Garuda Tantra N R Ya Ya Tantras Rasa Graha
Garuda Tantra N R Ya Ya Tantras Rasa Graha
>
Title: Nryanya Tantrasrasa
graha
A.k.a: Vis
anryanya
Author: Nryana of ivapura
Nae: NTaSSa.txt
Category: Grud
atantra|Bhtatantra|Mantrastra (aiva)
Published: Vaidyaratna Pandit M. Duraiswai Aiyangar (1950)
Notes:
* Introduction, prastvan, coentary, and textual variants were
-not- typed in
* Another edition exists with another coentary (Unithiri (ed.)
2002)
* Both editions have useful indices, not reproduced here
* 2002 edition has several appendices, including one that glosses
Sanskrit plant
naes with Malayala equivalents
* ''l
" is used to represent both lingual and vocalic ''l"
* My coents are expressed following ''%" at end of line
* Verse divisions follow edition's soewhat idiosyncratic
syste
* Lacunae in edition are represented by dashes (----)
* Errata listed in back of edition have been corrected
** inor spelling corrections (after the conventions of
Monier-Willias) and
eendations to the printed edition have been ade silently
for iproved searchability **
** edition contained quite a nuber of errors
I have fixed what was iediately apparent,
but any doubtlessly reain.
\section{Table of Contents}
\subsection{Prvrdha}
1. granthavisayasyvataran ik nirvacana
ca
2. ngotpattivarn andika
3. vividhavisni tatpratkr ca
4. rudrapat
alah vis aghnarudraantrdaya ca
5. vividhh
sarph tadvis aparihrdaya ca
6. drvkardyahivis ni tatparihrdaya ca
7. gonasdian d
alinah tadvisaaana
ca
8. rjildingh tadvis aparihrdaya ca
9. s
ikabhedh tadvis aparihrdaya ca
10. ltdikt avisni taccikits ca
11. blagrahados h
tadupaaopy ca
12. unddinidnni
13. grahadhva sopyh
14. undadhva sopyh
15. ayn
dhvasopyh
16. aus
adhapat
alah
(vividhavydhn)
\subsection{uttarrdha}
17. ks
udrapat alah
18. ks
udradhva sopyh
19. vinoda(nara)prayogh
20. visn
upat
alah
21. rdevpat alah
22. durgpat alah
23. ivapat alah
24. skanddipat alah
25. rtnd
abhairavdipat alah
26. r
tyujaydipat alah
27. aktydipat alah
28. vaydikriyh
29. strpat alah
30. gavdipat alah pavaydaya ca
31. yuddhdipat alah
32. hariharapjdipat alah
%
%%%%%%%%%%%%%%%%%%
%
\section{prathaah
pat
alah
}
%
[p.1]
%
rvallabha
ahdeva
vihagn api prabhu |
pran
aya iras vande gurn lokopakrin
ah
|| 1.1 ||
[p.2]
yvat sarthya asbhih
sarvalokahitais
ibhih
|
ikhyogditantrebhyah
kriyate srasa
grahah
|| 1.2 ||
vis
agrahayadhvash
ks
udra
nara ca kika |
iti s
at
krika
tantra etat siddhidvayspada || 1.3 ||
antradhynaus
adhakath udrejyyantraus tayah
|
vaks
yante bahudhnye ca prayog dr
s taaktayah
|| 1.4 ||
naah
svhbhagavat
vyatyso na tu sarvatah
|
yath patagaantrs tu likhyante parivravat || 1.6 || % var.-tathvad
agaantrs tu
[p.3]
vis
nur grhyah
svarnuktv dyah snyavcakah
|
asavya api es auktau [dvayoktau] prathaa
ca tat || 1.7 ||
vi
atyarn
dhik antr lantr iti sr
th
|
daks
ardhik antrh
syur arvgbjasa
jikh
|| 1.9 ||
strpu
napu
sakatvena tridh syur antrajtayah
|
strantr vahnijynt nao'nt ca napu
sakh
|| 1.11 ||
[p.4]
esh
pu
sas te akt vayocct
avis
es
u ca |
ks
udrakriyayadhvase striyo 'nyatra napusakh
|| 1.12 ||
istah
sauyah praastau tau karan
oh
krrasauyayoh
|
gneyaantrah
sauyah syt pryao'nte nao'nvitah
|| 1.14 ||
sauyaantras tathgneyah
phat
kren
nvito 'ntatah
|
suptah
prabuddhatro v antrasiddhi na yacchati || 1.15 ||
prabodhakla
jnyd ubhayo(r abhayvaha)[r ubhayvaha] |
dustarks
arividves
ivarn
dn varjayen ann || 1.17 ||
[p.5]
rjyalbhopakrya prrabhy'rivarah kuru |
goplakakut
pryt phullv ity udit lipih || 1.18 ||
naks
atres
u krad yojy svarntyau revatyujau |
velgaruvarah
on
a aran
veti bheditn || 1.19 ||
(lipyarn
a)[lipyarn
]ris
u jeyh
s
asthaid
ca yojayet |
[p.6]
lipau catus
padasthy
svkhybhyarn
apadks
art || 1.20 ||
siddhh
sdhy dvityasthh
susiddh vairin
ah
pare |
siddhdn kalpayed eva
siddhbhyarn
agan
air api || 1.21 ||
dustrn
apracuro yasya antrah
sa ca vininditah
|
antrdhyayanasiddho yo antra cdau vir(a)[ja]te || 1.23 ||
tdr
o durlabho loke yo 'n
idigun
apradah
|
praviya vidhivad dks
abhis
ekvasnik || 1.24 ||
rutv tantra
guror labdha
sdhayed psita
anu |
dhro daks
ah
ucir bhakto japadhynditatparah || 1.25 ||
[p.7]
siddhas tapasv kualah
tantrajah
satyabhs
an
ah
|
nigrahnugrahe akto gurur ity abhidhyate || 1.26 ||
nto dntah
pat
u crnabrahacaryo havis
yabhuk |
kurvann cryaurs
anovkkyakarabhih || 1.27 ||
antra
dattv sahasra
tat svasiddhyai deiko japet |
yadr
cchay ruta
antra
channentha chalena v || 1.29 ||
patreks
ita
v gthvat taj japed yady anarthakah
|
antra
yah
sdhayed eka
japahorcandibhih
|| 1.30 ||
bahuantravatah
pu
sah
k kath iva eva sah
|
daalaks
ajapd ekavarn
o antrah
prasiddhyati || 1.32 ||
[p.8]
varn
avr
ddhy japahrsa
tennyes
sahayet |
bjd dvitrigun
antralanvor japakriy || 1.33 ||
sa
khynuktau ata
ssta
sahasra v japdis
u |
japd da
a
sarvatra sbhis
eka
huta viduh
|| 1.34 ||
dravynuktau ghr
ta hoe japo 'aktasya sarvatah
|
laantrd da syt agdn
a japdika || 1.35 ||
[p.9]
devatcryayos tantres
v abhedah
saryate budhaih
|
ks
etratrthavanradevlayanadhradh
|| 1.40 ||
kut
vivikta ity ete deh
syur antrasiddhidh
|
yv yavgh ka
ca payo bhaiks
a
havis
yaka || 1.41 ||
prva
prva praasta
syd aana
antrasdhane |
antrah svadevattratithivres
u japyat || 1.42 ||
kr
sn
stacaturdayor grahan
dau ca sdhakaih
|
dasrau yanalau dht a rudro 'ditir guruh || 1.43 ||
[p.10]
aka ca pitaras tithidevath
pacadayah |
haro durg guho vis
nur brah laks
r dhanevarah
|| 1.47 ||
ete srydivreh
liper nyso 'tha kathyate |
kente ukhavr
tte ca caks
us
oh
ravan
advaye || 1.48 ||
nsgan
dosthadantn
dvandve rdhsyayoh
svarn |
varn
n pacasu vargn
bhau caran
asandhisu || 1.49 ||
prvayoh
pr
s thato nbhau hr
daye ca kran nyaset |
yd
ca hr
daye nyasyet tes
syuh
sapta dhtavah
|| 1.50 ||
tvagasr saedo'sthiajjukrni dhtavah
|
rassreti pat
hanty eke likhyante 'tha lipvarh
|| 1.51 ||
rkantho 'nantasks
au ca trirtir aarevarah
|
adho bhrabhti ca tithah
sthn
uko harah
|| 1.52 ||
jhantiko bhautikah
sadyojta cnugrahevarah
|
akrra ca ahsenah
svarn
devat ah
|| 1.53 ||
tatah
krod
acan
dau ca pacntakaivottaau |
tathaikarudrah
kraikanetrau ca caturnanah || 1.54 ||
[p.11]
atrir na ca es a ca lohita ca ikh tath |
chagan
daladvigan
dau dvau saahklaplinau || 1.56 ||
a
a
a ka ca ka ca i ks
a ks
a |
hr y etny agni s
llekhvyoasauprvn at
lipeh
|
ddny agaantrnte vidvn sarvatra yojayet || 1.59 ||
hr
hr
daye vidhivan nao niyujyc chirasndudvitaya
vasat
ikhy |
kavace hu iti sr
ta
tu netre nanu vaus
at
kathita
tu phat tathstre || 1.60
||
[p.12]
pacaiva cgni bhavanti yasya netre anos tasya vilopanya |
agni kuryt punar tanaiva
antr niragasya anor yathvat || 1.61 ||
nyasyaiva
niyuta i
lipi
gurkt
vg
japatu hunet tailaih
payo'ktaih
|
seveta pratidivasa
ca t
tatah
syt sarthya
vacasi kavitva apy udrn
a
|| 1.62 ||
udrrthadaranapar dhavalks
al kubha ca pustaka ani kares
u yasyh |
ubhr
uk
suvial
lipidevat
t
dhyyet kapardakalitendukal trinetr
|| 1.63 ||
rudrair yukt
keval
v ann
karrabhe tr
k vinyased yah
|
antrh
sadyah
kurvate tasya siddhi
ppaih
srdha yti na
jar ca ||
1.64 ||
sa
sdhit yair vis
ah lipis taih
sarve ca antr iha sdhith
syuh
|
ki asti tat kara saastaantrayony tay sdhu na sdhyate yat || 1.65 ||
iti nryan
ye tantrasrasa
grahe prathaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%%%%%
%
\section{atha ngotpattir na dvityah
pat
alah
} ||
[p.13]
ngodayo 'tha trdidaasthnni ara ca |
scaka dastaces
teti saptalaks
an
a ucyate || 2.1 ||
es
avsukitaks
khyakrkot
bjaahbujh
|
saakhaplagulik astau ngh
pur 'bhavan || 2.2 ||
dastapacatrigun
aatardhnvith
krat |
viprau nr
pau viau drau dvau dvau nges
u krtitau || 2.4 ||
ngn
jajire tes
suth
pacaata pr
thak |
ajar aar ghors te sarve karpin
ah || 2.5 ||
tadanvayodbhavh
sarp asa
khyeys tato 'bhavan |
svargavridhiptlabhtales
u vasanti te || 2.6 ||
[p.14]
phan
ian
dalirjl vtapittakaphtikh
|
krad bhauh sr
th
sarp vyantar dosairith
|| 2.7 ||
rathgalgalacchatrasvastikkuadhrin
ah
|
saphan
h
ghragatayah
sarp darvkarh
sr
th || 2.8 ||
ghon
as (gonas) andag drgh an
dalair vividhai cith
|
rjil citrith
snigdhh
tiryagrdhva ca rjibhih
|| 2.9 ||
blyayauvanavrdhakye vars
attapes
u te |
vis
olban
h
kran ir r
tusandhau vayastraye || 2.11 ||
phan
inah
prthiv py gney cnil iti |
caturvidhs te s
ad
vi
abhedh
s
od
aa ghon
ash
(gonash
) || 2.12 ||
s
d
hditrise syt garbho sacatus taye |
atikrnte navrn
dn sarp ste 'tha sapta v || 2.14 ||
[p.15]
pacgulo 'runah
kr
sn
ardh sarpo 'rdhasatah |
an
dabhedd bhavet s tn sphut itn sphut
itn graset || 2.15 ||
yo jtah
krtike si tasah sa
nirudyaah
|
rgarse balodriktah
paus
e drgho vis
olban
ah
|| 2.17 ||
dvtri
ad dinavi
aty catasras tes
u da
s trikh
|
karl akar klartr ca yaadtik || 2.19 ||
ets th
savis
da
s trh
vadaks
in
aprvagh
|
punar tara anveti sa sveccha
caret tatah
|| 2.20 ||
[p.16]
s
an
st syt karyah tad kr
ti ca ucati |
krodaniikhiyenavill
anakulvr
kh |
na ghnanti cen netrakarno jvet s
as tisadvaya || 2.21 ||
ngh
srydivreh
sapta vyakte 'hni v nii |
sved udyanti vres
u gulikah
sarvasandhis
u || 2.22 ||
kr
ttik bharan
svt laprvatrayvin |
vikhrdr akhles
citr ravan
arohin
|| 2.24 ||
trs th
sarpadas tasya dus
t andakujau tath |
paca csta s
asth rikt dastasya nindith
|| 2.25 ||
[p.17]
tatrtinindit kr
sn
apaca s caturda |
sandhy catustaya
dusta
dagdhayog ca rayah
|| 2.26 ||
ekadvibahavo da
das ta
viddha ca khan
dita |
ada
a avalipta syd daa eva
caturvidha || 2.27 ||
r
ju vakra
ks
ata viddha nirvis
a bhtasarpaja |
llkta
khan
dita kr
cchrasdhya ks
vela
ks
udhrtija |
tdr
k tat savisa
saadhyvista
srutrtija || 2.28 ||
dvida
a r
ju llkta unattottha
angvisa |
vakra krntija
pryo nirvis
a
subahuvran
a || 2.29 ||
dr
ptottha
prnahr
tpryo llsr
ksrvi khan
dita |
tdr
ktansaadhyastha
susdhya
sthnaraksaja
[stynaraktaja] || 2.30 ||
[p.18]
r
juviddha
ks
ata
das ta
vakra
hanti ca vairija |
trayo vaikaks
at da
vedanrudhirolbanh
|| 2.31 ||
cakradvikghrikrbh da ca yaacodith
|
dh piplikspar kan
dopharujnvitah
|| 2.32 ||
satodagrathito da
ah savis
o 'nyas tu nirvis
ah
|
darvkarasya da
ah syd rks
ah
us
kah
sitetarah
|| 2.33 ||
kr
sn
ah
saophah
pta ca da
o an
dalinah
pr
thuh
|
to 'tiophah snigdho 'nyah
sndrsrk picchilah
sitah
|| 2.34 ||
vyantarhikr
to da
o vijeyo iralaksan
ah
|
devlaye nyagr
he valkodynakot
are || 2.35 ||
[p.19]
rathysandhau caityatarau ane sindhusa
gae |
dvpe catus
pathe saudhe gahane vetrapadayoh || 2.36 ||
vat
e 'tha jrnaprkre da
ah
sarpasya ninditah
|
indriyny osthahr
tkaks
abhradhyakucakuks
ayah
|| 2.38 ||
pus
pdihastah
ubhavgdhrah uklbaro 'alah
|
ligavarn
asana ca hr
s to dtah
ubho atah
|| 2.40 ||
us
kaksthritah
khinnas tailktah
kandhar
ukah
|
rdravsh kr
sn
araktapus
po uktairoruhah
|| 2.42 ||
[p.20]
kucaard nakhacched gudaspr k pdalekhakah
|
kealuch tr
n urvyagah
dicchidvat khardigah
|| 2.43 ||
advityo rudanun
d dt dusth
syur dr
h
|
digdis
u sthito dtah phan
ydn scayed ahn || 2.44 ||
bhy dvbhy
pr
thak sarpn vidyt strpu
napu
sakn |
dtah
sprati yadgtra
tasin da
a udharet || 2.46 ||
na bhog tadvisa
vde na vis
a
veti nirdiet |
dtakle yato jvah
prve jvas tato 'nyatah
|| 2.47 ||
[p.21]
jvaprve ubho dto dus to 'nyatra sagatah
|
yojayed daks
in
engra
pr
s tha
vena jvavit || 2.49 ||
napusakh
pacah
syuh
svarh
akrbuyonayah
|
dustau dtasya vkydyau vtgn adhyaau gateh
|| 2.53 ||
praast vrun
varn
atidus
t napu
sakh
|
jvakvyodayo jendvoh
svaks
etresu tathodayau || 2.54 ||
[p.22]
ukragurvor vidhor drstih
dtakle ubh at |
uktv anda
grahh
sarve gacchanto 'sta na obhanh
|| 2.55 ||
dtgati svghrida
vadet prva discakaih
|
prasthne agala
vdya
garjita
eghahastinoh
|| 2.56 ||
pradaks
in
a
phale vr
ks
e vyasasya ca kjita |
gta
vditraabd ca siddhaye ruta dr
a || 2.57 ||
krando vajuldn
daks
in
e viruta ks
uta |
anarthascaka
vkya dr
a syd asiddhaye || 2.58 ||
saksthah
snalah
kruralinbarabhrabhrt |
galod ako goyur gr
hat dhrolkakapidvikh
|| 2.60 ||
[p.23]
ahis
h ava
so nis
edhah
patana
vadhah
|
kalahah sarvajtn
sarjanavilepane || 2.61 ||
taila
kapla
krpsa
bhasety etny asiddhaye || 2.62 ||
anye ca ye 'nus
ajyante siddhyasiddhyos tu scakh
|
nsda
dayo nitya
jijsys te 'pi antrin
|
cest das
tasya jyante vis
aveges
u saptasu || 2.63 ||
da
l lalt
a yti tato netra
tato ukha | %printed: ''llat
a"
syc ca dhaans tbhyo dhtn prpnoti hi krat || 2.65 ||
[p.24]
yasygn jadatva
vayathur avayavodvegadhapralph
vidbhedah
kealucha sukara arunatpgayor bhrntir aks
noh
|
kr
sn
sr
kkapalau hr di ca vighat
an dantadantacchadn
yva ca lesapittodvaanaasr gala
roakpdis
u syt || 2.67 ||
llsrutih
itinibhni ca an
dalni nsrayn
i vacanni ca sandhibhedah
|
prvdhik vikr
tayo vividh bhaveyur yasya pratiksan
a asau khalu kladastah
|| 2.68 ||
dr
kphull vivrta
sapyuvadana bhrtuh
[rotuh
] anaih pr
s thato
[ar]vargdyantatale ca da a udakotsekn na roodgaah |
kllotplavana na tdanapada
yas ty na astraks
atd
raktvis
karan a
ca yasya niyata dastah
sa rtyu
gatah || 2.69 ||
[p.25]
saptaitny atha laks
an
ni katicit sarvn
i v kran a
sdhysdhyanivedanasya vidus
ah
sarpena dasta
prati |
etat sdhya asdhya etad iti ca ks
vela na jnti yah
saprpto hasanyat
sa tu janair antrti ki kathyate || 2.70 ||
etny eva
sayag locya sarvny
uccaih sdhya
dasta sdhya vidvn |
avyagrt tasya kuryc cikits
dhynair antrair ausadhair tasiddhaih
|| 2.71 ||
iti nryan
ye tantrasrasa
grahe dvityah
pat
alah
||
%%%%%%%%%%%%%%%%
%
\section{atha tr
tyah
pat
alah
} ||
[p.26]
dr
au dan
dini jvkhye sdhyahr
tpadakoage |
tannrn
vrte candracchanne bhsada vinyaset || 3.1 ||
kanthe sudhd
hya indu
bhradhye bindu
ca cintayet |
krydau jvaraks
eya
bandha bandheti bhsan
t || 3.2 ||
athav cintayitvaiva
antr antra ia
japet |
[p.27]
o
nao bhagavate n
ca ''asa arn
........ ||
sjya
akr
drasa
peya
sarpir v jvaraks
an
a || 3.3 ||
jagaa
sthvara ceti dvividha
vis
a ucyate |
jagaa
sarpas
di rgydi sthvara
vis
a || 3.4 ||
dyasya s
od
adhr da
s trukla(kra)avdayah
|
danyasya prasnatvalapatraphaldayah || 3.5 ||
antradhynaus
adhdyais tu tayoh
kry pratikriy |
ntah
sarnvito brah lohitas traka
irah
|| 3.6 ||
[p.28]
ugrarpadhraka sarpabhayakara bhs
aya sarpa
daha daha bhaskuru
tha
tha |
saptavargntyayugstadigdala
svarakesara |
(biddhendau arudvahi) bindukadvahniruddhntyakarn
ika
tr
kbuja |
kr
tv hr
distha
tanantr vahastatale saret || 3.8 ||
[p.29]
agusthdau nyased varn
n vipater bheditjjhalah
|
pta
vajri catus
kon
a
prthiva akradaivata || 3.9 ||
vr padka
ttrdha pya ukla varun
adaivata |
tryara
svastikayug rakta taijasa
vahnidaivata || 3.10 ||
vr
tta binduvr
ta
vyudaivata
kr
sn
a nila |
agusthdyaguladhyaparvasthes
v es u veasu || 3.11 ||
suvarn
angadvandvena vestites
u nyaset krat |
vipate caturo varn
n svaan
dalasaatvis
ah
|| 3.12 ||
[p.30]
ngn divarn
ca svaan
dalagatn nyaset |
n vinyased agus
bhtdivarn thdyantaparvasu || 3.14 ||
tantratrigun
dyarnn aguls
u nyased budhah
|
sparand eva trks
yt hasto hanyd visadvaya || 3.15 ||
an
daldiyutn varn
n vipateh
karayojitn |
jyes thdyagulibhir dehe nyaset sthnes
u pacasu || 3.16 ||
[p.31]
jnutah
suvarn
bha nbhes tuhinaprabha |
kukurun
a kanthd kentt sitetara || 3.17 ||
brahn
davypina
trks
ya
raktks
a
ngabhs
an
a |
lngransa tna ahpaks
a
sared budhah
|| 3.18 ||
eva trks
ytano vkya
antrah
syn antrin
o vis
e |
ustis trks
yakarasyntasthitgusth vis
pah || 3.19 ||
kadeabhbjah
pacrn
o vipatir anuh
|
sa
stabhayeti vpsnto (ntabhs
an
t) bhs
an
t stabhayed vis
a || 3.21 ||
[p.32]
vinyastabhpayobjau antro 'ya
sdhusdhitah
|
saplavasaplvayasaabdd
hyah
sa
hared vis
a || 3.22 ||
dasta utthpayed es
a tajjaptbho'bhis
ekatah
|
tajjaptaakhabherydinih
svanaravan
ena v || 3.23 ||
(sa
dastapada)sa
dahapacasa
yukto bhtejovyatyayt sthitah
|
antro 'ya
vyuvad vahner vis
asya stobhakr
d bhavet || 3.24 ||
[p.33]
bhr
gusbur bhagntdiklasargnvitah
krat |
sa
krastobhasa
stabhanakr
t svagr
hasthitah
|| 3.27 ||
ghos
ah svarg caturveasthity sa
kraan
dikr
t |
antahsthair nijaveasthair vtgnndrajalabhih
|| 3.28 ||
pta
stabhe aiprakhya nge trks
ya
vicintayet |
dhtapaks
o vahan vis
nu
trks
yt vyuveanah
|| 3.30 ||
sa
stabha
kurute kaicit tath sa
hra is
yate |
trks
yo varun
agehasthas tajjapn nayed visa || 3.33 ||
[p.34]
tath trksyasya paks
en
a nta
dastt para
nara |
savis
a pavangra
vis
asa
krakr
d bhavet || 3.34 ||
a yukto vl bhujagavn |
ahena ca tren
krad vis
asya sa
krastobhau kuryt svaveagah
|| 3.35 ||
naraadhya
dehardhni dhyta akhdika jvalat |
satra
vyoa v tadvad das tvayavasandhis
u |
vis
asya stobhakr
d dagdhagr
havnarakrtant || 36 ||
o
nao bhagavate rudrya klgnivarn
ya
ehy ehi klnalalolajihvya ptaya ptaya ||
[p.35]
dasta
rdhni jvaladvahnigeha
nyasya vis
gnin |
dahyana ia
dhyyan japet stobhya ta
anu || 3.37 ||
dastveakr
d aghryrunbhihrtkanthavaktragah
|
bhr
guh
ss
adidrghgnir dan
d syt stobhakrakah || 3.39 ||
saantuvis
aroges
u tath sarpgrahdisu |
aindre akragata na kuliopari ghat
tita || 3.40 ||
anyonya pd
ite pn
au stabhakrd vis
asuptake |
ut
ita
bhigehbhy
nyasta
sgasandhis
u || 3.41 ||
prthivhivr
ta
dasta
dhytv sa
stabhayed vis
a |
pdojaruddha cakrya iro 'nte stabhakr
n anuh
|| 3.42 ||
[p.36]
o
vajre stabhaya udbandhane
tha
tha | %edition prints "hajre"
es
a sarvavis
astabh sarpd
stabhayen anuh |
vetasvarakalbhrustanyadhrsauksitah
|
saroje 'r
takubhastho dasto nirvis
at vrajet || 3.43 ||
dan
d kubhah
sthito rdhni sudhplvitavigrahah
|
dhyeyo hrdndubiba
ca ks
velar
tyujvardihr
t || 3.44 ||
jnta
dan
dnduput
ita
sudhsrvi jale 'rpita |
snnapnt sarvavis ajvararogpar
tyujit || 3.45 ||
ukhavr
ttnvito dand
vyoahh dvaya
tu v |
dastgasandhis
u nyasya cinantren
a visa
haret |
sabindugagana
sarg bhrgu cinantra ucyate || 3.46 ||
[p.37]
[kh]kntgniryuto vahnir brah sgni ca tv ubhau |
srghau dan
dinau uklasargti caturo 'ks
arn || 3.47 ||
sabja
tanukhe ks
ipta viya vis
anakr
t |
aistha
sargi uklntya
hr
ddistha
vis
a
haret || 3.49 ||
kubhastha
bindubhajnta
hr
tkanthaukhardhaga |
abhah
kapiplavkhynt sudhsrvi vis
a
haret || 3.50 ||
ikhasarg viyatkrs
na
nyasysye dustaantrin
oh
|
bhagnabhn
dasurpnakathay nayed visa || 3.51 ||
[p.38]
aindrasthpyagr
hasthasya nyasysye traka
pluta |
padaldharah
akro dhvajgrasthitavyasah
|| 3.52 ||
prnendvabjakaran
dena ks
rbdhi
dustara
taran |
dastah
keneti kathayec chrutv tadvisaynvitah |
dastah
sa tu ayety eva dasto nas
tavis
o bhavet || 3.53 ||
siddha
gurpadeena an
da
trks
yatanur budhah |
likhylikhya prn
endau vapaksena rjayet || 3.54 ||
[p.39]
tatkevala haret ks
vela
rgisa
stobhakri ca |
savis
a vis
abandhya bja
tan ntra kathyate || 3.55 ||
sgnisatyrdhenduprva
ks
ipra asytha digvibhoh
|
etat syd vis
ahr
drekh ikhiyenrun
tik || 3.56 ||
antra
japyn uhur dasta
gan
ayed vis
antaye |
svaraantrajapd vtha kalrekhh
svartikh
|| 3.57 ||
ha
sntarasth
dastkhy
vidhyendusthatrag |
ekaikalopd dastena gan
ayel likhitn svarn || 3.58 ||
dan
d sarg sakarn
rdhacandr sarg ca yan nabhah
|
klakrtvo nirucchvsa
tatsa
japyntartan || 3.59 ||
[p.40]
sa
sr
tya dasta vea
saptakr
tvo 'thav kr
teh
|
ha ity uktv na dasto 'sau na vis
a
veti nirdiet || 3.60 ||
bhaupygneyavyavyaks
velahr
d vipatir bhavet |
tadvipaks
rn
ayogena tanatena ca sadan || 3.61 ||
sarvgavaivayagurutstabhakr
bhaua d vis
a |
vrun
a
kapharocallgalanirodhakr
t || 3.62 ||
vhnya
svedndhattandrdhadantaviyogakr
t |
vyavya eva vkos
avaivarn
yacaladantakr
t |
o
paks
i ahpaks
i
[p.41]
o
ar
te 'r
tavars
in
i saplava saplvaya |
o
hiravars
i parvahinus
.............
cyutena kubhd ar
tena sicat ahivran
e ks
velavatas trilin |
u
(i
) nijaikyena sit
trilocan
sarej japan antra ia
vis
paha ||
3.65 ||
[p.42]
o
usti vajraus
ti
tha
tha | o kli ahkli
tha
tha |
araveli puraveli vedavedi
tha |
svacch
kl
picyh
sagun
ad
aaruk
pacaaskandhard h
hgus
gd thasvaus
tidvayadhr
tavapus da
akenoragen
a |
dagdhv viddhena netratrayadahanagun
aih
ksvela pdayant
tna
bhvayitv kva vis
a iti vadet tatra nstti cokte || 3.66 ||
[p.43]
o
paks irjya o rjapaksi o thi
thi ya ra la va o paksi
tha
tha |
antro 'ya bhuvi yastikpraharan
t ksvela
hared grudah
o
nao bhagavate kanakadeha krkot akaakhapla vis
a hara nirvis a
kuru hu
phat tha
tha |
rekhh paca vis pah vipatigs tanantritlaghant |
ajanan in
iraje si tha
tha |
soasthasya anuh pradaksin
avidheh kasypyaya ks
velahrt
o
nao bhagavati analakei ahkei sad sad
sarpaukhi ajaijja eran d
aki siki sarvavisasa
krani hu phat tha
tha |
das tveakaro vis
paharana cya anur antrant || 3.67 ||
paks
i hu
phat
cha
| o
paks
i paks
i ks
i ks
i hu
phat tha
tha |
[p.44]
yene dastv vis
rta[rn
a]sthita ahi asita
da
aka
nlikera
yta prabhrayana
uhur iti vis
ahr
t tajjapo dhynayuktah |
o thi
thi
ya ra la va paks
i hu
phat
phat tha
tha |
rekhh
saptadvaygrh
sakalaajat
har dasta nya antra
japya
tadvadvilod apanayatu tad rjayet t visaghnh
|| 3.68 ||
o
tatpurus
ya vidahe paks
irjya dhahi tan no garud
ah
pracodayt |
[p.45]
uttnasya sudhgatasya vasane nyasyet pidhne sudh-
srvndusthita abudan
diain
tatrasthitn ukhe |
kr
tvaiva
anas 'bhidhya ca pada tan ut
taut
teti yat
antr tatpihitbarpaharand utthpayed das taka || 3.70 ||
dan
dyabhogr
haadhyagendunihita
jnta
sudhsa
srava
dhytv trks
yakarrpitbhasi vis
a
tatproks
an
n nayet |
uklntyau sakalau sitau aigatau das tasya urdhni sthitau
vetbhojakarasya vars
itasudhsrau vis
aghnau pr
thak || 3.71 ||
yasty
nyasya ca bjapacaka i
sarpkr
ti
cintayet
rudrbhtatanur gun
atriikhay chindan punas tacchirah
|
[p.46]
cheda
cheda ayo'nvita
uhur au
yhti dadyd budho
yasticchedana dr
a
nirupaa
anye vis
acchedane || 3.72 ||
ks
rbhah
kaalkarodarasaudbhtbujasthyina
nyastbhoviyadindujntavilasanrdhsyahr nnbhika |
yaakhagasudhbhih
vyoasthalatrks plvyana nara
dhyyen antravara
sa nastavis
ako das tah
sauttis thati || 3.73 ||
khnta
kalklayuta
svahastapadasya adhye dalapacake ca |
dhytvr
tbhtakaro narendrah
sparena sarvn
i vis
n
i hanti || 3.74 ||
iti nryan
ye tantrasrasa
grahe tr
tyah
pat
alah
||
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
\section{atha rudrapat
alo na caturthah
pat
alah
} ||
[p.47]
vahnisthau prvatah
prvau dantarkau ca dan
dinau |
sakalo lgal ceti nlakanthya rita || 4.1 ||
vaks
ah
karn
airah
sveta
nyaset stabhe sasa
hr
tau |
vaks
o 'ntanirvis
e stobhe sa
vee kanthapacia || 4.2 ||
harahr
dayya svh | kapardine svh | nlakan thya svh |
klakt
avis
abhaks
an
ya hu
phat
svh | phan
ine svh |
anus
naprodyaddityatejovylopavtakah |
tejas jvalayan sarva jat
baddhenduekharah
|| 4.4 ||
[p.48]
bhujaih vgalks
kaplakhat avalayn dadhan |
prvayyottaraukhaih sryendvabhranibhair yutah
|| 4.5 ||
dhytvaiva
saharet ks
vela
baddhay laudray |
kanisth
jyesthay baddhv tisro 'nyh
prasr
tarjavah
|| 4.6 ||
s laudr antrrn
na ndis
u vinyaset |
kuryd varn
aih
krat stobha
baddhasa
hranirvis
au || 4.7 ||
vahasta
prayujta vis
asa
hranayoh
|
anyatra daks
in
a
pacavaktro v syd asau ivah
|| 4.9 ||
[p.49]
rn prvdir indrjau dhntadrghenduadrasah
|
tanahnlakanthya
antra
trasahnvita || 4.10 ||
sa
hranirvis
astobhven kuryt kran ukhaih
|
pdajnuguhnbhihr
tkanthnanardhasu || 4.12 ||
o
nlya naah
saha o
nlakanthya naah
| o
saha |
[p.50]
da
a irah
kuks
igale hr
dbh netrardhan |
kuksida
agale rdhanetrarotrahr
do gala || 4.15 ||
ghriguhyajat
karn haranetrarotrabhuj hr
dah
|
karn
a
da
a
tadrdhvdhah rotrardhaguhstanh
|| 4.16 ||
dastges
v es
u antrrnn nyasen antr pr
thak krat |
sa
hre nirvise stobhe svee stabhakarani |
eva etena anun kuryn antr visakriyh
|| 4.17 ||
o
nao bhagavate nlakan
tha aalakantha
sarvajakanthi ks
ipa o tha
tha |
aala
nlakanthya etat sarvavis
paha |
visarpadantalks
irog
cnena nayet |
sarvn takn nayanti ca || 4.18 ||
ete antrs trayah
[p.51]
o
nao bhagavate ks
udra chinda hira-
jvalitaparaupn
aye tha
tha |
o
nao bhagavati n
sacanthi n
irasksi ngarpini
ehy ehi ghra
sa
hara para pari hu
phat tha
tha ||
sarpaks
velpahau antrau dvv etv abhiantran
t | %E. Isaacson, edition
prints "dvv etbhi-", 2002 edition. oits
nyasej jyesthdibhtni tarjanydi ca pannagn || 4.19 ||
a s
a sa ha kha c p
yo y dr
di
khri
sah
|
brah vis
nuh
khaga caite nyased dyau ca bhtavat |
anuloavilobhy caturdh vinyaset khaga || 4.20 ||
ke vaktve hr
tkat
pdes
v atha bhtni vinyaset |
irobhujor updesu ngn astau ca vinyaset || 4.21 ||
brahavis
n ca prvasthau khaga
vipativan nyaset |
tna
bhairava dhyyet kalpntrknalaprabha || 4.22 ||
[p.52]
vyghracaravasa deva
gajacarvagun th
ita |
aindraan
dalaadhyastha vylayajopavtina || 4.23 ||
kaplalina
bha as tangavibhs
an
a |
anabhasaliptga
jat baddhenduekhara || 4.24 ||
netraih
sgnikanair yukta as tdaabhuja
hara |
r
ga
paraubn
au ca khadga
vidyuttrilaka || 4.25 ||
dhvaja
varadavahn ca dadhna daks
in
air bhujaih
|
aks
algun
es
vsn khet
aka
csthighantike || 4.26 ||
[p.53]
ghanbhayau kapla
ca vahanta vabhubhih
|
vyoarpya sarvavypine raks
a hasavidydhipataye
tha
tha |
vidydhipatirudro 'ya
antrah sarvrthasdhakah
|| 4.27 ||
o
ksi chinda paks aga sks
i s avis
a
kakadhd
ha
bhraa bhraya nikr ntaya vis
aatrurudro jpayati svh |
visrirudranais
a antreah prvavad bhavet |
o
tvagasr
sabhedoajjsthidhtuprn agata nivartaya vis
a
anekakrdanakara sarvakarakara rudra tit i vitit
i
tha
tha ||
tit
irudro visarpaghno vis
ahr
tpyasdant |
dytdikrday vpi tadcaanaycant || 4.28 ||
o
cisi hira jarbhaksudra vasahirara
astn
ngakuln
navn
gonasn sad
aapitr
kn
ekaviativyantarn
hara visajvlukha
visabhaks
aka vis
aghtaka h khecara,
[p.54]
h nirvis
o 'si
tha
tha |
es
a visagarbharudro gonasdivis
a
haret |
krpsagrhadhasya tripuroparaasya v || 4.29 ||
rjrakr
kavkn
tath ahis
apotrin
|
kalahotthakathh
kry vividh vis
ahrin
|| 4.30 ||
o
nao bhagavate paksisudra hiralupta utthpaya
das ta
kapaya jalpaya kladas ta utthpaya ala cayala
rcch apahara sudra gaccha bandha cata
cut
u tolaya ustin sa
hara visa ||
[p.55]
paks
irudra ia japtv vyoaudr anusaran |
cchdanapat
kars
d dasta utthpayed budhah
|| 4.31 ||
kapotaprvatayoh
kathay ikhikkayoh
|
gradhdikathant vran
gaand api || 4.32 ||
o
nao bhagavate s udra larvahirotsdanakara
sthvarajagaakr trikrtriavisa upavis
a naya
llvisa
das tavis
a ld
havis
a
ghtakavis a
naya
dhaga bha ara eghndhakrd ar taaradhr kars
aya
visa
nirvis
bhava sa hara gaccha naya tha
tha ||
vis
otsdanarudro 'ya
nn antr sarann au |
kuryt kath
sakntasya adyapasya kaplinah
|| 4.33 ||
dvgnidagdhavrks
asthah plavagah
patito bhuvi |
tus
ravr
s tigarbhen
a arutpyyitah anaih
|| 4.34 ||
[p.56]
snigdha
patraprasnd
hya
vr
ks
ardhavn iti |
kath v vis
anya nadsapranasya v || 4.35 ||
o
rudra kirtarpadhrin
e lnavisabandho 'si
udrito 'si klito 'si tis tha cala sii sanaya
tha
tha ||
abarasya ks
udhrtasya bhryputrnvitasya ca |
sarpd anekath kry tathaudubarabhaks
an
e |
abarhatahastndraaran
e v vis
pahah
|| 4.37 ||
[p.57]
hirabhaks
a rudra bhaks aya hira
vastragata apahara visa
naya visa harhara sanika artasadr
a
kuru |
tadyath vistara vis
a tud
a tun e hara hukrin
d i
tha
tha |
es
a vis
abhaks
arudro vastrabandhd vis
a
haret || 4.38 ||
nagaradhva
sana vtha kalydibhaks
an
a |
kath kplin
dus t
cdhikr
tya vis
pah || 4.39 ||
tilli rudrkuaudraykars
nisi aya ar
tadastakn yojanagatn
sa
hldaya kladasta hara plini
tha
tha |
[p.58]
vijeykuaudreti jyesth baddh 'pargulih
|
palagugguluks
ravr
ks
abilvjyahoatah
|| 4.42 ||
apar
tyuvinah
syt satata
vbhiyogatah
|
svecchay gr
hangai ca tatkanybhi ca nityaah
|| 4.43 ||
raate antraviddhynajapahoditatparah
|
asipajaray baddhah
[sdha]svdakstraniyojitah
|| 4.44 ||
stabhakn narendrn
antrn chinda surevara |
tadyath kirt i khdaya chinda sphot
aya
sahasrakhand
a
kuru paraantrn chinda chinno 'si ra r tha
tha |
kirt
irudra ity esa antrah
atruvinakrt || 4.45 ||
[p.59]
sahasraparivra khu tguly auka
vuuddhr
bhaks
aya bhaks
paya ahvis
a tha
tha ||
nn pigalarudro 'ya
sarpakrd
karo anuh
|| 4.46 ||
vinirita t bhujaga
goakr rtrau sapadbhiukha
saarcya |
antren
a atru
aa bhaks
ayeti ta
pres
ayet so 'pi tathaiva kuryt || 4.47 ||
agren
a citbhuv vilikhita
pakvetare prvavat
r
tptre anuantrita
dvirasana
gandhdin 'bhyarcya ca |
atror e bhavana
vrajety abhihite tasin punah
pres
ite
tasya syd ahidarana
pratipada
nitya
bhayodvegakr
t || 4.48 ||
valkasarpakarane guruvchayaika
khded ahih
pratidina nagare 'nyato v |
tenaiva tadvis
alayah kriyate yathaiva
daityevarasya narakesarin vinah
|| 4.49 ||
[p.60]
antrnekdaaitn ahitaguruukht sdhu sa
gr
hya laks
a
japtv sapjya rudra
punar api ca japed yah
ivgre sahasra |
siddhyeyus tatra tatra pratianukathith
siddhayas tasya sarvh
dehnte ca prapadyet svagr
ha iva ivaikspada
rudraloka || 4.50 ||
dhynakriyd
hy iti rudraantrh
sarith
k
ks
itakalpavr
ks
h
|
gopyh
prayatnena punar dvijendraih
a vahadbhih
paraevarj || 4.51 ||
ki
naites
rudrann ann
sarthya hi vyajyate tvataiva |
etair bhakth kecid ekdaoccair
istv rudra
rudrat
ca prapeduh
|| 4.52 ||
iti nryan
ye tantrasrasa
grahe caturthah
pat
alah
|
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
\section{atha pacaah
pat
alah
(sarpakrd
di)} ||
[p.61]
kavacstraniruddhe 'tha dee sthitv sahitah
|
sarphvna
prakurvta ucividyviodhitah
|| 5.1 ||
ppaks
aacas
i jvsin
i ppa
e d
ava
tha
tha |
kathit ucividyeya
sarpebhyo raksati dhruva |
gacchantu ahngh
an
antajuliya-
hluyiakhaplataks
ayaahpadakrkot ayapadh
|
garud vidy hilitagini
asyeya tha tha |
a sarpn hya ligair jntu da
antren aka || 5.2 ||
[p.62]
kaut
ilya
bhogasakocah
vso netrrdhalana |
ghana svalpacest ca da
akoragalaks
an
a || 5.3 ||
sad nies
akah
kantharekhtritayabhs
itah
|
rdhnndvaracihna ca ahpada udhr
tah
|| 5.6 ||
astakalasadbinduh
dr stabdhks
ah
es
a ucyate |
akhkitairh
akhaplah
payan uhur uhuh
|| 5.8 ||
vsukih
svastikairh
vaprvanirks
akah
|
pucchasa
calanah
padah
padabhs
itaastakah
|| 5.9 ||
istah
sarvhices tkr
c chirah
kap prakopanah
|
ngn
va
ajh
sarph tat tal laks
an
asa
yuth
|| 5.10 ||
prvhn
acrin
o viprh
sarp ye vyubhaks
akh
|
dhangre vanoddee parvate ca vasanti te || 5.11 ||
[p.63]
nr
ph
sarojas
and
dau raate s
ikanh
|
adhyhnacrino jrn
aslaprkravsinah
|| 5.12 ||
rathyy catvare vr
ks
akot
are ca vasanti ye |
an
dkabhaks
h
te vaiyh
sarph sya
carh
sr
th
|| 5.13 ||
gogr
he yajaly jrn
akpe catus
pathe |
vr
ks
e kantakasa
krn
e dvpe v jalasa
nidhau |
vasanti vrs
alh
sarph sarvabhaks
nicarh
|| 5.14 ||
pus
p v dvijh ks
rdyhrah
syn nr
poragah
|
vaiyo lavan
a
s na drasyane sthitih || 5.15 ||
devgre sabhsthne ks
etre nyagr
he 'thav |
palvatthavr
ks
e ca vasanti brhan
oragh
|| 5.16 ||
udubaravat
aplaks
ai
uprjunakhis
u |
apaskarapradeesu kud
ydau ca nr
poragh
|| 5.17 ||
[p.64]
vio vasanty abutat
e tath kantakakhis
u |
dr vasanti sarvatra sarve valkavsinah || 5.18 ||
prvaprvadvaypr
s tes
v daanti dvijdayah
|
aaktih
pannagdaste sarpadas
te bala
bhavet || 5.20 ||
prvhn
e cparhn
e ca daste 'aktirbala
krat |
nivsarasandhysu balavantah
striydayah
|| 5.21 ||
ekgula
syd da
n
adhya
blena da
ite |
a dvyagula
sarpen ddhais tu tryagula
yn vr tath || 5.22 ||
prvhn
e balavn blo adhyhne syd bal yuv |
vr
ddho 'parhn
a ity eva
vidyd rtrau ca tadbala || 5.23 ||
eva
balnusren
a kurvta vis
anigraha |
viprarjoragavis
a anuvartanay haret |
anyasarpavis
a
vidvn balt kren
a sa
haret || 5.24 ||
[p.65]
khar char an
anta vr
da a s
u(phu)h tha
tha |
antra ayatnena bherakhdinisvant |
eta
anantnvayajthidas tasyu vis
a
haret || 5.25 ||
o
hr a
vsukihr dayya phuh
tha
tha |
vuker anvayavis a
hared esa tu prvavat |
o
u
taksakahr
dayya phuh tha
tha |
abrahanyarutenaisa taksakhivisa
haret || 5.26 ||
sphura sphot
aya hu krkot
akahr
dayya phuh tha
tha |
chinda uca rho padahr dayya phuh tha
tha |
antrau krkot apadhivis
aghnau sarvath sr tau |
o
hah
ahpadahr dayya phuh tha
tha |
ahpadnvayavis a
haren antras tv aya para || 5.27 ||
[p.66]
gr
hadhdikathant gtavdydinpi v |
o
ha akhaplahr
sah dayya phuh tha
tha |
akhaplnvayavis
a
anur es
a vinayet || 5.28 ||
ikottnabhagas tadvis
dyte vart ahun |
bhuktvaikaviatigrsn dadhibhaktasya antritn || 5.29 ||
ka
dehty udito dasto nirvis
o 'bhah
prayacchati |
y
kapi kath
tatra vis
aghn athav vadet || 5.30 ||
o
kukiks
uh
gulikahr
dayya phuh tha
tha chinda uca |
arkar rjik vbho antren
nena antrita |
ks
ipt digantare sadyo gaulikhivis
a
haret || 5.31 ||
[p.67]
uklstay
triniyuta
sidhyai ngaanu
japet |
es
dikle dastn etair v antrayet krat || 5.32 ||
antahsnigdha
nao nbhir nando nthah
uko ayah
|
eva
aniksaprabht jeyh
es
dind
ikh
|| 5.34 ||
[p.68]
svanavaj japan antra
sva sva
sthna adhah
spr
an ||
es
dikle dastn
haret ks
vela krad iti || 5.35 ||
ka
kha ga
gha a
, anantavisa sa
ksipa hah
praks
ipa hah
|
antra
vargdin d hya nysasthna akaulika |
prvayoh sprat japta
vradas ta
visa
haret || 5.36 ||
o
nao bhagavate garud
ya ngaatro ehy ehi
bhagavan ngaloka kraya hara bhraa bhraya
huru uru sili bhyah
kuru kula
gotra utsdaya
ngasarpagrahdn any
ca daha daha vadha vadha uhya ohaya
pralayanirbharavahnijhakren
nityajvalitatejah a
jahi jtavedase svh |
[p.69]
kr
syan
n pena sarpdn bhayavihvaln |
dhyyan pat hed ia
antra gacchanty uragdayah
|| 5.37 ||
tatrgates
u tacchakty sarpkhuvihagdisu |
ka
cid eva vaden antr da
akhi ihnaya || 5.38 ||
vidyais
sdhit yasya bhryvad vaavartin |
evady adbhuta
kara sa kuryd indrajlivat || 5.40 ||
taraks
pur kry sarpakrd
cikrs
at |
aidantau pink ca n
ntakubhau ca sargin
ah || 5.41 ||
nbhihr
tkandhartlulalt
es
v abujasthitah
|
nyasytha sargin
a
kubha nyaset sarvgasandhis
u || 5.42 ||
itagini aks
aks isarpaukhanivrini
kari kirtaabari kukkut aya agn h
aayrevari ds h |
[p.70]
vidyay cgads
in et sarvga etay |
y spr
japtaanur antr bhujagair nbhibhyate || 5.43 ||
eva
padaahpadaakhaes
grhyh nvayoragh |
hrasvadrghakr
asthln atiprvn alaksan
n |
pacaitn phan
ino grhyalaks
an
n api varjayet || 5.45 ||
sarpen
a da
ayed danta rjrasya nakha
tu v |
yaadt klartr da
s tre dve tu sautkhanet || 5.47 ||
[p.71]
tv vakrguli
kr hastar
ju
kr
tv tu adhya |
tadagre pr
thiv
dhytv nyasysye stabhayed ahi || 5.48 ||
tala
krtv phan sagat
kra kucitguli |
hasta bhujaga kra dhytv sa
stobhayed ahi || 5.50 ||
agulsphot
ana
kr
tv sarpasya ukhaprvayoh
|
ikhipichena v kuryt sarpakrd
sahitah
|| 5.51 ||
hanugan
dagalasthaulya
phan
lpatva
vivarn
at |
udvartana ecchor ligny etni bhoginah
ca da || 5.52 ||
potren
hi avas tabhya skaro nakulah
sthitah
|
ta
dr
s tv v sthita iti dhynd bhog na gacchati || 5.53 ||
rdhvdhah
kalpitbhy
tu bhveabhy
nirodhitah
|
sa
yuktena saren
a viddhah
stabdho bhaved ahih
|| 5.54 ||
[p.72]
tra
kuru pada kulye varstra
dvnduvidyay |
prdaksin
yena sikattd
ito 'hirna gacchati || 5.55 ||
o
ks
ipa o svh | o
dr
dr hr
sah tha
tha | o ghr
hr
naah
|
japdin sdhita esa antro badhnti sarpn vinatsutt |
o
nao bhagavate rudrya suparn apataye pretdhipataye |
hulu hulu garja garja ngs trsaya trsaya bhraya bhraya uca uca
ohaya kad
d a pataga garud
a via suparn o jpayati
tha tha |
rastalaks
obhana es
a siddhah praks yaanur bhujagn || 5.56 ||
obhayet trks
[p.73]
pacvrttir varn
avr
ddhy vilod
ukto yah syt trks
yaantrah ks
ipdih
|
taj japtbhih arkarbhir vikrn
t
sadyo gacchen netrakarno gr
hdeh || 5.58 ||
kr
sn
dhv ravan
nvitah kuput
ite 'lpe dvnduyukte anuh
bhrje rocanay s
adaralikhito adhyasthakhdikah
|
sarpn nirgaayed biles u nihito dehe tathocct
ayet
devethakhaleiroanur aya prvoktatulyakriyah
|| 5.59 ||
[p.74]
ektat
yo vinatsutena rudren
a v gacchati antrasiddhy |
uddavryaus
adhaliptahastah
sa ayed dhynaparo bhujagaih
krd || 5.60 ||
iti nryan
ye tantrasrasa
grahe pacaah
pat
alah
|| %printed: ''nryan
ya-"
%%%%%%%%%%%%%%%%%%
\section{atha s
astho darvkarapat
alah
} ||
[p.75]
da
akhi
daet sadyo dastah
ksthaildi v |
vis
antyai dahed da
a
jvlolkkanakdin || 6.1 ||
ravoalena vsydbhir lipet sa
cs
ayec ca v |
dastga
chedayed da
oparistt kalayed dr
dha | %tourniquet, aputation?
vedhayec ca sir
pact kuryt pndikh
kriyh || 6.2 ||
irs
abjapus
prkaks
rabjakat
utraya |
vis
a
vinayet pnalepanasyjandin || 6.3 ||
saun higunidvaya |
thsindhulaunalks
rjtulatrd
hya
harel lepdin vis
a || 6.4 ||
[p.76]
vyos
vr pt hanlla
tailnvita
tath |
uccat
payas khry bhavyatvak ca visa
haret || 6.5 ||
kataksthirase vastuakala
bhvayec cira |
vis
a
harati nasyena us
ka
tailena ardita || 6.6 ||
sahiguakragopena pn
in vaktransike |
pidhydhah
spr
ed eva trih
kuryd vis
antaye || 6.7 ||
[p.77]
ks
ra hayryarkale lavan
ni gadlinau |
visaghno 'ya
gan
o yastibisaks
audragud
a
tath || 6.9 ||
gr
hadhaniyugasahita
tan
dulyaka |
hartakvaclodhrahigunibadalnvita || 6.10 ||
tus
bhah
igrulatvagdron
bhorat
hos
an
a |
sagujhigubakula
igrutvagrasasa
yuta || 6.11 ||
bhuvallraso higuvacaricairita |
sagujsthivacvahniikhhiguivodaka || 6.12 ||
irs
vatrikat
ukavacrabhbubhvith
|
khrvegakarajsthivyosanibaalkayuk || 6.13 ||
[p.78]
irs
apus
pasvarase bhvita
arica
sita |
yog navaite ks
velaghnh
pnanasyjandin || 6.14 ||
nirgun
dyagnikavaikunthabhuvallrasah
saah
|
ahiguvacyukto vis
vyos a
nasydin haret || 6.15 ||
kotakvachiguirsrkapayoyuta |
kat
utraya
saes
bho haren nasydin vis
a || 6.16 ||
rat vkusarvga
heks crn
anasya
vis
paha |
vis
a
hanti iphvahniikhvijayargayoh || 6.17 ||
dron
vitnagan
draraso nasyd vis
a
haret |
tr
ght suvkbubhvit visanin || 6.18 ||
[p.79]
indravallyagnikadronatulasdeviksah[h
] |
tadrasktatrikat
uka
crn
a
bhaks
ya
vispaha || 6.19 ||
kapotakapirjragodhnakulapotrin
|
sakhagiikhin
pitta
ks
audra
rgasthita
tath || 6.20 ||
khrhigvagnikavyosanasyaveakr
d bhavet |
tagara
kesara
kustha
vaconattsthicandana || 6.21 ||
tan
dulbu ca tallepo bhaved visavisarpah |
pacga kr
sn
apacay
irs
asyyaspi v || 6.22 ||
[p.80]
gr
htv travisthais tair vis
aghn gulikh
krth
|
chyus
kh
aktiatyah
sarvatra gulikh
srth
|| 6.23 ||
jtavatsaakr
dvakratravartir vis
a
haret |
higgralaunavyos
adhnylaguliks tath || 6.24 ||
irs
akusthales
takarajanatakarn
ikh
|
adhkasravyghtaabdik ks
ika
vac || 6.25 ||
pittni es
anakulabid
laikhipotrin
|
taih
kr
t gulik hanyuh
sarpaks
velagrahdika || 6.26 ||
irs
o dhav guj heabja vacos
an
e |
trapus gtravis
rkanavlar a
haret || 6.27 ||
[p.81]
scandanasindhtthakr
sn
yas tys
an
otpalaih
|
satrair ajana
sadyo vis asuptaprabodhana || 6.28 ||
es
bhah
suraspus
pa
karajsthi kat
utrika |
dvinie bilvala
ca prvavat syt tadajana || 6.29 ||
irs
anibanakthvavegakotakphala |
savatsvriherka
snehla
vis
paha || 6.30 ||
natosan
e nidrukarajrkailadhu |
yastirs
akr
sn
vagan
o 'ya
vis
asdanah
|| 6.31 ||
irs
ailnilks
syastharen
uka |
lavan
ni trivr
dyas tviltrys
an
a
nie || 6.32 ||
[p.82]
etau saadhuajis thau gor
gasthau vis
pahau |
illa candana
kus tha
tvakpatrailrapadaka || 6.33 ||
surase bhavyavakrsr srjtr
na
at |
higvaburocanh
spr
kk kl ca visahr
dgan
ah
|| 6.34 ||
kaunt kusthanatavyos
asurasribdhanh
|
elhiguvacyas
agh
tivid sindhuks
ike || 6.35 ||
palaks
raje toye pacyane ks
iped in |
ki
cil ld
h vis gasth rasakriy || 6.36 ||
ahar s r
[p.83]
agus the 'ghrau sandhijnuguhyanbhau ca hr
tkuce |
kanthansks
abhradhyaakhes
ikarn u rdhni ca || 6.37 ||
daks
nyaprvayoh
pu
sah
paks
ayoh
uklakr
sn
ayoh
|
caret sudhkalrohvarohbhy
tithikrat || 6.38 ||
ste yatrr
ta avayave tatra rdo vis
aghnah
tasin dasto yadi ca gulikenpi na syd vis
pat |
sthne yasinn api vis
akalardana
tatra kuryt
ks
velastobha
vitarati r
ti
tatra da
ah ubho 'pi || 6.40 ||
[p.84]
ks
vele kanthagate 'budan
di sasudha
sr
tv galastha bhujet
bhukta syd vis
a anyath visa api pryo 'r
ta syt tath |
anann eva aharnia balaanastejo 'gapus tydibhk
jved duh tyupalittakdiukta cira || 6.41 ||
khajarpar
gavya
yad yti kalsudhyh
vaya
tad syt prathaopabhogah
|
bhoge sudhsthnaviardacubau
vayya uklaks
aran
ya ca syt || 6.42 ||
sa
yojya trs tithibhih
sahais
u sthnes
u dehe vidhinbhicr |
dustarks
agtre savis
e vidadhyt vedhdikarhitaputtalstha || 6.44 ||
varharoadhvajatrascisparopadeaih karan
vabandhah
|
nsput
syapratirodhana
ca ks
vela
haret dhvnta iv 'rt
uh
|| 6.45 ||
[p.85]
rkhn
nadheyni s
ad
vi
ad iha laks
yate |
tes
yathkraa na cikits
ca vady aha || 6.46 ||
kr
sn
ah akhaplah
vetah sarvakr
sn
o balhakah
|
kkodaro ahkarno ahpadah
kulasthakah || 6.47 ||
girikarn
o vtakarn
ah
crakarn
o bhrut
ukhah
|
kapoto lohita ctha vepathur alakardakah || 6.48 ||
kun
dnaso ahhi ca kukkut
as tr
naos
akah
|
tittirih parisarpa ca vicitrakusuas tath || 6.49 ||
akhand
o darbhapus
pa cety ete s
ad
viad rith
|
dastasya caitair vaks
yi cikits ca yathkraa || 6.50 ||
dastah
sydyadi krs
n in sarvgakrs
asarpaphan nya bhavet
s
at
pdacchadatoyavepanavat tac chntir is t budhaih
|
das vetabhujagaena nakharayatva udbhyate
tah
bhsvatpatrarasnulepanavat tatks velantir bhavet || 6.51 ||
sa
dastasya tu akhaplaphan
in y bhaveyur alh
sapis
yu irs
alajanita
carsya salepayet |
dastah
sandhis
u vedan ca kurute cet sarvakr
sn
hin
liptah
koavatrasah
prakurute tasya pranti javt || 6.52 ||
[p.86]
y bhnti balhakena phan
in das tasya dant dhruva
sauvren
a nipyayet saaric pistyvagandh
javt |
cet kkodaranadheyaphan
in dasto uhur jr
bhate
tacchntis tu punar navdalarasasylepanl laks yate || 6.53 ||
phena
ko 'pi bhr
a vaed yadi ahkarn
ena dastas tato
leya
ca nipyayet suviale toye tathoraka |
yah
sndrarasah prarohati ahpadena daste tad
ophaghnypy athavlparisadalenlepanny caret || 6.54 ||
sa
dastasya kulasthakena phan
in glnir gale jyate
sarvge pratilepayeta launa tatks
velantyai tad |
dasta ced girikarn
anaphan
in rksgako jyate
gotren
a saa
ninyadalabhaslepayet tatksan
e || 6.55 ||
[p.87]
dastah
syd yadi vtakarnaphan kgako jyate
in us
pnt tasya kat
utrayasya garala
ghra
pratiks
yate |
sa
dastasya tu crakarn
aphan
in nih
vsavr
ddhir bhavet
tatks
velapraaya lepana atho pna ca unthycaret || 6.56 ||
sa
das to alakardakena badhirah
sa
jyate tatks
an
t
kartavy trikat u
kavos
napayas sapis
ya nasyakriy |
kan
dtih khalu kun
dinsagaralenrtasya sa jyate
pis tv koavatsarasakhayor la
salepayet || 6.59 ||
[p.88]
tra
yatara
ahhivisavegrtasya sabhvyate
pta
ngaraka
kanena sahita
lipta ca tatksobhahr
t |
sabhte khalu kukkut
higarale ksah sad vardhate
kuryn ngaraka kan
ca arica sapis
ya pnakriy || 6.60 ||
sabhte tr
naos
asarpagarale hikk ca sa
jyate
pnd jyaniyojitasya aricasyrtis tatah yati |
dastah
san parivartana prakurute tittiryahndren
a vai
pt akralat 'rt ca vis
ahr
t tasyaiva vidvan ata || 6.61 ||
da
e syt parisarpakasya ahat kcic chirovedan
kuryd ajalihastalepa atha tat pna
ca tacchntaye |
kart ced vaana
jvara
ca tanute vaicitrapus
po vis
ah
pna
npataroh
karotu pariigro cpi la
ghr
te || 6.62 ||
iti nryan
ye tantrasrasa
grahe s
asthah
pat
alah
||
%%%%%%%%%%%%%%%%%%
\section{atha saptao gonasapat
alah
} ||
[p.89]
sa
j gonasangn s
od
aeha prakrtith
|
tes
na cikits
ca kraenaiva vady aha || 7.1 ||
irorukprvayor varn
abheda urvruka tath |
navdbhih
kapinirysa paktv lipet pibed api || 7.4 ||
kusthaan
d
alinah
kusthavran
ni tvagvirn
at |
vega kalke ahraktapuccha
vriyuta
nyaset || 7.5 ||
vrhistha
tridina
kr
tv khry pistv dvaya
lipet |
[p.90]
kut
ilasya gad
ni syuh
da
asya parito ruj || 7.6 ||
les
takairs
atvak khry lepy sagairik |
sugandhivegayor lajena payas pibet || 7.7 ||
ahan
dalino rdharogrucyor anojala |
skandhapradee vta ca supka ajadugdhayuk || 7.8 ||
k
sye paktv 'ayet kos
na
vis
ahr
cchardirecant |
snne kuks
au tath tatsyt bhukta anyavises
v api || 7.9 ||
bhraaan
dalina cest nsdr
s tyor jalasravah
|
jvarah
ophah iroruk ca jabtvak pukhalayuk || 7.10 ||
[p.91]
sciand
alino da
d upary upari tudyati | %edition prints "tudyayati"
bahutra apgvaran
pipsauccaih a
dr
oh
|| 7.12 ||
danth
kat
akat
jihv nicest netravedan |
vetasjanayo cara sard
hsthigud
a
lihet || 7.14 ||
pathyalakacicsthiun thh
praks
ipya pcayet |
prasthbho 'st
aista
tat tvad jynvita
pibet || 7.16 ||
da
opnte vran
ni syur yadi tasygnidagdhavat |
kapotrukkapitthsthivivbhragirikarn
ikh
|| 7.17 ||
[p.92]
khry lipet ksate us
kair varn
air aks
varayoh
|
tan
d yuktair aga
ulbhasasa lipec ca dhpayet || 7.18 ||
picasya rujgn
vaivarn
ya ativedan |
asabaddhavaco 'lpa
ca dha cest picavat || 7.19 ||
ptrkaparnakr
sn
bdhiphala
nasyet sakjika |
tan
dulogralate la vartulasya ca candana || 7.20 ||
heaan
dalino jihv us
k kurukuryita |
vaivarn
ya udardhna ptanetre irogadah
|| 7.22 ||
[p.93]
sicen nsdr
oh
unth udrik tulas adhu |
kulasthaahis
ks
ratand
ulodana ayet || 7.23 ||
da
e ks
audros
an
a
liped visarpasyks
ivibhraah
|
vaanrocakau
dhah
prthn
e aityaandada || 7.24 ||
gtrn
kapana
jd
ya visarpah
pulakni ca |
girikarn
ivacvivakun
dalos
an
akjika || 7.25 ||
roakpes
v asr
ksrvah
salila
netransayoh
|
aaktir agnindya
ca lipet khry dvivaktraka || 7.27 ||
ngara
arica
cic igrulena v lipet |
kotakrasair veg lgal jtavatsavit
|| 7.28 ||
peya
lepya ca payas vac jyena v pibet |
rgaan
dalinah
kan
dnetrandysyatiktake || 7.29 ||
[p.94]
nirvedo jnunoh aitya
tks
ngnir deharaktat |
hr
daus
nya
roaviles
ah
pus
pale irsaje || 7.30 ||
lgallakotirasd
hye pnalepane |
khry dvitulonattaketaklangarn || 7.31 ||
liped vivavachiguvegsthilaunnvita |
srkapatra
akravallla
lipet pibet tath || 7.32 ||
kubhaand
alino vn
gadgad cnunsik |
tr
sn
'tivedan ophapravaye vijr
bhita || 7.33 ||
jvarah
iroruk jd
ya
ca kapana kaksatat |
ruj dahanadhecch yvo viles
a os thayoh
|| 7.34 ||
ayrapitta
lavan
ny uragirikarnike |
pibel lipec ca payas nlpt
hvavairin
|| 7.35 ||
[p.95]
la
vyos
a
ca tailena pyayel lepayed api |
irs higu saindhava
apacaka dviukhoraga || 7.36 ||
la
nirgund
iky ca khry lipet pibed api |
an
asr dalino vaktransikder asr
ksravah
| %printed: ''an
dad
ino"
tandrdaurgandhyanirvedh pravaya
ca jgarah
|| 7.37 ||
lihet kusthadadhivyos
a
sindhutakrotthaks
ika |
nlla
sanpatvak carvitv taj jala
pibet || 7.38 ||
lepapndikarn
i krayet saakr
drasaih
|
saks
ra
ks
ravr
ks
n
kas
ya
sasitkana || 7.40 ||
[p.96]
tala an
pibato nayed asr d
alino vis
a |
ophaand
alino gtragaurava
vayath ruj || 7.41 ||
aaktih
stabhane drd
hyapravaya arocaka |
sthiray vyos
ados
bhy khan
dy paclacaran
|| 7.42 ||
ahis
akr dunattakalkbhy
copanhayet |
bhras ta
vrhiubhrakodrava dadhipes
ita || 7.43 ||
jabrakarase pakva
ophahr
t sindhuyug lipet |
lepas tus
nlikerarasair an
dalaophanut || 7.44 ||
vtasthvanyaprvau ca dr
gyon ukla abuat |
nnantabinduantro 'ya
sarvaan
dalidos
ahr
t || 7.45a || %edition nubers 2
verses as 7.45
sks
bho 'nte
sadan
d bhyasa
vartakas tath | %printed: sks
bhote,
corr. fro 2002 ed.
pacrn
o 'ya
es
aantro gonaskhuvisa
haret || 7.45b || %edition nubers 2
verses as 7.45
[p.97]
hr
hara vis
a
phu
vis
a
paks
i vasundharvivara
gaccha
tha
tha phu ha svh
|
dasto an
dalirp tu potrin
dhpito[daito] bhiy |
vahnau pravis tas ta
dagdha dhytv antra ia
japet || 7.46 ||
nao bhagavate pracheh kasahasrabhuja sahasranetra
ulkukhavisa
daha vis
abhojana vajrahasta hana
hu
khe ustibandhena vis
a
ya ra la va paks
i hu
phat
svh |
aga
an
dalin dasta
dhytv an
dalivigraha |
ta
khdan skaro bhtv japed ena vis
paha || 7.47 ||
[p.98]
sarann eva
japen antra
an
dalks
velaophahr
t |
hr
hr
alpapaks ahiahi atta taka
ideva as tha
tha |
tblakhdann antro haren and
alin
vis
a || 7.49 ||
da
akhi adhovaktra
vaanta
dhavad visa |
dasta aga
vicintyaitat ardas tadvis
aophahr
t || 7.50 ||
tadvis
vetapotribhy
bhukto rdhdinirvisah
|
vin
trastabhane nbher adho lepy vr
sasya vit
|| 7.51 ||
satand
ulodak bhekavats v visr
jen alau |
pin
drapatrikla
tdbhih
kuks
i lipet || 7.52 ||
sarva
sravati tatrastha
purs
a
tra eva ca |
crn
atakrottharajanlodhrair dau pralepayet || 7.53 ||
[p.99]
lon
asya pna
lepa ca an
dalks
velahrd bhavet |
sastanya
bakulasysthinasya and
aliohahr
t || 7.54 ||
vibhtakaatvelusalvegaj
iph |
alena es
takren
a tad da
opari lepayet || 7.55 ||
khry kapotla
v cicsthi satus
a
lipet |
saghr
ta
vajrikla
pibel lipec ca tatks
ate || 7.56 ||
vegpkalayor la
tatparnarasapes
ita |
sadevadruahis
akrt tantrapes
ita || 7.57 ||
vis
aophaharv etau tril gonasrtihr
t |
sasindhunlikerjya
usal ks
velahr
l lipet || 7.58 ||
[p.100]
gr
jana nlak bhavya es g ca yin |
ar
khryais
lalepena nayen an d
alin
vis
a |
saks
rasphot iklakvthah
stabhavisa
haret || 7.59 ||
vatsaigrutvacau la nandyvartavitnayoh |
dorvall suras ys
a
drononatte sphut
ni || 7.60 ||
vanb vanakustha
ca cicpatrn
i yin |
dvipigr
janasapthn
ala
si
hphala
sthir || 7.61 ||
trn yog
s tadvis
e lipet khrtattan
dulnvitn |
nivasne lipeta takron
ks
aphalsthi ca || 7.62 ||
[p.101]
crn
a
takrabhava
ahtaruiphpakva kadalyh phala
tubhiguunih
ioh ivajala nl karaja iph |
crn
a
ngalatdala
dadhinrpau lonasya pin
da
traya
yogn ida u an
dalivis
a
lepena nirlayet || 7.63 ||
kusthogrlauna
sarat
haphala
vyos
a
pibej jtik
dorvallsurasrjakgnikarase pitthidas tah
pun |
karyen
a ca jvakars
abhayuj nyagrodharga sit-
ajisthadhukai ca sa
yuta asau tatksvelantyai pibet || 7.64 ||
[p.102]
krpsanljaakrttiln
dhpd visa
nayati ghonasottha |
tath rgatvaktilapotrivis thayrapichair vihitc ca dhpt || 7.65 ||
dos
bhrg kanakakat
uk gyak rdhapusp
kotakyau dadhi ca ahat an
daliks
velakand
|
tes
lepah aayati punarbudbuda tadvisottha
sadyo hanyd ajajalaakrtpotrivis thnulepah
|| 7.66 ||
durlabhkjikatand
ulni drona
tus
yavatdvaya ca |
tatpin
diksvedana ukan
dophdihr
n an
dalidastakasya || 7.67 ||
[p.103]
dugdhkiukabhuvallisuraskotakbhah sae
pis tv yavatrase r
duirogun
ditidronayoh
|
tatpin
dy tus
avritadrasayuj svedya vis
ottha ks
ata
tasin ks raahruh
kisalaya pis ta
lipet tadrasaih
|| 7.68 ||
vyos
a
trikalka
triphal ahis
ys takrodbhava saindhavaks
ike ca |
etad vilepd vis
ajni na
ynti ks
an
n an
dalin
ks
atni || 7.69 ||
rase sakalke r
tavitne taila
ks
ate an
dalin
nis
icet |
snukks
ragavyes
u ghr
ta
vipakva
tatks
velahrt sayacandanes
u || 7.70 ||
[p.104]
trivr
nniyastiphalatraysnukks
rnvite gavyacatuskayukte |
brhrase sdhita jya uccair vinayen an
dalin
vis
rti || 7.71 ||
hatvhi
dviukha vidhya ca r
d kutrpi saraks
ita
kuryn r
d bhavati svaya sabhujagh klena v yvat |
t dya r
da tad asthisahit
crn
kr
t vinyaset
ptre an
dalidasta adbhir anay lipet punah
pis
tay || 7.72 ||
iti nryan
ye tantrasrasa
grahe saptaah
pat
alah
||
%%%%%%%%%%%%%%%%%%
%
\section{athstao rjilhipat
alah
} ||
[p.105]
atha rjiladastena pey kr
s
n sasaindhav |
sjyaks
audraakrttoy purtacchvvidudbhava || 8.1 || % ''ta" of purta- not
legible in y copy of this edition, taken fro 2002 edition
sakr
sn
khan
dadugdhjya
ptavya
tena ks
ika |
ks
itibhavyaiphgastyapus pavandkadugdhayuk || 8.2 ||
vetapukhala
tena peya v svarasnvita |
dron
apus
pbuat taila
taila
tintrin
iardita || 8.3 ||
nasyed v snpayet ks
ranavodeks
urasair au |
sakusth ren
ukavyos
avakrtivis
aks
ik || 8.4 ||
[p.106]
kat
uk ghr
hadhd
hy hanti rjiat
vis
a |
saviva bhavyabandka
bhaskuryt prabhajant || 8.5 ||
tatkr
t
gulik
jighret saks
audr
rjilntak |
jighred v nsay drvrocansindhujgal || 8.6 ||
vr
cikluniirotrair v rjilpahau |
dhpo devsahpichakhan
danais tadvis
pahah
|| 8.8 ||
ajayet sos
an
a
s
a
lipec ca gr
harjile |
klodarhivis
ah rib tuhinnvit || 8.9 ||
[p.107]
sjearephasadyo 'gnivyoavahnitrirtin |
savetjgnivks
o vahnir nt ie trayah
|| 8.10 ||
savarstrairoantro rjildivis
a
haret |
vis
agarbhdiantren
a ghonasn
puroditaih
|| 8.11 ||
snyai caus
adhair vidvn vyantarhivis
a
haret |
vyos lsthinakulgaruhaih
apichabid saaih
|| 8.12 ||
crn
itair es
adugdhktair dhpah
sarvavis
pahah
|
ikhipittavachigulaunnakulsthibhih
|| 8.13 ||
[p.108]
arcatulyair dhpah
syd vis
aghnah
snuhivahnijah
|
unthlodhraayrsthibilvarjatarutvac || 8.14 ||
irs
agujbilvgakarn
bjasa vac |
ketaklavegsthinavtuly ca lgal || 8.16 ||
crnitais taih
kr
t dhps trayah
sarvavispahh
|
kusthogrsindhukatakatvak saudra
phala
nata || 8.17 ||
[p.109]
lgujphale rj ikhipitta
ca taih
saaih
|
tr
ghtsardha higupdaka || 8.18 ||
ca launa
nirgun
diktvanibsthi paksau yenacakorayoh
|
kotakphala vet khan
dana
ca sa ie || 8.19 ||
kntpuspa
caturbhga
s
ad
bhga
bakulatvacah
|
lks
stabhg ca dvbhy
yogbhy
dhpayet prthak || 8.20 ||
aparhn
e prados
e v sandhyayor athav dvayoh
|
dhpena dhpayed es
dastapis
tena nnyad || 8.21 ||
haridrvegalks
aih
tricatuh
pacaustibhih
|
usalaprahr
tair yukta
caturbhga
jala
pacet || 8.22 ||
tailena das ta
vegsthivsitena viardya ca |
kos
nena snpayet tena toyena vis
antaye || 8.23 ||
[p.110]
vacogravalllaunasindhucrnnvitair jalaih
|
pcitaih snpayed dasta abhyakta
payas tath || 8.24 ||
irs
sthisahgopdev
nirgund
iknvitaih
| %ight read ''-dedhi
" instead of
''-dev
"
ast
apakvair abhobhih snpayet tailalepita || 8.25 ||
unipatraih kr
tasveda
dasta
kcikapcitaih
|
eran
dkolanakthvatintrin
tultraya || 8.26 ||
usallgalnibairs
abakulni ca |
parn
ny es
ca dhnylapakvni svedasdhana || 8.27 ||
[p.111]
snne svede ca pin
drpatrikottaakarn
ike |
sveddn kalpayed eva div dhtr
iro nayet || 8.29 ||
priyagukodravau l s
stikau ca tadodana |
udgaren
ukays
a ca vis
rtasya vidhyate || 8.30 ||
agnika
ngara higu launa
lavan
os
an
e |
yojayed upada
dau pnya ca gadnvita || 8.31 ||
l vaikun thajvantujpt
hbjalaks
an
|
an
dksutavrtkpat
ola
copadaaka || 8.32 ||
[p.112]
tailavaakulutthni igrunibau ca nayet |
sarpir gavya takra ja
dadhi his
a uttaa || 8.33 ||
his
a
takra jya
ca dadhyja
ypya ucyate |
vis
astabhakr
danyat syd bhuktv bhaks
ya
kat
utraya || 8.34 ||
vvit
krar
g ypyh
resthau nakulakekinau |
anyat syt stabhakrnatsya stobhakr
tkantaka
vin || 8.35 ||
piben na adya
na tilni jaks
ed yna
na kuryn na div svapec ca | %printed:
''vibenna"
vyyalo na bhaven na kupyen na ctapa
ytu sad vis
rtah
|| 8.36 ||
sadaiva bhuktau kriyayaivauktay pravartate yo vis
apd
itah
pun |
vis
n
i tasya svaya eva durjayny api pran
a
kraao vrajanti hi || 8.37 ||
[p.113]
pt
heluirsapadakin
ihkotakrohin
spr
kksryalatadhkaadhukadrksvid agr
th
|
aund
tuladdignikavarvegvacrenuka
ajisthphalinvr
shvatagararvestakus
thjanh
|| 8.38 ||
[p.114]
nirgun
d akhapusp rajanikat
ukikbrhian
dkaparn
tund
dronvitnasvarasayuji sitksaudrake sasnudugdhe |
gavye pt hdikalke ghr
ta adhikabhisaksdhita gonasdi-
ksvela hanyd aes
a
vapusi divi yath dhvnta usn
utejah
|| 8.40 ||
kot
rkalat catuh
ks
itiruhavyghtakvadvis
kvthah
kalkaarcakun
dalagadogrvkucsayuth
|
igrutvaksnunirkaklasurasn avayahejjhat
-
dorvallrasa ebhir asyati rta
taila
saasta vis
a || 8.41 ||
[p.115]
rges tgnipat
olapt
alanibhnibapind
tak
rvnibakarajayugasus avsairyasaptacchadh
|
hpakajarjavr
pt ks
akut ajghontr
tkantakh
tatkvthe nara khavdivividhaks velrdita
ayet || 8.42 ||
unatta
lavan
a
ngavallykhyarasasa
yuta |
nasyjandiyogena sarvasarpavis
a
haret || 8.43 ||
ugrsisvaya higvaris
lodhra ta
gud
a
cataih
|
tbupistair nasydi vis
asupta prabodhayet || 8.44 ||
[p.116]
kotakhiguvacirs
arkasya patrasvarasena srdha a |
jena tren
a piben nihanyd vis i ca sthvarajagani || 8.45 ||
n
eghanda
sala
ca vegkanda
ca nlik |
ghr
tena sahita
ptv nayet trividha
vis
a || 8.46 ||
la
patra
phala
puspa
tvaksra
v irs
aja |
kanyakys tu sarva v devadlys tathaiva ca || 8.47 ||
pndyaih
sarvasarpn
visa
nayati nicayah
|
ajspr
yo ghr
tenaiva ptah
sarvavispahah
|| 8.48 ||
irs
o naktala ca jtkotakrasaih
|
nasydividhin raks
ed api vsukidastaka || 8.49 ||
punarnavrasenaiva rat
ha
ardita
budhah
|
nasya
kurvta sarves
v apy eva vaikunthaja
rasa || 8.50 ||
can
akasvarasair nasya
sarvasarpavis
paha |
arkapatren
a lavan
a
nr
traparipes
ita || 8.51 ||
lipet sarvavis
a
jetu iti prokta
purtanaih
|
irs
a avagandh
ca nlla
punarnav || 8.52 ||
gotrena susapista
lipet tadvad vis
paha |
kat vachigulauna
utraya gr
hadhaka || 8.53 || %coentary for this
chapter ends here
[p.117]
khry sapis ya lepena sarvasarpavis
a
haret |
saindhava gr
hadha takan
ca a
vyos
a eva ca |
trapis ta
vis
a
hanyt lepanena na sa
ayah
|| 8.54 ||
aricapippalihiguahausadha
sagada arkapayah
paribhvita |
aanivahnisaa
sakala vis
a
nikhila eva nihanty artopaa || 8.55 ||
arkapatra
suvarn
asya ajaryh
ki
ukasya ca |
avagandhasya tintrin
yh
sindhuvrasya buddhin || 8.57 ||
badhnyd vis
aophes
u ahis
acchaganena ca |
vis
a
hanyc ca sarpn
kt
n
ca vies
atah
|| 8.58 ||
arkvagandhanirgund
dhattrakairs
ajaih
| %printed: ''dhuttraka"
ajaryeran
dajaih
kkactintrin
ijair api || 8.59 ||
patraih ki
ukajai cpi sveda kuryd vis
paha |
pun
darko 'hirja ca citrakah
kardaas tath || 8.60 ||
tr
naos
ah
sars
apa ca lodhrapus
pa
tath kalah |
vetahanvkhyanga ca lohitksa ca cakrakah
|| 8.61 ||
[p.118]
kr
ttist ah
kr
sn
arja ittha
sajs trayodaa |
pund
arkhin das te da
e aus
kya prajyate || 8.62 ||
vegarvkut
ajaja
la
lipet sakcika |
ahirjhin das te da
e aus
kya
prajyate || 8.63 ||
vackan
vagandhn
lepn nayati tadvis
a |
kardahikr
te da
e netrayoh
uklat bhavet || 8.65 ||
kkdn
kat
s
nena vrin
tatra pyayet |
kalhidastasya bhr
a
roahars
ah
prajyate || 8.69 ||
jyena arica
pistv pyayet tadvis
paha |
vetahanvahin daste arre stabdhat bhavet || 8.70 ||
ks
ren
a triphal
pistv pyayet tasya ntaye |
lohitks
hida
e tu tatra ophah
prajyate || 8.71 ||
[p.119]
vahnikarn
lalept khry tacchaa es
yati |
cakrakhikr
te da
e les
acchardis tu sndrakah
|| 8.72 ||
nirgun
dkarnikla
pibet tasya prantaye |
kr
ttist hin das bhavet || 8.73 || %printed: ''gairava
te netrayor gaurava
"
trena phanila
tu lipet tadvis antaye |
kr
sn
arjakr
te dae tatra krs
nya
prajyate || 8.74 ||
khryvagandharica
pibet tasya prantaye |
iti rjilabhed ca tatra dr
s tena vartan |
cikitslaks
an
ayut sa
graht kathit ay || 8.75 ||
iti nryan
ye tantrasrasa
grahe astaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha s
ikapat
alo navaah
} ||
[p.120]
cikits prthag khn ucyate 'tha salaks
an
|
prathaah
kulacandrah syd vis
aght bhaynakah || 9.1 ||
karaghnah
krra ugra ca bhtakas tks
na eva ca |
eghanda ca kuudah
si
hsyas tu tatah para || 9.2 || %printed:
''sihsyas," sae in 2002 edition.
laks
an
a
''kulacandrasya" roco 'sahyavedan |
dr gaglnyaaktysyatiktat || 9.4 ||
kophajvaraos
laks
krkot
aklacrn
a jyena bhaks
ayet |
kadalphalasayukt bhuktisvasy ghr
tplut || 9.6 ||
[p.121]
visaghtivis
e cihva
irorugjvaragaurave |
hr
tpd tiktat khry irs
asya iph
lipet || 9.7 ||
skolaparn
ais tatparn
air dhpah pus
pa
irsaja |
pistv ghr
tena ptavya bhojayet ta
ghrtpluta || 9.8 ||
bhaynakasya vaivarn
ya
iroruk ks
ut tr
s kaphah
|
khryvribale lipet dhpo 'vabhujagatvac |
nios
an
aphala
bhaks
ya
sagud
a
payasana || 9.9 ||
karaghnasya ks
udarucih
vsah os
o 'ks
iandat |
chardih
klnti ca nirgun
dpallava
astun lipet || 9.10 ||
triphalsanasrd
hy kr
sn
bhaks
y gud
nvit |
gud
ensanaparn
ai ca dhpo bhuktih payo 'dhik || 9.11 ||
[p.122]
krrasya vetakusthntardhau jvarasuduh
khite |
navlbhaytakra pibet tenaiva lepayet |
sbhayena gud
ena syd dhpas takrena bhojana || 9.12 ||
iabdo 'gaks
ugrasya kuks n
at rocako jvarah
|
nirvedalau ca lihet gud
ailuktikrajah
|| 9.13 ||
phalapukhadvayla
ptikatvakprasdhit |
pyayel lipet khry pukhgakarn
yavg ike |
gud
ankularoabhy
dhpo bhuktir dadhiplut || 9.14 ||
peyjykolanirysa
lihet khry ca tattvaca |
lipet pichoragkolatvagdhpah
spayug bhajet || 9.16 ||
[p.123]
tks
nasylasyarocau da
e kurukuryita |
bahuvranagad
ur rdhavedanpulakni ca || 9.17 ||
eghandasya hr
cchos
ajvaranirvedabudbudh
|
vibhrao dantaviles
ah
karajla jyayuk || 9.19 ||
pibet satra
tatparn
a
liped dhpah
phan
itvac |
nakulroarjrapijh ca dadhi bhojane || 9.20 ||
kapitthrjunapt
alyh
parn
a
v khryay lipet |
prvokta anayoh
sjya pibed anyena dhpayet || 9.22 ||
[p.124]
spena tasya bhuktih
syt si
hsyasyrucir jvarah
|
glnyantardhaaithilyapulakni irogadah
|| 9.23 ||
khrirs
asuanolagoks
urasdhitah
|
pey yavgh
plala
dugdhe pibel lipet || 9.24 ||
pulakny antaraus
nya
ca ksre 'kolaiph
pibet |
nidvaya
kapirasaih lipet pichaghannvitaih |
kapitthaparn
air dhpah syd bhuktir jena sarpis
|| 9.26 ||
[p.125]
sudantasysya dhurya
pulakh
padanlavat |
vedan pravayks
indyadeharujh
ks
uta || 9.28 ||
aus
nya
tr
sn
iroruk ca tasya spena bhojana |
sjy bhaks ysanasya tvag lipet t
vajrikbhas |
tatparnairair dhpah syt irs
anakulsthibhih
|| 9.29 ||
cestita
subalasyntarvedan vis
aajvarah
|
adhgayabhuktir gud
dantaviles nvit || 9.30 ||
sairyakvatulasdutala
sasitorubu |
kapitthdbhir lipet tes
la
tren
a pyayet || 9.31 ||
tes
eva dalair dhpah
sugarbhasya vivarnat |
jvaro daurgandhya lasya
kan
dti ca irogadah
|| 9.32 ||
[p.126]
vyghtala
rajan kapitthadalalayuk |
tren
a peya
lepya
ca dhpo vyghtapallavaih |
sarpis
bhuktir khn
cikitsaiva
pr
thak sr
t || 9.33 ||
kustuburuniyugairs
akusuaih
saa |
kntpus
pa
piben tre saastkhuvis
paha || 9.34 ||
sauyy vanalyh
pratcya
parn
asaptaka |
sghrikapitthatvakks
saha ren
khuvis
pibet || 9.35 ||
satailakrpsarasa
pibed khuvis
turah
|
cavyatpichayor la
pr
thak khry pibed asau || 9.36 ||
pvatvanicrn
nis a
phalinkusua
tath |
darvkraskarodbht lepapndinkhuhr
t || 9.37 || %printed: ''drv-"
[p.127]
tath pnt payah
kr
sn
akadalphalakhan
dayuk |
kadalphala antasthasaptaatkuna ayet || 9.38 ||
vanalvasaptaparnakalkayuta
tu v |
kun
dalgnikayor lakvtha khuvis
pibet || 9.39 ||
dhpo dhattrarjravisthd
un
dubhacarajah
| %printed: ''dhuttra-"
taila
pacbdald
hye ksre daagune r
ta || 9.40 ||
harato dvv iv khuvisa
savis
a ajvara |
kr
kan
davanarjra
says
a
pibet pr
thak || 9.41 ||
sjks
rakan
tun
d tan
sa
cttu tadvis
|
gud
ena triphal bhaksy adhun v ghr
tena v || 9.42 ||
[p.128]
antvkhuvis
tun
dlakvthaja odana |
sakotphalarase kjike 'nna r
ta
tath || 9.43 ||
triphalsaavrtkalacrn
asnudugdhaj |
gulik
crn
it
sjye ndyagrsena bhojayet || 9.44 ||
ust adhuvrtopet ld
hkhuvis
anin |
sikta
lavan
atoyena nistusa
crn
ita
tila || 9.45 ||
sangaraguda
bhaksya
tadvis
rocakpaha |
d
un
dubhasya ghr
ta
peya bhaksya
v tasya phalgus
a || 9.46 ||
vi
atkud
avatoyasthakapitthaphalavi ati |
sapacya kudava
ista
tadardhaghrtasa
yuta |
ksaghnatan
dularajoviddha khuvis
pibet || 9.47 ||
utta karn
ik tuly
jvant aus
ike vis
e |
lon
a
hearase lajjpatrapr
s thrpite nyaset || 9.48 ||
[p.129]
iced agulbhis tat ks
nis ate rdhni sitaje |
rasena sthalatlasya nakht siktv na vinyaset || 9.49 ||
atalatvaryau nlikerarajoyutau |
prabharjya pistvkhuvis
avayathau parilepayet || 9.50 ||
his
e athite ptv phirtrapus
atan
dula |
khry pu
ngabja
v tisthet tailkta tape || 9.52 ||
[p.130]
purn
avis
ajnkhuin kuks
igatn vaet |
dugdh tulakotla
sarajandvaya || 9.53 ||
pta
tusbhas hanyd vaann aus
ika
vis
a |
prtah kotakbja
takren
a ahis
bhuv || 9.54 ||
dugdhtun
dyoh
iph khry ptv vkhuvis
a
vaet |
kaudrava
tandula
crn
aih
srkaks
rair vinirita || 9.55 ||
attvppaadhpa
v vis
a khava udgiret |
irs
aparn
akvthotth
yavg
pyayet punah
|| 9.56 ||
alasagairorogacchardikus thrucijvaraih
|
ophakuks
irutbhy
ca pd
ita tu virecayet || 9.57 ||
vajrikgniikhtun
drases
u gurubhvitn |
us
kapgn satbln visaghnn attu recakn || 9.58 ||
[p.131]
tripgasaptacchedd
hya
sacrn
a parn
asaptaka |
irolikhita
japta
vis
aghna recana
caret || 9.59 ||
recana sgarairan
dabjatblakhdana |
ks
rst
asnudugdhotthatakrottha recana lipet || 9.60 ||
ura rjuna
bja
yavalja ca crnita |
purn
agud
ayugbhaks
ya recand khudos
ahrt || 9.61 ||
laks
bja trivr
dyukta
tre pta
virecana |
irs kapitthkolayor dala || 9.62 ||
acara krpsa
arkapuspa
ca tatkvthaih
virikta
snpayed dhuta |
jnta
satejo binduat sudhsrvi saarpita |
aus
adhe v jale ksre pnd khuvisa
haret || 9.63 ||
[p.132]
s
e s
e vetarica phah ca pise puh rudra pigala phuh
capisajat
hara visa
hara sa
hara phuh
|
arkapus
pa adhogranthidantasa
khybhiantrita |
aunena layed khuvis
en
hrin nave || 9.64 ||
o
naah
sarvaricebhyo vivitrebhyah
%Cf. Kyapya 5.40: sarvas
ikebhyo
vivitra jpayati ghra
gacchantu s
ikh tha
tha |
cintan
ir ivkhn
visaghnah syd aya
anuh
|
ostha
bhujau dvau ksataja
n
ephus taj japtaarkarh
|| 9.66 ||
daadiks
u ksipet ks
etre vr
sn
ukhabandhana |
ayas
ane phuh phiyas
ane phuh |
etaj japth
ksiped yatra rjs tatrkhunana || 9.67 ||
[p.133]
naah
sarvaliddhn
cs
uh
kustha haru
tha
tha |
dvres
u guggulu dagdhv ghrtktn sarsapn hunet |
gre pure 'tha gehe v riyante ynti vkhavah |
luharn
ada
s tra vajrada
s tra attavarha kujarasi
ha uddhata |
sthitv trisandhya saptha saptapt
ht tadkhuhrt || 9.68 ||
o
nao bhagavate vajraayasika r
gavarhakantake
cara cara bhaks
aya santu bhoh
bandha jpayati hu phat tha
tha |
[p.134]
sles
e aije arsasaaye s
bile pr
s thatah
aku
vidhyatu pribghakaathovajra ca saptgula |
vyghtya athpi v savarune nayanty ato s
ikh
sarpird
un
dubhapucchavartivihit jvl ca tn nayet || 9.70 ||
kotakdvayakarajaadhkavajr-
bjaksapdvaya ajpautrayukta |
nirgun
dilasahita
gulikkr
ta tad
khn hared grhagata
vis
ahrc ca khryh
|| 9.71 ||
r
dvk sitayas titrasahita
sarpis tath pt al
cetrkodbhavaladrurajandos vipakva
ghrta |
tre sdhita jya anvitagade yukte 'thav kar-
lena dvitayena vkhuvis ahr
ndy etni sarpsi ca || 9.72 || %printed:
''sap
si ca"
[p.135]
kkdinyh
svarasavihita kkacys tath ca
dvbhy
vjya vis
a apaharen sikn
svakalka |
kpitthdbhih ta athav akhapus
prar pys tathbhy
sarpis tadvac chrta api ghrta
prvavat tai caturbhih
|| 9.73 ||
brhrasasnuhipayogavyacatus
kes
u sdhita sarpih
|
saakhapus
pta pkalka
tanausika
vis
a hanyt || 9.74 ||
sjyaih
kapittharabhdhanadksn
rasais tu kudavaitaih
|
prasthrdhapayoyuktair khuvis
aghna ghr
ta
pakva || 9.75 ||
iti nryan
ye tantrasrasa
grahe navaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha ltdipat
alo daaah
} ||
[p.136]
cikitsy vi
atir lt catasro 'nys tu durjayh
|
hanty ek darant ts
chyayaik haren narn || 10.1 ||
tna
darayitvaik gandhenaiketi nah
rutih
|
sparanodakasrvada
aih
syl ltikvis
a || 10.2 ||
sgnibinduviyaddavdrghakrodho 'gnisayutah
|
vipatih
karn
acan
dntah
uklavardika ca phat
|| 10.3 ||
(a.) lavasras
air dityo 'gnih
phuh
| o nao 'stu tes
u dra
s
u(ks
u)drgni phuh
| dos
aksayya phat
|
[p.137]
nirgun
dribelur ltvis
aharo gan
ah
|
vaclaunadosbhih higu tadardhaka || 10.5 ||
saa
unthtren
a lepdikaran
ltik
haret |
vandhyvegaiphe lipet tacchophe tavrin
|| 10.6 ||
cicvandkasa
siddha taila
ltvrana
haret |
tad eva payas pista
ptavya ltikane || 10.7 ||
pichos
an
analrjs tair dhpo ltikharah |
gujnirgun
dikakolaparn
aunthnidvaya || 10.9 ||
karajsthi ca tatpakvah
ltrta
secayej jalaih
|
\subsection{atha vr
cikacikits}
[p.138]
tra
uklasrajau antrah sphurantau vr cikn haret |
(a) s
i si hi si le va phuh
tha
tha | vi si phuh ki si phuh
brahan
e phuh
vis
nave phuh indrya phuh
sarvebhyo devebhyo phuh tha
tha ||
ajisth candana
dos
e pus
pe airs
akauude |
rges t ca trayo yog lepdyair vr
cikpahh
|| 10.11 ||
\subsection{atha gardabhdicikits}
[p.139]
(a) us
a vas
a cis
i chipda bhinda khadgena
chedaya cakren
a draya hu
phat tha
tha |
antro 'bhiantran
des
a gardabhdn nikrntati |
triphaloraustbjaspadakacandana || 10.13 ||
ajks
ren
a pnder gardabhdivis
a
haret |
liped aindrniakha
pta
parna
ca pnasa || 10.14 ||
sadron
asvarasa
taila
ki
cic crn
a
lipet pibet |
pibet sitehla
ca trayas te 'nasthik harh
|| 10.15 || %printed: ''vibet"
sks
iplakapitthrkavjavyos
anidvaya |
sanaktalaptka
nayed grhagodhik || 10.16 ||
[p.140]
sarpirgopnilepo jalkvisananah
|
apacgavyos
harec chirs a
atapadvis a || 10.17 ||
sasnukks
ra
irs
sthi hared darduraja vis
a |
vyos
a
sasarpih
pind
tala
atsyavis
a
haret || 10.18 ||
(a) o
nao bhagavate visn
ave us
a
vas
a hu
phat tha
tha |
sarves
kt
ajtn
antro 'ya
nayed vis
a |
ks avachiguvid
ravyos aga
saindhava
nata || 10.19 ||
abasthtivis
e kustha
sarvakt
avis
a
haret |
sutala
trivr
tsarpih
sarvakt
paha
pibet || 10.20 || %printed: ''s
ibet"
\subsection{athlarkacikits}
jigh
su
si
ha tna dhytv dasta
ca kukkura |
tanadhye 'bdhi
ca si
hbdhibhty dhvati taddvisi || 10.21 ||
[p.141]
ta
nirudhya japen antr bja lipyabjakarn
ika |
alarkdhipate yaks
asraeyagan
dhipa || 10.22 || %= Suru5.7.61cd-62ab &
AS,Utt 46.81
alarkadasta eta
e nirvis
a
kuru cirt |
tha
tha | %printed as '' cirt"
attlarkaivdn etau antrau vis
pahau || 10.23 ||
avitnadala
ks
re peya
vyos
nvita
ca tat |
tac ca vyghrapadyukta
sjyena payas pibet || 10.24 ||
yastvyos
taguptsthidhnyakusthapriyagavah
|
dvau karn
ikrabhgau tat pibed gud
apayoyuta || 10.25 ||
[p.142]
kotvatsabjrkala
jtrasah
payah
|
vyos
a
v palala
srkaks
ratailapayo gud
a || 10.26 ||
hesthi yastvyghrtvagvyos
a
dugdha
guda
adhu |
yastvyos
agudaks
ra
yogs te vavis
pahh
|| 10.27 ||
lpya lipen la
vada
e vran
aropana |
tatpistena gud
ktena tatpidhygnin dahet |
lepena arkarlarkadae ks
udravrana
haret || 10.30 ||
\subsection{atha sthvaravis
acikits}
srast sr
stv prajs ts
raks
an
e 'srjados
adhh
|
tadraks
rtha
ca vidadhe suprabh na devat || 10.31 ||
[p.143]
yonyaus
adhni gr
hyante vidhnena vin janaih
|
tes
vrya
tvay grhya ity dist ca tena s || 10.32 ||
t
pran
ayos
adh
prve yavn praks
ipya ustin |
daa japt antra ia
naaskuryt tados
adhh || 10.33 ||
(a) o
naa os
adhbhyah
| rjvatyo bhavis
yatha | tadvryaih
kr
tsnkurudhva | paca hana daha raya tubhya
naah
|
anenaivoddhared eva aus
adha
vryavad bhavet |
ekasya vidhin yoge tatsarva
vryavad viduh
|| 10.34 ||
(a) o
nao bhagavate garudya ahendrarpya parvataikharkrarpya
sa
hara
ocaya playa ptaya nirvisa
vis
a ar
ta hara sadr
a ia
bhaks
aya bhaksayi |
aa lala paca ks
ipa hara tha
tha |
[p.144]
antren
nena trks
yt sa
haret sthvara
vis
a |
tadvisayya bhoktavya apara
bhojayed api || 10.35 ||
naah
purus
asihya nao nryanya ca | %next several verses, Cf. GPK,
Agnipurn
a, Astgahr
daya, DB's ''bhairavatantra" in eail
yathsau nbhijnti rane kr
sn
ah
parjaya || 10.36 ||
(a) o
nao vaid
ryatre hulu raksa
sarvavis
ebhyo
gauri gndhri can
dli tagi
tha
tha hari yi
tha
tha |
aus
adhdau prayoktavyo antro 'ya
sthvare vis
e || 10.37 ||
bhuktatre sthite ks
vele vnta
tbusecita |
pyayet saghr
ta
ks
audra
viricyec ca taduttara || 10.38 ||
[p.145]
kotakyagnikah
pt
h sryaballyar
tbhayh
|
eluh
irs
ah
kin
ih kar yindvaya || 10.39 ||
punarnave br
hatyau dve ribe ca kat
utraya |
es
yavgh
kvthotth tal sjyaksik || 10.40 ||
siddhrthados ghr
taks
ikn
pna
vis
a
sthvara u hanyt |
laks
nkr
ta
trasuvarn acrn
a
ld
ha
sitks
audrayuta
tathaiva || 10.41 ||
ajisth
uat harenutagare kus tha
brhatyau sthir
yas tcandanaelungakusua
vyos
a
vidagotpale |
patra
soccat a indradruphalin dve ribe ca ks ape
taila tair vihita ghr
ta
ca vividha hanyd visa
sthvara || 10.42 ||
[p.146]
kus thailalayajagairija
salodhra
pippalyo adhukasuvarcike ca s |
es
yat saadhu natoccat
a
tu crn
a
tadds
vis
aapahanti sdhu ldha || 10.43 ||
\subsection{atha pratyaus
adha ucyate}
kotak
hanti ghana
trivrtka
vel dinea
palala hayri |
pathybdhikrpsaka aksipla
phan
taka
vivarta
ca vri || 10.44 ||
[p.147]
pada
heavis
a
ks
in
oti kusua
ctasya rg snuh
chinnotth varaka
irs
akusua jab ca kraskara |
crn pvakavigara
a tu kadalpus
pa galrdraka
bhallta
dvijabhruha ca canakdos
a
hared uccat
|| 10.45 ||
atadhauta navanta
bhalltakaja
vis
a
harel lept |
dr
gvidha
saasta aayati nl tath lodhra || 10.46 ||
iti nryan
ye tantrasrasagrahe daaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha blagrahapat
ala ekdaah
} ||
[p.148]
atha jtadine vatsa
grah gr
hn
ti ppin |
gtrodvego nirhro ll grvvivartana || 11.1 ||
tacces
tasy tn
tita ida ca bali
haret |
atsya
sasurbhaktagandhsrgdhpadpakaih
|| 11.2 ||
lipet ta
dhtaklodhraajisthtlacandanaih
|
ahis
ks
en
a dhpa ca dvirtre bhs
an
grah || 11.3 ||
taccesth
ksanivsau gtrasakocana
uhuh
|
sjatrair lipet kr
sn
sevyprgacandanaih || 11.4 ||
gadantakeais ta
gor dhpayet prvavadbalih
|
grah trirtre ghan
dl taccest skandana
uhuh || 11.5 ||
[p.149]
jr
bhan
a
stanita
trso gtrodvego 'py arocakah
|
kesarjanagohastidanta
sjapayo lipet || 11.6 ||
phenodgro didr
s tih
kuls
aih ssavair balih
|
gajadanthinirokarjtraih pralepayet || 11.8 ||
sarjinibapatren
a r
takeena dhpayet |
ha
sbik paca syj jr
bh vso 'rdhavks
an
a || 11.9 ||
ustibandha ca tacces
t bali
atsydin haret |
es gavaclodhrailtlaih
ar iu lipet || 11.10 ||
[p.150]
phat
kr tu grah
sasth hso ohah
prarodana |
nirhro 'gaviksepo haren atsydin bali || 11.11 ||
rjguggulukusthebhadantjyair dhpalepane |
uktake grah bla
dine gr
hn
ti saptae || 11.12 ||
ndah
prarodana
ksah
ptigandha ca jr
bhan
an |
dhpo vyghranakhair lepo vactratvagayaih
|| 11.13 ||
tridan
d csta jihvclana
ksarodane |
dinirksan
a deyo atsydih
sarvato balih || 11.14 ||
vaclaunasiddhrthahigubhir dhpalepane |
ahahis
nava taccest trsarodane || 11.15 ||
udvejanordhvanivsau svaustidvayakhdana |
patracandanakusthogrsars
apair lepayec chiu || 11.16 ||
[p.151]
kapiroanakhair dhpo daa rodan grah |
taccest rodana
avat sugandho nlavarn
at || 11.17 ||
yvat trayodaha
syd eva
dhpdikh
kriyh
|
gr
hn
ti sika
vatsa
ptan akun grah || 11.19 ||
kkavad rodana
vso gr
dhragando 'ks
ilana |
raktatra
ca ta
snyet godantanakhadhpana || 11.20 ||
pta
vastra
dahed raktasraggandhau tailadpaka |
trividha
pyasa
adya
tila
sa
caturvidha || 11.21 || %printed: sa
[p.152]
dhpayen nibapatrais ta
kusubhalaunyutaih
|
tr
ty goukh tasy cest nidrlparodana || 11.25 ||
ks
ra
ca pin
daka
dpa
dattv prcy
bali
haret | %printed: ''datv"
adhyhne pacapatrena snta
dhpyeta sars
apaih
|| 11.27 ||
araddhay payah
pna
pto varn
ah
prarodana |
atsya
snnakdyaih
pistabhedair bali
haret || 11.30 ||
adhyhne daks
in
y s se pakaj grah |
an
taccest rodana
kuks
ila ca vikr
tasvarah
|| 11.31 ||
[p.153]
ikhikukkut
aes
n
sa
saktu kulutthaka |
s
odana
surpuspa gandhdistair bali
haret || 11.32 ||
paddipus
pakuls
apis takair bali
haret |
asta yaun ohah
stanita
ukhaosan
a || 11.34 ||
sphot
ca sars
apkrh
sarvagtres
u kapana |
na cikitstra kartavy nava kubhakarnik || 11.35 ||
araddhay payahpna
tacchardir drun
o jvarah
|
rodana
pt
algandho
sa
atsya
sur payah
|| 11.36 ||
kuls
a anna palala
gandha
pus
pa
ca dpayet |
ain dia ritya adhyhne bali haret || 11.37 ||
[p.154]
ghant patk pis
totth atsya
sa
sur payah
|
udcy
dii adhyhne bali ebhih
saharet || 11.39 ||
hendry
dii adhyhne saptartra
bali
haret | %printed: ''adhyhe"
eth
syur sik grahyah
ptanpadaprvikh
|| 11.42 ||
atsya
sa
tila
adya
gud
nna bolik dadhi |
kuls
aljau gandhdis taih prcy
bali haret || 11.44 ||
snna
pacadalair dhpah
keagodantagokhuraih
|
tr
tye vatsare bla
grah gr
hn
ti rodin || 11.45 ||
vin
tra
raktasaira jvaro hastasya kapana |
prarodana uhurgtra
padakesarasa
nibha || 11.46 ||
gud
odana
tilppau kuls
ah
svinnaphlguna |
dadhi saktu phala
ljh
prati lipistaj || 11.47 ||
[p.155]
ebhih
sapus
pagandhd
hyaih
prcy
dii bali
haret |
snpayet pacapatrais ta
dhpo rjiphan
itvac || 11.48 ||
caturthe cat
akos sarvgasdana |
o jvarah
avks
an
a anhro vapdasya kapana || 11.49 ||
tilaljnnakuls
aatsya
sasurdadhi |
prati
phalakasth
ca kaubery
dii dpayet || 11.50 ||
snna
pacadalair dhpah
pichena khararoabhih
|
e jvaras trso 'gasdana || 11.51 ||
cacal pacae vars
balih
syt tilakr
sn
nnaih
klnuktau balir nii |
dhpayen es gen
ar a snna
syt pacapatrayuk || 11.52 ||
palodubarvatthavat
abilvadala
hi tat |
dhvan vatsare s
aste vaivarn
ya
ukhaos
an
a || 11.53 ||
udvejana
uhur trasravan
a gtrasdana |
la
tila
sur atsya
saadyau payo dadhi || 11.54 ||
[p.156]
kr
sara pyasa
caibhih
saptartra
bali
haret |
snna
pacadalair dhpo launkearjibhih || 11.55 ||
ebhih
savolikppas trirtra catvare balih
|
snna gakhuraroabhih
pacadalair dhpo gor || 11.57 ||
jtavedstae vars
e nirhrah
prakopana |
atsya
sa
dadhi ks
audra
ghr
tkta
pyasa
payah
|| 11.58 ||
etaih
sakr
sarppairbali dattvrdhartratah
| %printed: ''datv-"
catvarasthe tilaih
kun
de pacha aun hunet || 11.59 ||
(a) kn
dini bhagavati rudrn
i saudito
jpaya uca sara blakd gaccha
tha
tha |
rjnibadalair dhpah
kkol navae grah |
taccest garjana
trpto bhvor sphot
ana
uhuh
|| 11.60 ||
balih
syt kr sarypasaktukuls
apyasaih
|
(a) o
uca paka daba gaa gaccha blike
tha
tha |
anena prvavad dhutv kuryt snna sadhpana || 11.61 ||
[p.157]
s syd dho 'gakr
daae kalaha at jvarah
|
bolikppadadhyannaih
pacartra
bali
haret || 11.62 ||
lepayet ta
vackus thalaunaih
sars
apnvitaih
|
dhpa
nibadalaih
kuryt sagoroagajadvijaih || 11.63 ||
yi yti vtrasravan
a
svagr
heksan
a |
gtrodvego 'ks
irga ca krd
ana
nisthura
vacah
|| 11.65 ||
kodravnna
ljadadhi kuls
ppabolikh
|
pakva
sa
svinnaatsya
raktapus
pa
hayrija || 11.66 ||
kukud
balis taih hyaih
syt snpana
pacapatrika |
dhpayet tagaropetair ahis
ks
anakhayaih
|| 11.67 ||
[p.158]
bolikodakppaas
kulyah sapayogud
h |
pakvo atsya ca sa
ca trirtra tair bali
haret || 11.69 ||
raktnnagandhalydyair balih
pacadalaih
snapet | %printed: ''strapet",
corr. fro 2002 edition
rjinibadalair dhpo yaks
in
tu caturdae || 11.71 || %printed: ''-
dalaidhpo"
lana
jvararodau ca pibec cbhyajayed ghr
ta |
lyodana
sur
saatsyakuls
apyasaih
|| 11.72 ||
saljakr
sarair dadyn adhyhne tridina
bali |
snna
pacadalaih
kuryn ucak syt tripacake || 11.73 ||
taccestsr
ksravah
avat kuryn ntra cikitsita |
vnar sod
ae bhau pto nidr sad jvarah
|| 11.74 ||
pyasa
bolikppah
kuls
ah
kr
sar sur |
etaih
saphalgus
air dadyt prados
e tridina
bali || 11.75 ||
[p.159]
snpana pacapatren
a dhpana
candanena ca |
bandhvat saptadae gtrodvegah prarodana || 11.76 ||
saljadadhibhih
prcy adhyhne tridina
balih |
gaih
dhpo nakhjagor kur blik tatah || 11.78 ||
prv ca vrs
ik grhyh
kurpadaprvikh
|
tacces vso nirhro 'gasdana || 11.79 ||
t vaana
(a.) o
naah sarvatn
hrdaya ot
aya bhaja pat
a sphot
aya sphura
gr
hna kat
u vikat
u trot
aya | eva siddhi
jpayati | hara
nirdosa
kuru blaka blo v sarvagrahn upakrayatu |
[p.160]
o
cun
de nao divye hra
hr
hr
apasarantu dustagrahh
|
hr
tath gacchantu guhyakh | anyatra sthne o
rudro
jpayati tha
tha |
sarvablagrahes
u syn antro 'ya
srvakrikah
|| 11.80 ||
(a.) o
cun
de bari can
dike bhagavati hr hr
hr
uca |
raks
kuru | bali gr
hn
a hu
phat
tha
tha | %printed:
''raks
kuyu"
blagrahesu balidnakrd es
a antrah |
brah vis
nu ca rudra ca skando vairavan
as tath |
raks
antu tvarit bla uca uca kuraka |
tha
tha || 11.81 ||
(a.) hr
hr
kn
di rgin
i raks
a bhagavati cund
e uca daha
sara blakd gaccha tha
tha | kun
de nao hijye phuh
| bhr
hr
dustagrahn hr
tatra gacchantu guhyakh
yatra sva
sthna
kuru |
rudro jpayati
tha
tha | saks
a apd
e han
ujri ha gatd
a
s
ad
grahai ca sahita
raks
a uca kuraka hr tha
tha ||
[p.161]
nrjanya balikaravidhau sr
to 'ya
hoa
tildibhir anena karotu antr |
-------------------------- %notes that one line of verse is issing
syt sarvakarakr
d aya
ca parbhiyoge || 11.82 ||
vidybaddh bhrjapatrarpitais
raks
ed grasta
blahyni garbh |
tajjaptbhih
kalpitau rjikbhir
dhplepau sarvablagrahaghnau || 11.83 ||
[p.162]
can
dau sakarnvanalo 'trinistho-
dvnta sansrdhaa ca can
dah
|
hu
phat hcchiro 'nt anur es
a hanyt
blagrahn klptajapdikar || 11.84 ||
tra
lupu ca udaka ira ebhir arn
aih
t ca iunavat akau | %printed: ''arktir"
aktir vr
ardhendukair bahiradhovadanaih partau
cakra
tadu iurodana utks
in
oti || 11.85 ||
[p.163]
rv satikt vis
aacchadatvak
prordvatand dhanti iugrahrti |
saptacchadvatthaadhkaelu-
patrakvathbhah
snapanena ta || 11.87 ||
va
atvagjatusayuta
salauna
sristapatra
ghr
ta
nirlya narakeasarpiragarutvaggaurarjyuta |
siddhrtho jatunibapatrasahito vaatvagjynvito
dhpn
traya etad u sakaln bhtagrahn nayet || 11.88 ||
iti nryan
ye tantrasrasa
grahe ekdaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha undanidndipat
alo dvdaah
} ||
[p.164]
hars
ecchbhayaokder viruddhucibhojant |
gurudevdikopc ca pacond bhavanty atha || 12.1 ||
tridos
ajh
snipt gantava iti sr
th
|
hasansphot
ana
nr
ttagtasa
gtarodana || 12.2 ||
asthne hy agaviks
epas tr r
dukr
tanuh |
jrn
e bala
ca vgbahv vtondasya laks
an
a || 12.3 ||
sa
rabhars
avaidagdhyaabhidravanatarjana |
chytnnatoyecch ros
ah
ptos
nadehat || 12.4 ||
[p.165]
nrviviktapriyat nidr rtrau angvacah
|
ll chardir bala
bhukte nakhdis
u ca uklat || 12.5 ||
eth
pittakaphondacesth
lokodith
krat |
sairalaks
an
o varjya undah
s
niptikah
|| 12.6 || %printed:
''snniptiphah"
vtonde snehapna
pittonde virecana |
lais
ike nasyavaana gantus
v akhilh
kriyh
|| 12.8 ||
hed
hakaalanistejobhasakh
pitarah
kr
h | %"hed
ha" likely = "hedra" of
Kriyklagun
ottara/"hed
hra" of naivagurudevapaddhati
vinyakh
pralp ca picntyajayonijh
|| 12.10 ||
[p.166]
bht ceti sakhyt astdaa ahgrahh
|
apasro dvijo braharks
aso 'vanibhugviau || 12.11 ||
vr
salo ncacan
dlau vyantar ca navagrahh
|
rudrakrodhodbhav ete hy anye ca bahavo grahh || 12.12 ||
balik rateh
k hantuk iti tridh |
grah jeys tath sauy gney iti ca dvidh || 12.13 || %Cf. GP
Mantrapda 42.3
gr
haklaailgravanopavanasnus u |
saridvp
sarah
kpatat
kodanvat
tat e || 12.14 ||
sa
gae saridvarte gokule nyaandire |
ekavr
ks
e citsthne prabhrasthe devatgr
he || 12.15 ||
nidhidee rasaks
etre balidvre catus
pathe |
grasntare tr
sthne ca ks
etratrthayoh || 12.16 ||
rodynayoh
saudhaprsdt
tlakes
u ca |
krd
par vasanty es
u sthnes
v anyes
u ca grahh
|| 12.17 ||
[p.167]
prast garbhin
nagn r
tusnt
durcar |
sannapusp adyaatsyaprakks
krt in
|| 12.18 ||
vyhan
vilsd
hy
rathycatvarayoh sthit |
prptaprathaasabhog tailbhyaktavarjit || 12.19 ||
hr
s ta
klista
hata
kruddha hsita
bhtaokinau |
arvarsthita ucchis ta
vydhita
sakuthala || 12.20 ||
albhadha
prvptanastadravya
viyogina |
ekkina
kntatanu bhs
ita
ca niryudha || 12.21 ||
grah gr
hn
anti strpusndr
nvarjay |
apana r
na
vaira
vighno bhgyaviparyayah
|| 12.22 ||
devatj ca laks
yante krana
grahapd
ane |
sntah
sugandh tejasv hr
s to devlaye ratah
|| 12.23 ||
alpavg alpavin
trah
svalpabhuktir akopanah |
gandhalyapriyo dhrah
sauyadr
s tih
suragrah || 12.24 ||
[p.168]
devn nindan stuvan daityn brahadvit
jihalocanah
|
dustt nirdayo dr
pto garvahs savisayah
|| 12.25 ||
raktkalpapriyo gandhalyecchuranilanah
|
gabhro adya
s tyg raktsyanetravn || 12.28 ||
akrodhas trn
agantlpabhs
paks
agrahrditah
|
alpavggandhalydipriyah
sa
gtanartakah
|| 12.29 ||
pradhvann ta
sa
ca khdan adysr
jau piban |
nyagros
itas tro nirlajjo nisthurah
sarut
|| 12.31 ||
[p.169]
aucadves
nicr balavn rks
asagrah |
sersyo 'dhoukhah
ki
cid apayan channaustikah
|| 12.32 ||
jnunyastairh krradr
s tir ed
hragrah narah
|
pakalep nih
vit auco bhasay rudan hasan || 12.33 ||
nistej vihvalah
payan nirnies
an
a abruvan |
parihsitavaidya ca nistejagrahapd
itah
|| 12.35 ||
darbhes
u nivasan pin
da
pretn sodakakriy |
tila
sagud kks
dn ntah
pitr
grah || 12.37 ||
[p.170]
ekntavs uskgah
pradhvan drun
adhvanih
|
pr
s to na vyharan bhuktau na tr
pyati kuagrah || 12.38 ||
bhajan gtrn
i uskgo nr
tyan svasthah
sakr
d dhasan |
bahubhug bahubhs
ca pralpagrahapditah
|| 12.40 ||
khararks
asvarah
nyabhinnasev pralpakah |
durgandh cucir lolah
picagrahapd
itah
|| 12.41 ||
bahubhuk cintita
jnan piit caleks
an
ah
|
agandh svinngo yonijagrah || 12.43 ||
nirarydo es
praharan janarohan vr
ks
nuccpaabdavn |
sarvnukr vikr
to bhaved bhtagrah narah
|| 12.44 ||
phenodgr vivr
ttks
o nih
sa
jah
patito bhuvi |
kucan hastapddi ptgo daann daan || 12.45 ||
sa
[p.171]
labdhasa
jah
punah
svasthah syd apasravn narah
|
uklaly
ukvdcchan pat
han vedn kudidhr
k || 12.46 ||
viprnusthnakr
c chuddho bhajan devn dvijagrah |
pryastulyakriyo vipragrahen
a braharks
asah
|| 12.47 ||
raktapus nitya
pdidhr dhvan valgan hasan likhan |
sahis
nuh
ks
atracestkr
t gyan garv nr
pagrah || 12.48 ||
jr
bhn
o hasan krandan kroan kars
ako van
ik |
nr
tyann avcyavk kupyat durvinto viturah
|| 12.49 ||
trdibhug avyaktav ed
vin hraspr
g rudan likhan |
vipradvit sgakapah
strpriyah syd vr
salagrah || 12.50 ||
iracihnh
sr
t ncacan
dlavyantar grahh
|
uci ki
cid dehti bruvan gyan hasan rduh
|| 12.51 ||
nipatan vapravr
ks
der vanygdhbhasor vian |
vidhnvan rdhajn hr
s to vaidya
payan prabhs
ati || 12.53 ||
[p.172]
rudan nrtyati raktks
o hantukagrah narah
|
payan saantd udvignah ladhajvarnvitah || 12.54 ||
ks
uttr
sn
rtah
irorog dehi dehti yo vadet |
udvignah strtanau krd
an priyavdy anupadrav || 12.55 ||
snto lydyala
kr rati
yo ycate ucih
|
baliko rateh
k caitau sdhyau ca antrin
|| 12.56 ||
cestbhir eva
pr
thagritbhir
vijya bhtny akhilni antr |
tes
cikits
vidadhtu tat tad
yogybhir avyagraanh
kriybhih
|| 12.57 ||
[p.173]
pr
s to ahptakalpanena
satyena abhoh
apathena vpi |
graho vaden antravide yathvad
tna taprativchita
ca || 12.58 ||
balidndicikitsvidus
sayak kr
ttaraks
en
a |
kriyat
bhtavioks
ah
anaih
anair deikendrena || 12.62 ||
iti nryan
ye tantrasrasa
grahe dvdaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha grahadhva
sapat
alas trayodaah
} ||
[p.174]
ale dvaya
krad vis
nu
viprva
vahnisundar |
tra
vidr brahaghn saivau kavaca ca phat
|| 13.1 ||
karn
e japyd grahaghnah syd dyo 'nya ca grahpahah
|
tra hi dvayahetu
ca grahdau sarvakarakr
t || 13.2 ||
ghos
dyanugrah sarg sgnivyugrahas tath |
veane pradhnah
syd bhtdn aya
anuh
|| 13.3 ||
[p.175]
(a.) nao bhagavate rudrya jat akut
aandrakusuas
at
pada
vajratun
da nljanasaaprabha ida bhta
hana
vilapanta svat
a hu
phat tha
tha |
tajjaptas
akr
sarais td
ito ucati grahah
|
anena td
ayed grasta
sars
apair grahantaye || 13.4 ||
es
a bhtapicdau sarvakarakaro anuh
|| 13.5 ||
[p.176]
(a.) nao bhagavate rudrya lapn
ine raudrarpya dhara
bandha stabhaya gati
chedaya hu
phat tha
tha |
kuryn ukta
ca tajjpyd rajjuoks
asya oks
ada | %printed: ''oks
aks
a",
corr. fro 2002 edition
nis
icen stabhavr
ks
dau salila
tena antrita || 13.7 ||
tatra pravista
bhta
syd gata
cngata
vadet |
karoti cepsita
sarva
yat kr
tya
antravdinah
|| 13.8 ||
hayripus
pa
tajjapta
grahvistairo nayet |
antrin
o vaa yti grahah
kuryc ca vchita || 13.9 ||
[p.177]
(a.) naa can
dsidhrya naa candrrdhasaskr
tajat
ya
gr
hna ot
aya hara sa
kraya laghu rudro
jpayati hu phat tha
tha |
sars
apais td
ito 'nena vchite sa
kraed grahah
|
[p.178]
(a.) nao bhagavati rudrakli ahkli nandvarakli indrakli
brahakli paretakli bhadrakli vajrakli para pura hara turu
dhuna veaya kharja garja graha phan a kaplevari ladhrin
i
o
kro
pro
at
ta cun
devari
tha
tha |
nr
si
haaktibjd
hye grasta
trgate gun
aih
|| 13.11 ||
nyasya antra
japed ena
graha viya ucati |
lin vajragndhr ahpupato anuh || 13.12 || %2002 edition has VERY
extensive coentary on this ''lin"
[p.179]
vhitagrah
lipis taj
bhtaputtal |
chedayet tks
naastren
a kuryd dhdi v budhah
|| 13.15 ||
grastvisto grahah
kranden chindeti bhtavat |
sdhayet tasya karn
i vchitni ca dsavat || 13.16 ||
agren
a vis
ataror bhv likhya v graha |
vedhayen nibaklena td
ayed bandhayec ca v || 13.17 ||
etbhy
grahaoks
ya bhtakrrabali
haret |
tat syt snna
saktuljatilados
rajodadhi || 13.18 ||
[p.180]
''bhd
anni n bahalannit
hn
i
bali gr
htv vidhivat prayukta |
anyatra vsa parikalpayantu
raks
antu tny adya nao 'stu tebhyah" ||13.19 ||
grahdikaranes
v eva
tatsthne nirhared bali |
raktalvr
te gehe sptaparne tribhike || 13.21 ||
vrhiyapriyagn
tan
dulai culukatrikaih
|
sadadhiks
raraktodair nyasyordhvdirta
caru || 13.22 ||
ljasaktu
triculuka
vrhydn
nyased bhuvi |
diks
vaie nirr
te ctho vahnau nrjita
pr
thak || 13.23 ||
[p.181]
sarva
nrjya krtvaiva
yajed balianu
japan |
rakte tildn ks
iptvgre ljasaktn ksipet krat || 13.25 ||
nrjya geharaktbhy
grasta
tau catvara nayet |
gr
hntarnyasya raktbhah
sarvadiks
u bali
haret || 13.26 ||
istaih
sabhtakrrnnair antren
nena deikah
|
(a.) o
n
iykas
s
audglan
olan
ah
sadasanto virp vivarp
ghorarp ca r
gsy vihagnan pustikr
to 'pustikr
tah
kad ca bali icchantah
sarvebhyo bhtebhyo nao naah
|
tre bjkakon
gnigehasthe rajasrpite || 13.27 ||
[p.182]
nyased dpa
arvastha kapiljybjastrayuk |
tatpidhya ghat
endye svayantre japay kr
te || 13.28 ||
ghat
apr
sthagate grasta
nyasya cintan
i
japet |
grahveavinrtha grasta
tenbhis
ecayet || 13.29 ||
yastr vaikakath
sdhyadrgh gartatrikonagh
|
raktalpartgh kr
tv grasta
nyased iha || 13.30 ||
kuryt tadrdhvaprsda
paicvis
avr
ks
aja |
sahasravartijvljyaptra
tadupari nyaset || 13.31 ||
snnena bhtakrren
a tasin nrjya tad dhunet |
usty sapthuts tena jappus
pn
i sapta ca || 13.32 ||
[p.183]
prsdentha nrjya grasta
sasthpya catvare |
antren
nena dtavyo raktbhah
put ito balih
|| 13.33 ||
japki
ukayoh
puspair grahrtau tena hoayet |
vahnau japtrikon
asthe tadvan dkena v hunet || 13.34 ||
japtrikon
age vahnau hutv saptasdhit |
trailoh udrik japt grahdidrohanin || 13.36 ||
(a.) kusuavhidye ar
taresthe
tha
tha | vl
i
tha
tha | khili
tha
tha |
bili
tha
tha | vili
tha
tha | hari
tha
tha | khiri
tha
tha |
chiri
tha
tha |
phiri
tha
tha |
[p.184]
kiukrkv aprgo vis
avr
ks
as tath vat
ah
|
istvdyengni anyais tat saidbhir grahahr
d dhunet || 13.37 ||
nicrn
vr
te raktagandhapus
prcite 'nale |
ahaty
grahapd
y anyatrpi ahpadi || 13.40 ||
vikirendrjapd
dau tisthann ajalin jala |
anityasaidho rtrau durgsthne nirlaye || 13.41 ||
[p.185]
(a.) bhrbhuvah
svas
e jvala prajvala jvllini devi
sarvabhtasahrakrike varade jtavedase jvala
prajvala hu
phat tha
tha |
khan
danair atha krpsabjair v huta etay |
bakulris tayoh
patraih
siddhrthalavan
os
an
aih
|| 13.43 ||
ks
ravr
ks
asaidbhir v sjyair v grahahr
t pr
thak |
tilajena jayelusruven
a grahahr
d dhuta || 13.44 ||
kuryj japbhis
ekdy grahaghnr anay kriyh
|
[p.186]
ahvikr
tarpya vajragarbhya | ehy ehi kya anupraviya
irasi
gr
hna | caks
us
claya | hiri bhiri ki cirayasi |
devadnavagandharvayaksarks
asabhtabhsan
a
pretangapicpasrn
trsaya kapaya saaya anusara hana daha paca atha
vidhva
saya
cand
sidhrdhipatirudro jpayati hu
phat tha
tha |
vidy can
dsidhreya
grahaghn syj japdin || 13.45 ||
(a.) khad
garvan
ya vidahe can
devarya dhahi tanno devah
pracodayt
|
(a.) naah
paupataye nao bhtdhipataye nao rudrya
labdhakhad
garvan
ya vihara sara nr
tya sphot
aya
anabhasrcita-
[p.187]
arrya ghantkaplaladharya vyghracaraparidhnya
aka-
kr
taekharya krs
nasarpopavtine | cala vile valga agnivarti-
takaplin hana bhtn trsaya an d u rudrkuena
alaadhye kat
saaya praveaya veaya cand
sidhrdhipatirudro jpayati
hu phat tha
tha |
vaks
yan
ah
ivah
padaadhye sthpyo 'sya devat |
(a.) o
bhtdhipataye
tha
tha |
ta istvnena antren
a pjy devyah
satarah
|| 13.47 ||
(a.) khi
khinyai naah | praskhalinyai naah
| culukund
yai naah |
kr
s apigalyai naah
n | phalgunyai naah
|
tirit ilyyai naah
|
| candrkitajat
attaplikyai naah yai naah
|
[p.188]
sauyedis
u patres
u pjys t apradaks
in
a |
ghantekhalabaddhacaravasano ghan
tsthildharah
vgdikalaks
khat an vkuah
o 'bhayavarau dt sakhat |
jvlolkrasanopavtabhujago vidyunnibho bhasan
liptgo anikun
dalo daabhujah
pacsyardh ivah || 13.50 ||
[p.189]
krodhgnitrn
e narasi
havidy
antrvaghorstrasudaranau ca |
ete grahks
epavidhau praast
hobhis
ekapraukhakriybhih
|| 13.51 ||
[p.190]
khyau dandini ks
e vilikhatu bahir o vara khe ks
e ca hu phat
chnta
ye dvndu khyntarita api likhed vr ttayor antarle |
s
at
kon
es
v agni agres v api vis
a atha tatsandhis
u ks
a
sabindu
yantra
bhandalastha
vidhivad apaharet sarvadus tagrahrti || 13.54 ||
jva
na vigarbhita kalaaga
adhye likhet tadbahir
jvd
hystadalnvita
ca kaala
triaddald
hya
punah
|
ntaih kdibhir aks
ara ca sahita padkaveasthita %printed: cai
(for 'ca')
yantra
bhtavisajvardis
u hita
sa
jvankhya viduh
|| 13.55 ||
iti nryan
ye tantrasrasa
grahe trayodaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha undadhva
sapat
ala caturdaah
} ||
[p.191]
kr
sn
kaerusvarjr vidradhuke var |
arkar adhu sarpi ca sarvonde pibed ida || 14.1 ||
cakrataila
sadhattralacrn
a
bhuvi nyaset | %printed: ''-dhuttra-"
saptartra
tad uddhr
tya liped undantaye || 14.2 ||
nasye jaryuarica
khr vartyrdrakbhas |
veteks
ucrn
a
sasita
rasa
les
takatvacah
|| 14.3 ||
kesara
karn
ikrasya kapilgoaybu ca |
stanyena pnanasybhy unda
ghnantya pr
thak || 14.4 ||
adhkayastir
dvkkrs
nkharjracandanh
|
gopjalrdrastanyeks
urasjyaadhuarkarh || 14.5 ||
[p.192]
etair nasyakriy kry ntane cittavibhrae |
rjkarajavyghtairs
rkanidvaya || 14.6 ||
priyagutriphaldru higuvyos
akucandana |
ajisthogrjatra
ca tadgul grahanin || 14.7 ||
pnanasyjanlepasnnodvartanadhpant |
yasthiguvacvyos
airs
alaunayaih
|| 14.8 ||
ikhipitta bid
lvit gjyjaroabhih
gor |
kukkut
n
davaconattatulsthikat
utrikaih
|| 14.11 ||
nibapatravacrjihigugoes
aroabhih
|
higgrvahnilaunair dhp ete grahpahh
|| 14.12 ||
[p.193]
keabarhitus
hitvagbr
hatyau rohin nie |
vackrpsard ga
hsthi gor pr
sada
avit
|| 14.13 ||
nirlyos
an
ava
atvak padadant nakhadvijau |
nibapatrajarogniikhjyalaunpura || 14.14 ||
r
tptre sthpitair ebhir dhpayed grahantaye |
grah gr
hc ca nirynti vis
aks
udrau ca nayatah
|| 14.16 ||
[p.194]
higgr launos
goatsyapittjajala an
e |
anayor yogayor vartir ajand grahanin || 14.18 ||
vandhyla
triadhurair dhauta
us
ka khaned bhuvi |
saptha
pus
pittoyaih
siktv tac chosayet punah
|| 14.19 ||
sahigu lgalla
tath nr
jalabhvita |
gulik
krayed bhy ajayet savis
e grahe || 14.20 ||
phan
takajala higu launalakos
ana |
rj ca rohin
cais
crn
a
nasya grahpaha || 14.21 ||
nibapatrsthilaunlepah
sarvagrahpahah |
tr
ghtbhtatar grahagnau sarvath pr
thak || 14.22 ||
arajan higuyas
irs t vakravacayah
|
ajis thd vinio rj irs
avyos
arat
ha || 14.23 ||
[p.195]
nasyjandin yogau sjatrau grahpahau |
higu drunivyos
aajisth laun vac || 14.24 ||
irs
anaktalsthirjikkadaliphh
|
tatkalkatrarabhbukvtha
sarpirgrahpaha || 14.25 ||
phala yastyajana
kustha
kntogr padaka
bid
a |
rohin
launa dos
e rves ta
candanadvaya || 14.26 ||
kkolnkuldvandva
vyosa
sarjarasa
tr
na |
rparn
paus
kara
drks
jvakarsabhakau sit || 14.27 ||
kalkya yojayed etn tultra
baldvaya |
kvthya ca kharostrebhaes
atra
ghr
topaa || 14.28 ||
[p.196]
sthir gada
rajanyau dve ribe kusthacandanau |
priyagur el ajisth dant dd
iakesarau || 14.30 ||
br
hat latpus
pa tlsotpalakt
ahr
t |
padaka
pr
niparn
ca taih kalkaih kars
asaitaih
|| 14.31 ||
yukte caturgun
e toye purn
a
vipaced ghr
ta |
pacet sarpih
sthirdn
kvthe ks
racaturgun
e || 14.32 ||
vr dvis
akkol svaya
guptars
abharddhibhih
|
saedair ahataih
kalkair grahaghna
tad ghr
tatraya || 14.33 ||
launn
ata
tri
at abhaystrys
ana
pala |
goahis
yor dugdhatre dvyd
hake taih paced ghr
ta || 14.34 ||
higucrn
a
pala
ks
audra
kud
ava
ca ks
iped iha |
i tatpnanasybhyagd grahpaha || 14.35 ||
te sarpis
[p.197]
pt
hpathyvacigrusindhuvyos
aih
pr
thak palaih
|
ajksrd
hake pakva
sarpih
sarvagrahn haret || 14.36 ||
vr
ciklkan
kus ni ca bhrgik |
thalavan
apasravinya taccrn
a
nasi yojayet || 14.37 ||
pus
yodghr
ta unah
pitta apasraghna ajant |
tenaiva ghr
tayuktena dhpn nayed apasrtih
|| 14.38 ||
vr
kavit
dhpo 'pasrahart nasya
ca tadrasaih |
r
gsthin ca tatsthena pnanasya tadaus
adha || 14.40 ||
[p.198]
udvartya akr
t trair abhis
iced apasrtau |
vidrkuakeks
ukvthana
pyayet payah
|| 14.41 ||
sayastiks
n
dabhuv
rasn
dron
e rta sarpir apasrtighna |
tathaiva tre dadhidugdhatakra-
akr
drasd hye vihita
ca sarpih || 14.42 ||
dhtrndron
arase sayastiadhuke yatsiddha jya
tath
brhksvarase ca yadvad avac akhaprasnair yute |
tre pugavabastayor yad api v sindhtthahiguplute
tatsarpis tritaya grahaih
saha haret pndinpasr
ti || 14.43 ||
[p.199]
yastrat
hasaindavni kud
avny ekaika us trebhayoh
tra vi
atibhir ghrta
ca kud
avais tatpdaka goghr
ta |
taih knd
arasa
ita
navatibhi caitair vipakva ghr
ta
ghoraih srdha apasrti
praaayed undabhtagrahaih || 14.44 ||
rvd
hak ikhiikh trivrdagnidant-
ptkirta adayanty api ribe dve |
bhrg var trikat
ukrun
acandanni
sareyasni pr
thag aksadhr
tni kalka || 14.45 ||
[p.200]
tiktpaus
karaphalgulakut ajatvargasaptacchada
vyos
a
rjataroh phala daaiph nl ca dos
dvaya |
kvthg dvipal a ghrtasaa gavya
satakra
prthak
taih
pakva
ghr
ta u hanti sakaln bhtn apasrahr t || 14.46 ||
astapalajvanye ks
radron
e r
ta
pursarpih
|
aayet pnbhyagd apasra || 14.47 ||
tvat taila
pittes
u nakulagodhkapitthaprs
ada
angn |
siddha rjtaila
nasyen pasr
ti aayet || 14.48 ||
[p.201]
atapalakaakhapus
pkvthe tailnvite svakalkd
hye |
pakva
sarpih
pnt sarvpasranakr
t || 14.49 ||
launkus ahigubhih
thjjigruilvyos
siddha |
taila
tre bste ks
in
oti nasyd apasra || 14.50 ||
iti nryan
ye tantrasrasa
grahe caturdaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{athayadhva
sapat
alah
pacadaah
(jvaracikits)} ||
[p.202]
parn
air rasya nirdos
air uttnaih
payasplutaih
|
hunen antr kuberdiantren
a jvarantaye || 15.1 ||
ebhir japta
pr
thag bhasa vikirej jvaritopari |
[p.203]
(a.) nao bhagavate vrabhadrya hulu bhtapatih
tha
tha |
sarvadaityntakara cakradhara jvara hu phat tha
tha |
rudrdhoks
ajadaivatyau antrv etau jvarpahau || 15.2 ||
(a.) nao ratnatrayya jvarahr daya vrttayis
yi bho jvara rnu hana
garja charda arvajvara avat a vajrapnir jpayati aa iro
uca kan tha
uca bhu
uca hrdaya uca udara
uca
kati
uca
guhya uca ru uca jnu uca jaghe uca pdau uca
can
dapn
ir japayati hu phat tha
tha |
dagdhaguggula asyaikavi
ajjpyt jvaraks
ayah
|
travargh viyatspargh trivarn
o 'ya
jvarpahrt || 15.3 ||
[p.204]
nssthi dan
divarn
ntya
sdhykhyrn
avidarbhita |
likhitv bhgrahe sarvajvaranya bandhayet || 15.4 ||
svarvr
tenduga
edo bhveastha
jvarpaha |
ahprthivaga
sks
aantya
svaravr
ta
tath || 15.5 ||
r
jurekh likhitvs tau s
at
tiryak ca vr
tidvaye |
nrrjyaput
e 'ntyendulekhy napadatraye || 15.6 ||
pacavarn
a
bali
dattv kalayec cakra arcita | %printed: ''datv"
tryhikajvaradevdijvarbhsaprantaye || 15.7 ||
[p.205]
sauyayyaukhe tra
likhed vahnigrhadvaye |
trasya prvayor indra
kon
akosthes
u cnala || 15.8 ||
diks
u vajradvayopeta
ahakragr
ha
likhet |
lytraya
tasya kon
es
u adhye ca savis
a
viyat || 15.10 ||
khyvidarbhita
cakra etat sarvajvarpaha |
bahir vidiks
u ks
iyuta
vahnigeha
ikhkula || 15.11 ||
(a.) sarvajvaravinya
tha
tha |
[p.206]
ayta paya
s taccakra
antra eta
japan jvar || 15.12 ||
catus
sastiput
e ks
etre sat
tri
acchladpite |
jarnrtrapbhnukos thes
u vrtis
u krat || 15.13 ||
kulybhy
sgralbhy
kr
tv krnta
aidvaya |
kulysandhau likhet tra
yye kosthadvaye vis
a || 15.15 ||
[p.207]
vynta
sauye ca tac cakra
tblastha bhujej jvar |
kon
akosthasthakhdau akraan
dalasaput
e || 15.16 ||
hr
llekh likhit skhy jvarbhsavinin |
lohita
sgnitra
bhadhyahr
nnbhis
u nyaset || 15.17 ||
sgasandhis
u ta vyghra
dhytv tris tattvaca
haret |
acarga
sita
dhyyet tryhiko nayati jvarah || 15.18 ||
istvs
tacaturdayor arkair a
japed ia |
laksa
japnte snpc ca tad dhared vis
aajvara || 15.19 ||
[p.208]
[(a.) o
nao s
an
atr khala %edition prints "hajra-"
a nao vajrar
agniprkra daranya o
tistha bandha baddha
ahbalya |]
catvri
atput jrau lekhya
asyheh rdhapacake |
avarohen
a pacrnnrohen
pi tvatah || 15.20 ||
put
es
v eva
likhed vajra khala
r na pucchaga |
vis
aajvarahrc cakra etat sarvagrahdijit || 15.21 ||
antra es
a ikhbandhj jvarabandhakaro bhavet |
unthapakvaphala
cicvestita
irasi nyaset || 15.22 ||
[p.209]
tryhikajvaranya na yed yadi tad bhujet |
ekavi
adala
vtha vetyh
phalapus
pavat || 15.23 ||
pibet ks
ren
a tatsiddh
yavg
v dadhiplut |
takre vje pibed bilvavandkau vis
aajvar || 15.24 ||
saptaka
gartakarin
karn
e baddha
ca ta
haret |
prtah
pibatu dhrosn
a
rajany jvarapd
itah
|| 15.26 ||
[p.210]
hendrageha
prcyvya kulyntah ks
iyuta
likhet |
citas
y bahir diks
u vis
nuantah
ks
ikon
atah
|| 15.27 ||
rdhva
pacadalbjsye likhen na ca adhyatah
|
arkapus
pa
na baliyuk tadyantra
vsanana || 15.28 ||
(a.) ki
nara ki
purus
agarudagandharvayaks
arksasabhtapretapica-
ksavsanihvsopadrava
hara pitr
picya phat |
s
khya
antrvr
ta
vajra
vsahr
dbhgr
hasthita |
bhuktocchistnna etena japta
vsahr
d ayet || 15.29 ||
[p.211]
nivsahrin trn
vidy tadvat trikantak |
srkapuspakisalaye prasruta
vyodana
dhat
e || 15.30 ||
pta
an
da
vsapd
vaanena vinayet |
rabhphala trar
ta nih
vsa
hanti bhaksita || 15.31 ||
kr
sn
os
an
anirsndrks
tailagud a
lihet |
vsavn athav bhrg sayasti
adhusarpis
|| 15.32 ||
bhrg ys
pathy tikt kan jyaadhu v lihet |
rabhkundairs
n
pus
pa
krs
nnvita
pibet || 15.33 ||
tan
duldbhir athos
n pibed v bhrgingare |
dbhih
pibet pipsitah vs daalarta
jala || 15.34 ||
dhtrljasitks
audratailjya
vsaksahr
t |
tathsyastha
vastravr
ta
ust vivbhaygud
a || 15.35 ||
[p.212]
ks
audrjyaalalbhasa vsahikkhara lihet |
dhtr vivasit kr
sn
ustkharjragadhh
|| 15.36 ||
pichabhasa ca hikkghna
tattraya
adhun lihet |
es
a syc chardihr
n antro bhsadastho gale sr
tah
|| 15.37 ||
ykoljanaghana
ljaunthphalatraya |
tvakpatrail ca adhun tattraya
vaane lihet || 15.38 ||
lja
vrarasaks
audrakr
sn
os
an
ailsaa |
(a.) o
pat
tisi tha
tha | o
pat
tis
tha
tha |
chardyatsrahr
nantra cpnodnaudray || 15.39 ||
[p.213]
(a.) kakile brahan
ye satyavdini na bhavis
yasi
virpe 'vatara ka
kile phut tha
tha |
tbusnnapndyaih
kil nayen anuh
|
ks
audraks
ranidhtran
dksvarasa
pibet || 15.40 ||
lohadhtrnivyosasitjyaadhun lihet |
daanis
kjjhat
unth dvinis
k ca rasa
tayoh
|| 15.41 ||
kilrtah
pibet pist
sa jighrad ajjhat
sad |
nis
icet kalrtasya irasi bhraarrasa || 15.42 ||
[p.214]
kosthes
u tra
adhye ca cakra
hastatale 'rpita |
dr
s ta
hanti iroroga
cintyana
yathr
ta || 15.44 ||
klnta
dan
diprvka
cakran
ydi antrayuk |
nyasen rdhny upadhne v irorogasya ntaye || 15.46 ||
[p.215]
sitsr
kcrn
avat sarpih
paktv nasyec chirogade |
svedayet pyasenpi ksn
dair an
dayoh
iphe || 15.47 ||
dhanasyc chirorogh
aayanti tath vis
a |
hr
tks
obhahr
n anuh
prvo granthydn nayet para || 15.49 ||
[p.216]
tra
sadr
gjala
pda
irorharo anuh |
rk sauy iph pey rhr
t tan
dulbhas || 15.51 ||
(a.) v
kl
hu
kl
kha
hu
kl
ha
hu
kl
ja
hu
kl
kl tha
tha |
agun
s stadivasa
trisahasra nitya aks
avalayena sujapyt |
sdhito anur aya nijajpyasparanena sakalayahr
t syt || 15.52 ||
prva
akraivrdhacandrisakalah kubho 'buklodaka
yeneya
sahita
kran nayanayuk prva cane
thadvaya |
tajjapta
kapilvr
ta triataka
pnena hanyt plih-
hr
dgogrucivgvisagrahan
ikodvartalotsukn || 15.53a || %edition
nubers 2 verses as 15.53
[p.217]
prtas trikr tva culakbu pta
tanantrita syt sakalayaghna |
japtni dadyt pr thag aus
adhni
sarves
u rogesu anudvayena || 15.53b || %edition nubers 2 verses as
15.53
kat
utray padakadevadrur
agatriphalr
snvid tn |
crna
sa
a
sitay ca tulya
ksn haret kr
sn
akatheva ppa || 15.55 ||
[p.218]
krpssthiile kat
ni badarpatra grase
ca bhr
tadvartih
kunat
kat
utrayaraviks
rnvit vartik |
gop gadhik illavihit vartih ilvivayoh
varti cpi yathyatha vihitay ksn aesn haret || 15.56 ||
karkot
tanuk sah dinaukhe pt kat
s
nbun
takrennilagulahr
c ca adhun s trakr cchrpah |
hikk
hanti ghrtena s dadhirase syt kuks irogntak
nasyencalakarnik saaghr
t s kan tharogn haret || 15.57 ||
[p.219]
unnta agrayanena pdt
ks tha
nihanyj jhin
ik
ravah
sth |
hikk
haret svgatavglalte
nyast ksuta
tarjanik ca v || 15.58 ||
iti nryan
ye tantrasrasa
grahe pacadaah
pat
alah
|| %printed: ''nran
ya-"
%
%%%%%%%%%%%%%%%%%%
%
\section{athaus
adhapat
alah
s
od
aah
} ||
[p.220]
si
hyas tiniyugavatsakakvthasevana |
ioh
sarvtisre ca stanyadose ca asyate || 16.1 ||
g
r sakr
sn
tivis
crn
it
adhun lihet |
ek
vtivis ksacchardijvaravatah
ioh
|| 16.2 ||
blaih
sevy vac sjy sadugdh vtha tailayuk |
yas
akhapus
tik p
v blah
ks
audrnvit
pibet || 16.3 ||
vgrpasapadraks
yu(drghyu)redhh r ca pravardhate |
vacjygniikh vs unth kr
sn
nigada || 16.4 ||
sayastisaindhava
blah
prtar edhkara
lihet |
devadrusahigruphalatrayapayouc || 16.5 ||
kvthah
sakr
sn
pr
thvkkalkah
sarvn kr
n haret |
tpichapatre rajan sevyau goppayodharau || 16.6 ||
[p.221]
triphal ceti tatkvthah
saadhurnetraroganut |
vartrkat[]laih
kr
tay aavit
crn
agarbhay || 16.7 ||
jyktay as
grhy sarvanetrayntak |
tre goayake khrstanyjyajalaks
ike || 16.8 ||
dagdhv nis
ikta asakr
t tuttha
syn nayanr
ta |
givivn
triphalbhr rases
u adhusarpis
oh
|| 16.9 ||
es
ks
re ca gotre sikta nga hita
dr
oh
|
jtsindhunikr
sn
kunat
varat
gr
ha || 16.10 ||
saks
audra
ksyatrbhy nivr
s ta
pillahr
d bhavet |
lodhratvagghr
tasabhras ta
khrya pista
sasaindhava || 16.11 ||
vastrastha
cyotayed dr
s tyo rabhis
yanda apohati |
sataila
dron
apus
pbu sakr s
na
saakr
drasa || 16.12 ||
[p.222]
karn
apd
ca saks
audra ajant ks
an
adndhyanut |
stanya
tbun nasyt nsiksrksrava
haret || 16.13 ||
nsbusrvahr
j jighred vastrastha kravrajah
|
rasah
sasaindhavah
kos
no rabhgr
janalajah
|| 16.14 ||
pr
thag rdrakajo vpi pran
t karn
alah |
ahis
navanteks
upatrabhasnulepana || 16.15 ||
jtpatros
ananikabala
phalalayuk |
nayed osthaja
roga
yogadvaya ida
pr
thak || 16.16 ||
pukhakvthe 'bhaykalkasiddha
taila
dvijrtihr
t |
dhnylanlikerbhotra
kraukavivayuk || 16.17 ||
kvathita kabala
krya adhijihvdintaye |
lgalkalke taila
sdhita nirgun
dikrase || 16.18 ||
[p.223]
gan
dalgalagan
dau nayen nasyakaran
|
pallavair arkaptkasnuhvyghtajtijaih || 16.19 ||
udvartana
sagotraih
sarvatvagdosanana |
vkuc satil bhukt vatsart kusthanin || 16.20 ||
pathybhalltakatilagud
apind
ca kus
thajit |
vyagajic crn
atlogr kusthaptavat
acchada || 16.21 ||
tun
drasa
sapus
pjya
hared arah
kaplaja |
ptkavahnirajan triphaltilacrnayuk || 16.22 ||
gudkure peya
takra bhaks
y v sagud
bhay |
phaladrv vilbhrakvtho dhtrraso 'thav || 16.23 ||
ptavyo rajankalkaks
audrairah praehin |
vsgud
cvyghtakvtha et
an
datailayuk || 16.24 ||
[p.224]
vtaon
itahrt ptah pippal syt plihpah |
sevy jat
harin
kr
sn
snukks
rabahubhvit || 16.25 ||
payo v cavyadantyagnividagavyos
akalkayuk |
grandhikgnyabhaykr
sn agkte ghat
vid e sthita || 16.26 ||
sa
takra
grahan
yarogulapn
dukrin haret |
phalatrayr
t vs tikt bhnibanibajah || 16.27 ||
kvthah
ks
audrayuto hanyt pnd
uroga
sakila |
raktapitt pibed vssvarasa
sasitadhu || 16.28 ||
vardrks
vacunthsdhita
v payah
pr
thak |
varvidrpathyvabaltrayanavyuth
|| 16.29 ||
vada
s tr
adhusarpirbhy lihet ks
ayarogavn |
pathyigrukarajrkatvanavvivasindhuyuk || 16.30 ||
[p.225]
satravidradhigrandhivid
grahpacikdihrt |
trivr
ttejovatdant ajis thrajandvaya || 16.31 ||
trks
yaja
nibapatra
ca pistv liped bhagandare |
vyghtarajanlks
crn
jyaksaudrasa
yut || 16.32 ||
vsovartir vran
e yojy odhan gatinin |
yyastinilodhrapadakotpalacandanaih
|| 16.33 ||
saribaih
r
ta
taila
ks
re syd vran
aropan
a |
rkrpsadalair bhasaphalos
an
abalnih
|| 16.34 ||
tatpin
dsvedana
tre sataila
syt ksataus
adha |
kubhsra payoyukta
vahnidagdhavran
e lipet || 16.35 ||
[p.226]
tad eva nayet sekn nlikerarajoghr
ta |
drvailakjprgaparn
a
syd rasabandhana || 16.36 ||
tan
duldbhir lipen nbhau tlla vis
cihr
t |
nasye bhrgbukos
ndbhih
kr
sn
vive pibed api || 16.37 ||
vivjaodasindhtthacictvagbhih sabhay |
takren
os
nbun vpi pitttsranin || 16.38 ||
vatsaktivis
odcyabilvaustr
ta
jala |
se purn
e 'tsre ssr
kchle ca pyayet || 16.39 ||
agradagdha
snugata
sindhu us
nbun pibet |
lavn athav tadvat sindhuhigukanbhayh
|| 16.40 ||
arohotpaltakaljacrn
vat a
adhupluta |
vastrakhand
agata
vaktre nyasta
tr
n
vinayet || 16.41 ||
[p.227]
ys
adrvjtidaladrksr
taphalatrayaih
|
sdhita saadhukvthakabala
ukhapkahr
t || 16.42 ||
kr
sn
tivis
atiktendradrupt
hpayouc |
kvtho tre rtah
ks
audr sarvakan thagadpahah
|| 16.43 ||
pathygoks
uraduh
spararjavr
ksailbhid |
kas
yah
saadhuh
pto trakrcchra apohati || 16.44 ||
vatsatvagvaran
akvthah
arkararivtanut |
aindrla
kuberks
rga
v vr
ddhin pibet || 16.45 ||
kot
akvtha utks
audra
ks
r lpad pibet |
navanta niprn
a
pistv lipec ca lpade || 16.46 ||
[p.228]
navantanikt
v kr
sn
kvtharasakriy |
navantatilonattatilacrna
sasaindhava || 16.47 ||
r
te tre ksipel lavt (llept) pdakan
dtika
haret |
esrkasnukpayastaila
saadhcchistasaindhava || 16.48 ||
pdaroga
haret sarpirjalakukkut aja
tath |
pr
thag aksh
phal yastyh
palrgha kriihr
t payah
|| 16.49 ||
tadaghriks
prastha audrjya khalateh
syd rasakriy |
un
higucrn
th sauvarcala a unthrase 'rpita || 16.50 ||
ruj
hared yavakvthe savid
bandh i
ca tat |
sauvarcalgnihign
sadpyn
rajoyuta || 16.51 ||
[p.229]
aga
vid dpyayukta v takra
gulturah
pibet |
dhtrpat olaudgn
kvthah
sjyo visarpahr
t || 16.52 ||
tryantnibadrvtvaktiktadhukuklajah |
kvtho nibapat
olbhrakas
yo v visarpajit || 16.53 ||
unthdrunavks
rakvtho trnvitah
pura |
savyos
yorajah
ks
rah
phalakvtha ca ophahr
t || 16.54 ||
gud
ayuktas trivr
dvivasaindhavbhrarajoyutah
|
satrivr
dv phalakvthah
sagud
ah
syd virecakah
|| 16.55 ||
[p.230]
drks
kvthas trivr
tkhan
dagud
ayukta ca recakah
|
dhtrvyos agailpatrausttvacah
avid sah
|| 16.56 ||
astabhga
trivr
tkhan
da
s
ad
bhga
ca dvisaindhava |
taccrn
a
adhun ldhv t cnuliped apah || 16.57 ||
khan
datuly trivr
tkr
sn
trivr
tpda
ca tadrajah
|
adhun pakita lehya etau yogau virecakau || 16.58 ||
phalart
hakas
yottha
payo vaanakrd bhavet |
astau kotakksvk vaane rt
habjavat || 16.59 ||
[p.231]
sindhudvijrakavyosadpyahigurajoyuta |
jykta prathaagrse vahnikr
d vtani ca || 16.61 ||
kr
sn
saindhavatuljyaadhubhir ld
ha tridos
a
hared
bhallsthyagnitile gud
ena sakalavydhiksayyayet |
chinngoksurayor varuniirobhtlasa
yuktayor
lehah
sjyaadhurjarpalitajidrogpartyn haret || 16.63 ||
vsvaryas tisitvada
s trsindhtthakr
sn
triphalr
tn |
crn
a
nis
ikta ghr
taksikbhy
nityopayogena rasyana syt || 16.64 ||
[p.232]
vrhrajas pibet saha payah
sa
vatsara tadrajo
lehya
v adhusarpis
saadhupn prtas tiln v bhujet |
trn
y etni rasyana
sitakan
vivyas
crnavn
sarpistailayutah
phalatrayaraso drvpralep tath || 16.65 ||
rajo 'ks
atra adhupasya tvat
khand
a tila
calaka
tadardha |
tatpakita sarpis
i bhaks
ayed yo
na tasya rog na jar na r tyuh
|| 16.66 ||
dhtrpathyksacrn
a
prthag alikarase bhvita
tri
ada
e
kt
aghna
lohacrn
a daagun
itada
a
ca tbhy
yuta
yat |
[p.233]
sa
yukta tatkrad varya rtahutabhuj
pacabhgena nitya
lehya sikta
trikla
adhughrtatilajaih
prvavat tatphala
syt ||
16.67 ||
triphalyut adhupaarkaray
sakansit ghr
taadhudravit |
aitpar
tyugadahrt sarad
balapus tikr
j jitajarpalit || 16.68 ||
[p.234]
pathycitrakar gaberausalchinnodbhavn
rajas
tulya
gudapakita
dinaukhe lehya janair nityaah
|
vr
sya
pustikara
jarpalitajit tejobalodvardhana
sarvavydhihara rasyana ida
vars
opayogd bhavet || 16.69 ||
iti nryan
ye tantrasrasa
grahe s
od
aah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha ks
udrapat
alo na saptadaah
} ||
[p.235]
stabho vidves
an
occt
v utsdo bhraaran
e |
vydhi ceti sr
ta
ksudra
tanoks
a ctra kathyate || 17.1 ||
sstakvr
trn
ntye na
savidarbhita |
sst vajra aindra
ca prthivhivr
ta
likhet || 17.2 ||
sye ca phan
inor khy
vibhtaphalake 'rpita |
gairiken
a ilkrnta
nilya stabhana
khanet || 17.3 ||
[p.236]
skhya
vastrbjaadhyastha likhed varta ca digdale |
gla
kone bhgr
hst
vajrntah
scite ca hu || 17.4 ||
vrun
a
an
dala
bhye likhed vastre nirasaih
|
vighnasya kuksau vinyasya nipistaayasya ta || 17.5 ||
arvasaput
e sthpya
ptapus
pai ca pjayet |
stabhah
syd vrstisenvgvivdagaandis
u || 17.6 ||
vasaheti pada
vyudrghntya anilah
irah
|
eta
stabhanakr
n antra aindrasybjadalrpita || 17.7 ||
[p.237]
tlenendu
likhed vastre vairinendudarbhita |
senrge khaned etat sainyastabhana uttaa || 17.8 ||
bhsadasthntyagendrastha
sastha
na prvavat |
aas
galasoeayaedorun
ayodaya || 17.9 ||
yad ayonirayakseyayaks
e paca niraya |
citgarks gbhy
ar ahis
vairo 'ntar || 17.10 ||
[p.238]
catus
kulyalke trivartule 'nta caturgune |
bahir as tagun
e vastre vidhin ta
anu
likhet || 17.11 ||
arvasaput
astha
tat snigdhayor nta antar |
yaarjacakrana ane dvesakr
t khanet || 17.12 ||
erustha
stabhakr
d yantra tat tu pes
in
y adhah
ks
ipet |
hrasv dev viyatsgnidan
dah
sarg bhr
gur anuh
|| 17.13 ||
[p.239]
apara
kkapaks
en
a as
yuktena taddvaya |
nikhanet trayor nady vidves
ah
snigdhayor bhavet || 17.15 ||
sa kkolkapaks
bhy
pn
ibhy
tarpant tath |
alaktaka
bhvayitv trbhy
ahis
vayoh || 17.16 ||
his
y vasay kl as
pt dr dves
akrin
|
rjiknibapatrostradantacrn
a
iro 'rpita || 17.17 ||
[p.240]
ikhikukkut
acd
bhy
dhpas tau dves
akrin
au |
vyugehe tvagnidarbh lekhykhy kara kevala || 17.18 ||
likhed visargina
vyu
bahir astsu diks
u ca |
aks
e cet
ikay yantra likhylikhya rjayet || 17.19 ||
taccrn
a
rjita
rdhni ks
iped ucct
ana
ripoh
|
sadhattrbhas vahnivisthay dhvajavsas || 17.20 ||
ibire vairinah
sen s bht pratigacchati |
sendrabinduh
a rn lekhyas tlena vsasi || 17.22 ||
cit
ukastha
tadbhasa sarpatvakkkapaks ayuk |
raktastravr
ta gehe nyasta ucct
ayed ripu || 17.24 ||
[p.241]
nus
sthi citbhasa dand
ripugrhe khanet |
narsthirjikkkapaks
cocct anadvaya || 17.25 ||
[p.242]
nibakla vi
kharks
e gun
ra
nikhaned gr
he |
utsdakrt paridvandva
varstrd binduvidyay || 17.27 ||
citgnidagdhanibasthavyasgrasdhita |
bhasita
dvri vinyasta
grahotsdana vahet || 17.28 ||
niks
ipta rdhni tat kuryd vidves
occt
ane ripoh
|
dya shidvaya
yantra
ane bhasakrt khanet || 17.29 ||
[p.243]
heagairikay kl
pt
prati heascin |
japtena vidhyet tatkanthe hr
di v riyate ripuh
|| 17.31 ||
(a.) klada
s tre bhaya
kari dara dara arda arda
sahara sa
hara hu
phat tha
tha ||
sgaiva
yaavidyokt sdhya
navacit r
dau || 17.32 ||
kl
pta
pdarajah
sikta
raktacandanalepita |
raktapus
prcita
antrajapd vidyeta kantakaih
|| 17.33 ||
nbhihr
tkanthavedhe syn r
tir anyatra tadgadah
|
[p.244]
otthito hulu hulu rdhvaro bhayakar || 17.34 ||
es
ta aha
aayis
yi saktun salilena ca |
yatrotthito hulu hulu tatraiva pratigacchat || 17.35 ||
ynty
ripuseny
tanukhe 'jalinun |
tirjvlbhbu vikiret s bht pratigacchati || 17.36 ||
tajjaptabn
alostdivedhah
sennivranah
|
vyos
prgacrnd
hya atyus
na
vikirej jala || 17.37 ||
[p.245]
chittv chittv svaya
sdhyana sr
tvun hunet |
grdidea uddiya vars
o bhd iti saran || 17.39 ||
anena antrit
rekh
kuryt s vrs tivran
|
kki kkarute kki kkapin
dopahrin
i || 17.40 ||
yad rpa
cuka pda
yatra antre pradr
yate |
sdhyn nidhna
tadrpa tatra sthne na yojayet || 17.42 ||
[p.246]
(a.) rdrapat
a rdrapat
a ahpat
a o
hu
phat tha
tha |
kr
sn
stacaturdayor is
tv rudra
payovratah
|
pacalaksa
japed etat tato nbhijale sthitah
|| 17.43 ||
ahjvaren
a grastah syn riyate crdhasatah
|
gr
dhrakarn
i virpksi labastani ahodari |
hana atru trilena kruddhe 'sya piba on
ita || 17.45 ||
[p.247]
sdhykhyntarita
antra
kaplntar vilikhya ta |
japet kapla sno daks
in
rti rita || 17.46 ||
senocct
andni karn
i syus tath japt |
nibsthinibapatrdbhih
pistvodvartya japan anu || 17.47 ||
ucct
o v ahvydhir aran
a
v bhaved areh
|
[p.248]
(a.) hr
str
hicu vikr
tnana atru
naya
stabhaya hu
phat tha
tha |
cturthikajvaren
rir gr
hyate anas sr
tah
|| 17.50 ||
asy
pat
hitatry arih
larujthav |
asr
ksravysthividdh khaned vairikaputtal || 17.51 ||
antren
a saha japtavya
na sdhyasya kara ca |
auky bhaga
badhnti raktena tantun || 17.52 ||
citbhasa pratikr
tes tadbandhd bhagabandhana |
kla
gairikaputtaly yasinn avayave khanet || 17.53 ||
antren
nena tadgtra nayet savydhi v bhavet |
catus
kongulh
klh
sarve rakts tu khdirh
|| 17.54 ||
(a.) aus
ya prn
upaprn aus
ya jva
iha sthitah | aus i vgajah
ya sarvendriyn prn
ihyntu
tha tha |
[p.249]
sajvn abht sdhy puttal dvdagul |
antritnena antren
a kriyat
sarvakarasu || 17.55 ||
dh ghrn
a vatiro nn dhvat anuh
|
kka
citgnin dagdhv tadbhasnena antrita || 17.56 ||
astadiks
u ks
iped gehe ripor utsdana
bhavet |
napu
sakni varn
ni vis
akon
es
u kosthayoh
|| 17.57 ||
citas
y tale atrunlikhyyuta
japan |
pratpayet tad agnau sa riyate jvalito 'thav || 17.59 ||
[p.250]
antrksaradvayd rdhva
yojayet sdhyana ca |
prajvlygni citksthair ran
a
bhasan huta || 17.60 ||
hr
n
sair avinvr
ks
avahnau hod asr
k sravet |
unattah
syd dheavahnau bhasapdarajohutt || 17.61 ||
sdhykhy
sars
apjyena likhya nibadalair hunet |
gulikdis
u kles
u sapthn riyate ripuh
|| 17.62 ||
gulikah
sthviro yogas tr vainikh
kujah
|
astao rir ity dyh
klh
syuh
ks
udrakaran
i || 17.63 ||
[p.251]
vyos
alipt aprgabjayukt adhoukh |
sdhyarks
avr
ks
aprati
kvathet toye niveit || 17.64 ||
ta
japan bhrayet karn
y jvaren
a grasyate ripuh
|
prdeonair avivr
ks
asaidbhih
patrakhibhih
|| 17.65 ||
ud
dya v t
tailkt
saikthak
v tath hunet |
ayahklair atho viddh
nikhanet t adhoukh || 17.67 ||
[p.252]
nirlye gtranah syn r
tir v vedhadeatah |
antralkas
at
kon
e adhye 'gni
nasandhis
u || 17.68 ||
kullar
t talasthe 'sin nhgrair aun hunet |
ahis
navantktaih
khan
danghrirajoyutaih
|| 17.69 ||
es
a
piplikgarte ripor ucct
ana
ks
ipet |
saptagrotthavalkar
tsvis
atarutvacau || 17.70 ||
karn
yagnianthavandkau paks
au kadvikadvis oh
|
kharabla
citbhasa brahadan
d ca arkat
|| 17.71 ||
gr
he v rdhni taccrn
a
ks
ipta utsdana
ripoh
|| 17.72 ||
[p.253]
ekvinvr
ksabhava
trikon
a
saptgula kla adhoukha
yat |
khyanubhy likhita
vidarbhd
ucct
anyripade khanet tat || 17.73 ||
yencitrakalon
apin
dakanakbhogehadhos an
aih
pistaih
patraput a
vilipya likhita
antrbhidhnnvita |
japygulibhir vibhidya nikhanet te dve sarittrayoh
sa
kuryd etad ueayor api itho vidves ana
snigdhayoh
|| 17.75 ||
[p.254]
vis
avr
ksalakatardubarajab ca khadirakr
sn
au dvau |
va
vatthau ngo nyagrodhapalakau plaksah
|| 17.76 ||
abastharvr
varjunavaikakatau bakulapis
ks t ca |
sarjo vajulapanasvarkaakau kadabactau ca || 17.77 ||
tlaadhkv eva nks
atrh
khinah
prokth
|
yus
kah
svya
naksatrataru
sad raks
et || 17.78 ||
iti nryan
ye tantrasrasa
grahe saptadaah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha ks
udradhva
sapat
alo 'stdaah
} ||
[p.255]
uklkau sadrghgnir bhr
gur vahni ca vara phat
|
(a.) cakrya
tha
tha vicakrya
tha
tha sucakrya
tha
tha
dhcakrya
tha
tha sacakrya
tha
tha jvlcakrya
tha
tha ||
sga
sudarana
ks
udragrahahr
t sarvasdhaka || 18.1 ||
rdhks
iukhahr
dguhyapdes
v asyks ara
nyaset |
cakrbjsana agnybha
da
s trin
a
dvicaturbhuja || 18.2 ||
akhacakragadpadausalkuapina |
pigakeks
cpina a ugra
vyptatrivistapa || 18.3 ||
caturbhuja
v ta
dhytv yo japet sdhita
anu |
ks
udrh
saptavidhs tasya nayanti vipadas tath || 18.4 ||
[p.256]
gavyoks
itair aprgair huta
ks
udragrahpaha |
gavyena ks
ravr
ks
atvakkvthendbhi ca secana || 18.5 ||
neih
vet bahih
kr
sn
avarn
rekh ca prthiv |
adhye tra ares
v arnn eva
cakradvaya
likhet || 18.8 ||
[p.257]
dv nya kubhoda
sauye cakre nidhya tat |
istv sudarana
tasin yye cakre hunet krat || 18.9 ||
jyprgasaidhau aks
ats tilasars
apau |
pyasa
gavya jya
ca sahasrstakasa
khyay || 18.10 ||
hutaes
a
ks
ipet kubhe pratidravya vidhnavit |
prasthrdhnnakr
ta
pin
da
kubhe tasin niveayet || 18.11 ||
grasta
nrjya kubhena nyasyed astaarike |
vahnydi sarva
tatraiva nyasyet kubhasya daks
in
e || 18.12 ||
gavyaprne niveyaina
diksv eva
hoayed dvijaih
|
sadaks
in
a ida hoadvaya
bhtdinana || 18.14 ||
vetaki
ukanirgun
dheajajjsaiddhuta |
pr
thag etena bhtn ki
cin nigrahaoks
an
a || 18.15 ||
nisu vis
n saidbhi caturagulaih
upacay |
aprgasya hotavya tena ks
udragrahpahah
|| 18.16 ||
gavyktaih
patralikhitair lipyarn
aih
ks
udrahr
ddhutaih
|
hutaih
saidbhir braharprptyai parvan
i taddhuta || 18.17 ||
[p.259]
drvbhir yus
e padaih riye putrrthyudubaraih
|
gosiddhyai sarpis
gosthe edhyai brahakhin || 18.18 ||
yaks
iprptyai vat
aih
sarva
dravya jyoks
ita
hunet |
aprgasaitsarpir gavye pakva caru
ghr
ta || 18.19 ||
hutv saptita
es
a
tajjapta
prayec caroh
|
ks
udragrahayadhva
s tadbhty cnulepana || 18.20 ||
huned gavyktarggrasaidjya
carddhr
ta |
paristrn
asittrastrasandhisthitn ghat
n || 18.21 ||
ks
ravrks
akvthaprn
n hoakle 'bhiantrayet |
tatsa
khyay taih snapayed gavyaes
apurah
sara || 18.22 ||
[p.260]
kalayet sdhyahastptyai tatstra
grathita japt |
asto 'tra durgantra ca saidho vat
ajs tath || 18.23 ||
s
ad
ara
heacakra
tajjapta
raks
ec chikhdhr
ta |
atyucchrite bhr
gau ks
ipta
taddht udrik tath || 18.24 ||
uklstay
ravau es
asi
hacpagate khanet |
ks vet udaukhah
etraadhye 'bhijitkle il || 18.25 ||
gavye niks
ipya tajjapt
ksatradrohe vinyati |
nikhaned avinvr
ks
akla svoccagate ravau || 18.26 ||
khanen nirgun
dikle dve grhye v r
tphale bhuvah
|
ahirbudhnyasya sauye si
he r
tsnjana
tath || 18.28 ||
[p.261]
pitr
vis uyadityavikhntyghrigis
n u |
cps taakulres
u gr
hn
yn r
tphale bhuvah
|| 18.29 ||
adhury
ca tad antr vr
sdn dhuri yojayet |
rohin
yrdraghsvindor udaye sthpayet krat || 18.30 ||
jabkarn
vat
odbht yastih
sntare bhuvah
|
si
hvalabino vis ty
bhsutasyodaye khanet || 18.31 ||
ks
etre vis
ataroh kla
dvitla
nakarn
ayuk |
jendvekake labdhv bhh
kasccit svasd bhavet || 18.32 ||
[p.262]
vaiyghracara kadal
saptakrs
pan
air itaih
|
traih
prakalpita
cakra
aaroadvijas triyah
|| 18.33 ||
garbhin
yh
keaen
asya roavla ca nlagoh |
kharavyghravangendrapotrsi
havr
snvite || 18.34 ||
vr
svebhoragn jabdhtrnibakapippalaih
|
kharasihau dvika
kubha
dhtr
cakra
ca tn khanet || 18.36 ||
[p.263]
pna
neya
naro ngo ne nr nagt punah
|
es
a vistis
u tatklo vistir nakta
div krat || 18.38 ||
nyagrodhah
ki
uko ven
ur vis
avr avikakatau |
ks
dhtak snuhikarn
ca sthpyh
sasydike tath || 18.39 ||
govarhar
gdibhyas tatra droho na jyate |
tntni sapta sa
likhya likhet tes
u sudarana || 18.40 ||
tenbhis
icya badhnyc cakra vsajvarpaha |
svkhydindor bahis
kon
as
at
ke antrks
ara
likhet || 18.41 ||
[p.264]
v agd bahir vr
sandhis ttny atra s
od
aake anu |
(a.) o
nao bhagavate hlu d
eh
sahu
phat tha
tha |
punar vr
tta
ca bhgehe likhed etad yathvidhi || 18.42 ||
s
od
arn
adala
na darbhavyontyavestita |
likhet tad yantra eva pkuaves
v trih tita || 18.44 ||
ks
udragrahagaddibhyo raks
et tat sarvasiddhida |
[p.265]
pacagavya
akr
ddos
krnty aprgarocanh
|| 18.45 ||
ks
ravr
ks
apalatvagbilvapadadaldika |
laks
dev ku drv suras tilarjikh
|| 18.46 ||
candana kukua
kustha
vacrkatulas pur |
ghat
asthair dr
air dravyaih
sdhita
bhasa antrita || 18.47 ||
ks
udraghna arppaghna
raks
yuhrjayaprada |
goblagarbhin
grastavydhitdisu asyate || 18.48 ||
(a.) ks
ro
nao bhagavate vranarasi hya jvlline
tks
nada
s trygninetrya sarvaraks
oghnya
sarvabhtavinanya
sarvavisavinanya sarvarogavinanya
(sarvopadravavinanya)
hana daha paca atha uca raks a hu phat tha
tha ||
[p.266]
antro 'ya
nrasi
hkhyah
sakalpannivran
ah
|
japdin haret ks
udragraharvis
ayn || 18.49 ||
prados
e rudrapacay
ksiped vahnydicatvare |
balin saha nayanti ksudragrahagaddayah
|| 18.51 ||
[p.267]
npprgakuravapalaks
rabhuruhah
|
guggulus tilasiddhrthau gavye ca ks
rasarpis
|| 18.52 ||
yathkraa grahn
syn oks
anigrahantikr
t |
hutv kr
sn
acaturday prvhn
e payasun || 18.54 ||
saptayed ghat
ajale grasta
tenbhis
ecayet |
avinbhuruhgraasy tatphalakopari || 18.55 ||
likhed yaarjacakra
tanadhye sthpya bhtina |
kraskarasya saidho hunet tena grahpah || 18.56 ||
[p.268]
(a.) hr
sphura prasphura ghora ghoratara tanurpa cata
pracat
a kaha vaa bandha ghtaya hu
phat tha
tha ||
aghorstraaya
antrah
sarvopadravananah
|
japahodin hanyd bhicragrahayn || 18.57 ||
[p.269]
thaan
pr dalasa
japtaih kalaair daabhih
krat |
gandhbupritaih snyt ks
udrabhtdintaye || 18.58 ||
y
kalpayanty aprgair trktair juhuyd r
c |
aprgasaitsarpi carusarpis tay hunet || 18.59 ||
[p.270]
khad
gavestitayor vahnikubhayos tajjale ks
ipet |
kaplavahnau siddhrtha carurj navhuth || 18.60 ||
tay nirrtydnta
sandhyy
dinasaptake |
kr
sn
staydike hutv kapla
prsthatah
ks
ipet || 18.61 ||
[p.271]
aprgair navaata
trktaih
ks
ipray hunet || 18.63 ||
juhuyd guggulu
pacagavyktaasapatnay |
karabhih
saptadh ks
udra
vinayed eva dibhih
|| 18.64 ||
gavyeks
ulyavaudgas
a-
godhabilvsthitilbjabja |
padacchadastha
vinidhya tre
ks
udrri khanyd bhuvi ngayoge || 16.65 ||
pr
thakchirah
pacaka abjapatra
nichidra ekkr
tabandhannta |
gavyapraprn
a
nikhaned ananta-
sr
ty tad ks
udravini geha || 16.66 ||
[p.272]
ps
pusyapunarvasvasuhar citr a rohin
trstastithayo '
uatphan
iya dikpacadayo harih
|
vrn
ndusutenduukraguravo yuga kulra
dhanuh
kubhntyv api rayo nigadit gavyaprayogya te || 16.67 ||
tra prastha
goaya
syt tadardha
ks
ra
prasthrdha dadhi ks
rato 'rdha |
jya
dadhno 'py ardha eva pran
a
svyair antrair yojayet pacagavya || 16.68 ||
[p.273]
gotra nijavchay pariita tasyrdhaka goaya
utrt saptagun a
payas trigun
ita
dadhynyatulya ghr
ta |
bilvks
atricatus palaikakapalikair gavya krad vnvita
gvah syuh
kapilsithianibh dhrrun ca krat || 16.69 ||
tra
dvibhga
akr
d ekabhga
payo 'stabhga
dadhi tatsana |
ks
rrdhaka
v catura
a jya
gavyni sarvn
i sani v syuh || 16.70 ||
iti nryan
ya tantrasrasa
grahe 'stdaah
pat
alah
|| %printed:
''nryan
tantra-"
%
%%%%%%%%%%%%%%%%%%
%
\section{atha vinodapat
ala ekonavi
ah
} ||
[p.274]
kulio 'ntragata
na bahir
ss takvr
ta |
uddhasypi tulsthasya gurutva janayed dhruva || 19.1 ||
vyuveani vyustha
bahirastnilvr
ta |
na kuryt tulsthasya brahahantu ca lghava || 19.2 ||
[p.275]
kuryd barhiikhsyasth prativdini kat |
lgal nikhanen trasthne nih
san
dat
vrajet || 19.4 ||
(a.) saptatr
gr
he dvra
stabhayati svh |
kanakadravasa
yogd annapndiyojitah |
arkarahis
ksrapnn oks
as tato bhavet || 19.6 ||
pacgula
sarjakla
kullasya grhe khanet |
antren
a hastanaks
atre bhn
d nayanti tatrajh || 19.7 ||
[p.276]
kaivartabhavane tair na labhyante atsyajtayah
|
balinis
pariabdnte iroantro 'ya atra hi || 19.9 ||
adylayocita
kla
bharan
y
anun khanet |
adyanya antro 'tra rige yuga
iro 'nvita || 19.10 ||
tailahr
d badarkla svtau cakrgr
he khanet |
pdakraput
ah
pdo drgha ca tvakchiro anuh
|| 19.13 ||
[p.277]
nikhaned uttars
d
he hastidanta
gajlaye |
sa attah
syn adadvandva
vivarstrairo anuh
|| 19.14 ||
godanta
nikhaned aindre gr
ha
tad bahus
ika |
urudvandva
curudvandva
iroantro 'ya atra hi || 19.15 ||
yan nlikhya ctasya parn
e kr
sn
adviksr
j |
ks
ipet purs
aadhye tat tat khdanti uhur dvikh
|| 19.16 ||
sastha antya
jhan
dabinduad vahastake |
rdhvaprottnajabhri cpbhe nyasya darayet || 19.17 ||
[p.278]
aanyupalavrstydi vrayet sdhakottaah
|
adhoukhkr
ta hasta
tad akle ca ptayet || 19.18 ||
vthata
vahnidagdha
kr
tv sksyakare sthita |
purrir iva bhujyd indusaput
ita
vis
a || 19.19 ||
[p.279]
(a.) anavsini pretalini
payantu
anus
yh tha
tha |
etaj japtacitbhasatripun
dr naiva dr
yate |
rjararudhire padastravarti pradpayet || 19.21 ||
kat
utailjana
grhya tenktks
o na dr
yate |
adhuka saadhcchista
tulugaphalnvita || 19.22 ||
gujphalarase saptadivasa
sdhu bhvayet |
tadgarbhavartikdpo janayed andhat
nr
n || 19.23 ||
kn
at
janayed dpo nibavandkaren
un |
sapthordhva
sthpayitv il
kotakrase || 19.24 ||
tatkl ptapun
dro yat payet tad bhojya
tiktat
vrajet |
kr
sn
es payahukragopalgalikguli || 19.25 ||
spr
s tvgulibhy
tatspr
s te ghat
e dadhydi on
ita |
[p.280]
(a.) bali ahbali
tha
tha |
dvre 'larksthisa
vet tla
vivriyate anuh
|| 19.26 ||
itikkusua
dhasaparkdarun
a
bhavet |
ki
cic crn
a
jappus
pa
pd
ita
visr
jej jala || 19.28 ||
taila
bhaved ghr
tkra
ki
cic crn
ajalnvita |
ks
udrakauikatailktapn
istha
lavan
odaka || 19.29 ||
visr
jed upaldau taj jvlrpen
a dr
yate |
yantrapatra
tantuvr
tta
jabrakarasos
ita || 19.30 ||
navantena sa
lipya nyased vahnau na dahyate |
sjyktastre k
sye 'nna
pacet stra
na dahyate || 19.31 ||
[p.281]
uparistharas vartih sdhojvl sautpatet |
gandharajas spr
s ta
nasta
dpa
saujjvalet || 19.32 ||
gandhaira
sapista
navanta
na tu dravet |
atsyapitta
il tla tarun
asya ghr
ta
ada || 19.33 ||
ptrn
i trakdni ghat
ayanti paraspara |
dhpn na dr
yate citra
prs
ada
jaryun
|| 19.35 ||
punar ks
ikadhpena dryate tadyathpura |
kraya paryat
et toye sayonksthipduka || 19.36 ||
na dahed rasan
vahnir abhaybhaks
an
e kr
te |
jaryuudray uny dhrayet pada abare || 19.37 ||
[p.282]
syastha
d
aun
dubha
danta
salilntar nivsayet |
gandhkolatailkte nihsre us
kaksthake || 19.38 ||
punarnavlalatpatrapistnvit
pacet |
lpdeh
iphkhpatra
takrotthavad dravet || 19.42 ||
[p.283]
pn
istha
vr
savandka
dyte vitanute jaya |
gacchet sa kapiniryse krayc chatrapduke || 19.43 ||
dr
yate 'gnirnii dhvnte vetadvayaghars
an
t |
saphan
itvagvartidpah
kuryt sarpkula
gr
ha || 19.44 ||
pes
in utks
iped govit prasthabandhvalabant |
tisthec cira
nlikerakhp
sus
u pvakah
|| 19.45 ||
pacsthitvagrajoira
nlikeraghr
ta
nayet |
laks
listarasbhyaktairashi
pradhrayet || 19.46 ||
prsa
jasajnc chuddhatoya
ghanbhavet |
jalaira nipista
sa
grahet kokilsthibhih
|| 19.47 ||
kuran tabjaply v rakt dos
niyut |
irin
a v sacicy prv rtrir bhavis
yati || 19.48 ||
[p.284]
channah
sksakapitvactha pat
aho garbhasthadpah
kvacin
niks
ipto bhavanntare vitanute jyotsnpraka nii |
bhittistha
praadjaryuvihito dhpah para
rodayec
citra
gugguludhpanena sahas tadrodana ucati || 19.49 ||
udarayantritavahniikhojjvalah
pibati toya atho vadano ghat
ah
|
usalayor dvaya r
cchati sa
gati
irasi ilpidalrpan
ato ithah || 19.50 ||
pu
si bhekavasayktalocane bhti ven
uranilanopaah
|
yah
ilrjakaviliptavigrahah
pr
ut
sa tu pares
u gacchati || 19.51 ||
yrapittakr
kalsapadendragopa-
krajabjatus
atoyaguli kat
isth |
hevr
t
vahati yah sa tu yojann
sadyah
ata
vrajati paksipatir divva || 19.52 ||
[p.285]
triys
ayukta
sarajaryulepa narah
pn
itale nidhya |
ahruha
yah
spr
ati praka
phalaprasnni patanti tast || 19.53 ||
pratyagrakubhajat
hare bahubhvite 'rka-
ks
ren
a vri nihita athitopaa
syt |
ks
rktaus
kakapibjarajovikrne
ptre prayti nihita athita
dadhitva || 19.54 ||
krapdairas sahasrapn
tr
vhakairahkrtjalih
|
tadrajachuritahastaardand
aganstanatat
a
tirobhavet || 19.55 ||
iti nryan
ye tantrasrasa
graha ekonavi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha vis
nupat
alo vi
ah
} ||
[p.286]
vaks
ye antra
caturvargasiddhyai trailokyaohana |
(a.) o
naah purus
ottaa apratirpa laks nivsa sakalajagatks
obhana
sakalastrhr dayavidrana tribhuvanaana-undakara
sursuraanuja-
sundarjanaan si tpaya dpaya osaya raya stabhaya
trsaya
bhraya drvaya kars aya paraasubhaga sarvasaubhgyakara
sarvakaprada auka hana cakrena gaday khad
gena
sarvabnair bhinda
pena kat u lena td
aya ki tisthasi tvad yvat sahita
e siddha bhavatu hu
phat naah
| naas trailokyaohana
hr
skea
apratirpa anatha sarvastrhr daykars
an
a gaccha naah
|
sgks
ivypakanysalaantra itrita || 20.1 ||
[p.287]
istv yavayavgv vis
n
u
tanandire saran |
antra
sa
japya pacatsahasra abhis
icya ca || 20.2 ||
kund
e 'gnau daivike vahner ukha
kr
tv ata hunet |
pr
thag dadhi ghrta
ks
ra
caru sjya
payah
rta || 20.3 ||
dvdahutilena sahasra
cks
at
s tiln |
tvan adhutraya
pus
pa
phala
dadhi saicchata || 20.4 ||
kr
tv prn
huti
ista
prayet saghrta
caru |
sabhojya viprn crya tos
ayet sidhyate anuh
|| 20.5 ||
[p.288]
sntv yathvad caya vgyato ygaandira |
gatv padsana
baddhv odhayed vidhin vapuh
|| 20.6 ||
raks
ovighndihr d diks
u nyased dau sudarana |
rasa sadan
da
nbhistha dhra
can
dniltaka || 20.7 ||
aes
a
kalas
a
dehd viles
ayad anusaret |
ssrnugrahabindvantya
rakta tpakaje saret || 20.8 ||
hr
ar
tair bahir anta ca susunrgagibhih
|
eva uddhatanuh
prn
nyaen anun tridh || 20.10 ||
[p.289]
vhya braharandhren
a hrtpade sryaan
dalt |
tren
estv dhiytna
saret ta
sarvalaksan
a || 20.12 ||
trcanbhir dravyn
i proks
ayec chuddhaye 'un |
tay huta
ca tatsnna
ppahr
t tajjapo 'rthadah
|| 20.13 ||
kr
tvtapj
vidhin sthand
ile ta
saarcayet |
dhardikalpite pt
he padastha
garud
opari || 20.14 ||
sarvgasundara
rakta
prptalvan
yayauvana |
adghrn
itatrks
a udra
saravihvala || 20.15 ||
divyalybarlepabhsan
a
sasitnana |
vis
nu
nnvidhnekaparivraparicchada || 20.16 ||
loknugrhin
a
sauya sahasrdityatejasa |
pacabn
adhara prptakaikya
dvicaturbhuja || 20.17 ||
[p.290]
devadnavagandharvayaks
angdiyos
it |
sahasrair adakrtair bhs
itaih
parivestita || 20.18 ||
cakra akha
dhanuh
khad
ga usala akua |
gad
pa
ca bibhrata devukhsakteks
an
a
yajet || 20.19 ||
vhdivisargnta
vypakanysavidyay |
vorujaghbhy
riya nlakucitardhaj || 20.20 ||
s
anandlas
tradr
s ti
pnonnatastan |
tadgtrasparasa
jtasvedarocabandhur || 20.21 ||
lis
yan
krdraguhy indunibhnan |
kckun
dalahrdyair divykalpair ala
kr
t || 20.22 ||
sbjavakar
pt
lis
yant
pn
in pati |
ta apgena pjayet svena dan
payant din || 20.23 ||
[p.291]
t
vaisn
av
ahy
vibhti
vikr
ti
viduh |
rvatsakaustubhvis t
stanasyopari vaksasi || 20.24 ||
vanal
gale cnyat ptavastrdi crcayet |
krad bhujes
u antraih
svair ebhir astrn
i pjayet || 20.25 ||
(a.) paks
irjya
tha
tha |
[p.292]
anena anun trks
ya pt
hakl
ptau yajet purah |
pjayet karn
ikntahstha agas at
ka
yathvidhi || 20.26 ||
aktr agrdipatres
u laks
ydy dhr
tacarh
|
adghrn
itatrks
r divyarph
sarrdith
|| 20.27 ||
atvla
kr
th
sauyh
seravaktrh
krad yajet |
snantaryarghiyo 'nydisvaren
a svena dan
din || 20.28 || %printed:
''snantary-"
pte laks
sarasvatyau ratiprt japrun
e |
krtint site ye tustipus
t sared iti || 20.29 ||
loke nta
yajed eva
vis
nu istrthasiddhaye |
dhynan anu
japet tena juhuyc cbhisecayet || 20.30 ||
[p.293]
ka
svans vks
hr
skeo naa
hi tat |
etaj japdin sarvn kn prvavad vahet || 20.31 ||
toyaih
saohinpus
paih
nitya tena ca tarpayet |
brah saakrah
rdan
d bja
trailokyaohana || 20.32 ||
anathasya ca k
s taj japapjdin dadet |
hsvya bhllavanajapgo antrah
riyvahah
|| 20.33 ||
[p.294]
ta
japyt pryate ptra
bhiks
or anna
ca sidhyati |
uttisthdirahastaparyyah
sairo anuh || 20.34 ||
(a.) bhs
aya hu
trsaya hu
praardaya hu
raks
a pradhva
saya hu |
sga ida
prokta vis
nuhr
daya
sarvasdhaka |
nbhitrodake nady
sthitv sryonukho japet || 20.35 ||
rdhvabhur ida
nitya
snndya
tadgr
ha
sad |
trilaks
a
yo hunet tena padair jybhighrikaih
|| 20.36 ||
padastra
bhuje baddha
tajjapta
sarvato 'vati |
drvyutahutt sjyd apar
tyur vinayati || 20.38 ||
yudhi laks
jyahoena jayed rogai ca ucyate |
japbhis
ekapjdikriys tasyepsitapradh
|| 20.39 ||
[p.295]
le kalpataroh
payojalanidhau trksysanastha
hari
cakragadbjaakhavilasadbhu
pta yathokta
saret |
prvasthau ca nidh riya
ratidhr
t knti ca diksv acyuta
loke nta iti prapjya vidhivan antra tadagre japet || 20.40 ||
raupye ntihiran
ayena sakaln kn prablair dhana
padks
air ahitaks aya
kuaayaih
ppacyuti
granthibhih |
putra
jvaphalaih prajh suyaase akhaih
riya auktikaih
saubhgya
sphat ikai ca ukti akhilaih
sarva japt prpnuyt || 20.41
||
[p.296]
vrho 'ya
anur abhihito vyhr
tis traprvas
tatpacgo niyutajapato bhilbha
sa kuryt |
eta
nitya
japati vidhivadyo varhkr
tt
satsiddhn
sa bhavati nidhir ninagn ivbdhih
|| 20.42 ||
varn
t trks
yanibho 'thav ghananibho vis
nurvarhnano
gtraih
potraukhdibhih
pr
thutarair vypya trilok
sthitah
|
da
s trsnavasu
tagadakhbjacakryudho
dharo dhr
dhyyet svaikya upgato vitanute knihutra ca || 20.43 ||
[p.297]
(a.) nao bhagavatyai dharan
yai dharan
idhare
tha
tha |
antro bhhr
daykhya es
a nikhilo vrhavat siddhido
bhvr
ddhi
kurute hutena carun
sjyena pus
paih riya |
pustih
syn adhuratrayasya havant tenjyahod dhana
tatkn akhiln karoti ca japadhynbhis
ekrcanaih || 20.45 ||
vre bhr
gor us
asi tena ca sdhyabher rllolitena payas juhuyt sahasra |
japtv huta
ca sar
d carun
vidhya ks
epyo balih svapurato 'ks
arasa
khyay
syt || 20.46 ||
iti nryan
ye tantrasrasa
grahe vi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha rdevpat
ala ekavi
ah
} ||
[p.298]
bakah
savahnir vks
o dan
d syt sarvasiddhidah
|
trilaks
a etat toyastho japtv padks
alay |
udaukho 'bhis
ikta cel laks
ajpena sidhyati || 21.2 ||
trilaks
a aksastren
a yojayec chriya arcayet |
rvr
ks
e vis
nugehe v sasahasra
labhed vasu || 21.3 ||
sa tan
dulaih
pat
tabandhe citgnau niyuta
hunet |
rjasantanagaragrdivaakyay || 21.4 ||
hunel laks
a aokgnau tandulair adhuroks
itaih
|
jyktais tan
dulair laks
a
juhuyt khadirnale || 21.5 ||
[p.299]
rjavayo bhaved r
ddhih
r ca syd uttarottara |
sars
apbho'bhis
eken
a nayanti sakal grahh
|| 21.6 ||
bilvalaks
ahutl laks
r vittavr
ddhi ca jyate |
bilvairahavis
y bilvacchyosita ca yah
|| 21.7 ||
sadvaya
hunen nitya
tatphalair athavbujaih |
pratyaks
tasya rjarh s
an
sd api rjyabhk || 21.8 ||
nandyvartasya kusuaih
hutvrtha
ycita
labhet |
kryoddeo na tair hutv gaana
srthaka
bhavet || 21.9 ||
pjayec chukravrdidines
u vidhivac chriya |
akravea caturdvra
hr
daye cintayed atha || 21.10 ||
balk
van
y vetapakajadhrin
|
rdhvabhudvay dhyyec chrdt
dvri prvatah
|| 21.11 ||
[p.300]
harit
dordvayenordhva udvahant
sitbuja |
dhyyed vibhs
ik
na rdt
dvri pacie || 21.13 ||
tathbjalyadhr
g dhyyet ks audr anyatra kar | %reading taken fro 2002
edition, printed: ks
audrbhnatra
yathoktarp
loke an
dalopari cintayet || 21.14 ||
tanadhye 'stadala
pada saren nirupaa
ahat |
sa
kars
an
o vsudevah pradyuna cniruddhakah
|| 21.15 ||
u akhacakragaddharh
dhyeys te padapatres |
ajanaks
rakrahebhh
ptavsasah
|| 21.16 ||
gneydis
u patres
u guggulu ca kurantakah
|
daakah
alali ceti hastino rajataprabhh || 21.17 ||
heakubhadhar dhyeyh
karn
iky
riya
saret |
caturbhuj
suvarn
bh
sapadordhvabhujadvay || 21.18 ||
daks
in
bhayahast t
vahastavasuprad |
vetagandh
uk
hearpyalsadhrin
|| 21.19 ||
[p.301]
padaldhar
dev
suukh
akut
ojjval |
svatejas jagatsarva
jvalayant alakr
t || 21.20 ||
ity eva
dhynatren
a rh
prasda karoti hi |
riya
saparivr
yo nitya vidhivad arcayet || 21.21 ||
tasya hastagata
anye dr
s tdr
s taphaladvaya |
rko na jale nagnah
pravien nucih svapet || 21.22 ||
pratyaks
ataila
nbhyajyt tailkto na ca bhaks
ayet |
dron
bjapus
parvr
ks
aparn
ni ca na dhrayet || 21.23 ||
[p.302]
prtarbhaks
ykhils te ca dhry laks
ca bhaks
ayet |
dhrayen rdhni tatpus
pa uttare adhura
bhujet || 21.27 ||
pyasa
bilvabja
ca bhaks
ayec chuklaparvan
i |
rskta
ca japen nitya
akty tenbhis
ecayet || 21.28 ||
vhdivisargntar
gbhis tasyrcayec chriya |
sarpis
nnena sjyena pyasenthavbujaih
|| 21.29 ||
nandyvartaih
phalair bailvaih
patrair v juhuyt pr
thak |
[p.303]
(a.) patau ota bhave riye r naah
|
patau ota
tha
tha | patau ota bhave
tha
tha |
patau otabhave riye r naah
||
nitya
dvdaashasra
rat
so 'gran
r bhavet |
satraya
tath japyd gro viprasya sidhyati || 21.33 ||
pacasa
vatsarajapt pararjya
labhen nr
pah
|
yvad bhajed i
vidy
phala
tvad dadti s || 21.34 ||
vidy
japej jpyahutdisiddh
kruddhasya patyur nayangravart |
prasdatsta
ca karoti ssyai
dadyc ca s kalpalateva kn || 21.35 ||
[p.304]
es
au vis
a
danti savahnipr
s tha
viyatsakla
tanaye ca antrah
|
nitya
japdikriyay saasta
karoty asau kks
ita arthajta || 21.36 ||
hr
dbrah vis
a
sau vsinyai dvaya ca daavarn
|
vidyeya indiryh svasy etni cgni || 21.37 ||
siddha
antra ia
trilaks
ajapatah
sandhytraye yo japed
dridryt sa viucyate yadi ca t
dhyyet tad ki punah
|
yo nady
nijakanthatra udake sthitv trilaks
a
japed
d
hyah
syd dhanadhnyaribhir asau brahariya
ca dvijah || 21.38 ||
[p.305]
nandyvartaprasnair yajati bhagadine pvake t sahasraih
pacay v sarojaih
riyaatulaphalaih
paurn
asy ca bailvaih
|
eva
savatsara
ya carati karagat tasya dev bhavet s
prvhne vatsara
yo japati daaata
so 'pi jyeta dhanyah || 21.39 ||
rkavratacaran
a
ukundabhaktih
rsev sitakusudidhran
a ca |
karn
i pratidina dr
ni yasya
sapadbhih
sa sakalalokardhni tis thet || 21.41 ||
iti nryan
ye tantrasrasa
grahe ekavi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha durgpat
alo dvvi
ah
} ||
[p.306]
vis
hiajjklo 'gnir atrinistho 'niladvaya |
(a.) ahis
aardini svh | ahis ahi
sake naah | ahis
aatro
arbari hu phat
| ahis
a
hesaya hu | ahis
a hana
devi hu
| ahisanis
dini hu
phat ||
durghr sga
daya ity ukta sarvrthasdhaka || 22.1 ||
yajed yathokt
t
dev
pt
he vetbjaadhyag |
patrasthh
pjayed et rtr dyaih
svaraih
krat || 22.2 ||
[p.307]
| akhya naah
(a.) cakrya naah | gadyai naah
|
khad
gya naah
| arya naah | dhanus
e naah
|
akuya naah
| khet
ya naah
||
sasdhyann antren
a tilahoo vakarah
|
gaurarjhutd roganah
padahutj jayah
|| 22.4 ||
drvbhih ntikr
t sjyaih
plaih
pus
tikr
d dhuta |
kkapaks
ahutt dveso r
tir s
an
ahoatah
|| 22.5 ||
[p.308]
udrabhaytakn sarvn es
grahaks a anur haret |
svgasa
aogh kathit durgvidyais yut || 22.6 ||
sandhyhoena drvbhih
sarvakryn
i sdhayet |
sars
apaih
satilaih
sdhy navan ran
a
huta || 22.7 ||
tilaih
saadhurair arkasaidbhir v huta
vaet |
tajjaptvstradharo gacched yuddhe jayati prthivah || 22.8 ||
[p.309]
tajjaptasyako viddhah
sen ucct
ayed ripoh
|
dhanadhnyasar
ddhih
syd uccair nityjyahoatah || 22.9 ||
akhacakrau salsi
vahant
raudrarpin
|
yuddhe ca vyavahrdau jayen antra
japan narah || 22.13 ||
[p.310]
jayrth pjayen nitya
khad
ga
ca churik
tath |
yuddhya ta
japan antra
gacchan jayati yodhakah
|| 22.14 ||
akti
jvlukh
dvndu
dpatailktavn nii |
japed gurudina
dev pratyaha
s
at
pan
n dadet || 22.15 ||
pt
padadhar dev
taddt ca kr
tjalh
|
sauy
ca ghr
nin
sry dity
ca prabhvat || 22.17 ||
[p.311]
bilvsthiajjairjyasiktair bilvadalair hunet |
sprgsthicrn
ena juhuyn adhuren
a ca || 22.18 ||
yajec ca adhyartre t an
dale gandhalepite |
pran
aya buddhn pacstau bodhisattv
ca saugatn || 22.20 ||
tr
krotthe hiran
ydau va
krotthbujsane |
(a.) o
svabhvauddhh
sarvadharh svabhvauddho 'ha
rdhdivypihastbhy anena trih spr
ed vapuh
|
aitrkarun
uditopeks anasi bhvayet |
o
hu
tr
a khah
hu
||
[p.312]
agusthditalnta
trir bjny etni vinyaset || 22.21 ||
(a.) o
sarvatathgath
a
sith sarvatath-
gatn
sarvasiddhayah sapadyant |
sarvatathgat ctisthant ||
nbhihr
nastakes
v etaih
kuryt tasystrir ajali |
(a.) o
vasudhre 'dhitisthasva ||
anena pran
aen rdhni nyastenjalin ca t || 22.22 ||
(a.) o
riye dhanakari dhnyakari ehy ehi gaccha vasudhre
tha
tha ||
%printed: ''agaccha"
[p.313]
vhayed kanistha
bhavann udrayun |
si
hsane kalpataror adhasstye kaalopari || 22.24 || %footnote reads:
adhassthe
bhsvatkaculik
citravasan
akut
ojjval |
sauyudr
hebh
sakalkalpabhsit || 22.25 ||
vasuvars asyghri
ighat vajnvttapanin |
vahant
dd
ia vapnin crun
otpala || 22.26 ||
ratnavars
ighat
garbhanlanirgatavallar |
dhytv bhagavat ardhyapdye dattvdividyay || 22.27 ||
aitbha
yajed buddha
kalpavr
ks
e 'bujasthita |
yathvad vasana
pta
dhynina
sairah
ikha || 22.28 ||
ygevara
ca tatprve sbhaya sbuja
sita |
sairo 'jinottarya
padsna
kapardina || 22.29 ||
[p.314]
vajrin
vaprve ca vajrahasta
kirt
ina |
nbhisthavapni
ca ya
skalyaabjaga || 22.30 ||
(a.) o
va
tha tha | o
su
tha
tha | o
dh tha
tha |
o ra
tha
tha | o vasudhre
tha
tha | o vasundhari
tha
tha
| o
vasuati riye
tha
tha | o
vasudhrin
i
tha
tha ||
digvidiks
u yajed etair lenbhyarcya adhyatah
|
tisthantyoh
prvayoh
pade rrpe rahriyau || 22.31 ||
vasuvars
ighat
hastayuge sapjayet purah
|
(a.) o
dharan
i vrin
i
tha
tha |
[p.315]
udr
pradarayen antrai caturbhir vasudhdibhih
|
naivedya aun cpi snya
cdividyay || 22.33 ||
cakra
an
ih
khad
ga avo gajah
strpurus
v iti |
dhyyet tadagre saptaitn ratnkhyn abujsann || 22.34 ||
tatprvayor yaks
arjn ngarj
ca bhvayet |
rdhvato devaputr
ca tatsevrtha upgatn || 22.35 ||
sapjyaiva
sdhyaanu
akty japtv visarjayet |
dridryavydhiduh
khaghn s dev sarvakad || 22.36 ||
kanisthnakhare jyes
th pihite vajralaks
an
|
gulya ca tisrah
es syur dpaudreya is
yate || 22.38 ||
[p.316]
patrjalis tu prvasthajyesth udr nivedyake |
sny cjalir jey nirgatgrgulukha || 22.39 ||
adhy tr
tyaparvasth kubjatarjgrakjalih
|
advinirgatgus
s th udr vhanasa
jit || 22.40 ||
japet sdhya
jalastho 'rdhartre sa labhed vasu |
japtv div tilair ardhartre hon nr
po 'rthadah || 22.41 ||
ghr
tktair gaurasiddhrthair hutd rj va bhavet |
(a.) o
riye rkari dhanakari dhnyakari pustikari
r
ddhikari avighnakari sarvakade
tha
tha ||
es
a jpybhis
ekdyaih
sdhyavat siddhido anuh
|| 22.42 ||
aokdho vat
dho v tis thant arun
uk |
bhs
it
sundar yaks
y
uktairoruh || 22.43 ||
vat
asth
pjayitv t
puro laks
a
japen anu |
[p.317]
kalbhya antro 'ya
svhyejas
inandina || 22.44 ||
bhuvaneo bhtadan
d kalntnta
sayonika |
tatpacaa
tadanta sarudra
santalaya || 22.45 ||
phat
krdyantayor devy yukta tad vryavad bhavet |
trotal tvarit trn
ety eva
vidyeya rit || 22.47 ||
navanta
tr
tydi yad asy varn
asaptaka |
tengni dvivarn
ni kartavyni vijnat || 22.48 ||
[p.318]
nyastgo 'nyasya antrrn
n saastavypaka
nyaset |
prvat abarves
varadbhayadyik || 22.50 ||
yravalay pichaaulih
kisalay
uk |
si
hsanasth yracchatr barhidhvajnvit || 22.51 ||
vaiyangakat
bandh vr
saloraganpur |
eva
rpbik bhtv ta antra
niyuta
japet || 22.54 ||
ah
kirtarpo 'bht pur gaur ca tdr
|
t en
tvarit
jtv japed dhyyed yajed api || 22.55 ||
[p.319]
japet t
yad yad uddiya tat tad ahnya sidhyati |
vies
ato 'py aya
antro grahaks
velayn haret || 22.56 ||
yajet t
padaadhyasth astasi
hadhr
tsane |
v agni gyatr
dales pran
t crcayet krat || 22.57 ||
hu
rv
khecar
can
d
chedin
yaks
in
riya |
hu
kr
ks
eakr
ca dalgres
v abhipjayet || 22.58 ||
phat
kr
cgrato devyh
rbjenrcayed i |
lokeyudhavarns th
phat
kr tu dhanurdhar || 22.59 ||
istvaiva
siddhaye dravyaih
kun
de yonykr
tau hunet |
healbho hutd dhnyair godhaih pustisapadah
|| 22.61 ||
[p.320]
yavair dhnya tilaih
sarva
siddhrthair tinana |
tan
dulair aks
ayo sair kat kodravair gadah
|| 22.62 ||
aks
air unattat atroh
lalbhi ca ran
a |
jabbhir dhanadhnyptir iks
ubhir vchitgaah
|| 22.63 ||
allikbhih
puraks
obhah kundapus
pair ahodayah
|
aokaih
putralbhah yat pt ubhgat || 22.65 ||
albhih
[p.321]
yvac chakti hutj japd api tath sa
sdhit vidyay
trailohkaraudrik vidhikr
t bhtdipd
har |
skhy aktibahirdaralikhit s vahnigehadvaye
nendren
pi vr
testad bhujagat raks
kar syd api || 22.67 ||
[p.322]
yat trotalys tu daks
ary %printed: ''yatrotalys"
bja
dvitya
satr
tyas
astha |
trikantak na tad u sidhyet
trilaks
ajpyena saagraaktih
|| 22.69 ||
[p.323]
nbher asit galnta arun ubhrnan bhs
an
dastrdanturitai caturbhir asitaih
kuks
au part ukhaih
|
bhubhy tadpik trinayan akhrihast sr
dhr t
svaikyenendulasatkapardavalay dev grahdn haret || 22.70 ||
trikantakrpadharah
karbhy
trilaudr
kalit
yathvat |
pradarayen antrajapd grahrtn
viya nayanti tato grahdyh
|| 22.71 ||
tatsaptaa navaasaput
ita
saasta
kars
ayet triniyutena japena siddha |
pus
pdidtur aun vaag bhavet str
tasytripacaaput o vis
ah ca s
as thah
|| 22.72 ||
[p.324]
sayag eva udit tvarit s
vchitrthasurabhir varavidy |
y upsya vidhivan nirapy
siddhi pa naravhanadattah
|| 22.73 ||
iti nryan
ye tantrasrasa
grahe dvvi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha ivapat
alastrayovi
ah
} ||
[p.325]
sadyntadan
dsjeapvaka
caturnanah |
sarvrthasdhaka ida bja
pin
dkhya ucyate || 23.1 ||
svaya drghasvard
hya v agni sarvatah
tu bjes |
pin
da
candrendragehastha
kulikra ujjvala || 23.2 ||
pta
cintita avdau sainyastabhakara
bhavet |
soendravahnipuraga
rdhni dhyta
tathkr
ti || 23.3 ||
vidvis
atsarvaattebhaahis
dinivran
a |
tad evgnisaaprakhya
parasainye vicintayet || 23.4 ||
anilnalasa
yukta
dhynt stobha
karoti tat |
praynti hitv ta
grasta rtand grahdayah
|| 23.6 ||
[p.326]
udyanta stabhayaty astra aindrastha tad ahn api |
vrun
ntargata pin
da
tejo 'nugrahavarjita || 23.8 ||
dastottagavinyasta
vis
ana karoti tat |
padaadye likhed indau pind
ntarnajvauk || 23.9 ||
vipatis trks
yayantrokty lekhy yaralavs tath |
trir ahyay pada
vestayed binduyuktay || 23.10 ||
hen ca japapjbhy
havanena ca sdhayet |
yus
ya
pvana
pustilaks
saubhgyavayakr
t || 23.12 ||
coravylar
gran
yasalildibhaypaha |
putrada
garbharaks
kr
d grahasarvaypahr
t || 23.13 ||
ks
udrpaha ida
yantra
vidyt sarvrthasdhaka |
uttagasthita
tat syl lokavaya anuttaa || 23.14 ||
[p.327]
ivnta paput
ita
pin
da
vaya
sad japet |
vtntapatatpatre kkapaks en
a kalpita || 23.15 ||
bindvantah
sthendurahita yantra ucct ana
ripoh
|
krodhgniput
ita
antr pin
da ucct
ane japet || 23.16 ||
kah
sgnikarn
rdhacandrah
krodhgnir ucyate |
tadvan nibadale tatsthakkagehgnivisthay || 23.17 ||
[p.328]
drghakrodhgniput
ita
pin
dabja
tad bhavet |
ar
tdyantasa
ruddha ntyartha ta
japen anu || 23.20 ||
brahaajjvisgnitvak sadyntrghabindun |
kks
pvakah itn arthn dadyc cintanir yath || 23.21 ||
argnilabhujagau parau
karablaka |
kapla
ca dhanur bibhran ahrudro 'sya devat || 23.22 ||
jvalat trikon
aga
rakta
tat sared grastaastake |
nigrahah
syt tath sdhyairah
stha
vaayed api || 23.23 ||
ukla ks
arati rakta
v tadvarn
a
yonicintita |
bja
svanayukta cet s vay ca bhaved vadhh
|| 23.24 ||
[p.329]
vahniligastha tna
vahnivydare saret |
raks
syt tat trikon
astha
jvalan nbher adhah sr
ta || 23.25 ||
prsdabjavan anda
dpayed udarnala |
svasthveakara
tat syd daashasrakj japt || 23.26 ||
kr
sn
a
karn
e sr
ta
kuryd bdhirya nayane 'ndhat |
kuksau lakara
dhyta
arunan
dalavarti tat || 23.27 ||
arre 'gniaya
dhyta
bja
tad dha vahet |
hr
di vyvagniyukta
tad dhyta nrvavaha || 23.28 ||
grahh
sarve jvarh
sarve alabh atkun
vr
sh
|
eva dn hared dhyta
bja
tat klavarjita || 23.29 ||
[p.330]
anrdhvavahnau bjasya sdhyana likhed vis
e |
bhrjarocanay lige pratiy
tu tan nyaset || 23.30 ||
abhyarcita
tad tat syt kupitasya prasdana |
bhairavnanasa
stha
tan ukhabandhakara
bhavet || 23.31 ||
kon
es
v agni ida
yantra
vidhivad bhgr
he likhet |
[p.331]
svarau sandhis
e tren
a bhgr
hen
a ca vestayet || 23.35 ||
pin
davat sdhita
yantradvaya tat sarvasdhaka |
antya saarayrghabindus
an
nda aivara || 23.36 ||
laks
kara
jagadvaya
visagrahagaddihr
t |
ks
udraghna
pvana
rakskara padbhaypaha || 23.37 ||
la
jabhaahopeta
devbjnyaandira |
krad bjni dtn s
n
o binduekharah
|| 23.38 ||
nyasyguls
u la
tad dhastayor vypaka
nyaset |
kanis tadagny asya ivapradah
thditalnta
|| 23.39 ||
kanisthdau nyasen la
ustinvayaves
u ca |
pddi nyasya rdhditalbhy
vypaka nyaset || 23.40 ||
[p.332]
s agny asya rdhsya hanvabhyage ivapriyah
ad |
nyasyaiva
hr sga
di devea sapjya cetas || 23.41 ||
tany eva
sardhya sthan
dile crcayec chiva |
dhara
jna
ca vairgya aivarya pt
hapdukh
|| 23.43 ||
adhardni gtrn
i nyaset kon
es
u diks
u ca |
nsdibhih
svardyantai caturbhi ca krad budhah
|| 23.44 ||
tant
s trivarn
n sattvdigun
n pt
he dr
nyaset |
adha rdhvacchade yvidye laks
y ivena ca || 23.45 ||
tadantenbuja
nyasya aktr dikkesares
u ca |
v jyesth ca raudr ca bhagdyair iti kalpita || 23.46 ||
yogapt
ha
saabhyarcya tatrvhya hr
d iva |
devrjaydy dikpatre dtr aidipatrake || 23.47 ||
[p.333]
subhag durbhag pact karl ohinti ca |
nyasyendrdn svadiks sga arcayet || 23.48 ||
vn gandhdyaih
nao 'ntn nabjnte tes
nysdis
hayet |
japa
snna
huta
pj dhyna
yantrasya dhran
a || 23.49 ||
raktnulepasuanovasandibhs ah
sauya caturbhujaukho lalito 'runo yah
|
vgalasahita
khat cipit
gransa
dhyyet ta akuakapladhara ahea || 23.50 ||
rakt raktnulep
ukakusuadharh svedakar dvihasth
devyas tblaukhyo adanaadahrt vallak
vdayantyah
|
tdr
grp ca dtyo racitakaraput
h
ki
cid naravaktrh
arvdyagnyantasa
sth jvaladanalaikhbhsurh aktayah
syuh
|| 23.51 ||
[p.334]
adhye ivah kesaragh
svarh syur
devyah sadtyo nijapatrag ca |
vargvr
ta
yantra ida yathvat
kl
pta kare yasya sa eva dhanyah
|| 23.52 ||
ghos
ah
sadantntanikarrdhah
prasdan varadah
ivo 'ya |
agni drgh iha rtayo 'nyh
sadyvasn anur esa sdhyah
|| 23.53 ||
astra
vinyasya prva nijakaratalayoh
pr
s thayo cpi rth
sga
nyasyet kanis thdy atha ivaudita
vypaka
paca rth
|
rdhsye hrguhghris
v api irasi hr
dordhvdivaktrni paca
nyasyed aga yathvat punar akhilatanau vypi rdhdila || 23.54 ||
[p.335]
dhardyair hrdayena prvavidhin yogsane kalpite
dpte and
alaaktibhi ca vidhin abhu yathokta
yajet |
rtyagni yajed yathvidhi punah pjy hr
do vidyay
vidyeh
saganealokapatayah
packsaroktih
krat || 23.55 ||
dhynrcanhoajapbhis ekair
nitya yathvad vihitair anena |
tustah
ivo bhaktajanaprasd
drstn adr
s t
ca karoti kn || 23.56 ||
iti nryan
ye tantrasrasa
grahe trayovi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha skanddipat
ala caturvi
ah
} ||
[p.336]
tra
vacan nbhijale ivayoniyute naah
|
antradevo gudah
aktih
kukkut
bjbhayd dadhat || 24.1 ||
rakto rakt
uko uktpracurkalpabhs
itah
|
karganysavat tena kan
iky
yajed au || 24.2 ||
(a.) o
jayantya naah
| agniveyya naah
|
kr
ttikputrya naah
| bhtapataye naah |
sennye naah
| guhya naah
| hiranyalya
naah
| vilks
ya naah
|
[p.337]
(a.) o
devasenyai naah
| vidyyai naah | eghyai
naah
| prajyai naah | aktaye naah
| kukkut
ya
naah
| ayrya naah
| dvipya naah ||
ete dikkon
agh
pjy lokenta
yajed iti || 24.3 ||
rraks
jayaputryur vidyrthdn daded guruh
|
bhr
gudrghbun sks
t sntaes
a
vis
a
irah
|| 24.4 ||
skando nijkasthah
nagnah kikin
kdi chiuh
|
kapayan kada
vr
ks
a
tatphalaih
patitair bhuvi || 24.5 ||
hearatndibhih
prn
a tna
bhvayan anu |
japet tasyu vardhante dhanadhnydisapadah
|| 24.6 ||
stithgntaghos
au dvau dan
dinva
tatas tayoh
|
naah
parya goptre syd ekenrya yajet tayoh
|| 24.7 ||
[p.338]
ve bhry
prabh
putra
satyaka
daks
in
e 'rcayet |
(a.) o
ghos
apataye naah | adhukarya naah |
bline naah | churikyai naah
| khadgya
naah
| dhanus
e naah | bn
ya naah ||
(a.) o | pigalks
goptre naah ya naah
|
vrasenya naah
| bhavya naah
|
trinetrya naah
| line naah
| daksya
naah
| bharpya naah
||
etaih
svanabhir antrair goptrdn pjayet krat |
prvasthavighna
skanda
ca stra
pjayed iti || 24.9 ||
[p.339]
stra r
gayrnta avrd
ha
gan
vr
ta |
pnyrtha vand eta
dhytv r
gayurpin
a || 24.10 ||
[p.340]
ebhih
sdhydibhir antrair bali
vsai haren nii |
harer dv diks
u adhye ca antrair ebhir bali
haret |
vlino gan
h
sarve kot
ikot
ivibhjith
|| 24.15 ||
[p.341]
bhavantu sahith
sarve tebhyas tbhyo nao naah
|
istair bjdibhih
stur bali
dattvrcanakrat || 24.16 || %printed:
''datv"
[p.342]
anyes
ca bahirantrair ebhir nii bali
haret |
pjay tarpan
enesto balin ca gan
evara || 24.17 ||
st sa
sradrausthitya nayet sarvakadah
|
nbhisthnt tad an
do 'ya
bhtdhipataye ca hrt || 24.18 || %printed:
''bhtthipataye"
str
antro 'ya is tni kuryd balijapdin |
vahnih sabhautikas toyas
d
h bhagavn anuh
|| 24.19 ||
adhah
sthita
kalpataroh
stra
vasudyina |
dhytv laks
a
japed eta
antra
ckarptaye || 24.20 ||
tra ks
au ks
etraplya hr
dbhyarcyjansita |
vivr
tksa
ahkya rdhni pigairoruha || 24.21 ||
[p.343]
kaplina gadpn sarpasarvgabhs
i an
a |
ks
a
s trkarlavadana
ks
etrapla
nira
uka || 24.22 ||
(a.) analya
tha tha | agnikeya tha tha | klya
tha
tha | piitanya tha
tha | ahkrodhya tha
tha |
ghan
dravya tha | pigalks
tha ya
tha tha |
rdhvakeya tha
tha ||
gr
haraks
sar
ddhirjayn kuryd aya
balih
|
[p.344]
kubhastho 'gniikho nah
ivstrntanirodhitah
|| 24.24 ||
(a.) o
dptaphat | jalaphat
| jvlini phat
|
tat
aphat
| hana phat
| sarvajvlini phat
|
(a.) can
da phat
|
pus
paih
svabhuktair etena vados
n saarcayet |
trilaks
ajapasiddhena tena kara sacaret || 24.26 ||
nadsaikatag
kr
tv puttali
lipistaj |
daks
in
a
pda rabhya chittv chittv tay hunet || 24.27 ||
[p.345]
undya payohot tacchntih khadirnale |
ran
a
tks
natailena vis
avr
ks
nale huta || 24.30 ||
priyaguvahnau tatpus
paih
sarpis
v hutd bhavet |
puraks
obhah
prasryais tadvarn
aih saptadina
hunet || 24.31 ||
khnta
svntavis
a sabindusakala
bindvyuta
kevala
pacaitni prthak phala
vidadhate bjni vighneituh
|
(a.) gan
a
jayya tha
tha | ekada
s trya hu
phat | acalakarn
ine
nao naah
| ahodarya naah | dand
ya hu
phat
||
[p.346]
rtr et digdales v agapj yathvat |
v arcayitv kry patres
(a.) vakratun
dya naah | ekada
s trya naah
| ahodarya
naah gajavaktrya naah | labodarya naah
|
vikat ya naah
|| vighnarjya naah |
dhravarn ya naah
||
[p.347]
dantenrunacandanena ca kr
ta vetrkalena v
nibenebhahatena v gan
apati spr
s tvopavsnvitah
|
t
ugrahane sad japata tadbja ikhy dhr
ta
kuryt sa vyavahravdasaaresccair jaya ca riya || 24.36 ||
vaya
citbhasa irovikrna
lalbha gorocanay kr
ta ca |
jybjastren
a as
kr
trka-
tljyaklktayuj ca vaya || 24.37 ||
rjah
sur
sahutena patn
vay hutaih kr
sn
avilair atyah
|
veygan tan
dulalonahot
kany hutair tulajai ca pus paih
|| 24.38 ||
dadhiadhvjyanis
iktair rgasaidbhih
krta
huta
vaya |
yatki
cid bhaks
yahutd vaagh
syuh
prn
inah sarve || 24.39 ||
[p.348]
navante bjayuga
vyatyastaukha likhet svasdhykhya |
vaya
syt tadbhukta
kryo 'ya
vidhir appe v || 24.40 ||
ghos
o bhrguh
ss
ad
hidr
k pic
sa sadr
k khe ira es
a antrah
|
ucchistavighnea iti prattas
tatkara kuryd aucir japdn || 24.43 ||
[p.349]
sdhykhy anupatrahr
t prativapuh kr
tv adhcchistaja
bhistha
khadirnale tadupari ksipte huta
vayakr t |
antra
navigarbhita japatu tadbhrje tath dhrayet
saptha
narasarpis nii huned vaya
vidus tat traya || 24.44 ||
iti nryan
ye tantrasrasa
grahe caturvi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha rtn
dabhairavdipat
alah
pacavi
ah
} ||
[p.350]
ghos
o 'sr
k prn
aanvargh dan
d rtnd
abhairavah |
dharrthakaoks
n
kart bibaput krtah
|| 25.1 ||
hrasvh
syur rtayah
paca pravo 'gni tasya ca |
pda
dvitya
tejodr
gdan
d biba iti sr
tah
|| 25.2 ||
sar
jya hastau vastren
a odhye pr
s thatale tayoh
|
agusthdau nyasen rtr adhyadyanujntatah
|| 25.3 || %printed: ''yrtr"
[p.351]
agni nyasya netrnta sks
d devo bhavet svaya |
sa
kalpya vidhivat pt
ha
dptdinavaaktiat || 25.5 ||
nyasyed us
prabh
sandhy
praj
diks
v abjakarnike |
dan
d drghasvandivarn
air vhayet tatah || 25.6 ||
sindrrun
a na
vrdhadayita
ravi |
pkuadhara
deva
sks
ala
kaplina || 25.7 ||
ggbjriakt
khad ca dadhna
caturnana |
tpadastha udrga
hr seravaktra
grahair vr
ta || 25.8 ||
astabhu
dvis
at
kks
a
padastha
ravian
dale |
yajed yathopacra ta
bibena hr
dayena ca || 25.9 ||
vidiks
u ca yajed eth
prvokth
paca rtayah
|
yajed yathvad agni netra nagocare || 25.11 ||
[p.352]
ukrah
kujo budho rhur gurur andah
a dhvajah
|
ete 'rcanyh
prvdiprvapatre 'run
a
yajet || 25.12 || %isprinted as ''82"
dan
din svdivarn
ena punah
syd yudhrcana |
arghyapradna eva ta
yajen rtn
dabhairava || 25.13 ||
rogya yuh
rrvidy kntih
pus tir dhana
yaah
|
saubhgya
aktir aivarya
raks
edh vaco dyutih || 25.14 ||
sidhyanty eva
vidhh
k antrasysya prabhvatah
|
ah
saahtailatilair vyghtaprvakaih
|| 25.15 ||
[p.353]
anena laks
ahoena nidhir gupto 'pi labhyate |
vrhisarpirbilvatilair laks
ahol labhen nidha || 25.16 ||
gandhebhagada
pakva
krkavkuiroruha |
r
tacravashasticchatra la
sitrkaja || 25.17 ||
vartir etaih
kr t gupta
vidhna
darayed bhuvi |
ekapdena tis thanto yatra dhyyanti paks
in
ah
|| 25.18 ||
anyai ca laks
an
air vidvn strntaravikalpitaih
|
jtv vidhna etena nidhin tat sauddharet || 25.20 ||
[p.354]
anenaiva hi sidhyanti khilakhadgdisiddhayah
|
sadrghgniviyaddan
d hr
llekh sakalo bhr
guh
|| 25.22 ||
(a.) hra
arkya bhr bhuvah
svare jvlini hr
hrah
hr
||
prayojanditilakah ntgah
sks sr
to anuh
|
padsano 'run
o raktavastrah
svadyutibibagah
|| 25.23 ||
udrah
padadr
gdorbhy sauyah sarvgabhs
itah
|
rakt hr
ddayah sauy varadh
padadhrinah
|| 25.24 ||
pto brhaspatih
ukrah
uklo nlah
anaicarah
|
kr
s granibho rhur dhrah
n ketur udhr
tah
|| 25.26 ||
vorunyastataddhast daksahastbhayapradh
|
svavarn
avastrdy dan
disvandyarn
abjakh
|| 25.27 ||
[p.355]
grahh
sarve anir da
s tr rhus tu vikr
tnanah
|
tranetro raktabhrr ardhakyah
kr
tjalih
|| 25.28 ||
la
ca vypaka
bjais tribhih
prn
n sayaet |
nyasya rdhdi la agni kalpayet || 25.30 ||
vypaka
praks
lya ptraantren
a lenprya vrin
|
gandhapus
pks
atn nyasya drvgranthi
ca antrayet || 25.31 ||
tna
tena saproks
ya pjdravya
ca tad bhuva |
prabhta
viala
sra rdhya
paraa
sukha || 25.32 ||
dpt sks
jay bhadr vibhtir vial tath |
aogh vidyut ceti adhye 'rcy sarvatoukh || 25.34 ||
[p.356]
(a.) r
r
r
re
rai
ro
rau
ra
rah
|
sa
drghbhipt
yyur etat tasyopahr
d viduh
|
etac ca sdhayet kn abhisekajapdin || 25.37 ||
vahnndraraks
oarut
diks
u pjy hr
ddayah
|
svaantraih
karn
ikntasth diks
v astra
purata ca dr
k || 25.38 ||
prvdidiks
u sapjy candrajagurubhrgavh
|
gneydis
u kon
es
u kujaandhiketavah
|| 25.39 ||
[p.357]
prasthodvaha
trikvaika
ptra
traaya
ubha |
saprya gandhatoyena rocandi ca vinyaset || 25.41 ||
rocankukuvriraktagandhakuks
ath |
ven
ubjayavh
liykatilarjikh || 25.42 ||
jappus
pnvit ete grhyh
sauren
a sabhavh |
japtvrghya
ki
cid rdhya srya ca sr
tiprvaka || 25.43 ||
svavidyantritaih
kubhair arcankraakalpitaih
|
navabhih
sthpayet sdhya
grahantydisiddhaye || 25.45 ||
yah
srya bhajate bhakty antren
nena nityaah
|
dksito uniparyanta
sarva ista
sa sdhayet || 25.46 ||
sa
gravijaya
sgniviyadau s
asthabinduat |
tasya rdhdipdntala
prasr
taudray || 25.47 ||
[p.358]
agni ca yathnyya tna
bhvayed ravi |
dhyna
vaye 'run
a
stabhe pta pyyate sita || 25.48 ||
abhicravidhau kr
sn
a
ohane akracpavat |
yo 'bhis
ekajapadhynapjahoaparah sad || 25.49 ||
[p.359]
brahnto dan
din ajj kntnta
kat
hadvaya |
(a.) us
karpya
tha
tha | usatejase
tha
tha |
us
akrya tha
tha | us
abalya tha
tha | us
a hu
phat tha
tha ||
es sgah
a sryaanuh kathitah
sarvasiddhidah
|| 25.52 ||
anena bahubhih
prpt khecaratvdisiddhayah
|
k kath tasya antrasya dhanrogydisdhane || 25.53 ||
(a.) uttis
a hari pigaladehi dpaya
tha purus tha
tha ||
kr
ttiky
pratipadi nitya
v libhir hunet |
asaiddhir annena sadadhn v dhanecchay || 25.55 ||
[p.360]
sidhyed jyahutdista
gra
padahutl labhet |
jyotis
katailahoena dhanadhnyajayvahah
|| 25.56 ||
vyasasya br
hatpin
da
pararjya
jayen nr
pah
|
es
ghr
tkta
sair apy avatthasaidho hunet || 25.57 ||
pyasasya br
hatpin
da
turaggniukhe hunet |
sauvarn
vatthakalpadruakuharaukhe td
ann nispatanta
taj jvldptavaktra
dhr
taturagatanu roakpodgabhih
|
vars
anta
randhradeair dhana abhilas
ita
pvaka supradhna
dhyyann agre dhanya pratipadi juhuyt tanukhe vyase v || 25.59 ||
[p.361]
ekhuty ikh tusto nayed riktattaah
|
rogyakas tajjapt hrn bhaks
ayet sad || 25.60 ||
jrtir nayati ks
ipra
tajjaptodakapnatah
|
praks
ipygni
khabjena dpayen anunun || 25.61 ||
agni
prajvalita vande jtavedohutana |
suvarnavarn
a aala
saiddha
vivatoukha || 25.62 ||
kuryt sa
nihitasygner upasthna anena ca |
[p.362]
devaukhya naah | saptajihvya naah | abhir astadiks
u
agnir rdhyah sarvasiddhaye | vaivnara jtaveda
ihvalohitks
a sarvakarni sdhaya
tha tha ||
anenaikasaiddhod agnih
sa
nihito bhavet || 25.63 ||
sarvahoavidhau tadvad es
a antro 'pi siddhidah
|
etat kr
sn
acaturday
vyhr
tydyayuta
japet || 25.64 || %printed:
''caturduy"
nyagrodhasaidho vrhitilarjghr
tnvith
|
sapyasaghr
t nitya
pacabhir anubhir hunet || 25.65 ||
[p.363]
agnydisu digantes
u tithis
v astottara
ata |
ekday punarbhojy vipr gaur daks
inrun
|| 25.66 ||
tato nitya
bhajen st sar
ddhir ahat bhavet |
astottarasahasra
v tair dravyaih
saptabhih
pr
thak || 25.67 ||
astsahasra
saika
vyghtasaidho hunet |
palakusuaih
phullair dadhiks
audraghr
toks
itaih
|| 25.69 ||
dvdaha
hunet tvat pyasa v phala
tath |
kapiljyena v sa
huned astottara
ata || 25.70 ||
astsahasra
saptha
bandhkakusuair hunet |
tvat ks
rais tadhro hunen sa
tath phala || 25.71 ||
vyhr
tydi bhajed etan antra
rikto hutdin |
paurn
asy
vac japt edhkena bhujyat || 25.72 ||
[p.364]
nitya jyktadrvn
yus
aikdahuth
|
saakti svastika
rakta
sbhaya
vasudyina || 25.73 ||
dptavahni
jvalatkeaakut
a
sarvatah
saret |
vahanty tithau vahneh
prjpatyena v hunet || 25.74 ||
sadaghnnnena nitya
v sarvakaprasiddhaye |
vyhr
tyrkjyalyjyaih
rkara
pratipaddhuta || 25.75 ||
anenrkasaiddhoo dhanadhnydivardhanah
|
jayasiddhikaro 'sau syd rabhe yuddhaytrayoh
|| 25.77 ||
pr
s tha
sansikdan
da
br
hasynte tathe ca hr
n |
us
nsin
a
suvarn
bha suukha
vasudyina || 25.78 ||
[p.365]
ga
gor ratnasaprn
a
dadhna
devaantrin
a |
dhytv saohinpuspair yo jalais tasya tarpayet || 25.79 ||
vykhytra
saran vysa
japen antra ia
sad |
vykhy rh
kavit edh jhna
caitat phala viduh
|| 25.81 ||
v krah
prvaruk ukta
te kente 'r
te plavah
|
plurant daavarn
eya
vidy ukhy sarasvat || 25.82 ||
aks
ralavan
abhugyo nitya
sa
vatsara
japed en |
sa bhaved atiedhv tatsa
japtbupnatah
|| 25.83 ||
[p.366]
tr tithilaks japtv yo 'kolasarpis
a juhuyt |
astasahasra
vetti sa bhta
bhavya
bhavisyac ca || 25.84 ||
tatpallavdana api sr
ta eva etaj
japta
suvraja apsyati netraroga |
bhaueyadeagaitah
kalao 'buprn
as
tanantritah
sravati vri ca kalpanah || 25.86 ||
vr
tty kalao 'triabda uditah pacntako nih
svaro
v ruddho 'nudina
dvaya
anur aya vgvarti sr
tah
|
svacch pustakalekhinyutakar vet
ukdy sut
jihvgre kavit ananyasadr
ahnya kurvta s || 25.87 ||
[p.367]
daks
aro 'ya
daalaks
ajpyt siddho 'bupnc ca purjyahot |
vkchuddhisiddhipratibhnaedhprajdi kuryt satata
japc ca || 25.88 ||
srdhenduh
irasi kapolayoh parntah
kkhya
anusahita
ca sargiukla |
es
s tribhuvanaohinti rdh
vg vaayati y jagat saasta || 25.89 ||
[p.368]
en yah
prayuta
japet sa kavit
prpnoty atulya yao
lokavypi ca tasya cpratihat vcah saastapriyh |
yah
kuryn niyutbhiseka anay sa syj jagatprbhrta
tadvrtpi anohar hutavidheh s sarvasapatkar || 25.91 ||
vet
ukdi aal
rucir trinetr
padks
apustakavarbhayacihnahast |
vgdevat
kaalasa
nihit
kavitva-
vgbuddhid
saratu antra ia japec ca || 25.92 ||
[p.369]
khad
go yah
pr
ukah sntavedhh
karn
ntastho ya ca dan bhujagah
d |
sbho danto bindunyo bhrgur v
vgvarys trn
i bjny ani || 25.93 ||
iti nryan
ye tantrasrasa
grahe pacavi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha r
tyujaydih
s
ad
vi
ah
pat
alah
} ||
[p.370]
saiva
vadoradhya binduat sakalo bhr
guh
|
tv induan
dale dhyyed tano 'dhas tathopari || 26.1 || %printed:
''tathopiri"
cyotadbhih
sargabindubhy ar
taih
plvayed vapuh
|
ks
udrar
tyujarrogagrahaks
veldintaye || 26.2 ||
r
tyujaya ida
prhur etad devdi traka |
tranla
dvitya
tatpatra antya
ca karn
ik || 26.3 ||
[p.372]
drvn
atha karyasaidh
v hutt tath |
sahasrajvalanr
tyunin svdi prvavat || 26.8 ||
(a.) sahasrajvalani r
tyunani ra tha
tha ||
japet tan r
tyunya sandhyayor daks
in
ukhah |
atrih
savahnir vks
abindur indrya hr
dyutah
|| 26.9 ||
(a.) dr
hr
dayya naah | dr
irase svh | dr ikhyai vasat
|
drai
kavacya hu | drau netrbhy
vaus
at
| drah astrya
phat
|
agir r
sih
| gyatr chandah | indro devat | ka krti-
keyya naah | ra
agnaye naah | ga
yaya naah | ks
a
nirr
taye
naah
| va varunya naah | ya
vyave naah | sah
soya
naah
| ya naah | a
anantya naah
||
[p.373]
lgaparivrh
syur ete antrh
acpateh
|
sa a kalaa aindrasthe nyasya pakaje || 26.10 ||
odhystren
ptavarn
a
sahasrks
a
vajrapadadhara
vibhu |
ta arghydi sga
naivedynta vidhivad arcayet || 26.12 ||
niyuta
vyuta la
japet sjyais tilair hunet |
tenbhisecayed jyabhrasta
tat so 'cirl labhet || 26.13 ||
tathbhis
ikt anye 'pi prpnuyuh
para
riya |
[p.374]
vyognipada vr
tta
kalaendre aidvaya || 26.14 ||
sandhyrabhe gr
htbho guro rtri
japed ida |
sarah
sahasra
tenbhis
icec chukradinodaye || 26.15 ||
nav
ukasraggndhdyair ghat
opntdhivsitaih
|
dvante ca sekasya sdhya
sdhu vibhsayet || 26.16 ||
phala
prvokta eva syt kany cnena dyate |
(a.) n
ibhadra ahsena jabhlaya jalajalendrya n
ibhadrya naah
|
prn
abhadrya naah
| celiline naah | ibikun
daline naah
|
narendrya naah
| carendrya naah
|
laantra
s aga
ad ca jabhalasyaiva rita || 26.17 ||
japtvyutatraya
la
tadartha
bilvapatrakaih
|
tatsaidbhis tadardha
v hutv tenbhis
ecayet || 26.18 ||
[p.375]
agusthnta
kanisthdila
bhittv nyaset kare |
nyased aga
tarjanyanta jyesthditalayor dr
ah
|| 26.19 ||
rdhsya hr
dguhyapde laantrapadair nyaset |
nyasya netrnta agni tadt tarpayed au || 26.20 ||
vetapadasthito hrapat
takeyrakun
dal |
pigks
raktkalpapriyo devah as triukhas tript || 26.21 ||
eva
dhytv saabhyarcya prabhoh
irasi tarpayet |
cakren
ya
hato rdhni hetun kenacit pur || 26.22 ||
[p.376]
tatks
ate tarpan
t ki
cid vedan tasya yati |
tatah
prtaan bhtv jabhalo vasu yacchati || 26.23 ||
s
at
kon
e an
dale deva
n
ibhadrdibhir vr
ta |
yah
pjayed yathyoga sa bhaved dhanadhnyavn || 26.24 ||
rjvartanibhah
prvah
prn
abhadras tu raktabhh |
celil japvarn
o eghbhah
ibikun
dal || 26.25 ||
narendrah
ukatun
dbha carendrah
akracpabhh
|
sarve te ks
auavasan raktalynulepanh || 26.26 ||
abaddhgh
raktbharan khad
gatoaradhrin
ah
|
arghyapradna
naivedya
pyasa
ca tadarcane || 26.27 ||
ya eva
vartate nitya
ta
ucati daridrat |
[p.377]
hr
kren
buja
sr
s tv tasyopari nikara || 26.31 ||
a
kren
a tadupari ja
kren
a ca jabhala |
sabjapra
nakula
dadhna
savarbhaya || 26.32 ||
caturbhuja ia
dhytv tasyopari vicintayet |
daks
in
ottaraprvasthe an
dale aisryayoh
|| 26.33 ||
vidyudbhinnaaheghavars
it
vr
s ti dart |
pibantau ctakau dhytv prvayos tarpayet tath || 26.34 ||
(a.) jlu
jabhalya naah
| lu
nibhadrya naah |
pl
prvabhadrya naah | lu
ibikun
dalya naah
|
klu
ukhe celuline naah | cl
carendrya naah |
l narendrya naah
| nl nalakbarya naah |
[p.378]
labodaro gan
apatih
ptkalpukdidhr
t |
ratnaprn
au dadhatkubhakaran
dau ca hiran
ayau || 26.36 ||
ukundakundanl ca akhah
syd astao nidhih
|
nidhna etat kaubera
dhanadhnydivardhana || 26.39 ||
(a.) vairavan
ya
tha
tha | pakvanya
tha
tha |
pikalya vividhya vividhdhipataye kuberya
kuberdhipataye
tha
tha ||
ebhir vat
asaiddhoo vyhr
tyantair dhanvahah
|
hutais tadvat tilaih sjyair bilvair v pyasena v || 26.40 ||
[p.379]
kubhjau sks
ikarn
au sa d
hnta thnta
lit
hadvaya |
heabhkraukraadhye kalpalatrite || 26.41 ||
bhadrsane sthita
dhyyed ekakun
dalina
vibhu |
bhugnansa
suvarn
bha
ahkya
ahodara || 26.42 ||
itarghrisakrntaikorustabha sitnana |
devyoh
prvasthayoh
snigdhadr
s ti
subahubhs
ana || 26.43 ||
tadagre prvatah
putranakulau draprvayoh |
dtyau carahaste ca prvdau dhanaddayah
|| 26.44 ||
prvayoh
prn
abhadrasya rpust akhapadakau |
nidh dhaneaprvasthau dvristhe dvraplike || 26.45 ||
[p.380]
yaks
avrtaparvra vikun
dali nao 'stu te |
(a.) kalpalatyai naah | bhadrsanya naah | laantrah | vacadbhuve
naah | nakulya naah
| padaprabhyai naah | ajityai
naah
|
aparjityai naah | vairavan
ya naah | n
ibhadrya naah |
prn
abhadrya naah | jabhalya naah | riyai naah pustyai
naah
|
akhanidhaye naah | padanidhaye naah | puspanidhaye naah
|
jayyai naah | vijayyai naah ||
dvdaakr
tvo devasya putrasya nakulasya ca || 26.47 ||
catus
kr
tvah
pares
trir antrair ebhir bali haret |
sa
s
an
sa abda v ya eva
nirhared bali || 26.48 ||
sa bhaved dhanadhnyd
hyo vitteasya sarayt |
[p.381]
rkanthaedos
ad
hivahniabden-
vartitenenduyugnvitena |
istodaye vairavan
a
vat
dho
draun
air havirbhih
sagud aih
payo 'nnaih
|| 26.49 ||
karn
apicantra ita
sidhyati karn
e a
sati yaksah
|
ko 'pi dhanejpita ista
bhtabhavis
yadbhavya aes
a || 26.51 ||
[p.382]
ukla
karnd
hya
sayoni ca nbhis
tbhy ruddho savahnisthaprvau |
antro 'strn
o 'ya
thakradvayntau
divykalp yaks in
devatsya || 26.52 ||
[p.383]
tarpit japahutdibhir es
yaks
in
vadati karn agatesta |
ojas sayaas savidyay
vittavrddhiatul
ca vidadhyt || 26.54 ||
(a.) trijat
a labodara vana pat
u kathaya
kathpaya hu phat tha
tha ||
bhaks
ydin vana arcayitv
yo antra eta
japati trilaks
a |
tasyu antrasaranena kacit
karn
e vadet pratyaha psitni || 26.55 ||
[p.384]
(a.) naah
karnapici varakanakavajravaid
ryauktbharan
a-
niralla
kr
taarrin
i ehy ehi gaccha traiklika-
darini aa karn
a
praviyttngatavartana
kathaya rudro jpayati
tha
tha |
antra
japel laks
a ia
ivgre
ta arcayan yah
sakaldhikrah
|
hobhitr
pt anudevatsya
e vadet kks
karn ita arthajta || 26.56 ||
iti nryan
ye tantrasrasa
grahe s
ad
vi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha aktydipat
alah
saptavi
ah
} ||
[p.385]
hr
llekhaktidevykhyo ghos
o 'gnih
rndukhan
davn |
ekalige surgre daks
in
rti ritah
|| 27.1 ||
tadante 'stasahasrn
i dhyyet sarvevar u |
ratnasi
hsansn ratnarpdapt
hik || 27.4 ||
ugdhenduekhar snigdhakuntal an
ikund
al |
sarvvayavasapann sarvbharan
abhsit || 27.5 || %printed: ''-bhnit"
raktaly
uklep heapat
tvr
todar |
carbhy
bjyan sarvarjaparicchad || 27.6 ||
[p.386]
uktdalasatkanth dvibhuj v caturbhuj |
rakt pkuadhar sbhay varadyik || 27.7 ||
japahorcanadhynes
v eva
dhyey sadbik |
tpakaje dhyt s bhavet sarvakad || 27.8 ||
raktahr
tatsiddhah
sarvastrajah
sarvavydhivivarjitah
|
cira
jvel labhet siddhi psitnta
japan sad || 27.9 ||
coravyghroragdibhyah
saran
dasya no bhaya |
kruddhasysya japed etaj japan rjakula
vrajet || 27.10 ||
nitya
saubhgyada
pacavi
ajjaptbhis
ecana |
edhv ca bhaved vg tvaj japtbupnatah
|| 27.11 ||
svsr
gbhasrun
lepo vaya
ca tilakakriy |
kr
kalsavassdhyapdap
suh kullar
t || 27.13 ||
[p.387]
taih
krt
prati
trasthne khanyd vakriy |
bhaksitrkadine vaya
puttal lipistay || 27.14 ||
brhan
a
vaayet tadvat padn hoato nr
pa |
rjapatn palena antrin
a
kuudena ca || 27.16 ||
vaiya
tailena lavan
aih dra
tadvac ca tadvadh |
avatthasaidh vaiy
rand
eran
dahoatah
|| 27.17 ||
s
khya
patra ajks
re nyasya darvy vidhat
tayan |
tat kvthayen adhyartre taj japann eti kksita || 27.18 ||
[p.388]
rr bhavet tasya bhujydyo 'nna saptbhiantrita |
yathvad sane kl
pte yajet t istasiddhaye || 27.21 ||
svarvr
ta ida
yantra
dhrayet putrakin |
[p.389]
trikon
asaput
asthasya aktibibasya randhrayoh
|| 27.24 ||
bhyastharekhadhyastha ntarasyra dr
e |
akraveatraye aktir vaya
syt kubhaves tit || 27.26 ||
nityaanathabja te vis
aantridgave naah
|
htistiput
o dev vgruddhah
sarvakadah
|| 27.27 ||
rtrikrrgasa khyaih
svavarn
aih
svena ca vgin |
nyasy
as
at vcaiva puna cgani vinyaset || 27.28 ||
ka
[p.390]
sr
tv surbdhiadhyastha
trikon
a
dpa ujjvala | %ed. prints ''ujjavala"
tanadhyavarti codyna
tadkra
anoraa || 27.29 ||
kalpavr
ks
a
tatra hr
dya
tatra hr
dya
vyupus
palatkula |
gkaardhoditadivkara || 27.30 ||
gyatkokilabhr
jyotsnodbhsitaprnendu
eghabr
ndena durdina |
tanadhye sthan
dile haie raktayonysane yajet || 27.31 ||
(a.) o
o
drvini vyai naah | o
hldakrin
i jyesthyai naah
| o
u
ks
obhini
raudryai naah
| o ai
guhyaaktaye naah
|
kon
es
v aidiadhye ca tatra aktr nyased ih
|
pkuakaplin || 27.32 ||
tatrvhyrcayen nity
prvasthakalpakataru
vdayant
ca vallak |
raktaly
uklep
trinetr ardhacandrin
|| 27.33 ||
[p.391]
ki
cit khinn
japrakt
suukh
adavihval |
adghrn
itatrks
sarvgabhs
knt it || 27.34 ||
(a.) i
nityyai naah |
subhadryai naah |
agalyai naah
u |
naravrinyai naah
|
ai subhagyai naah
| e durbhagyai naah
|
o
anonanyai naah | au durdravyai naah ||
ebhir vn
kar dtyah
pjyh
prvdilohith
|
diks
v agre ca yajed etaih
paca kn sabn
adhn || 27.35 ||
[p.392]
pkuadhanurbn
apn
n raktn subhs
itn |
(a.) ja
ratyai naah
| j viratyai naah
| ji prtyai naah |
j
viprtyai naah
| ju atyai naah
| j duratyai naah
|
jo
dhr
tyai naah
| jau
vidhrtyai naah
| ja tustyai naah
|
jah
vitustyai naah
||
ebhir vn
kar rakts t devh
prvayor yajet || 27.36 ||
t
loke
tad is tvaiva
yoniudr pradarya ca |
japet sudhh ata
antra lipyarn
nta
kraotkrat || 27.37 ||
[p.393]
nityais
prvavad rp pjy dtya ca patragh
|
hr
llekh kledin nand ks
obhin
adantur || 27.40 ||
natau sks
itvacau klinne klo 'tri candrabeirah
|
kadaiv tribhuvanaohin aktiprvik || 27.42 ||
prvoktarpabhayapkuakaplin |
nity
dev
saren antra
japed eta
yajec ca t || 27.43 ||
adhkapus
pair juhuyt tair antraih siddhaye pr
thak |
yah
pacakara kuryt tair antraih
sa syj jagatpriyah || 27.44 ||
[p.394]
varapkuakar adyaprn
akapladhr
k |
nity bhtv japet kabja istrthasiddhaye || 27.45 ||
nyastaantrgul
baddhv ks
obhin
nayuk kal |
ayygatasar
nity istkars
an
akrj japah
|| 27.46 ||
raktapadsana
raktavastralynulepana |
karga
yathoktarpa ka
svaikyena cintayet || 27.49 ||
[p.395]
japed vayya tadbja kuryt pjdikara ca |
sdhyahrdviddhabn
as tat trisandhya
vayakr
j japet || 27.50 ||
(a.) naah
kya sarvaganavijayya sarvajana-
saohanya prajvalitya sarvajanasya
hr
daya
ayi gata
kuru
tha
tha ||
[p.396]
aparvan
i sryenduyoge vyhrtipaciaih
|
antrair abhir vayya gud
ktair juhuyt tilaih
|| 27.52 ||
dves
ya tadviyoge ca tailktaih
sars
apais tath |
pkubhy
rakti kabja
kraotkrat || 27.53 ||
sthita
put
ita astrn
a
stryantra
kars
an
a
viduh
| %printed: ''vid
huh
"
gyatr
vn
ay kr
sn akhakun
avasan dal |
yala
kr
t etat sarvavaya sad japt || 27.55 ||
[p.397]
(a.) naa ucchista can
dli tagi
sarvavakarini
tha
tha ||
tadrp t
japan dr
s to yair yn vtha sa payati |
te vayh
syuh
sabh gacchet tadt pjyate tay || 27.57 ||
(a.) hn
gaur
rudradayite yogevari hu
phat tha
tha ||
vorulikhita
na sdhyy vapn
in |
vidhyain
japed vidy
nr
vayo daksin
viduh
|| 27.58 ||
[p.398]
vis
nuandirajpyena siddhay vidyaynay |
japta netrjana
vaya
tath syt tilakakriy || 27.59 ||
ukhaks
lana etena kurvan sarvapriyo bhavet |
(a.) nayanaanohari
tha
tha | nayantianohari
tha
tha ||
[p.399]
(a.) cun
de khelini svdaykars
aya kars
in
i
pacavi
viniyae auka
vaa naya
tha
tha ||
tajjapta
prathaagrsaattu sdhyo va bhavet || 27.61 ||
thanasahasrrkapus
pr pais tanantritaih
iva |
istv siddhena antren
a ghr
tahoo vakarah
|| 27.62 ||
(a.) cun
de auka
daha paca aa
vaa naya
tha
tha ||
[p.400]
sandhytraye gurudina
japtvaitad gurusa
khyay |
juhvato lavan
aih
siddhaih
pu
sah
sdhyo va bhavet || 27.63 ||
(a.) cun
devari can
dlini auka
daha
paca ghra vaa naya
tha
tha ||
saantaksthalavan
aih
krpssthitus
nvitaih
|
pdap
subhir etena sapthddvdaoddhr
ta || 27.64 ||
(a.) naah
krs
naabarn
viviri cale citte
retar ocaya tha
tha ||
raktvarin
pus
pa bhrayet saptaantrita |
pratyaks
a
sudr
ah s syd vay ukra
ks
ared api || 27.65 ||
[p.401]
(a.) abarn
naah
asae kusue
tha
tha ||
tatsaptajapta
vayrth dadyt pus
paphaldika |
kr
tivra ida
japtv stryonau vayakr
j japet || 27.66 ||
vaya
yantra ida
vidy ist kars
ayed api |
ardhanrvarah
sgnis
astho dan
d
yantarhvayah
|| 27.68 ||
vahaste antravr
ta
na nlrasrpita || 27.69 ||
sdhya
hr
di nyasec chavan antrasr
tynurajana |
[p.402]
pr
ubrah dr
yukto anorajaniradvaya || 27.70 ||
lks
ay likhita
vahaste 's tadalapakaje |
vaya
syd darita
yantra
prvavac ca kriypi ca || 27.71 ||
s
od
astrayor antrau cakrayor dvv iau tath |
sa
likhya bhrjapatrdau dhrayed vaya uttaa || 27.72 ||
[p.403]
ks
audrktair lavan
aih uddhair juhuyt saptasa
khyay |
rtrau lavan
atrena vayyaitaj japed api || 27.75 ||
[p.404]
antasthsana ekaika
dvdaasvarabhedita |
bhuvandhipati
sdhyanks
aravidarbhita || 27.76 ||
paktiadhyadalgres
u na vks
ives tita |
svkhyvidarbhay lipy vyavydisu ves tayet || 27.78 ||
ghat
kra ida yantra
padastha kaalnana |
pus
yarksasystae bhge pat
e nlirasos
ite || 27.79 ||
[p.405]
hr
dayasthitatadyantr
sthpayen adhuratraye |
kjikdho nidhyait
raktapus
paih
saarcayet || 27.81 ||
bali
dadyc ca sapthd uccaih
s vaag bhavet |
tpayet puttal
vgnau yathsau na vilyate || 27.82 ||
adhyasthpya paaktyakutaka |
japen antra
rjlavan
ahoena rabhpi vaag bhavet || 27.83 ||
tad yantra
dhrayed vabhau vaya anuttaa |
vyoabrahendralokeavahnivks
ibinduat || 27.85 ||
karn
iky likhet skhya
kin
ca dalstake |
la sakalpatres
v likhet svarabhedita || 27.86 ||
[p.406]
dantapatres
u tadbhinna
varn
aih
sntai ca kdibhih
|
vestayen andiren
aktykuena ca || 27.87 ||
aitad bahih
yantra
ghat
rgalenaitat tulya
krgala
viduh
|
es
au sadr
kcalau klinne klanntau drave ca hr
t || 27.88 ||
(a.) nityyai hu
nitye
tha
tha | nitye klinne hu
|
nityklinne naah
svh | adadrave naah
|
en
japed y avalokya s str
ks
re tay japtajala pibed yah
|
lipet tanau v sa janks
ihrdyah
tajjaptagandhdivibhsita ca || 27.89 ||
[p.407]
dvyekadvayaika iti ca kraena
trksard
hystadala
saroja |
vaya
yathvat kalita bhujdau
japta
tath syt kusudidatta || 27.90 ||
[p.408]
bhrje vilikhya kat
uka
anunayukte
tatsikthakapratikrter hr
di trasc |
guhye khanec ca dahanrcisi tpayet t
sandhysu saptadivasdvaaeti sdhy || 27.92 ||
naks
atravr
ks
aphalakyugala
saantra
hendrasadagatasdhakasdhyana |
svye phale parinidhya guhdigupte
sa
sthpayet bhavati vaya anuttaa tat || 27.93 ||
[p.409]
(a.) nao bhagavati ucchis ta hr
dayya
kuru cu
huru
tha tha ||
prvoktayaisa vaakr
t kriyay anuh
syd
uddiya y japati laks
a ia
sa vayah
|
ucchistanaka ia
pavanasya antra
ucchistat upagato atin niyujyt || 27.94 ||
[p.410]
nkaastaka adhovadana
vidhya
valkaja punar aghrin
prativapuh tat |
kraya ta
japatu saptadina
trisandhya
sdhyo vabhavati vapadena tu str || 27.95 ||
rkanthntah
sadan
dah
sahitasakalabhuk sadyabinduh
svayabh-
retau pkuau dvau bhuvanavaakarau aktir bhy ca ruddh |
abhodhr ivbhra prayutajapavabhta etat trivarna
antrah
siddhi pradadyt pratidina akhilastrnarkars an
dyh
|| 27.96
||
iti nryan
ye tantrasrasa
grahe saptavi
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha vayapat
alo 'stvi
ah
} ||
[p.411]
praks
lybhyusn
ay khry yoni
gandhbhas punah
|
dadydis ta
tato dhpa
tena str subhag bhavet || 28.1 ||
ks
ravr
ks
akas
yen
a dhtaksalilena v |
bhagasya bahuaucena suyonir jyate 'gan || 28.2 ||
phalatrayakas a varga
yen ks
layet sad |
durgandhdyapanodya jrn
e syn adhuran || 28.3 ||
[p.412]
strjtipus
pakalkdhyatailalept suyonik |
palapus
pa karyapatra arjunacara ca || 28.4 ||
yonih
svalpyate nrys tes
lepdikaran
|
vandhyks
sthirajah
ks
audralepd alpa
bhaga
bhavet || 28.5 ||
an
dkacrn
atailbhy lipta
tac chithil bhavet |
saurs tr ks
audralept str bahubhuktpi kanyak || 28.7 ||
tathaivkhuvastailavrtkarasabhra
ks
an
t |
les
takaphala
pistv staspus
paguggulu || 28.8 ||
tren
a tatkr
to lepo yonibandhakaro bhavet |
saurstrkhadiraks
audralept syd yonibandhana || 28.9 ||
antah
sthavr
trabhid gopacrn
laktakavartik |
jvalit kapiljykt yonibandha
nivartayet || 28.10 ||
[p.413]
drks
saadhuk
khry pistv ks
re pibed vadhh
|
pus
pa gacchati nasyena ctatvaksvarasena ca || 28.11 ||
crn
a
kr
sn
ajalkyh
sdhyauklena lepit |
netrakhan
dena sa
yojya varti
kurvta sdhak || 28.14 ||
us
kasynad
vaed
hrasya dvre vartir niveyat |
kraskarasaudgntar nyasya t
sa
vr
notv atha || 28.15 ||
anutthitih
syt tasysin vivrte tu tadotthitih
|
vacvalabr
hatphalakusth
ca sarsapn || 28.16 ||
[p.414]
pis tv ks
a lipto 'ge sad syd uddhato dhvajah
ren |
ks
audrbjakesarlepn nbhile tath bhavet || 28.17 ||
kus
ligabr
thavatsakabastbholepana han
a |
vacvakusthabr
hatrjlepc chivo ahn || 28.18 ||
palvrinirysakr
sn
lepd asau dr
dhah
|
snuhija
gavya ja
ca ksra
sa
yojya pdayoh
|| 28.19 ||
sa
lipya bhogah
kartavyah
ukrastabhana icchat |
vetes
utubikla
nyasysye tat tus
bhas || 28.20 ||
pistv guhye ca sa
lipya bhogah
ukranivran
ah
|
(a.) gajvavr
sabhn
roabandhanya
tha
tha ||
[p.415]
prakosthe niks
ipet tena anun ukravran
a |
unthprvataakr
t kustha
adhu vacjana || 28.23 ||
kadalphalatoyd
hyair liptah
sa
drvayed vadhh
|
gadh adhuka
ks
audra
haridr br
hatphala || 28.25 ||
bastatrena pistv tu ed
hralepo vakarah
|
pippaltan
dulny astau aricni ca vi
atih
|| 28.26 ||
br
hatrasalepena vaya syn aran
ntika |
pat
olalatrikat
uks
audralepas tath bhavet || 28.27 ||
i ligini
(a.) sarin tha
tha ||
rasa
bhikadabasya arkaradhusa
yuta |
yonau pralepayen nr patis tisthati dsavat || 28.30 ||
vajihvvryavin
trakks
ikt aadnvit |
sugandhikusthatagararetoan
dkapatrayuk || 28.32 ||
vajihvadanetrbhoalaks
atajasa
yut |
vetrkalaadhukavacvrysr
gaya || 28.33 ||
unah
kaper vokasya crn
a
ukraalnvita |
ajal saindhavaks
audratlaretogud
nvit || 28.34 ||
[p.417]
daautn bhaks yapndau yojitn bhojayet pr
thak | %printed: ''yejitn"
strn
nr
n
ca tulyh syur ete yog vakarh
|| 28.36 ||
travid
svedsr vryadr
gghrnsyaravoalh
|
gaalanetrbuukhapus
kaks parajoyuta || 28.37 ||
ks
iptv tadbhuvi tren
a bhvayitv tad nayet |
bhojya
tat prvavad yukta
alair vaya ida
para || 28.40 ||
ptodgrn
ena payas ks
n
de dadhi kalpayet |
tadjyatakra
tatptra
vaya sekopada
aka || 28.41 ||
[p.418]
sayik citheni ptre saptadina
sravet |
tadudbhta
sasindhvabho vaya
syl lavan
krta || 28.42 ||
dhta cat
acat
aran
accarvan
d vaago bhavet |
sahadev sah lks putr jrkr
tjalih
|| 28.43 ||
etac crn
a
irah
ks
ipta
lokavaya anuttaa |
darvkarhiiras svapcaalasa
yuta || 28.44 ||
dhpita
kusua
gandha
vastra
v vaakr
d bhavet |
triphal candanakvthaprastha
dvikud
ave prthak || 28.45 ||
gahearasa
bhr dos
tvat culuka
adhu |
etaih
pakvani chy us
kalepynurajan || 28.46 ||
[p.419]
rj dev il rj pukhagobspakanyak |
jat
krntya
uad bht ohinndrjadugdhik || 28.47 ||
klgnivivanetrdianv hi daes
avah
|
vedacchidrarasenendutithibhg nr
pdayah || 28.48 ||
kalkosthrpites
v es
u catuska
saala
viet |
sarve yog catustriadbhgs te kraayojith
|| 28.49 ||
[p.420]
rkhhiositairobahubhvitena
kl
pta
lala tilajena sarocanena |
kr
sn
advaylavalinnatarocan ca
llburodhravihita
tilaka ca vaya || 28.51 ||
asitatulas
s nlotpala paurocan
gadagajaadau spr
kk jttvacsuradravah |
agarutagar velpatra
tr
na
sitarjik
alayajailkrotthvakesarapadakh
|| 28.52 ||
[p.421]
patrend adakesarbu narajah
kus thsr
jau rocan
sauvrgarucandanadvayanath ksradrun
payah
|
prn
ebhir alaktakena racit varti ghr
te kpile
ks
iptv sgniikhgray vitanut vaya
yath kajjala || 28.54 ||
dugdha
vtikasarpardhani hita
ks thai catuh
khin
sauvra
vaakr
t sadugdhavit
apitvagrocancandanaih
|
laks
kair avajtingaphalin bilvsrgabhotpalair
vartisthaih
saghr
taih
karotu vidhivad vayya caksuras
|| 28.55 ||
[p.422]
kkita
takrabhava ahis
yh
akr
naye dve ca irahkaple |
trastra
ca yathvad etaih
kr
t as vayakr
d ks
an
asth || 28.56 ||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha strpat
ala ekonatri
ah
} ||
[p.423]
prkpratyaksa
sthita
kuryd vartula
an
dalatraya |
padastha
varada
ubhra
padahasta alakr
ta || 29.1 ||
soya hr
dayntena bhr
gun
dattadan
din |
rohin
revat rtrijyotsndn pr
thag yajet || 29.3 ||
kr
ttik bharan
rdr kal
kon
adalesu ca |
raupyen
a casakensai ks
ren
rghya yathvidhi || 29.4 ||
vidyantren
a dtavya
paurn
asy
vidhdaye |
[p.424]
eva
yah kurute bhakty dyate tasya kanyak || 29.5 ||
laks
h
pustih
kut
ubarh
saubhgya
csya vardhate |
(a.) raks
a gajakarn
ini vidye vidylini
candrin
i candraukhe
tha
tha |
dvinntarita
antra
patre likhya tadsanah
|| 29.6 ||
dau navrn
arahita
vidyantra ia
viduh
|
kya kadyeti antrbhy
adhusarpis
|| 29.8 ||
[p.425]
haridralaka ust tulas bilvapallava |
drv tan
dulasiddhrthakr
sara
padakesara || 29.10 ||
ebhih
prarsti gtrn
i catvri
addinni y |
saptakr
tvah
pratidina
s kany prpnuyt pati || 29.11 ||
etad udvartana
restha
rkara
vydhippahr
t |
kanypradne yat prokta
tadvivhe ca asyate || 29.12 ||
(a.) cun
de kli kuri bhaga
e prayaccha
tha
tha ||
japtvyuta anu
nitya ekavi
atiantrita |
annapin
da
dadet sa kanyrth vyajannvita || 29.13 ||
(a.) kaale bhadrahse rohin
i ohini kanyeya
e bhry bhavatu tha
tha ||
antra
japtvyuta
raktahayrikusuair hunet |
sahasrair adhursiktaih
kur
labhate narah
|| 29.14 ||
[p.426]
vidr
soccat
s
crn
bht
saarkar |
athit yah
pibet ks re sa nitya
strata
vrajet || 29.15 ||
gupts
atilavrhicrn
a ks
rasitnvita |
sjyakdalaas
kulyo vr
sy bhaks
yh
payo'nuph
|| 29.16 ||
atals
agupt goks
ureks urakau tila |
taccrn
a
sitay tulya vr
sya
ks
re piben nii || 29.17 ||
ld
hv sjyaadhyasti
vr
syanu pibet payah
|
sjyaks
audr
lihed vrs
y
vidr svbubhvit || 29.18 ||
vr
sya
payah
pibed guptbjacrn
a
sitnvita |
tulugasya bjni gotre bhvitnyatha || 29.19 ||
[p.427]
us
nena vrin
pistv pyayed rgantaye |
kura aokodala
vat kr
sn
apaoh
payah
|| 29.20 ||
r
tau pibet strrgarbhya nbhitrajale sthit |
avatthava akura
adarbhn vais
navriyoh
|| 29.21 ||
la
rv iph caitat ksren
a tu sutrthin |
kalpit vat
adugdhena vrhiljarajoayh
|| 29.22 ||
sjyaks
ra r
tau peya
putrrtha tridina striy |
putrrthin pibet ks
re rla
savat kura || 29.24 ||
kuradevn
rvat rasa
nasyet pibec ca s |
rpadalayuk ksra avatthottaralavat || 29.25 ||
tra ks
aprasopeta
prasna asanodbhava |
tarun
a payas yukta
krpsaphalasaptaka || 29.26 ||
[p.428]
aprgasya pus
pgra nava
saahis
payah |
irs
apatrasvarasaks
rjyn trika saa || 29.27 ||
baldvayayuta
taila
arkargopayoghr
taih |
tus
gnidagdhaptrkapatratoynvita
payah
|| 29.28 ||
sasarvgsahvatthavandka
v payo'nvita |
navaite vidhivat pt yogh
syuh
putradyinah
|| 29.29 ||
vasudh
na spr
et padbhy
na tisthet taddine sad |
anyd aus
adhe jrn
e saks
ra
ghanapeala || 29.30 ||
eva
ntv dina
nr bhartr s nii gayat |
daks
in
ena ayet ki
cit pu
garbhecchuh
kut
ubin || 29.31 ||
nasyena ca prayoktavya
saghrta
tat tad aus
adha |
putrrtha
daks
in
e ghrne sutyai vatah
srta || 29.32 ||
garbhados
ahara ks
re kataksthi pibed vadhh
|
garbho na tisthed yasyh
s dadhn vandhyrajo lihet || 29.33 ||
[p.429]
arkarotpalayas tyhvalodhracandanaribh
|
sravane striy garbhe ptavys tan
dulbhas || 29.34 ||
ribcandanadrks
siddhakvtha
payoyuta |
sasita
tala
garbhasrvrabhe pibed vadhh
|| 29.35 ||
ljayastsitdrks
h
ks
audrasarpis
i v lihet |
priyagur dhtakpus
pa
pippalyau adhuka
payah
|| 29.36 ||
tatkas
ya
pibec chta
garbhin
kuks
ilanut |
tadvan nlotpalaks
audrar
dvkpnatah phala || 29.37 ||
karakbhtagordh stikbhavanopari |
tatkle nihito nryh
sukhaprasavakrakah || 29.38 ||
t
ars
akaja
la
parn
a
v papphan
odbhava |
nbher adhah salipya praste praad sukha || 29.39 ||
gajasya lan
dacchatrka
sukhaprasavakr
t tath |
lgalyh
kkacy v la lipet sakjika || 29.40 ||
[p.430]
praste d
hagarbhpi nr saha jaryun
|
d
hagarbh pibed yasti
his
jye sacandan || 29.41 ||
bhasan likhit
skhy
hr
llekh akraveani |
darayet phalaksthisth
praad
prasavrthin || 29.42 ||
(a.) ks
ipa niks
ipa utpatha apatha uca
tha
tha ||
[p.431]
aus
adha vri v pta
tajjapta
syt prastaye |
tajjaptair visae garbhe nis
icej jat
hara
jalaih
|| 29.44 ||
tanantran
c ca niryto visa vis
akantakau |
ptv tucihnstra r
tau ste na kin || 29.45 ||
gud
a
purn
a
alalyh
pus
pa
v payas pibet |
r dhpayed garbhaakin || 29.46 ||
tau nibena v yoni
rasjannvita
la
tanayasya saksika |
asr
gdartur nr pibet tan
dulavrin
|| 29.47 ||
khuvisth
payas pistv pibed raktasrutau vadhh
|
balvr
savarcchinnbandhusevyaayrakh
|| 29.48 ||
udubara
ca tatkvthah
ks
audr hanyd asr
gdara |
gopadhukakalkd
hya
gors
akvthaja
ghr
ta || 29.49 ||
[p.432]
saks
audraarkara
sadyo raktasrva apohati |
tvagelpippalv
arkardvigun
ottarh
|| 29.50 ||
sjyaks
audra
lihed raktasrvaghn ca ks
aypahh
|
raktauklajappus
pa
raktauklasrutau pibet || 29.51 ||
prtah
ksren
a tanlakvtha
v sapayo nii |
nrikelasya dagdhvgre r
prasna dvr
ta || 29.52 ||
tat toya
sapayah
uklasrvaghna
sjana
pibet |
vargntargato dhtah
svasadastho 'gnir ujjvalah || 29.53 ||
rudhira
srvayet tasya ntikr
c candra bhavet |
akteh
svasadago vtha pto v payas yutah
|| 29.54 ||
[p.433]
kesara br
hatla
gop yastitr
n
otpala |
sjaks
ra sataila
tan raksan
a roajanakr
t || 29.55 ||
ryan
es
u kees
u sthpanya bhaved ida |
taila
vac il tla
ajisth yonikeahr
t || 29.56 ||
taila
palitakr
t siddha
tilaih
snukks
rabhvitaih |
sena nibatailasya nvana
palitpahrt || 29.57 ||
garasaprasthas taila
dhtrbhr ca ks
ra d
haka |
yastyajanapala
taila
tat keks
iirohita || 29.58 ||
sabhavy visrahr
t pathy satakra
adansthi ca |
nayed syadaurgandhya
carvita
tintrin
phala || 29.59 ||
[p.434]
alabus tulajabupatra
jteh sapatra
kusua rajanyau |
pakva
supsurasdvayais tais
taila hared syagata vigandha || 29.60 ||
ajis thakalayajotpalagairikaih
sa-
yas tkapadakasuvrarajasevyadugdhaih
|
lepah
kr to harati durjayaan
daroga
kvthena dugdhatarujena kr ta ca sekah
|| 29.61 ||
turagrkaiphtrut
ni-
sghribhir r
dvayaha ta
ghr
ta |
upasecanato vinayed
upada
astanavidradhiks
atn || 29.62 ||
[p.435]
ubhranleks
uguda
tusbha-
stodaghnavalkatrn
ni un th |
va
asya caravran
apallavau ca
haranti lept stanavidradhi te || 29.63 ||
adhukuvalayayastyinnibapatrais
tilaja uparta
yad varn
akr
t tanukhasya |
avallkukua
adhuka arun raktagandha
payasi sur
ta je taila ebhis tathaiva || 29.65 ||
[p.436]
br
hatyaprgaarcakr
sn
s
turagarjtagarayn |
lepd ajks
rayut uroja-
vr
ddhir vadhn acirena nayet || 29.66 ||
balvacngabalgadn
lepah
payasvnavantayuktah
|
pravardhayed rukucau vadhn
tailks
asarpirvihita ca lepah
|| 29.67 ||
iti nryan
ye tantrasrasa
grahe ekonatri
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha gavdipat
alas tri
ah
} ||
[p.437]
haridr rjavr
ks
atvak cic lavan
alolit |
pt khr jayed u gav udarabr
han
a || 30.1 ||
ks
re pista
tila
pt
h krpsadalasa
yuta |
takren
a sahita
pta
nayed goviscik || 30.2 ||
vac launanirgund
dpyaka
saphan
taka |
khry ks
n
dapybhe kars
e pyayet pau || 30.4 ||
ks
n
dasya phaln
yat tailaks
rnvita rasa |
jalrdracchaganodgre pyayet ta pau
budhah
|| 30.5 ||
[p.438]
patre likhita etad gh
playet kalpita
gale |
(a.) astatr
pariplayati
tha
tha ||
kraskaraay ghantjat
hare likhito anuh
|| 30.6 ||
''ghantkarn
aravo yena janah
prokto ahbalah
|| 30.7 ||
rnirn
anakarah
sa gh
ptu jagatpatih
|"
tha
tha ||
''gavayanayajena yena cestah
kratuh
pur || 30.8 ||
[p.439]
tat saptajapta
yat ki
cid bhuktv gaur vaag bhavet || 30.9 ||
agusthatarjanbhy
goghrn
e sa
gr
hya nayet |
antrennena vayh
syuh paavo 'vdayas tath || 30.10 ||
gus
caran thayugena hastinah
karn
alayoh |
ardayen anunnena vaag syuh
karen
avah
|| 30.11 ||
[p.440]
snigdha us
ka
ca nasta
trih
kriisthne ks
a ks
ayet |
vit
apa
sptaparn
a
trih tatsthne bhuvi vhata || 30.13 ||
(a.) kladan
di cot
aya hu
phat tha
tha ||
kr
sn
sta
sarabhya sahasra
taj japet sudhh
|| 30.14 ||
yvat pacada
tasy kr
tv vartula an
da |
tanadhye cas
aka nyasya gandhapus
pdinrcayet || 30.15 ||
kanyay laghayitv ta
japen antra ia
punah |
gacchet yuktv japet tvad yvan niryti an
dalt || 30.16a || %edition
nubers 2 verses at ''30.16"
[p.441]
eva
siddhena antren
a kurvta cas
akakriy |
(a.) o
nlakantha rkan
tha aara bhraara
chatradharapigalks
i karpin
i
aran
yavsini svot tha
tha ||
es
o vis
a
sadaana uyai giriradvaya || 30.16b || %edition nubers 2
verses at ''30.16"
steye sa
digdhanrn
n antrks
aravidarbhitn |
likhitvgnau ks
ipet patra
corana na dahyate || 30.17 ||
(a.) jol
e l
e phoppe vahe kahe corarat
e el
e el
e
jol
e l
e l
e jabhe stabhe ohe svh ||
[p.442]
saantre phalake trvr
ks
ayoh
stur agratah
|
khanitv nirdiet tatra bali
rustah
prasdati || 30.19 ||
navi
aghat
ky
corastabho bhavet tatah
|
[p.443]
sa
yukta
sks
iugdhendues
asargnvita
vis
a || 30.21 ||
antya
sakarnaas
adh sa sks
ah ks
atajdihr
t |
gus
darpan thavidye dve yaks
inntadevate || 30.22 ||
tasya vnarasi
hasya kraan
asya sgara || 30.23 ||
[p.444]
kaks
ntaragato vyur jta iva garjati |
(a.) nardati hu
phat
naah
||
antra
patre salikhya japtv tan nikhaned bhuvi || 30.24 ||
aplavagkhupipldi vinayati |
sasye kt
ki
cit sasya
viucynte prdaks
in
yt ks
iped bhuvi |
pulle palle tath nelle nbhih
srghkarah
irah
|| 30.26 ||
ntikr
d vtaantro 'ya
tajjapte na dahec chikh |
hanyt sa antran
d vta kars
ec ca tilhutaih
|| 30.27 ||
[p.445]
(a.) khuri prabhajani sukeini
tha
tha ||
sandhy
payan svakeaspr
g japed kars
an
a
anu |
svanntarita
antra
bhrje rocanayrpita || 30.28 ||
vestita
sitastren
a nyased avatthakot
are |
tvad asya bhavet pustis tad yvat tatra tis
thati || 30.29 ||
sa sdhyanavaya
ta
nyagrodhe sthpita
tath |
drghbhoyujavevehah
kavaca
sakala
viyat || 30.30 ||
svavarn
avatsakapilghr
ta rjghr
tnvita |
tajjapta bhyaga
caran na kheda janayet pathi || 30.31 ||
[p.446]
visareti padghos
o vahnih
sargo bhujstaah
|| 30.33 ||
tanantritaaksthabhasadigdhena pn
in |
daks
en
a vayah
syn r
s to venoddht
itas tath || 30.34 ||
tadbhasaproksan
t pan
yadravya
gr
hn
ti ko 'pi na |
tadbhasapun
drakriyay sudnth
syur vr
sdayah
|| 30.35 ||
(a.) asurn
vre vravati late lvati
prne sarur
tha
tha ||
jyesthantren
a siddhrthaih
r
nanya hoayet | %printed: ''jesth-"
[p.447]
(a.) yaks
asenpataye n
ibhadrya kin
ihi
tha
tha ||
ekavi
atisa
japtadantaksthnudhvant |
bhojana
kita
antr labhate prativsara || 30.37 ||
[p.448]
akarya ||
(a.) naah
caks
va devadevea prasanno 'si vr
sadhvaja |
svapnes
u sarvakryn
i hr
dayasthni yni e || tha
tha || 30.40 ||
kr
sn
sta ivatithi ca tayoh
prados
e
laks
a japet ta abhipjya iva tadagre |
istevara
niraano nii daks
indi-
rtau svapet kuagata ca japan sr trthah || 30.41 ||
svapne dr
s tah
prtacet aheas
tni brte yni kryni kks
et |
d arvantrin
vars prrthita
yat
svapne tadvat tat parasypi kuryt || 30.42 ||
[p.449]
(a.) auddhe uddharpe uddhayogini ahnidre
tha
tha ||
japtn ks
ipec chubhratilnanena
gehe 'tinidr janat
na ucet || 30.43 ||
durg krs
nbhrake prasr
tabahubhuj nihsvapatsihard
h
nidrt svaikya etad gr ha anuparitah
saptakrtvo vikrya |
prdaks
inyena sn jana iha ayita prva vrtya keair
antastho antra ena japatu na ca gr
ha nidray ucyate tat || 30.44 ||
[p.450]
(a.) prjali ajite ahteje
tha
tha ||
rabdo gntad
hntau daanabhagayutau drghavarenduyuga
vaya
pratyaksajapta
tadarus
i rudhira
srvayet pn
iabdt |
toydy etena japta
aayati rudhirasrva etat sahasra
japt tlasya patra harati ca navacyotann netrapus
pa || 30.46 ||
[p.451]
pr
s tha
sasaravan
ntadan
da
sa
japya bjni vapet sar ddhyai |
ks
epyni dhnyni ca yni ptre
daityed
yavrapratipan aghsu || 30.47 ||
kubhntah sgnilaks
r jalar
daka asr
kkarnayukta
sayon-
can
dendrau drghaarenduyugala api tatsdhita sryaantra |
nr
v prus a
v pau atha ca para vrtha uddiya nasta
sryodvaktrah sahasra
japatu sapadi tat sdhya yti vastu || 30.48 ||
sarrekhe drghavarn
enduyuga
antra
saura
pustikr
n nityajpyt |
istv srya
tanukho yo japet tat
svesta
sadyah
sarva karsayec ca || 30.49 ||
[p.452]
kr
sn
o brah apara arun
ah kundabh dan
din rr
ekbhta
triniyutajapt siddha etad vis aghna |
jpyadhyndibhir anudina dtr
saubhgyalaks
yonau dhyta
vaayati vadh srvayed vpi ukra || 30.50 ||
sgnibindu gagana
ghr
ta accha
bhuktiuktisukhada
hr
daybje |
etad eva ca japruciyonau
dhyta u vaayen adirks || 30.51 ||
iti nryan
ye tantrasrasa
grahe tri
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha yuddhdipat
ala ekatri
ah
} ||
[p.453]
yad janarksaga candro bhnuh
saptaarigah
|
paus
nah
klah
sa vijeyas tad vsa
parks
ayet || 31.1 ||
dvitricaturdind asta s
at
caturvatsara
tath |
nankah
uk nr saracorasurdin || 31.3 ||
tridvyekavatsara
s
at
tridvyekasa
ca jvayet |
tithiksthes
u tridvyekd dina
jvet tato 'dhikt || 31.4 ||
[p.454]
yuh
kles
v anuktesu kalpya
trairikakrat |
svacchy vks
ya niis
a
payen nirala abara || 31.5 ||
svacchy dr
yate svacch ppaghntnukrin
|
s cec chirobhujyugadehrdhghridvayair vin || 31.6 ||
s
at
tryekasasrdhadaapacadinn rtih
|
lalt e ukul
baddhv nyasya nsgralocanah || 31.7 ||
adho 'gra
ukula
payet kadalkusuopaa |
dr
yate dvdaadalny abhysa
tasya antrin
ah || 31.8 ||
yadpy ekadala
nas ta
rudrasa
sa jvati |
dvihna
daasa
ca krad eva prakalpayet || 31.9 ||
[p.455]
tadvad ekadala
payet tad saikajvita |
na syd dinaikase 'sin dale chidraikadarana || 31.10 ||
dvicchidrd dvidina
caiva chidravrddhy dinaks
ayah
|
sryacandrtakau kr
sn
auklapaks
au karau saret || 31.11 ||
ks
layet tau jalaks
raghrtaih
avattrivsara |
kanisthlaparvdijyes
thordhvntes
u parvasu || 31.12 ||
sotpannase kr
sn
y saptay
saupos
itah
|
snto antr ghrtaks
radadhiadhvabhas krat || 31.14 ||
pradaks
in
a
cstaata
kr
tvnujpya siddhaye |
kauiky paks
alekhiny bhrje lekhy nijsr
j || 31.16 ||
[p.456]
puttal labitabhuj nijankaastak |
pdajaghkat
nbhau stane vakare pare || 31.17 ||
eva
sthnakrad yuhks
aya
vidvn prakalpayet |
guroh siddha
kapldiantrea
dvdaks
ara || 31.20 ||
bhrje nijsr
jlikhya nyased antah
arvayoh
|
sapjya japtv ta
antra
gupte ta
sthpayen nii || 31.21 ||
[p.457]
arundhat
dhruva
vyoasarita
yo na payati |
yah
payec chardivin
trn ratnaraupyahiran
yavat || 31.23 ||
gandharvdipura
haiavr
ks
dn v ya ks
ate |
yat pada supakd varpita
p khan
dita
bhavet || 31.24 ||
khanitpgaarde 'nyatra na dr
rdhvdhah yate |
jyoti cet s
at
trikadvyekasika
tasya jvita || 31.27 ||
darpan
e v jale rpa
vikr
ta
sva
ya ks
ate |
yasyga
avagandha
v srdha
tasya jvita || 31.28 ||
[p.458]
karnosthau calatah
sthnd yasya vakr ca nsik |
kr
sn
jihvcalo eruh
s
at
saptha
sa jvati || 31.29 ||
jihvgra
dr
s taprva
yo na payet sa trivsara |
ruddharavh
karnaghosa ar
nvann u gacchati || 31.30 ||
hr
ddhosravan
t setubandhdaranato r
tih
|
agusthagulphadoradhyaan
ibandhadhvajdis
u || 31.32 ||
vyor asphuran
n r
tyuh
p
suvars
c ca pr
s thatah
|
adaranena sryendvoh
purus
asycirn r
tih
|| 31.33 ||
div saraih
t
ur virai ca divkarah
|
dvidhbhtau ca tau dpau jvlaydhasstyaynvitah
|| 31.34 ||
[p.459]
candrdityv asr
ksiktau tadrpa
v viyattala |
yasyaiva
pratibhsah
syt tasya r
tyuh
purah
sthitah
|| 31.35 ||
s
at
trikadvyekasrdhasapachajvitah
|
nas
ta
prvdidiks
v antah
chidrita
dhasa
kula || 31.36 ||
bhti biba
krad bhnor yur jtvaiva tanah
|
dnaks
etrapravedi kuryd yuddhdi kara ca || 31.37 ||
trks
yo rjrasi
hau v sarpkhukarin
ah
aah
|
prgdys te 'stavarg ca jaydn tena kalpayet || 31.38 ||
[p.460]
ray sapajagad
ca vrte gair vivardhitaih
|
vjjhalau hund dattv varges
v akad
adis
u || 31.39 ||
kka ca kharadhuryebhasi
haketuikhidhvajaih
|
rdhvordhvabalibhih
istair dvayor vidyd balbala || 31.40 ||
[p.461]
nco dvigun
varn
strighnn yh
srdhadrghakh
|
saptrvgdvigun
h
sarve pryante 'rdha
tadrdhvatah || 31.41 ||
hr
tvdrin tn istn
vais
aydhikyato jayah
|
dus th
sryasthits trs tatas tritrivibhgatah
|| 31.42 ||
dusth
ubh ca vijeys trybhijitah
krat |
[p.462]
d gagtlatalbun || 31.43 ||
trak candrajanarks
vibhedyaddvicatuh
sasth dus
t trgan
h
sr
th
|
tribhgr
he nyased rksn gatygaanena ca || 31.44 ||
kantako vis
n
ur nt ca netra
kran
dakah
ivah
|
srasa ca bhagah
kek sadyo nanddik a || 31.46 ||
[p.463]
prgyykhyottaradhyakosthasthh
kantakdayah
|
svatithau prathae ye svyo 'nyes
vare krat || 31.47 ||
vr
tty blatarunarjavr
ddhart ca te |
tes
kriyana
yna bodhah
suptir rtih krat || 31.48 ||
s
at
kon
es
u khale rudras tisthet tritritithikrat |
vivarjya kona ainta
dr
s tipta
vivarjayet || 31.50 ||
tri
adbhakte khale 'gnydisthitsu tithisu krat |
ahortren
a sarvajah
svasthnt paryat
et khala || 31.51 ||
[p.464]
vres
u prgudagvahnir aks
oyypy avyus
u |
udety avapathpnoti venhir dio dine || 31.52 ||
yojayed vahnidurgdibrhydn
tithidvaya |
rhkt ca dio 'stay
dikchrv tithir asta || 31.53 ||
pdahn caturnd
yah
svadiks
dyanti th
krat |
raks
et kujasthita
gtra
pryas tatryudha
patet || 31.54 ||
[p.465]
trn
y sye dve dr
oh
kanthe catvri trn
i vhayoh
|
ekadviprve catvri pdayor bhnujanatah
|| 31.55 ||
(a.) o
siddhacun
de
tha
tha ||
[p.466]
pr
thagdales
v ia
antra
sarva
cgnigr
ha
punah
|
(a.) r
r
r
rai
rau
rah
||
sdhyrn
ntaritair ebhis tat sapes
ya nikr
t || 31.59 ||
h
kraih
sargikopai ca ves tayed antarlayoh
|
lipyvr
ta ida
vrapat
ta
dvndugr
hasthita || 31.60 ||
astake dhr
ta tna
raks
ec chatru
ca ohayet |
etad eva bhuvi nyst pr
tanstabhana viduh
|| 31.61 ||
pin
dasa
jvandni rdhni yantrni dhrayet |
bn
o 'ya eko hantreh sakr
sn
eatithau kuje || 31.62 ||
arkodaye kr
ta
tena valaya
astravran
a |
[p.467]
vajrik lgal dant tril dayit hareh
|| 31.63 ||
pistv tanau pr
thag lipet tatkle astravrin
h
|
etbhir v saastbhir lepayed gulikh
kr
th
|| 31.65 ||
strn
i vrayati laks
ajapena antrah
so 'sau susdhitaarachurikdikni |
karpracandanahibujapvidr-
jrgadgarukr
ta ca tath vilepah
|| 31.66 ||
[p.468]
jabrakbhorasangakel-
ikhnulepah
ks
atajstravri |
tath ilvalkalagardabhsrk-
yks
ikarn
kr
kalsalepah || 31.67 ||
[p.469]
rparn
ja
kr
ttiky
grhta
prcy la
rdhni pnau ca baddha |
yaina
auka
v payah ptaesa
rdhni nyasta
vrayec chastrajla || 31.69 ||
sauga
la payasendravallyh
ptvottage kalayet kare v |
veta r
nla
sitagopayoyuk
pibec ca yuddhe 'stranivran
e dve || 31.70 ||
atalbhtatar nandyvartvakarn
ikla |
pada
ca bastatra
tallepah
astravran
akr
t || 31.71 ||
[p.470]
sajat
bhr pt
hla
gocandan
saatal |
lipt navbupis t
astrn
vran
huh
|| 31.72 ||
klo drukavakarn
asahita
dnta
visarg bhujah
sdhyrn
ntarita
anu ainibha
bheknane nyasya ta |
baddhvsya
vis
akhino jalayute ptre vidhyvrte
sthitv tatra vilepandi kurut atrau jite ta
tyajet || 31.74 ||
[p.471]
rekhlivr
ttajalukharigopavahni-
tubbhir agnian
iklaghudastribhir v |
pistair viliptavadanai churikdibhir yat
kl
pta
ks
ata
nayati tatpurusa yagra || 31.75 ||
atta ca vada
s tr chindyt khdena vaktraga
astra |
atal sitapukh yukt v ngagarbhasth || 31.76 ||
iti nryan
ye tantrasrasa
grahe ekatri
ah
pat
alah
||
%
%%%%%%%%%%%%%%%%%%
%
\section{atha hariharapjdipat
alo dvtri
ah
} ||
\subsection{haripj}
[p.472]
tra
es
o vis
a
dant narau drghau yan
o rasah
|
(a.) ''o
nao nryanya |" kruddholkya
tha
tha |
aholkya
tha tha | vrolkya
tha
tha | dylkya
tha
tha | sahasrolkya tha
tha ||
eva astks
aro antro vais
n sga ritah
avah || 32.1 ||
sntvtauddhi
kr
tvdau krat tenrcayed dhari |
kanisthdinadantn aguln
triparvasu || 32.2 ||
jyesthgren
a krat traruddhn astks
arn nyaset |
tarjany tra agusthe tale adhye ay ca tat || 32.3 ||
[p.473]
eva
rpn in varn
s traruddhn nyaset krat |
dsyanetrardhghrijnuguhyakanbhis
hr u || 32.5 ||
hr
ddisthn in varn
n gandhapus
paih saarcayet |
dhardyaghrvadhardi gtre pt
he 'buja
nyaset || 32.7 ||
patrakesarakijalkavypisryendutejas |
an
dalatritaya
trabhed
s tatra nyaset krat || 32.8 ||
gun
ca tatra sattvntn kesarasth ca aktayah
|
[p.474]
akth
prvdiadhynta
vialdy nyased ih
|| 32.9 ||
yogapt
he saarcytra yajed vhita hari |
caturbhuja suvarn
bha
ptavastra
kirt ina || 32.10 ||
vanalkaustubhbhy dpta
akarakun
dala |
rvatska
keyrdibhir kalpaih vibhsita || 32.11 ||
karga
varada akhacakragaddhara |
sauya
pdyrghycaanasnna
vastre pte ca bhs
an
a || 32.12 ||
etat pacopahrnta
sarva
lena dyat |
vsudevdayah
pjy catvro diks
u rtayah
|| 32.13 ||
vidiks
u rsarasvatyau ratint ca pjayet |
akhacakragadpadausala
khad
gacpayuk || 32.14 ||
[p.475]
vanalnvita
diks
u vidiks
u ca yajet krat |
dyvr
ter bahis trks
ya
devasya purato 'rcayet || 32.15 ||
vis
vaksena
ca soeaadhye dvyvaran
d bahih
|
indrd
ca svadiks
v ete sarve sarasijsanh
|| 32.16 ||
\subsection{atha harapj}
esah
sarg vis
a
sks
a asthi drghodaka
irah
|
es
a packsaro antrah
ivada ca ivtakah
|| 32.18 ||
[p.476]
nis
kriya
nirgun
a
nta nanda aja avyaya |
ajarara avyakta ajeya aala
dhruva || 32.20 ||
jntaka
para
braha svasa
vedya hr
di sthita |
satya
buddheh
para
nitya
nirala
niskala
sr
ta || 32.21 ||
tacchaktibhtah
sarveo bhinno brahdirtibhih
|
kart bhokt ca sa
hart sakalah
sa jaganayah
|| 32.22 ||
antrrn
h
paca bhtni tantr vis
ays tath |
prn
divyavah
paca jnakarendriyni ca || 32.23 ||
st
vgvistarah
sarvo vidyt packsartaka |
gavyena proks
ayed dks
sthna astren
a odhita || 32.24 ||
tatra sabhr
tasabhrah
iva is tv vidhnatah
|
lartyagavidybhis tan
dulaks
epan
dika || 32.25 ||
kr
tv caru
pacet ks
re punas tad vibhajet tridh |
nivedyaika
para
hutv sais
yo 'nyad bhajed guruh
|| 32.26 ||
[p.477]
caya sakalkrtya dadyc chis
yya deikah
|
dantaks tha
hr
d japta
ks
ravr
ks
disabhava || 32.27 ||
sarjya dant
s tac chitv praks
lytha ks
iped bhuvi |
diks
u prvdyadho 'ntsu tadagrapatana
krat || 32.28 ||
vr
ddhi tapo rti
vittaks
aya
nti
gada
dhana |
sukha
vrddhi
para duh
kha
phalny etni a
sati || 32.29 ||
tatas ta
isya cnta
ikhbandhdiraks
ita |
kr
tv vedy
sahnena svaped darbhstare guruh || 32.30 ||
svapnn saks
itn isyah
prabhte rvayed guru |
ubhaih
siddhih parair uktis taih
punar an
dalrcana || 32.31 ||
bhadraka
an
dala
sarvasiddhida
vidhivad viduh
|
sntvcaya ud deha antrair lipya kalpite || 32.32 ||
[p.478]
ivatrthe punah
snydaghaars
an
aprvaka |
hastbhis
eka
kr
tvtha yyt pjgr
ha
budhah
|| 32.33 ||
lenbjsana
kuryd recaprakakubhakn |
tna ikhnte dvdagule || 32.34 ||
yojayitvordhva
sa
os
ya dagdhv svatanu
plvayedar
tena ca |
dhytv divyavapus tasinn tna
punar nayet || 32.35 ||
kr
tvaiva tanah uddhi
nysakara sacaret |
krat kr
sn
asitayaraktapts tu ndayah
|| 32.36 ||
antrrn
dan
dino 'gni te syuh
prvdirtayah
|
adhyadikanis nyasygn sarvatah
thnta
iva || 32.37 ||
nyaset packs
art pdaguhyahr
dvaktrardhasu |
nyasya rdhdila agni ca nyaset || 32.38 ||
vypaka
vr
sakesaribhtebharpn dhardikn krat |
ptg kon
ato raktayaptasit
nyaset || 32.39 ||
[p.479]
skhyantrair nyased gtrny adhardni diks
u ca |
tatsthe pade sasrydian
dale trigun
nvite || 32.40 ||
nyaset kraen
a vdinavaaktr yathvidhi |
kr
sn
run
ca th
aktr jvlrp yajet krat |
varstra tena lena saproks
yaiva
prakalpita || 32.42 ||
anantayogo pt
hyety api pt
ha
prapjayet |
punar vhayet tatra hrtpadd vidhin iva || 32.43 ||
[p.480]
udra
tridr
a
sauya
sarvbharan
abhs
ita |
yajen lena vidhivat pdydi paraevara || 32.44 ||
yog tatpurus
ah
vetah prve pjy caturbhujh |
aghoro 'stabhujah
kr
sn
o da
s tr yye caturukhah
|| 32.46 ||
caturbhuukhah
ptah
sadyojtas tu pacie |
vadevah
strvils caturvaktrabhujo 'run
ah
|| 32.47 ||
sphat
ikbha
caturbhu paravenadhara
vibhu |
sbhaya varada
deva
jat baddhenduekhara || 32.48a || %two verses nubered
as 32.48
[p.481]
sauye pacsya nah
rve daabhujah
sitah
|
istvgni yathnyya ananta
sks
a eva ca || 32.48b || %two verses
nubered as 32.48
ivottaa caikanetra
diks
u prvdi pjayet |
ekarudra
trirti ca rkantha
ca ikhan
dina || 32.49 ||
aidisu vidiks
v ete vidyeh
kaalsanh
|
vetah
pto 'sito rakto dhro rakto 'runah
sitah
|| 32.50 ||
dr
gvarn
s trinayan ngkalph
kapardinah
|
laniares
v sabhava caturnanh
|| 32.51 ||
u cand
eanandau ahklo ganevarah
| %printed: ''ganecarah
"
vr
s girit
o bhr iskandv eva uktn gan
evarn || 32.52 ||
prasiddharpn sauydn pjayet svastiksann |
kuliah
aktidan
dau ca khad pkuau gad || 32.53 ||
ga
[p.482]
tato 'dhivsita
is
ya
pyayed gavyapacaka |
cnta
proks
ya netrdyair netra
netren
a bandhayet || 32.55 ||
dvra
praveayec chis
ya
and
apasytha daks
in
a |
os
din kusna
tatra ta
odhayed guruh || 32.56 || %printed: ''tatra
ta", corr. fro 2002 edition
ks
dinatyni sa
gr
hya pararthe layakrat |
punar utpdayec chisya
sr
s tirgen
a deikah
|| 32.57 ||
nysa
is
yatanau kr
tv ta
pradaks
in
a nayet |
paciadvra nya ks
epayet kusujali || 32.58 ||
ivgni
janayitves tv punah
is
yen
a crcayet |
naivedya tu svaya
dattv bahir diks
u bali
haret || 32.60 ||
[p.483]
dhynair tanita
isya
sa
gr
hya pralayakrat |
punar utpdya tatpn
au dadyd darbh ca antritn || 32.61 ||
pr
thivydni tattvni juhuyd dhr
daydibhih
|
ekaikasya ata
hutv vyoalena hoayet || 32.62 ||
hutv prn
huti
kuryd vastren
sthuti
pr
thak |
pryacittaviuddhyartha
tatah
esa
sapayet || 32.63 ||
[p.484]
toyair gandhayutaih
praprya suanoratne saheks
ate
iptv ctasupallavkitaukhe devea vhayet |
ks
istv ta
vidhivat pran
aya giria
sstgaka
sdara
sthitvgre tadanu stuvta paray bhakty ivaprptaye || 32.65 ||
eva
devasya pj sphut
a iti kathit ybhis
ekvasn
kartavy seya anyair anubhir api tath kks itrthnuklaih
|
crn vdayet ta
gurur agharahitn vittat hya
vinsai
dey vso 'gulyaksitikanakaukh daks
in dks
itena || 32.66 ||
[p.485]
ks
velgner abuvarso grahan
ajatiirasyun vydhinn
dus tn
bhiplah
punar abhicaranagrhasaghasya sindhuh
|
narlekhyasya bhittih pavanapathatala
kyanaksatrarer
bhyn nas tantra etaj jagati ciratara prbhr
ta
deikn || 32.68 ||
nnjtikriyd
hyn jagati bahuvidhn antravdn anekn
lokylocya karn
y abhiata akhila sra dya tebhyah
|
tena lokaih
sahasradvitayapariitais tantra etat pranta
nis
paiunyena tantres
v ania aniis
ksen
a nryan
ena || 32.70 ||
[p.486]
etasin antravde bhuvanahitakare sarvaantrrthakoe
nn nryanye pracuraparicayah raddadhnah
pun yah
|
saprptes
akah sa bhuvi ciratara
kacr caritv
divynis t
ca bhogn aniis
apativat prpnuyd divyadehah || 32.71 ||
iti nryan
ye tantrasrasa
grahe dvtri
ah
pat
alah
||
|| tantrasrasagrahah
saptah
||
%
%%%%%%%%%%%%%%%%%%
%
APPENDIX: Grud
aantrah
[p.487]
candraan
dalasa
ka
sryaan
dalasa
sthita |
pr
thvan
dalaudry
baddho hu phat
svh ||
o
nao bhagavate tattvagarudya artakalaasabhavya vis
nuvaravhanya
vajranakhya vakratund
ya vajrapaksya ala
kr
taarrya trailokyaparipjitya
| ehy ehi
ahgaruda | dustangn chinda | viya hu
phat
svh | ahrksasavis
a
chinda | o
trks
ya
garudavega | nakthva |
INDEX [p.489]