe |
rdhlayd upagatasya hare prabhte
kaicin na n ti-nipuair api paryacyi ||32|| (m litam)
k asya rdh-praayocca-sampad
mdhurya-sampat saha vardhate'niam |
tayo ca kuje u vilsa-santati
srdhasakh nsukha-sacayptibhi ||33|| (sahokti)
saundaryapadayo sarojavad aho kntatathendur mukha
ramy bhru-bhramarval va madhura p y a-tulyo'dhara |
lolbjena same cale sunayane ubhr rad kundavat
kasrer am tayath sulapitajyotsneva hsa dyuti ||34||
r -p nava-pallavena sad au prendu-tuly nakh
gaau darpaavad dyutir nava-ghana-ym ca yasygan |
d mbhoruha-daram syam ali-sacracaranty utt a
sdhau candrati ya st yati natn kuje u saudh yati ||35||
yo daitye v aan yat ha rama -v nde manojyate
dt yena sama kvacin nahi na yat tulyo'sti ra kvacit |
yal l l sad kvacin nahi na yenste samno'pi v
cumbanty nana-padmam ea-nayan yasyai a k o'vatu ||36||
(yugmakam, pacaviati-prakropam)
stanair iva phalai pu pai smitair iva supallavai |
adharair iva k asya nava-vallyo mude'bhavan ||37|| (eka-dea-vivartiny upam)
yogevarm iva yoga-siddhir
upsaknm iva vi u-bhakti |

nryaasyeva cid-khya-akti
k asya va psita-siddhidbht ||38|| (sdharmye mlopam)
sudhdhareva madhura-kaumud va su tal |
k rti r -k a-candrasya gageva jana-pvan ||39|| (vaidharmye mlopam)
k asynupamga-r r aga-r r iva mdhur |
mdhur va gulyasya gul va su tal ||40|| (sdharmye rasanopam)
kntval -prema-pariplut hare
kntval va pracur vidagdhat |
vidagdhatevsya rasajatottam
rasajatevnupam vilsit ||41|| (vaidharmye rasanopam)
sakhyavicitrasubaldikn
k asya vijya nigha-t m |
ayynikuje viracayya yatnd
n ya kntramayanty amm ye ||42||

(rasavat, atra sakhya-rasasyga gra)


dhanyav ndrayayasmin
vilasati sa vara-rama bhi |
prati-kujaprati-pulina
prati-giri-kandaram asau k a ||43||
(rasavat, atra vana-varana-bhvasyga gra)
kntga-sagama-vilagna-vilepanni
a pe u bhnti patitni hare padbjt |
lipya yni h daye vijahu pulindyas
tad-veu-g ta-mukha-darana-kmajdhim ||44||
(preya, atra ucer gapulind nm eka-ni hatvd bhva)
v ndvanam atipuyayasmin kusuma-smitai phalorojai |
pallava-kuldhair api sukhayati k alatpli ||45||
(preya, atra vana-varana-bhvasygalatnbhva)
uubhur acala-daryo ysu l n ramayo
hari-hata-danujncaa-ra pulindai |
aana-surata-satrai po its to am pts
tad amala-gua-gaai r -harit stuvanti ||46||
(ojasv , atra dar varana-bhvasygapara-str -rati-rasbhsas tasygaatruk ta-atru-stuti-rpa-bhvbhsa)
devendrajitsu p thukt p thukopamadbhir
asmsu satsu na taveti girsurm |
kasasya yo h di mada sa tu te u sarve v
pte u tat-p thukagkva gato na jne ||47||
(samhitam, atra v ra-rase madkhya-vyabhicri-bhvasya praamo'ga)

evahi k asya gu anant


l lpy anant mahimpy ananta |
tat-tat-kaa-sparanam tma-vc
viuddhaye tad-gaanaylam ||48|| (k epa)
itthahares tad-gua-varanmbudhau
nimajjanonmajjana-phulla-mnasau |
sr -ukau svepsitam varau nijvaycattad-gua-varanai puna ||49||

atha r -k a-candr akam


ambudjanendran la-nindi-knti-ambara
kukumodyad-arka-vidyud-au-divyad-ambara |
r mad-aga-carcitendu-p ta-nkta-candana
svghri-dsya-do'stu me sa ballavendra-nandana ||50||
gaa-tavti-paitajea-kuala
candra-padma- aa-garva-khaanasya maala
ballav u vardhittma-gha-bhva-bandhana
svghri-dsya-do'stu me sa ballavendra-nandana ||51||
nitya-navya-rpa-vea-hrda-keli-ce ita
keli-narma-arma-dyi-mitra-v nda-ve ita |
sv ya-keli-knanu-nirjitendra-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||52||
prema-hema-maittma-bandhutti-nandita
k au -lagna-bhla-loka-pla-pli-vandita |
nitya-kla-s a-vipra-gauravli-vandana
svghri-dsya-do'stu me sa ballavendra-nandana ||53||
l layendra-kliyo a-kasa-vatsa-ghtakas
tat-tad-tma-keli-v i-pu a-bhakta-ctaka |
v rya- la-l laytma-gho a-vsi-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||54||
kuja-rsa-keli-s dhu-rdhikdi-to aas
tat-tad-tma-keli-narma-tat-tad-li-po aa |
prema- la-keli-k rti-viva-citta-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||55||
rsa-keli-darittma-uddha-bhakti-satpatha
sv ya-citra-rpa-vea-manmathli-manmatha |
gopiksu-netra-koa-bhva-v nda-gandhana
svghri-dsya-do'stu me sa ballavendra-nandana ||56||

pu pacyi-rdhikbhimar a-labdhi-tar ita


prema-vmya-ramya-rdhiksya-d i-har ita |
rdhikoras ha lepa e a haricandana
svghri-dsya-do'stu me sa ballavendra-nandana ||57||
a akena yas tv anena rdhik'suvallabha
sastav ti darane'pi sindhujdi-durlabham |
tayunakti tu a-citta e a gho a-knane
rdhikga-saga-nandittma-pda-sevane ||58||
iti r -k a-candr akasampram

atha r -r dhik akam


kukumkta-kcanbja-garva-hri-gaurabh
p tancitbja-gandha-k rti-nindi-saurabh |
ballavea-snu-sarva-vchitrtha-sdhik
mahyam tma-pda-padma-dsyadstu rdhik ||59||
kauravinda-knti-nindi-citra-pa a- ik
k a-matta-bh ga-keli-phulla-pu pa-b ik |
k a-nitya-sagamrtha-padma-bandhu-rdhik
mahyam tma-pda-padma-dsyadstu rdhik ||60||
saukumrya-s a-pallavli-k rti-nigrah
candra-candanotpalendu-sevya- ta-vigrah |
svbhimara-ballav a-kma-tpa-vdhik
mahyam tma-pda-padma-dsyadstu rdhik ||61||
viva-vandya-yauvatbhivanditpi y ram
rpa-navya-yauvandi-sampad na yat-sam |
la-hrda-l lay ca sa yato'sti ndhik
mahyam tma-pda-padma-dsyadstu rdhik ||62||
rsa-lsya-g ta-narma-satkalli-pait
prema-ramya-rpa-vea-sadguli-mait |
viva-navya-gopa-yo id-lito'pi ydhik
mahyam tma-pda-padma-dsyadstu rdhik ||63||
nitya-navya-rpa-keli-k a-bhva-sampad
k a-rga-bandha-gopa-yauvate u kampad |
k a-rpa-vea-keli-lagna-sat-samdhik
mahyam tma-pda-padma-dsyadstu rdhik ||64||
sveda-kampa-ka akru-gadgaddi-sacit
mar a-har a-vmatdi-bhva-bh acita |
k a-netra-to i-ratna-maanliddhik

mahyam tma-pda-padma-dsyadstu rdhik ||65||


ya k ardha-k a-viprayoga-santatoditneka-dainya-cpaldi-bhva-v nda-modit |
yatna-labdha-k a-saga-nirgatkhildhik
mahyam tma-pda-padma-dsyadstu rdhik ||66||
a akena yas tv anena nauti k a-vallabh
darane'pi ailajdi-yo id-di-durlabhm |
k a-saga-nandittma-dsya-s dhu-bhjana
takaroti nanditli-sacayu s janam ||67||
iti r -rdhik akasampram
iti tan-mukhata k a-gul -varanm tam |
p tv magn sabh ss d aprnanda-vridhau ||68||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga saptadabhidhoyam agn madhyhna-l lm anu ||o||
||17||
o)0(o

(18)

a ada a sarga
atha pr tevar k ram dya vatsal kare |
ap hayal llayant tadvat k a ca rikm ||1||
stuhi k rbh ra-v ran radbha-ar rabham |
gir ndra-dhriadh rasaras-t ra-ku ragam ||2||
vada uka sad-gua-mai-nikarkara
taru -mdaka-madhu-madhurdhara |
sundara-ekhara uci-rasa-sgara
vraja-kula-nandana jaya vara ngara ||3||
agha-baka-aka aka-dava-bhaya-haraa
nava-dala-kamalaja-mada-hara-caraa |
caraa-jalaja-nata-jana-caya-araa
pa ha khaga jaya jaya dhara-vara-dharaa ||4||
majula-kala-maj ra
gua-gambh rasurri-raagav ram |
giri-vara-dhraa-dh ra
bhaa dh ta-h raharik ra ||5|| (bh -samvea)
klind -jala-kallola-vihra-vara-vraam |
rama -kari -sagagiri-kandara-mandiram ||6||
vilsa-lahar -sindhucapalodra-kualam |
k ra cintaya govindasarasabhsurgadam ||7|| (yugmakabh -samvea)
stuhi sri manohri vrijli-jidnanm |
jagan-nr -garv-hri-guodrmama priym ||8||
ngari nagadhara-ngara-h daya-marli asi rdhike dhany |
trijagat-taru -re kalsu i yyate yat te ||9||
gua-mai-khanir udyat-prema-sampat-sudhbdhis
tribhuvana-vara-sdhv -v nda-vandyehita-r |
bhuvana-mahita-v ndraya-rjdhi-rj
vilasati kila s r -rdhikeha svayar ||10||
sal-lak aai sad-gua-sacayai parair
ananyagai sat-praayai ca nirmalai |
vaavidhyjitam apy anena y
lasaty a avym iha s svayaram ||11||
dhardhara-dharadh radharoddhra-dhurandharam |
dhradhrarurodhrardh dh rdhare'dharam ||12|| (dvy-ak aram)
t re t re tata-tarau tairrt taittir -tati |

r ty-at te rutair atra trai rtitarratim ||13|| (dvy-ak aram)


atho ypatat sr svevary pi-pallave |
uko'p asya tv etau mudp pa hatpuna ||14||
l ll mli bhaa sri pa ra-h rakundendu-candraka-rakvimalm aghre |
rolamba-n rada-tamla-samga-bhsa
samphulla-srasa-maranda-rasti-majum ||15|| (samakam)
gokulendor nar narti k rtir yasyguair ghuai |
jarjar kriyate vivanr -h d-vaa-santati ||16||
sarri-srasai srai sarasasrasai rasai |
so'surri sasrrasri rsa-ras sara ||17|| (dvy-ak aram)
ete du la-vanit mural -dhvanayo ratim |
n v -visrasand yasya gop bhya sri tastuhi ||18|| (kriy-guptakam)
m dhavasya puro-nssdhv ngopa-subhruvm |
rjate vadane tanvm api sva-priya-cetasm ||19|| (kart -guptakam)
gambh ra-n ra-kaa-hri-saroja-rjisacri-majula-sam ra-vilsa-lole |
dol-vilsa-sarassaras -ku re
govinda-keli-rama bhaa k ra dh rm ||20|| (samakam)
skasakh bhir gatya knane'smin dine dine |
utkpy utkya me rti rdh vmatay bata ||21|| (karma-guptakam)
tvay r -rdhike yvat sacucumbe maynanam |
tat tayo hdharau tvat pipsati nirantaram ||22|| (sambandha-guptakam)
mayi manasija-lole rdhikspra um utke
ravaa-nayana-ande su hu vma-svabhv |
h di vidh ta-mad h-vardhake tad-vayasy
satata-madhura-mi e bh itlokite te ||23|| (kriy-guptakam)
drk -dima-b jni v ndayopah tny atha |
etvdayatm au sva-hastentivatsalau ||24||
tata sr -kila-pl dyta-keli-cchayeritau |
yayatus tau harit-kujasudev -sukhadbhidham ||25||
sane paka-kr -ko ha-citrntare hari |
ni a daikata sv yai sa-sakh rdhiknyata ||26||
hita-dyopade rv abhtlalit-ba |
sudev -subalau prve pariya vidhyinau ||27||
nnd -v nde ca madhya-sthe kundl sabhikbhavat |
jag he' padn ymn p ts tadevara ||28||

prav tte prathame dyte suraga-ragin -glahe |


k o'jayat praphulla san m g baddhvnayad ba u ||29||
dvit ye tv ajayat knt mural -pvik-glahe |
cchidya jag he va lalit k a-nihnutm ||30||
dvayor hra-glahe v tte t t ye kaitave ba u |
pariye'vadat k a sr tmrayaikikm ||31||
tac chrutv srik bh t kalokti kku-bh i |
u ygd agra-khjahsa kautukt sabh ||32||
hsa-kolhale v tte kaitave kaitav hari |
h na-dye'pi tsr hatv prha jitamay ||33||
tvad bh a-dye patite' dadn hare |
bandhn k tv sva-sr bhir hasanty ha may jitam ||34||
mitho hra-h tvs t tayor yuddhakarkari |
ba un kundavally ca vayasynvadvadi ||35||
madhyastho nndik-v nde p he sarvais tadocatu |
vbhym anya-cittbhyna samyagg avadhritam ||36||
smyam stdvayor eva jayo vtha parjaya |
hro'stu yuvayo ka he punar dytapravartatm ||37||
vayasyl -glahe dyte caturthe rdhik-jaye |
prpte sr radye'pi clayan akito ba u ||38||
jitajitana ity uktv dvayo sr r amirayat |
bandhutam udyad-l ntens t sumahn kali ||39 || (yugmakam)
m o'brav t sr -clane'tra bhavet kali |
rys ti hanty ak a-dyair dya-dytapravartatm ||40||
tvay may v k ipte'k e dyair eva jayjayau |
dy dyte daaiva syu catvras tatra te sam ||41||
vi am a te u paca savmac sams tava |
bhavantu jaya-dye'nye vi am paca te mama ||42||
dya-sakhyni tat-sakhyair agny agair dvayor hi nau |
jaye sati prag hyantm ity ayavihito glaha ||43||
ato'k e rdhik-k ipte dakhyo dya patat |
jahasur mudit sakhya sa vi aa ivha tm ||44||
bhu-vak a-karv au hdharau gaau mukhamama |
agny etni g hantu tat-tad-agni te daa ||45||
rdh-kundalatm ha sabhike kunda-vallike |
agni majjitny asya svge u sthpaytmana ||46||
k ipte'k e hari tvac catupackhya patat |
dyas tentisamphullakundavall jagda tam ||47||
nayana-yuga-kapoladanta-vso mukhnta
stana-yugala-lal e ittham asy navg m |
katham api jala-lee garvity sakh n
purata iha balt tvasvdhareharu ||48||
lalitha hare yni tavgni danay |
kaundygh tni tny asy svdharehargrata ||49||

kaundy abrav n may tni lalit-savya-gaake |


dh tny asmd g heti so'bht tac-cambanonmukha ||50||
bruvn daavmacety ak ardh tadk ipat |
sa yathj tavety uktv vma-gaonmukho'bhavan ||51||
vimukh lalit krodht kaund -k v abhartsayat |
k a prha priyavat jitny agni me naya ||52||
iti nija-mukham asys tat-tad-age nidhtu
capalam an ju-netr bhartsayanty asphu okti |
smita-rudita-vimiravrayant karbhym
priyam atiku ila-bhrs tasya tu ivyatn t ||53||
evadyte vartamne sahas srikgat |
cathyau sk ma-dh r go hd gat ja ileti s ||54||
tac chrutv calitau bh tau sa-gaau rdhikcyutau |
militvaivgatau ghrakujakujenarbhidham ||55||
k o'tra sthpita kaundy rdhgt srya-mandiram |
tvat tatrgat v ddh jagda kundavallikm ||56||
vilamba katham etvvn s tm ha na labhyate |
ba ur eko'pi te n t nimantrya yauvatai prage ||57||
eka r -garga-i yo yo mthuro ba ur gata |
viva-armbhidha srya-pjysa vicak aa ||58||
k asya kmyaka-vane gsacrayato gir |
gato'ri a-kue'sau sntusa-madhumagala ||59||
prrthannnas tam yntado s te rvayan pathi |
bhavat-ka u-gir ru o nya edhan madhumagala ||60||
v ddhha kvsty asau sha so'traiva v k ate vanam |
yatnd naya tayhi nyty e a guais tava ||61||
ag k tya sumi nnabhojanabhri-dak iam |
eko nyti cet tau dvv nayeha dhani hay ||62||
v ddhaymreite gatv te g h tv gate drutam |
brahma-veasphurad-vedak asa-madhumagalam ||63||
v ddhay mnitak as tm nandayad i |
goms te'stu suta sarva-magalligit snu ||64||
pjrambhe'vadat k o vadhvs te nma kivada |
rdheti v ddhayokto'sau sa-camatkram ha tm ||65||
seyaguavat yasy sdhv tvaryate pure |
dhany tvayat-snu saiyety uktv rdhm athbrav t ||66||
nv takrayet karma tad-bhsvad-atanu-kratau |
v u mstr na me sp y sp ant mkuai pa ha ||67||
jagan-magala-k d-gotrauci-vit-pravaraucim |
bhavantaviva-armapurohitatay v e ||68||
r -bhsvatetanu-tama-sahartre'tyanurgie |
pura sate'smai mitrya padmin -bandhave nama ||69||
mantrenena pdyd n mitrya tvasamarpaya |
svaca gauruka syt te yath kma-prado vaa ||70||

tatra svasti caavat pap ha madhumagala |


pjym atha pryrdhm upadidea sa ||71||
gopater yga-prty-arthardhe tvanija-go-tatim |
purohitya dehy asmai dak igo-sam ddhaye ||72||
naivedye dak itvena rdh-svargul yake |
nyaste'gre v ddhay bhakty smeras tm a mdhava ||73||
ndmo'nya-devate avayam eknti-vai av |
nnya-varrtham dadym ukla-v ttir ahaba u ||74||
sarvajo garga-i yo'smi jyoti-smudrakdivit |
gurv me dak i pr tir yu mbhir vraja-vsibhi ||75||
v ddhykara-lagnykaundy s harim abrav t |
v ddh tvycate vadhv karav k ya phalavada ||76||
haris tm ha nsmkalalanga-pradaranam |
kryatathpi va pr ty vaa paymi drata ||77||
tvam evsy karau sdhvy prasraya puro mama |
kaundy tath k te so'bht kampru-pulaknvita ||78||
cchdya vismayentma-har am hdbhutatv idam |
yny asy ubha-cihnni tair iyasyt svayaram ||79||
asy prasda-d i ced vayasma pra-sampada |
yatrsy sthitir atraiva sa-sampat sarva-magalam ||80||
snos te nma kibrh ty uktay v ddhayodite |
tan-nmni gaayitvha hairs tm ativismita ||81||
vartante bahavo vighn v ddhe te tanayyu i |
asy sdhvy prabhvea prabhavanti na tekvacit ||82||
tac chrutvnandit v ddh rdhik-ratna-mudrikm |
amlypuratas tasya dadhra prito ikm ||83||
tvad etyha subalo viva-arman harir yuvm |
paya-phea-phald nbhojanya prat k ate ||84||
ndmi vipretarnndi grgy csmi nimantrita |
ymi ghrag ha tvanaivedyamadhumagala ||85||
madhu prha dehi v ddhe svasti-vcana-dak im |
k ya spy adt tasmai svgule svara-mudrikm ||86||
ba us tprpya h a san kaphoivdayan muhu |
naivedyam acale baddv tpraasan nanarta sa ||87||
v ddhay prrthita k ajagda madhumagala |
ag h te dak irthe tvay na vrata-prat ||88||
k pay tad g hemasvrtha crthena te na cet |
viprebhya kalpsyate so'yavratiny bhavit ubham ||89||
sv k tas te may do o nety uktv svcale hasan |
babandha mudrike te dve ni iddho'py amun muhu ||90||
jagda k aja il ba o yadaivyti go hamama bhgyato bhavn |
tad maysy ravi-pjane gurur
v to'sti te bhri dadmi dak im ||91||

ity uktv ja il h natvdityadvijau ca tau |


k trthasvamanyamn tbhi s calitlayam ||92||
ynt vivartya sahas lapana-cchalena
gr vmuhur lalitaynugay murre |
vaktrbja-sragham apga-taraga-bhagy
rdh pibanty api na t ptirm avpa d n ||93||
h daya-dayita-l l-snigdha-dugdhai praprt
tanu-kanaka-gha y subhrvo'sy sakh nm |
nayana-mudam atn t su vairasyam pt
viraha-vi a-vivar netra-santaptaye'bht ||94||
knt-sagendu-samphulla k o n lotpala-prabha |
vicchedrkodaye mlyan k ad anya ivbhavat ||95||
sakhibhysahita so'tha viman sva-sakh n agt |
te'hamprvikay h ligantas tam abruvan ||96||
asmn hitv tava gatavatas tvad-viyogsahi n
k hinyana sphu am avagatavykulair d na-cittai |
anve utvpratijigami n yat tam g k ardht
tena jtapriya-sakha paraprema-kaumalyam eva ||97||
so'yardh-sahacara-hare sph ta-madhyhna-l l
p y bdhir vilasati mahn durvigho'tyapra |
bhgyatan me yad iha vilasac-chr la-rpnukampvtyn t tad anu kaikpy asp an mta astham ||98||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sargo' daa-sakhya e a niragn madhyhna-l lm anu ||o||
||18||
o)0(o

(19)

ekonavi a sarga
o)0(o
r -rdhprpta-gehnija-ramaa-k te k pta-nnopahr
susntramya-vepriya-mukha-kamalloka-pra-pramodm |
k acaivparhe vrajam anu calitadhenu-v ndair vayasyai
r -rdhloka-t ptapit -mukha-militamt -m asmarmi ||1||
harir atha dala- g veu-v -prav ai
sakhibhir akhila-l l-llasais tasya sagt |
sapadi samuditai svai svai svabhvair manojair
alabhata mudam uccai sevyamno'mbu-jsya ||2||
lpair anulpai ca pralpair vipralpakai |
salpai supralpai ca vilpair apalpakai ||3||
kecid grastair avispa air nirastair bh itai pare |
avajair vitathair anye sagatai sun tai pare ||4||
soplambhai ca sotprsai stuti-garbhai ca nindanai |
narmci-gha-kvyai ca samasy-dna-praai ||5||
anyo'nye citra-kvyai ca samasy-dna-praai |
hasanto hsaymsur vayasy bala-keavau ||6|| (caturbhi kulakam)
savyne baddha-naivedyanihnuvnasakhi-vrajt |
caurd iva dhanarmo babh e madhumagalam ||7||
savyne kim idaba o dina-pater naivedyam ptakuto
yjyebhya ka ime'khil vraja-jan vro'dya yad bhsvata |
muktv daraya kinv idana hi bhavn lubdha sakhya ca te
tebhyo dehi vibhajya bhuk va ca na me dits bubhuk sty alam ||8||
ete jigh k anti balt tavaitat
t ya manye na bhavad-vayasyn |
ete tu ke tvm api bhsuro'ha
var t ano manuve sva-akty ||9||
atha rmegita-js te gop sa-vinayapura |
aycanta ba ubhak yatan nihnutya sa maunya-bht ||10||
p hato'bhyetya tasynya karbhypidadhe'k i |
savynam apare trasa-naivedyam apharan ||11||
vilu hydu ca tat sarve mudrik subalo'grah t |
abhyetya p hato'syaika pact kaccham amocayat ||12||
agrato'bhyetya tasynya puro vastrasamk ipat |
tam abhidravatas tasya prvato'bhyetya cpare ||13||
u aithilacakru kea-bandham amocayan |

veukecit pare ya ig h tvsya pradudruvu ||14 || ||yugmakam)


rudann uccair hasan garjan tarjas tn garhayan apan |
k asya a him dya sarvn abhyadravad ba u ||15||
kaicid yuddham abht tasya lagulagui k aam |
tata k as tam ligya sakh n sarvn nyavrayat ||16||
sa-veu-ya i-savynak as tasm adpayat |
nirmudrikasa v k yaitad gopn ha apan ru ||17||
brahma-svavo bald bhuktah t me svara-mudrik |
sarvad pvan yyana msp ata cacal ||18||
e a ymi vrajayu mat-karmkhytum iti drutam |
gacchan phutk tya phutk tya sa rmea nivartita ||19||
tam asau prha ppe'smin bhavn kart prayojaka |
salapmi tvay nhapryacittam akurvat ||20||
itthakr an sakhibhir akhilai crayan g samantt |
r -govinda prati-taru-latasacara cparhne ||21||
harir atha dhavalre parito dra pracri r d v |
t sakalayitum utkas tat tan nmn jagau va m ||22||
padme hih harii ragii kajagandhe
rambhe hih camari khajani kajjalk i |
ande hih bhramarike sunade sunande
dhmre hih sarali kli marli pli ||23||
gage tugi hih pi agi dhavale klindi va -priye
yme hasi hih kuragi kapile godvar ndu-prabhe |
oe yei hih trivei yamune candrlike narmade
nma-grha-mayasamhvayati g premnettham o gavm ||24||
k a pacl lasati sakhibhi crayan nas tadettha
prema-bhrnty prathamam abhavat sanniveo'ticre |
sant ptnm api t a-tater naicik nm idn
tbhir dra-sthitir avagat tasya tad-veu-ndt ||25||
dho-bhara-praaya-manthara- ghra-yn
hukra-garbha-cala-ssna-gal bakre |
rdhvnana-ravaa-bla-dhayo'sya prva
dantgra-da-kaval dhaval sam yu ||26||
sva-gaena gadhyak gagdy dhenavo hare |
netrai pibantya saundaryajighrantyo'gni nsay ||27||
ligantya iva svgair lihantya iva jihvay |
vatsals tasa-hukr parita parivavrire ||28||
tat-sneha-vaaga so'pi sudh-sparena pin |
kayanair mrjanais t pr ayann ha keava ||29||
t pt stha yavasair yyagata-pryadinavraje |

vats va k udhit yat tad vrajavrajata mtara ||30||


tato vayasy yatnt t k a snehtivihval |
viyujya k ata cakrur vraja-vartmonmukh kramt ||31||
nn-bhedk ti-dhvani-gha -kiki -ka hik |
sva-sva-ythgrag gvo gho bhimukhatyayu ||32||
naicik -sairibh -reyau calantyau savya-dak ayo |
svargidadhatur bhrntigag-k -pravhayo ||33||
dhenu-v ndam anu mandam ayanta
veu-g tam am tavis jantam |
reu-r ita-callaka-vanta
ke nu v k ya samayur na mudantam ||34||
na vartma tad yat sakhibhir na maita
nsau sakh yo na vilsa-v ndavn |
nsau vilso'pi hi yo na narmasr
na narma tad yan na mude'gha-vidvi a ||35||
gyagyaveun yti mitrair
yyayyapratyagati hati sma |
sthyasthyakelibhi sampradatte
dyadyatat puna sa prayti ||36||
vidhi-iva-mukha-devai sopadevair mun ndrai
stuti-n ti-nati-g tai pu pa-var ai suvdyai |
pathi pathi mahito'sau sakucan svaira-kelau
smita-sakarua-d is tu uve bhakti-namrai ||37||
numas tvsuhrayaod-kumram
gunm agram k poghair apram |
virjad-vihrapradne'ty udram
khala-rei-mrasad nirvikram ||38||
numas tvam anantanikuje vasanta
prakavrajantavasantabhajantam |
sakh n pr ayantasukundt sudanta
tad-sye d g-antanudantahasantam ||39||
numas tvsudhenusuveusul la
suhsasuvsasubh asu lam |
suveasukeasureasucitra
sun tyasubh tyasuk tyasumitram ||40||
numas tvpraantasudantasuknta
dinnte ninte vanntt prayntam |
samastn mahntanitntavibhnta
khall -k tntaramaughe'py atntam ||41||

numas tvm aghre bakre murre


sudh rabalrer nikro'dridhare |
nidnapurrer apre vihre
prav asurrer udre vidre ||42||
numas tvgari hamahimn mahi ha
visri-prati hasurvari ham |
asad-dh d-davi hasumeror gari ha
balibhyo bali hapa ubhya pa i ham ||43||
numas te caritrasut rtht pavitra
khalli-lavitrabhavbdher vahitram |
sath t-sucitradvi ah t-khanitra
natnsumitraprabhvair vicitram ||44||
sva-g crayantasul l s janta
khaln mrayantatrilok m avantam |
aho na sudi abhavantasad-i a
sadlokayma stuma sanamma ||45||
iti stuvanta sa-dayvalokanai
prs tad-aghr praipatya nirjar |
tat-keli-sakoca-bhayt tirohits
talokayanto'nuyayur nabho-gat ||46 ||
vrajapati-sevita-vi ur yasya
sva-balaharau nihanty asurn |
tn hasantyam iti matv
mh dev stuvanty enam ||47||
itthadevn hasantas tn te m kra-ce itai |
sakhyas te'nukurvanta sa-khelahari yayu ||48||
athgat s sadanahari-priy
viramya ds bhir upsit k aam |
syani-bhoga-k te h d itur
bhak yi v r vidadhe sahlibhi ||49||
kadala-kusuma-msa-k oda-sat-s riasyair
marica-sughana-dugdhai sac-caturjta-candrai |
k ta iha gh ta-pakvo ya patet khaa-pke
ba akam am ta-kelis vyadht tapriye am ||50||
smik ai li-crair dadhi-marica-sit-nrikelrdha-sasyair
jty-el-sal-lavagm ta-dala-phalai phenitai pi a-mudgai |
s a pakvo gh te ya prapatati samadhau dugdha-pre praghe
sendau karpra-kelitam iha suba akas vyadht sva-priye am ||51||

granthivad-ba iklis tair dravyai s tu y patet |


pacm te vyadht ts p y a-granthi-plikm ||52||
sa-k ra-sra-ai-taula-nrikela-jt
lavaga-maricai sasitai supi ai |
rambhailay ca gh ta-bhvanay bhaved y
s tm anaga-gu ikvidadhe priye m ||53||
kadala-marica-dugdhai khaa-godhmapakva-praka ita-ba ako'yabhri-jt phalhya |
nava-vidhu-madhu-madhye yo vilsavidhatte
racita iha taysau s dhu-prvo vilsa ||54||
upyannm iti pacakasat
r -rdhay sv ya-dhiy k tayat |
k as tad etat praay sat a
sudhvinindan param atti nandan ||55||
te u vraja-prasiddhni tr y antima-yugaca yat |
raho bhogyaniytan-madhu-pne vidaavat ||56||
lavagailendu-maricai sayutai arkar-cayai |
cakre gag-jalkhyni laukny apari ca ||57||
tais tair yutai k ra-srais tath lgali-asyakai |
anyny apy jya-bh ai s sarai ca sara-ppik ||58|| (yugmakam)
stha sntnuliptrua-ruci-sicay baddha-ve -sucitr
r -sindrendbhl m gamada-cibuk mlin sbja-hast |
nsgrndola-muktjana-yuta-nayanottasin baddha-n v
rdh tmbla-vaktr sukusuma-cikur bhti yvojjvalghri ||59||
c ratna-lal ike suvalay cakr -alk-yuga
kc kuala-kakaghri-ka akn padgul yny api |
graiveyapadakgaddi vividhn hrs tath mudrikmaj rv iti ratna-bh aa-cayardh babhau vibhrat ||60||
susntlak tbhi s sakh bhi candra-likm |
samruhya sthit k a-vartmany hita-locan ||61||
k mbudgame kle ballav -ctak -tati |
vyttk i-cacur utks c candra-l-gatonmukh ||62||
sva-rhotka hi-gopl -v nda-vaktrendu-maalai |
asan yathrtha-nmnys t vrajasths candralik ||63||
jte'parhne tanaygamotsuk
vrajevar sneha-pariplutay |
tad-bhojya-sasdhana-satvar sakh
s rohi pka-k te nyayojayat ||64||

athhytulkhys nandanasya sa-dharmi m |


pkya rohi -sage dadau sva-laghu-ytaram ||65||
a- ttpanna-kdi-kanda-mla-phaldikai |
tat-tad-vyajana-sampatty k a-bhojana-prtaye ||66||
vyagrbhyvrajanthbhyniyuktair mlikai k t |
kdi-b ik a y nn-dohada-paitai ||67||
vrajasthair jyate tat-tad-dohadotthaphaldikam |
vastutas t a- tava sevante b ik sad ||68||
tbhyas tat-tad- ttpanna-ka-mla-phaldi te |
upajahrur vrajevaryai bhri-kaola-pritam ||69||
ds bhis tad-vibhajyrdhasyapkrtham ambay |
saskritaparacrdhaprta-pkya dhritam ||70||
nrikeldi-pakvmra-phalny e h tni tai |
dsai saskraymsa syabhogya putrayo ||71||
sve sve karmai dsd n ghra-pke sva-ytarau |
tvarayant harer mt babhrmetas tato muhu ||72||
tata sva-yt -pramukhganv t
vrajevar putra-vilokanotsuk |
stanyru-viklinna-payodharmbar
gatv pura-dvram udnan sthit ||73||
sryasam k ya caramcala-cakramotka
gho evara suta-sam k aa-jta-t a |
goreu-veu-ninadrpita-netra-kara
srdhasa go-sadanam pa mudtma-v ndai ||74||
sat-sarpad-go-rajo jla-bla-prek aotsuk |
ucca-sthne sthit san vraja-lok grah iva ||75||
maayanta sakh n pu pair nandayanto gir hare |
janayanto mudate vrajntika vanayayau ||76||
tatra sphre sarasi mural nisvanai stambhayan g
ythn ythn p thag aracayat pyayitvtha ptha |
nn-ragai sva-h di maibhir ynti ml tay'sau
nn-varn agaayad api svn r -harir dhenu-ythn ||77||
sakhy-prtau bhavati mudita svasya kiv sakh n
sakhy-nyne sapadi sa gavveu-saketa-ndai |
tat-tan-nmn svagaa-viyut ghram hy gs ts
tat-tad-ythe calati gha aya clayas tn vrajya ||78||
r -dhenu-reu-paripijaritga-gujvanya-srag-ambara-callaka-kea-picha |
niryoga-pa-mural -dala-ya i- g
lolruti-vipulyata-pak ma-lk a ||79||

vany ana-ramaja-knty-am tbhivar


sasikta-sarva-jana-netra-cakora-v nda |
va -kalh ta-vighrita-yauvatli k a
sagho am aviat sva-samair vayasyai ||80||
udgacchant vraja-bhuvi vivak-ptair
va -dhvnm ta-madhursrais tm |
sasicayant sva-viraha-dvocchetr
kr ocir jaladhara-ml reje ||81||
r -k gama-bhpate sakhi-cam- gdi-kolhala
rutvodyat-surabh -rajo-dhvaja-cayn drd vilokyodvijan |
gho t tad-virahkhya-dasyu-n patir bh typayta k ac
cint-tnava-d natti-jaatrty-udvega-sennvita ||82||
va -gnm ta-muci gavdhl -jlbda-mle
hamb-rva-stanita-valite r -harer gamkhye |
prv -kle'bhyudayati mud sarvata conmukh ya
prodyat-t vraja-jana-tati ctakly abhyupet ||83||
vrajeo bhrt bhir gopair vraje saha yt bhi |
tradrt samabhyetya tanayau pari asvaje ||84||
tyaktv rasavat ds sarak ya tad-avek ae |
rohiy atulaybhyetya nanandligya tau sutau ||85||
mural -nadand utthita-madan
gadgada-gadan vraja-vidhu-vadan |
suikhara-radan lathita-cchadan
yayur apakadn sadant sadant ||86||
udayati bata k e citra-bhnau purastt
vraja-vasati-jannphullatk y-utpale'bht |
smita-kumuda-vika svinnatgendu-knte
viraha-dahana-taptaj vana talaca ||87||
udayati bata k e nitya-pre'dbhutendau
vraja-yuvati-jannphullam s n mukhbjam |
arati-viyuti-cint-ghka-pl nil n
milati ca tanu-kok -sahati pra-kokai ||88||
vrajgana-d k-t itli-ml
vilaghya lajj-pratikla-vtym |
samucchalat-knti-maranda-lubdh
papta k asya mukhravinde ||89||
latntarla-sthita-ballav n
vaktri matv vikacmbujni |
hr -vtyay bambhramitpi lubdh

papta aurer d g-ali-dvay ha ||90||


daradaravadana-kamalatad-vapu-sagi-vta
sparasparatanu-parimalar -harer gopiklya |
ghryaghryatad-adhara-madhu-sph ta-va -ninda
svdasvdapupu ur adhikasvni pancendriyi ||91||
r -rdhikpga-vilokane u
sasp a-marm sa yathkulo'bhavat |
nnygan-rei-ka k a-patribhi
sambhinna-sarvvayavo'py asau tath ||92||
yadvat sunirv tim avpa sa rdhiky
vaktrendu-manda-hasitm ta-lea-sekt |
tadvan na gopa-sud vadanendu-v ndaprodyat-smitm ta-jhara-prakarvaght ||93||
gokulair gokulam ninye gokulam gokulair haran |
gokulam gokula-str gokulair gokulevara ||94||
sdygre bhavika-valitaknant samilanta
pra-pranidhim iva gatadrato hastam ptam |
cumbantau tah di nidadhatau lokayantau tad-sya
sajighrantau irasi pitarau prpatur vchitni ||95||
godhli-dhmrn alakn sabarhakn
vitustayantau vasancalena tau |
prak layantau stana-d k-paya-sravair
agni sno pitarau nanandatu ||96||
ttdi-lokair milanabak ripo
prtar vads d adhunpi kintu tat |
prtastanatad-bahir aklamottara
syantanasayuti-samadottaram ||97||
sakalayytha go-jlam astcala ivumn |
valaymsa gole keava sva-praveata ||98||
dhenr vaskayan vatsatar r g pare uk |
sandhin r upasary ca pra hauh ca p thak p thak ||99||
v n vatsatarn an yugya-prsaga-ka n |
yathsthnaniveysau pyaymsa tarakn ||100||
tal-llanyotsuka-mnasbhy
yad pit bhymuhur arthito'pi |
naicchad g hagantum asau gavl
dohotsukas tajanakas tad ha ||101||
virmyantu k aagva pibantu tarak paya |

aham atrsmi santyete gop go-dohanotsuk ||102||


vatsau rntau yuvytag hamtrtra llitau |
snndyai punar ytago-dohya gata-ramau ||103||
k akar an ba u prha k ut-t bhybdhit vayam |
ehi k a g haprn rak a na pna-bhojanau ||104||
mreito vatsalay balmbay
muhur vrajendrea k tgrahotkara |
nijmbayk a-kara sahgraja
k a pratastha sakhibhir nijlayam ||105||
sarvn nayant sva-g havrajevar
samprrthya mrge sakhi mtaro hare |
tyge'py an svayam apy an vara
sva-svtmajaninyur aho nijlayam ||106||
g he vrajeay n te sa-ba au sabale harau |
balmbtulay dhauta-pd rasavat yayau ||107||
amita-viraha-tplokand gokulendor
vihita-tad-anuyn vrajnta prah |
tad-avakalana-vicchedrti-savigna-citt
nija-nija-bhavanar -rdhikdy sam yu ||108||
sutasyptrbahu-kanaka-v er adhanin
mah-v er dvnala-valita-vany-sthiti-yu m |
yathkasml labdhir bhavati paramnanda-janan
tath gho a-sthnpunar api hare sagatir abht ||109||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'sv aparhna-keli-valito'gd navibhidha ||o||
||19||
o)0(o

(20)

vi a sarga
syardh sva-sakhy nija-ramaa-k te pre itneka-bhojy
sakhyn tea-e ana-mudita-h datca taca vrajendum |
susntaramya-veag ham anu janan llitaprpta-go ha
nirvyhosrli-dohasva-g ham anu punar bhuktavantasmarmi ||1||
athgat s sadanavrajevar
sutau vidhyplava-vedikgatau |
niyujya dsn api tan-ni evae
dhani hikm ha nijntika-sthitm ||2||
rdhprayhi ba akai saha laukni
svdni k a-ruci-dni tay k tni |
tprrthya putri ubhadny adhunnaya tva
sytsutau yad adanc cira-j vinau me ||3||
s gatv rdhikm etvrajevary nideata |
bhak yy aycataite svayaprasthpanotsukm ||4||
mlat tvad abhyetya v nday prahit sakh |
saketa-kujam cakhyau r -govinda-sthalbhidham ||5||
r -rdhikpi bhak yi tni k tv p thak p thak |
vastrcchnnsya-sannavya-m t-ptre u bh tny alam ||6||
tni cdhya vist re citrite dru-sampu e |
sa-kastrytulasytanyasya uklmbarv tam ||7||
tmbla-v ik csynyasya tat sakalapuna |
jta-saketa-kujyai dhani hyai samarpayat ||8||
spi tbhytad n ya vrajevaryai nyavedayat |
s tbhis tni ptre u p thak p thag akrayat ||9||
te tath svlaya-sask tn
kiyat kiyat s tad-upyannm |
vidhya patre u dadau tad dau
nryyrpayituba ubhya ||10||
aga-prak lanbhyagon-mardanodvartanplavai |
mrjanodgaman yccha-navyuka-samarpaai ||11||
kea-saskra-tilaklepa-mlya-vibh aai |
k dy sevit dsair nivi bhoktum sane ||12||
kramn mt tebhyo nrikelny athgrata |
pnakdi-rasldi-phalni vividhni ca ||13||
p y a-granthi-karpra-kelikm ta-kelik |
ba akn laukny jya-sask tnndikni ca ||14 || (yugmakam)

hasanto hsayantas te madhumagala-narmabhi |


bhuktv p tv mudcamya k aatalpe viaramu ||15||
ta ete sevit dsais tmbla-vyajandibhi |
golamilitair mitrair go-dohya punar yayu ||16||
tad-bhukta-e atat sarvar -rdhyai dhani hik |
nibh tapre aymsa sva-sakhy gua-mlay ||17||
sli-v nd tad svdya srh candra-likm |
k ago-dohna-kr apayant mumude bh am ||18||
kvacid gr me k a pathi sakhi-kulai prrthya janan
samatai sasntusarati yamunkvpi ca sara |
tad ds mtrrpita-vividha-bhak yi mudit
g h tv snn ybharaa-vasand ny api yayu ||19||
tatra snt suves te bhuktv p tv gata-ram |
godohya path tena punar ynti gavlayam ||20||
tad rdhpi s syasnna-vyjt sakh -cayai |
gatvnusrotasi sntv k ga-saga-vrii ||21||
raho bhak yi k ya kundavallyrpayaty asau |
bhuktv taypta-tat-e apayant yti tag ham ||22 || (yugmakam)
ds bh gra-tmbla-ptra-vyajana-paya |
niryoga-pa-vetrdi-dhrias te tam anvayayu ||23||
ttasa kha opari sanivi a
purodh tneka-payo-gha lim |
gop ca ds ca samdianta
tat-tat-k tau svdhvani datta-d im ||24||
hamb-rvais t ita-ruvato vatsakn hvayant r
utkarsy sva-pathi nihita-svvalokotka-netr |
dho-bhrai sthagita-calan dugdha-prn sravant r
dudgdh dohy katicid apar duhyamn ca dhen ||25||
tat-tad-dhenor muhur abhidhay t hih prvayotks
tat tan mtu punar abhidhay vatsak chvayantam |
dohadohapaya iha gavprayantagha li
vinyastk asvaka-pathi gaagoduhcpi payan ||26||
sva-daranotkaparicrak
gaapayo-bhra-vahaca kumbhn |
prn nayantag ham nayanta
nyn g hd gopa-pate purastt ||27||
gai khurair drayato dharmuhur
gambh ra-tra-svana-nditmbarn |
tn vsit-sagataye paraspara
prayudhyata aa-var dhvata ||28||

mastakmastaki kr -yuddhavidadhato mitha |


muhur vatsatar cpi d v samumude hari ||29 || ( abhi kulakam)
vijpya ttadohya gato'sau g ca t mud |
milit svbhita k a sntvaymsa sntvanai ||30||
r -hasta-mrjanai kayanair g pr ayan hari |
dudoha dohaymsa vatss tais tai ca playan ||31||
vats nip yodara-pram uccakais
t ptigat gopa-ga yathepsitam |
dugdhv niv tt ca gavtathpy aho
nodha-paya-prtir avpa h natm ||32||
k nanbjrpita-netra-cetas
gavsvayasasravad-audhasapaya |
gop standho dh ta-kumbha-sacayai
sambh tya ninyu purato vrajeitu ||33||
praveya gopair nija-mt -llitn
vatslayavatsa-gan balnvita |
gs t yath-sthnam asau niveya ca
vrajdhipasygamad antikahari ||34||
prasthpya dugdhni g hasa bhvikair
gavlaya-dvr u niyujya kikarn |
samasutbhysuh dca sacayai
rj vrajasyvrajad tma-mandiram ||35||
lagrma-ilyte pjk d ba un k tam |
sndhyam rtrikavi or dad u k litghraya ||36||
sadasye pavi e u prahitni vrajeay |
nn-vidhni srpi ky aik avi phalni ca ||37||
srag-gandha-v ikd ni naivedyni rampate |
yni tni vrajdh a sarvebhyo vyabhajan mud ||38 || (yugmakam)
i ago h k aak tv k ek tyaktum ak am |
k e nyastendriya-pr suh l-lok g hagat ||39||
subhadrd n bhrt -putrn rj k ena sagdhaye |
sad nimantrayaty e a sahajs tu kvacit kvacit ||40||
tad-dine ts tu sarvn sa nimantrya sva-g hevar m |
te bhojana-siddhy-arthaba u-dvr samdiat ||41||
tato vrajevar tug pivar kuvaltath |
sva-yt r havayat tat-tat-snu putrdi-sayut ||42||
ht ba un rjy tatra prak litghraya |
bhojanyopaviviur madhye k tv vrajevaram ||43||
dak ie'sygrajau vme'nujau putrau puras tau |
subhadrdy harer vme ba avo bala-dak ie ||44||

tug subhadra-janan jana-n ti-vij


vijpit vraja-pay pariveanya |
bhojyakramt parivivea sa-rohi k
viprtmaja-svadhara-devara-putrakebhya ||45||
sat-saurabhai kanaka-vara-gh tbhi iktai
stp k tair vividha-temana-ptra-yuktai |
sthl r bht sum dulair viadodanai s
sandnikopari puro nidadhe sma te m ||46||
jematsu te u parvieayati kramt s
e i bhri-vidha- a-rasa-temanni |
sayva-pyasa-lasad-ba akn appn
sad-bhjanntara-dh t m du-ro ik ca ||47||
yasya yasya priyayad yat taj jtvtha rohi |
igitena vrajevarys tasmai tat tad asau muhu ||48||
dugdhaghanaikhari mathitarasl
sat- avadadhi ghanabahu-sandhitni |
pakvmra-sad-rasam api vraja-rja-rj
tebhya kramea pariveayati sma avat ||49||
sarvabhojayitusamutsuka-mano-vg-d k-prak -k tair
ghair mt -tate sphu ai pit -tate sneha-dravac-cetasa |
b pa-klinna-tanos tad-graha-atai k daya prerit
sat pt api te muhur bubhujire nntamudcyayu ||50||
dvayavyastam abht prtart syantanane |
gmbh rya-narmai ba or ghat mtur grahe ||51||
asvcchandyayad api lapitnyonya-hsa-kriydau
k d nm abhavad aane llane cpi mtu |
prtar bhuktes tad api atadh sagdhitas tta-mukhyais
te saukhyatad-avakalant ko idhs c ca tasy ||52||
vaktrendo smita-sampad vraja-vidhos tad-vk-sudh-bindhubhis
tat-saurabhya-vimira-dpa-visarais tat-tla-v ntnilai |
tac-chr -sandhym tbhi ikta-madhurair bhojyai ca salebhire
te pacendriya-t ptijm atitamsambhojan ymudam ||53||
bhuktv p tvcamya palykiklau
virnts te sevit dsa-saghai |
sat-tmblair v jandyai pit svair
vargair vedysnur a likym ||54||
a lodaya-ailata pras mark nanendu-dyutir

jyotsnsli-cayevar sva-vaabh -jldhva-dattnan |


pyapyam apya-nyam apu ac chr -d k-cakoryau nije
sarvatraiva hi sarvad phalavat sad-bhga-bhjsp h ||55||
tasy mukhbja-su am-makaranda-dhrm
rd gavk a-mukhato militpiban sa |
k a pupo a t itau nija-netra-bh gv
utka hitaiva mahathi phalpti-hetu ||56||
atha vraje tulas sahlik
k tgrah bhojayitudhani hay |
abhi seyaprathamana rdhik
vintti bhojyana jalapibaty api ||57||
s rutv sneha-r titpr thnnasa-temanam |
sa-sakh -v nda-rdhrtham bhyprasthpaya drutam ||58||
tato dhani h hari-bhukta-e a
satemannnanibh tanidhya |
dadau tulasyaitata-sampu e'nyad
balmbay dattam api sphu as ||59||
vraje bhojayitvdau ds r dsn sa-gopakn |
sasnu bhi sa-putr bhir yt bhi sagdhim carat ||60||
annam dya ytytulasysubalya s |
dhani hkhyat keli-kujadadau ca v ik raha ||61||
athgatsau tulas tad-anna
sakhyai samastasamadarayat s |
tad-gandha-varnubhavena cdau
ns-d os t ptir abhd am m ||62||
tad rpa-majar n tv tulasy bhojanlayam |
sa-sakh -v nda-rdhyai p thak ptre v akalpayat ||63||
athhyha ja il vikhmat-suto gata |
golayitubhuktv bhoktum hvaya me snu m ||64||
sha sste g he supt rntraya-parikramt |
tatraivtsyati dehy annas dade'nnasa-temanam ||65||
spi h tad n ya cdhya bhojanlaye |
r -rdhm etya tasyai tad-vrtm vedayan mud ||66||
tata sametetyopavivea bhoktu
bh gra-p hli-virji-vedym |
sahli-pli priya-bhukta-e a
rdh marl va sudhsamutk ||67||
asavye lalit savye vikhsy upviat |
purata prvata cny yath-sthnasakh -tati ||68||

tbhya parivivennatulasy rpa-majar |


snehena mohin yadvad devatbhyo'm takramt ||69||
praayi-jana-vis ar -harer bhukta-i a
tad-adhara-madhu-mi atat-karebhim am |
nija-nikhila-gae ardhay netra-d a
mitam api ca tads d ak ayaba ane'nnam ||70||
ramaa-kavala-i asan-m lamarlya
kialaya-kulam eya r -marandabhramarya |
am tam iva cakroya caindavardhikdy
mumudur adhikam annaprsya k vai am ||71||
camysvdayantyas t k a-tmbla-carvitam |
ds bhi sevits t pt palyaksau viaramu ||72||
tulas -rpa-majaryau tat-tac-she nna-temanam |
v ndyai mlat -dvr presaymsatur mud ||73||
tatas te bhojayitvny vayasy dsik api |
sa-gaai saha sah ai sve-e nnam datu ||74||
tatre a-vyajand nm anyonya-pariveane |
bhojandau tayor s d vyatidna-kali k aam ||75||
bhuktvcamya tad-yte rdhy carantikam |
tmbla-carvitatasy anantyau tm asevatm ||76||
h d-am ta-ruci-ratna-drvi har a-sindhu
nayana-kuvalayliclam uphullayant |
vraja-vasati-jannsdhu syantan y
jayati viada-l l-kaumud gokulendo ||77||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
syakeli-mayo'tra viatitama sargo'gamat pratm ||o||
||20||
o)0(o

(21)

ekavi a sarga
rdhsl -gantm asita-sita-ni-yogya-veprado e
dty v ndopaded abhis ta-yamun-t ra-kalpga-kujm |
k agopai sabhyvihita-gui-kallokanasnigdha-mtr
yatnd n ya sayitam atha nibh taprpta-kujasmarmi ||1||
athyayau hare pit bahi-sabhvrajeit
nijgrajnujair yuta sumut-samudra-sampluta |
sahkhila-vraja-prajs tam gaman gui-vraj
harer vilokanay sam ddhay sitaya ||2||
rei-mukhya-loka-vipra-gopa-v nda-sagina
sva-sva-vidyay'ghavairi-to atiragia |
yayu sva-g ta-vdya-hsya-lsya-nandina
sta-vaa-asi-n tya-gna-kart -vandina ||3||
te gopa-rj milit yathyatha
sa-gauravam sa-praaynukampitam |
sammnits tena mudnvit sthit
k ek aotka hita-netra-cetasa ||4||
ete suta rama-bhard vihitano'sau
loks tad- k aa-t o bata kividheyam |
itthavicintayati gopa-patv akasmt
k a svayasakhi-kulai sahita samyt ||5||
svntmbudhinetra-cakora-v nda
romau adhi ca smita-kairavl m |
samphullayan gho a-k tlaynam
sabhodaydrv udito har ndu ||6||
viprn gurn svjali-bandha-vandanai
samn sakh ca smita-miritek aai |
plys tathnyn sadayvalokanai
sambh ya tn so'pi vivea sagibhi ||7||
veda-dhvnair jaya-jaya-ravai prva-vaynuvdais
tat-tal-l l-viruda-pa hanair vditair bhri-vdyai |
har odgho ai stuti-kalakalai sagatnjann
gho a k e vyatanutatarsvasya nmno niruktim ||8||
vrajendreerita k att loknutkara-clanai |
kolhaln nivryaitn yath-sthnanyaveayet ||9||
te pavi e u n pegitena te

vicak a sva-sva-kal p thak p thak |


pradarayanta kramaa kal-vida
sa-llasn sabhya-jann ato ayan ||10||
chlikydi-n tyam eke'nye lsyatavapare |
n siha-rma-carita-rpakbhinaye pare ||11||
vidyvaa-na m anye stra-sacrikpare |
nnendrajlny apare nipu samadarayan ||12||
rvaymsur itare puy paurik kath |
g tni vividhny eke kecit vanuvaranam ||13||
catur-vidhnvidynbhedn anye ruti-priyn |
kecit k asya janmdi-l lhyvirudval m ||14||
tebhyo vrajedi-sabhsado dadur
vsodhanlakarany anekadh |
te tni k ek aa-pra-mnas
sv cakrur cratay na t ay ||15||
k nanendo smita-kaumud
bh anip ya sabhy'k i-cakora-santati |
vasanty api svru-mi d at pti-bhk
pibaty aho prema-gati sudurgam ||16||
tvad vraje-prahita sa raktaka
sabhsametyha naman vrajevaram |
vrajvan otka-man vrajevar
did k ate r -yuta-bhart -drakam ||17||
tato vrajendrena k tgrahotkara
sabhyn nijloka-viyoga-ktarn |
sincan sahrdra-smita v k yam tai
k a prapeda nija-mt -mandiram ||18 ||
tv gatau sa-madhumagala-mitra-v ndau
mt sutv atha niveya sum a-vedym |
dugdhaghanasa-ai-arkaram ad-u a
stanyru-sikta-sicaylam apyayat tau ||19||
tato gate mitra-gae nijlaya
sa-rohi k janan suvatsal |
n ya ayy-nilaye nije nije
ba ubalak am a ayat p thak ||20||
yayitvtha ts tad-tad-dsn sayujya sevane |
te svacchanda nidryai calit s nijlayam ||21||
ynt dsn avadad atha s sneha-viklinna-citt
vats vatso vana-viharaai rnti-bhme yathsau |

atrytn vividi u jann vrayadbhir bahi-sthair


praty svapiti nibh tatad-vidheyabhavadbhi ||22||
r -rdhikpy aakalendu-karojjvaly
rtrv ihtma-ramapti-samutsuksau |
saketa-kuja-gamana-tvarit sakh bhi
uklbhisra-racancatur cakra ||23||
hasuk sa-ai-candana-lipta-ky
mukt-vibh aa-cit dh ta-mallik-srak |
yatnena mkita-sunpura-kikin k
rdh yayau sva-sad li-yut nikujam ||24||
kadcit tmasym asita-vasan s m gamadair
viliptg klguru-tilaka-citrotpala-kulai |
k tottas nnsita-mai-k tlak ti-yut
nirbdh rdh priyam abhisaraty li-sahit ||25||
v k a-cchye pathi pathi bhiy vacayant sva-gamya
sthnava va a-vi apina khay lak ayant |
nyasya sv ye h daya-kamale sohyamn nigha
yantrkre vraja-vana-bhuv prpa k -sam pam ||26||
jnu-daghna-jalat rtv yamun-nirjharamud |
dv pyamnasaket -k ta-k -ta ayayau ||27||
r -govinda-sthalkhyata am idam amalak a-sayoga-p ha
v ndrayottamgakrama-natam abhita krma-p ha-sthalbham |
kuja-re -dalhyamai-maya-g ha-sat-karikasvara-rambhre -kijalkam e daa-ata-dala-rj va-tulyadadara ||28||
vahanty k ayod cyprva-pacima-bhgayo |
niryan-nirjhara-bhubhykro k tam ivbhita ||29||
lais tlais tamlai cala-dala-bakulair nrikelai raslai
kuddlai sapriylair dadhiphala-saralai r phalolkhalai ca |
uddlai kandarlai salakuca-tilakair jambhalai p ta-lai
plak ais tlai palair abalu-gua-phalair glavair granthilai ca ||30||
gol hai ka aki-phalair madhu h lair madhlakai |
k tamlair drukilimai phaldhyak air halipriyai ||31||
majulair vajulai kolair vajulair vajulair api |
drumotpalai karparlai kulakair deva-vallabhai ||32||
kalpa-drumair vchita-dna-kalpair
aprijtair api prijtai |
mandra-v k air api rkyadrai
santnakai sammada-tnakai ca ||33||

avad dhare citta-ar ra-candanair


yac candanai r -hari-candanair api |
mah-vadnyair itarai ca bhruhair
vyptalat-rji-virjitgakai ||34|| (pacabhi kulakam)
r -vsant -saptal-svara-yth
jt -yth -mallik-mudgardyai |
vi ukrnt-k al-bh ru-bimb
kubjsphotdyai ca vall -samhai ||35||
lavagoka-kundmra-latbhi cnvitaca yat |
drk -bhujaga-vall nvalajai ca kvacit kvacit ||36|| (yugmakam)
vallya sarv yatra t kalpavallyo
v k sarve kalpav k bakre |
gop ncbh a-prtau samarth
jty y ye td a kintu ts te ||37||
pu pavatyo'py amliny sand a-rajaso'py aho |
sukumrya sa-prasav api mugdh lat iha ||38||
yatrniak a-sagd
gopya ymalatgat |
stabdh sthvaratprpt
santi ymalat-cchalt ||39||
sahacarya ca dsya ca rdheloka-modata |
stabdh ka akit mrti-bhedair gulmalat sthit ||40|| (yugmakam)
r -bh-l l sevane nanda-snor lubdh
labdh sthsnutbhri-puyai |
jt -dhtr -r -tulasytmanddh
kurvantyas tad yatra nityavasanti ||41||
brhm haimavat ctra k sloka-tr ay |
somavall -har takyo chalena sthsnutgate ||42||
k ynandad bhnti padminyo'tra jale sthale |
cara-sthiratay tadvaj jale rj va-playa ||43||
yatra bhti sthir phull rajan divase'py aho |
dine'pi k a-pak e'pi jyotsn ca sthsnutgat ||44||
arlir bhty apsu car arli ca sthir sthale |
cara-sthiratay yatra jha bhnti jale sthale ||45||
l bhnti cars toye yatra l sthir sthale |
rohito'psu caras t re rohitau ca cara-sthirau ||46||
kamal bhnti kuje u yatra k asya tu aye |

d vyanti kamals t re kamale kamalny api ||47||


virahitam api raktk ai pribhir abhita sad yad idam |
raktk ai raktk ai raktk ai cnvitam satatam ||48||
viyutakalikrair yat sayutakalikrakai |
bh mai sattvair vih naca sthirair bh mai sadnvitam ||49||
vih nam api kharjurair ari ai ca palakai |
kharjurair apy ari ai ca palai cnvitasad ||50||
kanakcita-bh kanakai kanakai
kanakai kanakai kanakai ca v t |
vibabhv iha s kramukai kramukai
kramukai kramukair api ya nicit ||51||
priyakair jangamair yuktapriyakai priyakai sthirai |
mayrair jangamais tadvan mayrai sthvarair api ||52||
bakulai ca nava-kulais tamlair nata-mlakai |
sadrum vidrum ceti v t carysti yan mah ||53||
k asraih k a-srai rurubh rurubhi ca yat |
ambarai ambarair vyptarohi ai rohi a-priyai ||54||
yat kara-hri-hr ta-bharadvja-ukoktibhi |
vatsa-glava-ilynvitamuni-sado yath ||55||
ruti- tu-vasukoair maalgai ca kaicid
vividha-mai-vicitrair dik u sopna-yuktai |
gala-h d-udara-nbhi-roi-jnru-daghnair
valita-lalitaml-ku imai slablai ||56||
n la-rakta-maibaddha-ku im
kecid indu-mai-jla-vlak |
n la-rakta-mai-jla-vlak
ke'pi candramai-baddha-ku im ||57||
v k haim harimai-mayai kcanair aindran l
vaidurybh spha ika-maijai sph ik padmargai |
glaukntg marakata-mayais tai ca te'nye tathnyair
d vyanty asmin vratati-valayai li a-kh praphull ||58|| (sandnitakam)
harimai-bhuvi haim vaidrum vaidrum ca
spha ika-mai-dharysph ik svara-bhmau |
arua-mai-dharykra-n l ca yasmin
marakata-mai-dhtrypadmarg vibhnti ||59||
svara-skandh iti-sitamai-sthla-khopakh
kecid v k marakata-dal padmarga-pravl |

vibhrjante spha ika-kusum sthla-muktphalaugh


cnye tat-tan-mai-viracan vaipar tyena yasmin ||60||
te phalny akhila-vchitadnya-gn
d vyanti ratna-p thu-sampu a-sannibhni |
r -k a-k a-rama -caya-yogya-vastrlakra-gandha-pa avsa-ytni yatra ||61||
svabhva-mlk ti-pu pa-bhj
phalni tsrurucur latnm |
ku ma-tumb -sad ni yatra
r -k a-l locita-vastu-bhji ||62||
kusuma-racita-ayyolloca-bh opadhnai
sa-madhu-ca aka-tmblmbu-gandhdi-ptrai |
vyajana-mukura-sindrjanm atra kaicnvita-mai-nicitntar-bhmayo bhri-citr ||63||
kusumita-bahu-vall -maalair bhitti-kalpair
upari ca pa albhai li a-kh-samhai |
nivia-dala-phalnchdit pdapn
mai-maya-g ha-tly yatra kuj vibhnti ||64||
yatrticitrmbara-pu pa-citrit
khsu sat-kalpa-palinsit |
d vyanti nn-maibhi sucitrit
hindolik r -hari-rdhik-priy ||65||
kapota-prvata-kokiln
hr ta-kpijala- ai ibhnm |
myra-ckoraka-ctakn
c li-lvvali-vartaknm ||66||
yac chauka-r -tati-c akn
kliga-pdyudha-taittir m |
vyghr a-bh vali-kaukkubhn
svanair vilsai ruti-netra-hri ||67|| (yugmakam)
vist r ratna-citrnt tad-anta-kanaka-sthal |
nikuja-maalai kalpa-drumnm asti ve it ||68||
madhye vicitra-mai-mandiram asti tasy
kalpa-drumkam anu ku ima-obhi-dik u |
sopna-pli-lalitavalitavidik u
santnakdy-apara-v k a-catu ayena ||69||
sva-knti-jlyata-lola-pak air
rdhva-kramt kucita-prva-pdai |

pacd adho nyasta-daryatnyasv yghri-yugmrpita-deha-bhrai ||70||


miky netrai ravi-knta-gtrair
utpuccha-karai kapioccha aughai |
u yamnair iva ratna-sihair
yad uhyamnaviyat va dik u ||71||
sucela-tl uta-hema-karika
kha yamnamai-knti-kearam |
yasyntar-a a-cchada-padma-sannibha
k asya sihsanam asti kcanam ||72|| (sandnitakam)
laghu-ratnlaya-svkai kujai kalpa-latv tai |
a abhi kalpa-v k bahir yad dik u obhitam ||73||
vall -yuk-kalpa-v k i kujntad-bahir-bahi kramd |
dvigua-sakhynbahubhir maalair v tam ||74||
bhsvat m ga-pak ydi-mithunai ratna-citritai |
nya-hema-sthal -prnta-bhgena tad-bahir v tam ||75||
tad-bahi kadal - aai saphalai tala-cchadai |
v tann-jti-bhedai karprkara-valkalai ||76||
tad-bahir ve itapu podynentiprath yas |
p thak-tat-tat-pu pa-b -valitena samantata ||77||
tad-bahir bhri-bhednnamrphala-bhrata |
rma-maalais tais tair ve itam phala-bhruhm ||78||
tayor madhye'raya-dev -kuja-ds -atnvitai |
sevopakaragra-nikarai parito v tam ||79||
bahir bahi kramt tasmd v tatat-tal-lat-yutai |
svntarlai p thak tais tai re -bhtair dru-maalai ||80||
kara-labhya-harit-p truccha-phala-gucchakai |
tad-bahir v ta-ka hnpgnmaalair v tam ||81||
labla-ni ilopari-suptair ve itasuphala-gucchaka-v ndai |
bh alibhir ivkita-ka hair nrikela-valayair bahir asmt ||82||
campakoka-n pmrd nk -ta opari |
punnga-bakuld nnikujais tad-bahir v tam ||83||
t ra-n rnamra-khai phulla-vsantikv tai |
majulair vjulai kujair vjulai cbhito v tam ||84||
sva-prvayo r -bakulvalibhy
sacchditny atra citni ratnai |
mandird ymuna-t rthagni
catvri vartmni vibhnti dik u ||85||
yasyainydii mai-ta abrahma-kuayad ste
tasyainyiva iha sad so'sti gop varkhya |

tasyod cyta a-bhuvi taru so'sti va -va khyas


ti han vay hvayati rama ku ime yasya k a ||86|| (naviaty kulakam)
jnru-daghnai ka i-nbhi-mtrair
h t-ka ha-mrdha-dvayasai kvacic ca |
kutrpy agdhai salilair aghre
sampdayitr jala-keli-saukhyam ||87||
kahlra-kokanada-kairava-puar kair
ind varmburuha-hallaka-hema-padmai |
phullair lasan-madhukarai sarasair manoj
tat-tat-parga-makaranda-sugandha-toy ||88||
cakrga-madgu-plava-cakravkasarri-ko a ika-srasnm |
kdamba-kraava-khajann
svanair vilsair yuta-t ra-n r ||89||
gokara-rohi ika-ambara-k asrair
nyakvea-raku-p atair gavayai aai ca |
gandharva-rohita-samru-camru-c nair
anyair m gair valita-t ra-vannta-bhg ||90||
ekni nirjhara-v tny abhito'pari
prnte'timukta-sunikuja-atnvitni |
anyni dik u kusumopavanv tni
prendu-maala-nibhni manohari ||91||
karpra-cra-mada-nindaka-blukni
prm ta-dyuti-kara-dviguojjvalni |
r -kr a-ballava-vadh-caya-rsa-n tyalak mnvitni pulinni ca bhnti yasy ||92||
yasyottaryyamun-dii svaya
sraya-t rai pulintirjitai |
svair nirjharair bhribhir ntarntar
save ya rsa-sthalikvibhti s ||93|| (saptabhi kulakam)
kalpa-drumdha-sthita-ratna-mandira
gopla-sihsana-yoga-p hakam |
yam gamaj pravadanti yahare
priy-gaa keli-nikujam ha ca ||94||
eva-vidhatasthala-rjatallaja
kandarpa-l l-sukha-satra-mandiram |
govinda-sasmrakam tmano guair
v k ypardh sa-sakh -tatir mudam ||95||

v nd sav ndtra vibh ayant


kujni nn-racanopacrai |
nijeayor vartmani datta-d i
svem akasmn militm dadara ||96||
abhyudgatsyai vinivedya hallake
s keavottasa-care mudnvit |
sandarayant vana-kuja-majut
nikuja-rjaprati tm anai m ||97||
obhvanasyendu-karnurajit
sodd pan bhva-tate svabhvata |
nikuja-v ndasya ca v ndaycit
v k ysa lol hari-sagamptaye ||98||
tasy udd pta-bhvl vtyayocclitamana |
k pty-pagotka hvarte tlam ivpatat ||99||
kujamuhur viati payati tatra citrny
asmn nireti saraisarati priyasya |
patre kvacic calati tamanute sameta
v ndca p cchati tad-gamam utsukeyam ||100||
sakalpn hari vilsa-vitate prptau vikalpn hare
sajalpn sphuratmun ca purata santanvat bhria |
kalpasva-tano sukalpam api s talpaca sakurvat
sukalpaklam analpa-kalpa-d amene priypty-utsuk ||101||
athtra gho ea-suta savitry
svayayitv sva-g hagatym |
k aasa viramya bahi-svadsn
prasthpya gehc chayand udasthm ||102||
k layitv puro-dvradsn prasthpya tad-bahi |
gantum utkaman kujapak a-dvrea niryayau ||103||
ancchannahitv ai-kara-citagho a-vasate
pura-dvrasambhvita-vividha-lokgama-gamam |
sukham pact-s ty vi api-v tay ymi vipina
vicryetthagantupada-yugam adhd yarhi sa pura ||104||
tadaiva s sve vraja-bhr atarkita
nidhya yantrrpita-yna-sannibhe |
manojave h t-kamale ninya ta
kujlayatan-manas saha drutam ||105|| (yugmakam)
jyotsn-pratram ullaghya yatnc
chycchannavartma g has tarm |

yto'hapreyas sgat me
kiv netthak a s t tadotka ||106||
itas tvaj jyotsnojjvalita-pavanndolita-dala
tamlardhrt-kanaka-citam lokya mudit |
priyamatvyntavihasitum amukautukavat
nil ns t kujlayam anuvayasyly-anumat ||107||
ratna-prad pdika-dhri-bhittipralagna-haima-pratimli-madhye |
sthit priyaprek ya pura sphuranta
d smy aneneti muhur nililye ||108||
tvat k o'pi tatryd v k cchannena vartman |
v ndbhyetya dadau tasmai karikrvatasakau ||109|| (sandnitakam)
pulaka-mukula-jl-b pa-dhr-marand
vik ti-malaya-vtotkampit sli-pli |
smita-kusuma-sitg gadgadli-svans d
udayati dayite'smin mdhav mdhav va ||110||
k o'pi tsm avaloka-jtnandottha-bhvli-vibh itga |
kntvalokottara-lk i-cet
kntm apayann avadat tadl ||111||
vayasy va sakhya kva nu nija-g he tad-virahit
kathayyaprpt kusumam avaceturavi-k te |
kutas tat-saurabhyaprasarati tad-agena militc
charird asmkavitattham idam astv eva vitatham ||112||
tvin na vane yu mad-gati sambhvyate kvacit |
candra-mrtivinke nek yante tan-mar caya ||113||
neyacandra-tan kintu r r iyav abhnuj |
yaika-dee sthit vypnoty amtvca sva-d ptibhi ||114||
evanarmlibhis tanvan v ndaysau d erita |
knt sandaranotka ha prviat svara-mandiram ||115||
rdh-knty-ucchalat-svara-geha-kntykhile k te |
p tdvaite'ntare'payat sarvahema-mayahari ||116||
tvat sva-knti-milant procchalanty ca tat-tvi |
vyptaspayad atratyasarvamarakata-prabham ||117||
paclikntare'nvi ya payann api muhu priym |
stabdhsvloka-mud-bh bhymene paclikpriya ||118 ||
tllas dayita-sagataye purastd
drag-vmatpas taye ca cakar a pact |
tvan mud-uttha-jaataitya nivrya tt
vm sakh va nirurodha hare purastt ||119||

tspra um utsukatayeritam antikpta


tastabdhatdhvani rurodha baln mud-utth |
tllasetya vinivrya ha ht priyta
prpayya tat-karam adhrayad u sogr ||120||
tat-sparata pulaka-kampa-d g-ambu-k r
vaivarya-gharmajalabhk-taralyatk |
payanty amuku ila-cilli-lat tiro-d kprntena s priya-kart sva-karacakar a ||121||
smerrunta-ku ilru-kalci-pak mahelollasac-capala-locanam utsmitrdram |
ka hdhva-khajita-sa-huk ti-bhartsanokti
preksymitmudam avpa hari priysyam ||122||
ns-rasaj-ruti-netra-var mabhir
lubdhai sva-tat-tad-vi aye priyau mitha |
tau lu haymsatur aga-n v tapriy
chalcchanna-mayabalt sphu am ||123||
ghau puna svara-gha au vimo itu
sar s pantanija-kacukntare |
kmku-strakara-taskarahare
karea sruddha parana vchitam ||124||
iti sumadhura-l lnanda-sindhau nimagne
ithilita-tanu-citte preyasi preyas s |
priya-saha-nija-l llokanygatl
valita-mudita-vmy ku imaprpa geht ||125||
harir api rasa-bhagai prpitas tat-sam pa
tad-avakalana-bh ty s nililye sakh u |
sa punar iha vicinvan tsu ttac-chalt t
praaya-ku ila-d i sasp an modam pa ||126||
yad api h di viv ddhkcid ntayos t
nyaruad atibali h vmataitya priyy |
tad api sukha-sam ddhiprpatus tv udagr
prathayati hi sukhbdh n vmatpy agannm ||127||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga prva-ni-vilsa-valito'gd ekavibhidha ||o||
||21||

o)0(o

(22)

dvvia sarga
tv utkau labdha-saghau bahu-paricaraair v ndayrdhyamnau
pre hl bhir lasantau vipina-viharaair gna-rsdi-lsyai |
nn-l l-nitntau praayi-sahacar -v nda-sasevyamnau
rdh-k au niysu-kusuma-ayane prpta-nidrau smarmi ||1||
v nd sa-v ndtha sahli-v ndau
v ndvanev anunthya nthau |
tad-laylindam aninda-obha
prendu-knty-ujjvalitaninya ||2||
s tatra tau pu pa-citntary
suc na-vastrstaranvitym |
kalinda-kanynila- taly
nyav viat kcana-vedikym ||3||
veand li-gaopan tair
vicitra-pu pbharaai ca nlyai |
tmbla-gandha-vyajanai sutoyai
s tau nijeau sagaau si eve ||4||
tat knanatrajan priys t
k ca ttat-pulinni tni |
sam k ya k o h di jtaybhavat
sa prerito rsa-vilsa-vchay ||5||
sa-gaoraya-vih ti cakra-bhramaa-nartanam |
hall sakayugma-n tyatavalsyam ekakam ||6||
tat-tat-prabandha-gnaca san tya-rati-narma |
jala-khelety amny e a rsgni vyadht kramt ||7|| (yugmakam)
jyotsnojjvalamanda-sam ra-vellita
sva-sagamodd pta-vasanta-j mbhitam |
n tyan mayrapika-bh ga-ndita
vanasam k ytra vihartum aicchat ||8||
va -gnena tsv e a jpaymsa vchitam |
tan-nmnaivnugnena sa tbhi cnumodita ||9||
knane sudhu-knti-ubhra-maju-vigrahe |
pu pite samas tvaydya me priyli-varga he |
rantum atra vchitni citta-v ttir udvahed
evam astu k a k a k a k a knta he ||10||
utthita svara-ma -gaa-sag

v ndaypy anugato m du gyan |


pratyagapratilatapratikuja
sa pradak iatay bhramati sma ||11||
m du-malaynilaijita-lat-tarua-patra-caya
sumadhura-pacama-dhvani-kalcana-kokilakam |
dhvana-dali-barhiapraayin -gaa-g ta-guo
vanam avaghya tat sa ramate harir atra mud ||12||
mrcchotthit iva punar navatm ivpt
snt ivm ta-rasair madhu-citrit v |
v ndvane tarulat m ga-pak i-bh g
san harer vana-vihra-viloka-har t ||13||
k tvgre dvija-m ga-cacar ka-v nda
k ek otsukam a av -prahar i yam |
candrtkara-valit maruccalrd
yntasvaritam ivbhyupaiti k am ||14||
k tvgre dvija-m ga-cacar ka-v nda
k otsukam a av -prahar i yam |
candrtkara-valit maruc-calrd
yntasvaritam ivbhyupaiti k am ||14||
gaurg vapu-knti-militendu-ruc vanam |
viliptabhti dhautav jalena kala-dhautayo ||15||
r -rdhikga-dyuti-v nda-sagamt
k ga-cacad-dyutayo virejire |
sudhu-mrter dyuti-puja-rajit
calat-tamlga-dallayo yath ||16||
svgat stha sukhina khag m g
arma vo lasati kinag lat |
bhavyam avyavahitamadhup vas
tn ap cchad akhiln iti k a ||17||
kialaya-kara-bhk supu pitgr
madhupa-pikli-ninda-maju-gn |
pavana-guru-viclit av ya
harim avalokya nanarta nartak va ||18||
rdh-k v anv anucalato'sakhyn bh gn
rntn matv pyayitum iva svamdhv kam |
vtl vellat-kialaya-hastenotphull
avat-premrdrhvayati mud vsant yam ||19||
nija-kula-dharmam apohya gopik

sukhayati k am it va ik ay |
api surabhau sphu ittha tan
mude tam ali-rutair iha nauti mlat ||20||
cacan-matta-bhramara-vilasitpglok kusuma-vihasit |
n tyant vnila-cala-vapu mall -vall -hari-mudam atanot ||21||
sva-savidham ayitav k ya k alatl
pramudita-vihaga-dhvna-nnd mukh yam |
malayaja-pavanolllasat-pallavaijatkara-viv ta-nayair n tyat va pramodt ||22||
praayati kujvalir api guj-tati-k ta-citr kusuma-vicitr |
nava-dala-talptyali-pika-jalp sa-dayita-k dika-h di t ||23||
rdh-ampligita-dehe'm ta-var e
mandra-dhvne k a-payode sphurite'gre |
kek-dhvnair unnata-pichai ikhin bhir
n tyaty rn matta-mayrvalir uccai ||24||
dhvanad-ali-vihaga ta-vterita
pariata-phala-yuk candrik-r itam |
vikaca-kusuma-sat-saurabhar -harer
vanam idam atanod indriymudam ||25||
atha dara-phullam aoka-latstavaka-yugav abhnu-sut |
svayam avacitya hare ravaso
capala-karea dadhau sumukh ||26||
tad anu ca calit svayahari'py asau
praaya-kalahe sad'py aparjit |
tad api sa ca tat-kard apah tya tatstavaka-yugalapriy-ravasor nyadht ||27||
suka h bhi ka h -rava-madhura-madhybhir
abhita kalagyant bhi sarasam anug tmala-guai |
sp ann agny sstavaka-kusumdy-arpaa-mi d
aku hm utka hnibh ta-rataye'vardhayad ayam ||28||
kilakicita-vivvoka-vilsa-lalitdikai |
k as t bh it cakre sva-sagd bhva-bh aai ||29||
sva-varitbhir vall bhir ali-dhvani-mi d asau |
anug to'nandayat t pu pdna-mi t sp an ||30||
yad yaj jagau candra-latdikaharis
tenaiva pact priyay yutaharim |

varrthayo kvpi viparyayea t


k asya nmn'nujagu kva claya ||31||
jagad-hldaka-ila pramadh di vardhita-manasija-p la |
rdhnurdhikntar vilasan
uubhe kal-nidhi so'yam ||32||
jagad-hldaka-ila pramadh di vardhita-manasija-p la |
rdhnurdhikntar vilasan
uubhe kalnidhi so'yam ||33||
san mlatym asymlatymalat bhi phullbhi |
save ita iha parita punngo'yavirjate gahane ||34||
san mlatym asymlatymalat bhi phullbhi |
save ita iha parita punngo'yavirjate gahane ||35||
mdhavligita-mdhav bhrjate
mdhava cnay phullay rjate |
vivam apy etayo sagam nandata
cak u nandayan modate sarvata ||36||
mdhavligita-mdhav bhrjate
mdhava cnay phullay rjate |
vivam apy etayo sagam nandata
cak u nandayan modate sarvata ||37||
samphull samphullo milann mitha iha vane sadl nm |
kcanavall csau sukhad tpicha-mauli ca ||38||
samphull samphullo milann mitha iha vane sadl nm |
kcanavall csau sukhad tpicha-mauli ca ||39||
asann iva madanjmadayan h dayakalagyan |
nava padmin u rtrau vilasati madhusdana citram ||40||
asann iva madanjmadayan h dayakalagyan |
nava padmin u rtrau vilasati madhusdana citram ||41||
rajan -ramaas tamasamano
nalin -kulam unmahasm apanut |
itigur gagane itibhe vighane
subabhau kumudvaka e a mud ||42||
rajan -ramaas tamasamano
nalin -kulam unmahasm apanut |

itigur gagane itibhe vighane


subabhau kumudvaka e a mud ||43||
kamalin -malin -karae pa ur
vidhuritdhuritn iha cakravn |
nivi dadhad vidadhad bhagae dh ti
na sa mude samudeti vidhur mama ||44||
sa sud sud ruci-k d
rucir virahit rahit nija-trak |
suvidadhad vidadhat kumud-vanam
vara mude sa mudeti vidhur hi na ||45||
itthagyan madhura-vipina-r -bharloka-t pta
kntvall r api viracayan svbhimardane phull |
bhrmabhrmabhramara-nikarai svnugair ve ito'sau
tbhir va -va a-vi apina ku imaprpa k a ||46||
tatropavi a sa dadara k
sva-darannanda-viv ddha-t m |
phenli-hskhaga-nda-gn
sva-sagamyotka-h ka-vargm ||47||
sparotsavayocchalad-rmi-hast
lolbja-raktotpala-phulla-netrm |
samucchalan-nakra-mukhocca-nsm
varta-gartotsuka-kara-pl m ||48|| (yugmakam)
pulinni sam k ysau tatra rantu-man hari |
k -pragantu-kma samuttasthau priy-gaai ||49||
athgatnsva-jalntikas
te padbje u taraga-hastai |
samarpya padmny atha tni k
tais tai sp ant va muhur vavande ||50||
gati-ijite mura-ripor vanitn
drutam abhyasann iva nijair gati-ndai |
tam ihbhyupaiti puratas ta a-kaccht
kalahasikli-valita kalahasa ||51||
skhalad-gatitaycyutgati-mud
sam ddha-jalatjagma yamun |
sva-pram ayitusamutkam atha ta
sam k ya tanutjaloddhata-gati ||52||
jnu-dvaya-sa-toyyk yk a-tu aye |
gulpha-daghna-jal san nirjhar pulinv t ||53||

t rtv t rtv sukhenaitn kramea nirjharn hari |


babhrma puline v e u viharan sa-priy-gaa ||54||
skta-sa-smita-vilokana-narma-jalpair
ligana-stana-nakhrpaa-cumbandyai |
tssva-sagaja-manoja-vilsa-t
kurvan muhu sa vipulvilalsa k a ||55||
tata pulinam gatya sa cakra-bhramabhidham |
tatra rantu-man cakram ruroha priy-gaai ||56||
vitasti-mtrocca-nikhta-akugatrinemi-cakropari rdhay saha |
sthita sa madhye'nya-sakh gaai kramd
bahi cakrtha sumaala-tray m ||57||
v tya prarasa-dhray hari
rdhopaghakila maala-tray |
suvara-vally-aci-tamla-khina
svarla-bllir ivbabhv asau ||58||
diya hall aka-keli-rage
rdh-mukundau lalitdikl |
tatrsa-vinyasta-bhujau mithas tv
an tyatlsya-vidvari hau ||59||
n tyan nitambin ntad-vaidagdhya-pada-clanai |
kulla-cakravac cakrabhramad s t tayor api ||60||
vidhya rdhlalit-vikhayor
madhye tad-asrpita-bhur acyuta |
gyan sa gyadbhir alakadpy asau
babhrma n tyan saha nartak -gaai ||61||
laghu-bhramac-cakra-gate sam tsgati kvacit |
kvacin mand kvacic ch ghr vividhs t priy hare ||62||
tsmadhye dvayor dvayor madhye tad-asa-nyasta-do sphuran |
sa-calat-svara-vall nn tyat-tpichavad babhau ||63||
so'lta-cakravat kvpi laghu-gatybhramat tath |
hitv mkvpy asau ngd iti t menire yath ||64||
sa ekmaal -k tv prnte sarva-priy-gaai |
tsmadhye sphuran n tyan cakraca bhramayan babhau ||65||
sva-aktidarayan cakrd yugapad v kramc calt |
avaruhya muhus tat-tat-sthnam v ruroha sa ||66||

gopya ca yugapat sarv kadpy ekaikaa kvacit |


avaruhyram ruhya cakrur maala-bandhanam ||67||
vilasyetthaharis tbhi cakra-bhramaa-nartanai |
rsa-l l-vie ya cakrd avaruroha sa ||68||
sva-lahari-m du-hastai sask tak a ly
kumuda-surabhi-vtair mrjitasphram agryam |
ai-kiraa-sudhbhi sikta-liptasa tbhi
pulina-varam anagollsa-ragkhyam yt ||69||
vidhya k a parita sumaal
tasmin mitho baddha-karai priy-gaai |
tad-antaryapriyay babhau yath
vikhayendu parivea madhyaga ||70||
paribhramat-tal-lalanli-maala
babhau yath kma-kulla-bhpate |
rsdi-l lkhya-gha di-nirmitau
suvara-cakrahari-daa-clitam ||71||
tan-maalabhti vilsa-sgare
roddhumano-m nam ihaiva kihare |
kandarpa-kaivarta-vara-prasrita
haimamah-jlam uroja-tumbikam ||72||
parasparbaddha-kara-priy-tater
dvayor dvayor madhya-gata kvacit prabhu |
priy-yugsrpita-dor-yugo'sphurat
tbhi sa nn-gati-nartanair bhraman ||73||
bhuja-irasi virjad-dor-yugasva-priyly
pracalad ajayad etan maalak a-mrte |
jalada-akala-jlamadhya-madhytirjatsthira-taid-upaghasambhramac-cakra-vtai ||74||
kadcid eka evyasv ya-bhramaa-lghavt |
bhramann alta-cakrbha sarvsprvago'sphurat ||75||
hari-hari-dayitnvaik-ka ha-gnair
milita-valaya-kc -npurli-svanaughai |
na ana-gati-virjat-pda-tlnugm
nija-vara-madhurim vynae'sau jaganti ||76||
anibaddhanibaddhaca dvidh g taca te jagu |
srigamapadhany-khya svarn lalapu p thak ||77||

uddhca vik tjtidvividhaca mud jagu |


tatra sapta-vidhuddhm ekdaa-vidhparm ||78||
aja-madhyama-gndhra-bhedd grms tri-bhedakn |
tatra martygocarate gndhra-grmam ujjagu ||79||
rut sapta-svara-gat dvviati-bhid jagu |
sam ra-sakhys tn ca mrcchans tv ekaviati ||80||
pacadaa-prakr ca gamaks tiri-pdikn |
cldi-bahu-bhedaca sthyaramyam ime jagu ||81||
uddha-slaga-bhedena nibaddhadvividhajagu |
uddhasaj-trayatatra prabaddhavastu-rpakam ||82||
prabandhe svara-p hdi-bhedn nn-vidhn jagu |
rgn nn-prakr ca grah ca nysa-sayutn ||83||
sapta-svars tu samprn a -svarn avbhidhn |
paca-svarn auav ca jagus te ts tri-bhedakn ||84||
mallra-kar aka-na a-smakedra-kmodaka-bhairavd n |
gndhra-dega-vasantak ca
rgn agyan saha mlavs te ||85||
r -gurjar rmakir ca gaur msvar goakir ca to m |
velval magala-gurjar ca
var ikdea-var ikca ||86||
mgadh kauik pl lalitpa ha-majar m |
subhagsindhum et rgi s t kramj jagu ||87||
ghannaddha-tatnant u irca bhedakn |
v ndayopah ts t ca kramevdayan muhu ||88||
murajaamaruamphamauca mamakdikam |
mural pvikva mandirkaratlikm ||89||
vipac mahat v kacchap karinsikm |
svara-maalikrudra-v ca t avdayan ||90||
patktripatkca hassykartar -mukham |
uksyam ga r aca sandaakha ak-mukham ||91||
uc mukhacrdha-candrapadma-ko hi-tuikam |
nartane daraymsus t ity dika-hastakn ||92||
dadhus tln bahu-vidhn kcit tu dhruva-lak an |
ma ha-lak aak cnyn kcit tat-tad-vilak an ||93||
at tn gata-samair grahai ca trividhair yutn |
sam gopucchik-sroto-vahdi-yatibhir yutn ||94||
layai ca trividhair yuktn druta-madhya-vilambitai |
niabda-abda-yuktena dvidh dharaa-sayutn ||95||
vardhamnbhidhas tv eko h yamnbhidha para |
ity varta-dvayhyena mnena ca samanvitn ||96|| (caturbhi kulakam)

cacat-pu accapu arpakasiha-nandanam |


gaja-l lm eka-tlanisr mdi-tlakam ||97||
aakapratima haca jhampaca tripu ayatim |
nalakvaranudgha aku akakokilravam ||98||
up adarpaarja-kolhala-ac -priyau |
raga-vidydharavdaknuklaka-kakae ||99||
r -ragkhyaca kandarpa a -pit-putrakatath |
prvat -locanarja-cmai-jaya-priyau ||100||
rati-l latribhag ca caccarat vra-vikramam |
ity d n nartane tln dadhu k o'sya ca priy ||101||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo rsa-vilsa-varanam anu dvviko'yagata ||o||
||22||
o)0(o

(23)

trayovia sarga
atha prabandhagnam sa nntlai p thag vidham |
kartum rabhataitbhir vidagdhbhi sanartanam ||1||
r -rdhay n tyati k acandre
gyantya san lalitdayas tad |
citrdayo'ny kila tladhrik
v nddaya sabhyatay vyavasthit ||2||
k e n tyatyekale rdhikdy
gyanti smcaryatlair durhai |
tasmin sabhye rdhikdy kramecarya
n tyasgahravyadhus t ||3||
rage kramcchrei taysthitnm
anta pa atvana atgatnm |
v di vdyvali dhriknn
prabandhdika gyiknm ||4||
tata ghana u irhynaddha ka ha svaraughe
m du vividha gatitve'py aikyam pte'gannm |
tad anuga padatlair bhrukargk iclai nan tur
iha sak s t praviya kramea ||5||
k a r mn muhur iha samgatya tssamadhyn
nn-tla kramavaatay clayan r -padbje |
dhunvan pr na ati nigadann ittham nandayas
ts tatt tatthe d giti d gi thai d k tathai d k tathai th ||6||
thodik ddki a ki a kaajhethokku tho dikku re
jhedrjhedrki i ki i ki idhjhekujhejhekujhejhem |
thodik ddd mi d mi d mi dhkkujhekkujhedrm
gatyaivana ati sa hari cru p ha prabandham ||7||
kjat kc ka akaviraan npura dhvna ramya
pi dvandvamuhur iha nadat kakaaclayant |
rdh k a dyuti ghanacaye cacaleva sphurant
n tyant tthagadati tathathai thaitathai thaitathaith ||8||
dhdhd k d k cacaninaninanin
tuttuk tutuguu guu guu dhdrguu drguu drm |
dhek dhek dho dho kiri i kiri i drdrimi drdrimi drm
gatyaivamuhur iha mud r -mad nanarta ||9||
jhajhakurvat kanaka balaye dhunvat pipadme

tsmadhyt sapadi lalit'pygat k a knty |


yme rage taidiva ghane n tyat tthavadant
thai thai thotho tigaa tigathai tho tathai tho tathait ||10||
d mi d mi d mi dho dho m dagdi ndai
kaa kaa kaa v abda mirair vikh |
na ati jhaaa jhajhatkryalakra jl
d giti drgiti d k thai tho tatho tho bruv ||11||
kcit svanan npura kiki k
muhu kvaat kakaa pi yugmam |
vidhunvat tthana at r ayant
thaiy tathaiy tathathai tathaiy ||12||
pda nysai r -kara dvandva clai
n tyatyany npura dhvna mirai |
tlotthnyettham uccrayant thai
thai thai thai thai tathai thai tathai th ||13||
ragaprpt tad anutathny
n tyant s lapati tadettham |
thaiy thaiy tatha tatha thaiy
thaiy thaiy tigaa tathaiy ||14||
ti ti i ati a ti ti
jyotsnojjvalgana ad iva pulinardhike paya re |
ti na ati ca vipinamanda vterita eti
k a punar iha nigadan slasgananarta ||15||
i a i ati priya hsa candrati kundati hasati re |
k rati h rati hrati re i a i a n tyati rdh ||16||
t dhik t dhik dhig iti ninda
kurvan rse varamurajo'yam |
lsyairsm atiaya tu o
nindatyany suravanit kim ||17||
vaiikyo vaiivikya ca gyantyas tladhrik |
maurajikya ca n tyanti nartak bhi samamud ||18||
vi ngna n tye'gann
tat tad gaty'tyuccha sad gha bandham |
n v ve kucukdi svayatat
k a k ipran tyamadhye babandha ||19||
te nn-abda bandhena sas jur gyan jan |
a g m pa dhainykhai svarai rgn navn navn ||20||

svarn lpayan uddhn sak r ca sahasradh |


g taca mrga-de ya-bhedt t bahudh jagu ||21||
prv -nabha iva sa-ghanasc -mlam iva sa-u iragnam |
gaganam ivtitatatad ratnam iva babhau sad naddham ||22||
yo'yamahn dhvanir abhn na a-nartak n
maj ra-sad-valaya-kakaa-kiki ja |
pattla-sampad-anugmitay catur u
vdye u te u kila pacamatsa lebhe ||23||
sye g tis tad-abhinayanar -kare r -padbje
tlo gr v ka i u dhuvananetrayor dolanaca |
savysavygamana-gamanatrakyka k a
k asybje manasija-sukhaballav ntads t ||24||
jtaya rutayo y ca mrcchan-gamak ca ye |
noccaranti vin v ka he ts t ca t jagu ||25||
asamir jt ruti-gamaka-ramy svara-tate
samunn nye yaik mudita-hari sdhv iti gir |
pupje teneyatad api ca tadysam anayad
dhruvbhogassmd alabhatatarmnam adhikam ||26||
chlikya-n tye rdhy deyam anyad apayat |
tu entm'rpitas tasyai k enligana-cchalt ||27||
k e kntna ayati mud kvpi va -pragair
narmonn taskhalanam iha s tasya d y diant |
tlatasya skhalitam api sambhlayanty tmano
drk tacpy e na ayati tath kvpi v di-gnai ||28||
k ena rdhtha tay samaharir
yath nanarttra jagv avdayat |
shyyakotkpi tayo sakh -tatir
nla taths n n ti-gna-vdena ||29||
tlvasne harir tma-pinysapriy-vak asi savidhatte |
priypi savyena karea tu
nirasyat asya kararu eva ||30||
jnubhyk itim lambya prasryaik tatau bhujau |
jugh ne kcan vega-k ipteva smara-cakrik ||31||
l lotsarppasarpbhydo-prasra-nikucanai |
agny agai sp anty any n ticakre'nya-du karm ||32||
sp v karaikena bhuvakvacit par

dehaparv ttya muhur muhur divi |


patanty an tyad bhuvi s kadpy asau
vin tad-lambanam ambare param ||33||
rdhve sthitottnatay vibhugn
k odar pr iga-veir ek |
nanarta p htata-ijin k
k v tanor hema-dhanur-lateva ||34||
maj rntargata-vivaragn kpi tlnurodhd
eka-dvi-tri-krama-vaatay vdayant kalyn |
sarvn kvpi sthagayati padau clayanty atyaprva
n tyanty e guibhir akhilai sdhu-vdai pupje ||35||
g tavdyaca n tyavidhi-iva-racitayac ca vaiku ha-loke
yal lak m -knta-lak m -caya-naya-racitasvena yad yat pra tam |
anygamyayadbhir vraja-vara-lalan-nartak bhi ca s a
rse k as tad etan muhur iha kutuk sarvam bhir vyatn t ||36||
kcit payati k ca cumbati par sktam lokate
kscid daana-cchadau pibati so'nyskucau kar ati |
vak oje nakharn atarkitam adht ksca n tye bhramann
evarsa-mi ea t sa ramayan reme rasbdhau hari ||37||
evagyan gyayas tn svadr
citran tyan nartayan nartitas tai |
g ta caitn lghayan lghitas tai
reme'tyuccair blako v sva-bimbai ||38||
kcit samghrya bhujanijse
nyastahare sdhu-pa ra-liptam |
nanda-magnotpulakru-kamp
sacumbya ampeva babhau sthirv abhre ||39||
s n tyaj rntir amr m gk r
virmaymsa vilsa-v ndt |
snehkull va vibh ayant
svedkurair bhla-kapolayos t ||40||
ithila-vasana-ke vsa-vellat-kucgr
ramajala-yuta-bhl slasgya kriysu |
klama-janita-rucpi pre ha-netrtitu i
pup ur adhikam et rsa-n tyvasne ||41||
phulla-puar ka- aa-garva-khai-cak u o
hia-daajea-kuale'sya gaa-maale |
kpi tavti-pait sva-gaa-maala
nyasya tena dattam atti para-pga-carvitam ||42||

sva-sparotpulakk re tat-sparotpulakcitam |
k asyse bhujanyasya viarma k aapar ||43||
kuca-irasi nidhynyonya-saspara-har t
pulakin pulakhysvedi-nisveda-yuktam |
ata-ata-ai- tan tyaja-klnti-digdh
sva-ramaa-karam ek rnti-ntijagma ||44||
muhu karbjena dybdhi-magnas
tsmukht sveda-jalni k a |
samrjayann apy aakann amr u
tat-spara-saukhyd dvigu -k tni ||45||
eksu sakhym ta-digdha-buddhi
kntasya savyna-pa calena |
mamrja sa-sveda-jalanijsya
svasypi tensya ca td atat ||46||
k ga-sagdi-vilsa-sindhv
nanda-jlasya taraga-magn |
bhrayat-sva-mlymbara-kuntaln
nsann alasavarae m gk ya ||47||
itthasampya vividhgam ananya-siddha
tbhi samasarasa-rsa-vilsa-n tyam |
prodyat-smarapunar amurati-keli-n tya
kartusamutka-manasahi vividya v nd ||48||
hima-bluka-bluke'male puline saha rdhaycyutam |
viniveya tayo pura sakh -nicayasa-ga nyav viat ||49||
kusuma-phala-rasais tair bhri-bhedai
k tni mai-ca aka-bh tni svdu-vaii ya-bhji |
vividha-phala-vidaair anvitni nyadht s
hari-hari-dayitnm agrata san-madhni ||50||
pratyagan-yugala-madhyam asau sva-akty
k a sphuras tad-adharm ta-vsitni |
hsair vidasa sad air api tair vidaais
t pyayann apibad e a madhni tni ||51||
kandarpa-mdhv ka-madkulg
kandarpa-mdhv ka-madnui e |
rdhsamdya harau pravi e
vinyasta-talpapulinnta-kujam ||52||
kandarpa-mada-vaiklavyd ghra-prek a sakh |

v ndpy dya kuje u p thak p thag ayayat ||53||


svdh na-bhart kvasthprpayya rdhiktay |
sahyayau bahi k a smayan pra-manoratha ||54||
tayerita sa kuje u praviya yugapat p thak |
svdh na-bhart kvasthprpaymsa t sakh ||55||
nirgata kuja-nikart k as tbhir alak ita |
eka san rdhikm gt sva-darana-m du-smitm ||56||
tatrgat kuja-tater niv t
d v nijl purato hasant m |
yatnv ta-svga-cayli-plir
namrnan lola-d g etayoce ||57||
yo nyaka so'tra sa v nday may
rage sthita kvpi gato na hi k aam |
nnartayad vo rati-nartane'sakau
daed vo vapu a kuto'bhavat ||58||
harir asann ha nikuja-rage
na yas tv im mrtimatojjvalena |
raty-khya-n tye rasa-nyakena
sanarttit yat sphu a-tat-tad-ak ||59||
k e sva-sakhypraayodgater ys
t ucur asmin rati-n tya e |
tvnartayant satatagurus te
kartutvay vchati na prai y ||60||
nijecchay ytra gurpasatti
syc chi yat stra-mat tayaiva |
balk t naiva tato na i y vaya
gurs tvaviphala ramo vm ||61||
jnsi no no nakulgann
v ttiviuddhsakhi bhogini tvam |
tathpi sampdayitusva-smya
kikhidyase prer ya v th bhujagam ||62||
itthavidhya puru-narma-vihra-n tya
tbhi samamada-kar va kareubhi sa |
tat-tac-chrampanayanya kalinda-putry
kartusamrabhata vri-vihra-n tyam ||63||
toye tadoru-dvayase kadcit
sa nbhi-mtre kva ca ka ha-daghne |
k ya ts tbhir alani ikta
priy hasas t kutuk nya icat ||64||

ekaikbhi paca- bhi samastbhi p thak p thak |


nn-l l-glahtbhir vytyuk vidadhe hari ||65||
jaye tatasamdtuglahadtuparjaye |
anicchubhir dvayakartusa tbhi kalahyate ||66||
rtrau ca cakra-mithunena yutni bh ga
phullmbujni pibat ti harau bruve |
do-svastikena rurudhur h dayapriys t
vso'calena vadanaca viakit drk ||67||
nija-d k-vijita-aphary gha ita-pras t svayaharicakit |
yat parirebhe rdh-sakhyamene sa tensy ||68||
kamalkamali-sakh nkamalkamali ca visvisi-pradhanam |
yad abht tat payata iha drc citraharer mano vijitam ||69||
dvitrbhi paca bhi ca sapt bhi sahcyuta |
vyatanon maal -bhya jala-mauka-vdyakam ||70||
nirlepatkuca-yugni nirajanatva
netri mok am agaman rasan kac ca |
n vya ca nirgua-dasaha-hra-mly
magnsu tad-ghana-rase rama v am m ||71||
lepanlakaraair am m
anv t vri-vihra-dhaut |
klinnmbararodyat-sahajga-obh
lobhya k asya d os tads t ||72||
tsvak a candanai veta-toy
k smyagagaysau gatpi |
aures tat-tat-keli-saubhgya-lbht
tbhi avat su hu s tm ajai t ||73||
itthavidhymbu-vihra-n tya
knta sakntbhir avpta-t ra |
sakh -kulair mrjita-kea-var m
dadhra pratyudgaman ya-vastram ||74||
v nd tbhi samak am n ya svara-maapam |
tat-prva-ku ime pu pstarae tanyav viat ||75||
tata sav ndopaninya v nd
kalpga-valli-phala-sampu s tn |
prn vicitrmbara-bh anulepjanair ngaja-varakai ca ||76||

tat-tan-nmkitn l -tatir dya pe ikn |


k ardhsakh cm p thak p thag abh ayat ||77||
harir ujjvala-rasa-mrti-rati-pariata-mrtayo hi rdhdy |
vidhur ayam asya kals t ektmano'pi tat-p thag-deh ||78||
mitha-snehbhyaga-ramya sakhyodvartana-suprabh |
truym ta-susnt lvaya-rasanojjval ||79||
mitha-saubhgya-tilak saundarya-sthsakcit |
a bhi citritgya ca stambhdyair bhva-varakai ||80||
kilakicita-vivvokdy-unmdotsukatdibhi |
nn-bhvair alakrai su hv-alak ta-mrtaya ||81||
supriys t priy yadyapy antar itthavibh it |
priylibhir bahir api bh it bh aair babh ||82||
anaga-gu iks dhu-vilsadugdha-laukam |
n tarpa-majary yad yni v nday vant ||83||
phalni rasa-rpi madhu-tulya-rasni ca |
tn yat tv camya tbhi sa vivea keli-mandiram ||84||
tasmin mukta-catur-dvri yamunnila- tale |
ko i-sryu-sad-ratna-cayu-paramojjvale ||85||
manoja-keli-nilayeguru-dhpti-saurabhe |
vinyasta-ratna-paryake hasa-tulikaynvite ||86||
sk mmbarv tv nta-sat-pu pstaraopari |
nnopadhna-citrs te k a su vpa kntay ||87|| (sandnitakam)
paryaka-prva-sthita-kha ik-yuge
sukhanivi e lalit-vikhike |
k sya-tmbla-sucarvitnane
tmblam svdayatnijevarau ||88||
r -rpa-rati-majaryau pda-savhanatayo |
cakratu cpar dhany vyajanais tv av jayan ||89||
k aatau paricaryetthanirgat keli-mandirt |
sakhyas t su upu sve sve kalpa-v k a-latlaye ||90||
r -rpa-majar -mukhy sev-para-sakh -jan |
tal-l l-mandira-bahi ku ime iyire sukham ||91||
yat plitatata-mukhair vardhita
l l-rasair mitra-gaair ni evitam |
bhaktai sadsvditam etad-libhi
r -rdhay k a-rasm taphalam ||92||
k asya v nd-vipinetra rdhay
l l anant madhur caksati |
k ae k ae ntana-ntan ubh

di-mtram etan mayak pradaritam ||93||


r -rpa-darita-di likhit akly
r -rdhikea-keli-tatir mayeyam |
sevsya gyogya-vapu niam atra csy
rgdhva-sdhaka-janair manas vidhey ||94||
pdravinda-bh gea r -rpa-raghunthayo |
k a-dsena govinda-l lm tam idacitam ||95||
yair etat parip yate h di lasa-t tirekn muhur
brahmdyair api durgamavraja-vidhor l lm tardhay |
v ndraya-vilsin -kumudin -v ndasya bandhur vraje
kruyd acirea vchitatamate tanotu svayam ||96||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'yarajan vilsa valita pras trayoviaka ||
||23||
o)0(o
iti r -k a-dsa-kavirja-gosvmiviracitar -govinda-l lm ta
mah-kvyasamptam
o)0(o

You might also like