Yoga Bija
Yoga Bija
Adrián Muñoz
Centro de Estudios de Asia y África, El Colegio de México
[email protected]
Text in context
As far as I have been able to surmise, there are three versions of the YB
which have been edited and published to date, all of which have been
incorporated in my transcription. Gorakhpur’s YB was edited by Rāmlāl
Śrīvāstav and is composed of 190 verses, which amount to around 360
lines due to verse variations. I shall refer to it as either the Gorakhpur
recension or Śrīvāstav’s edition. As a whole, the YB presents recurrent
grammatical irregularities and ambiguous lexicography, as in the other
two recensions. Besides a Hindi introduction, this edition provides a
commentary (tīkā) also in Hindi. The printing is not of a good quali-
ty and hence there are many instances in which vocalic matras have
apparently faded out: notably, what many times looks like a long ā was
presumably a prior, original o. Some confusion arises with the long ī too.
Anusvāras as well as some avagrahas also tend to be either erased or not
printed correctly and are therefore provided in the critical transcription
according to the rules of Standard Sanskrit.
There are at least two publications of this version, one which was in-
cluded in a periodical issued by the Gorakhnāth Temple, comprising also
the Gorakṣaśataka, the Siddhasiddhāntapaddhati, the Vivekamārtaṇḍa
and the Amaraughaprabodha, and an independent imprint, also pub-
lished by the Gorakhnāth Temple (see bibliography). There are some
orthographic and grammatical disagreements among them, which is in-
triguing since both editions were published under the supervision of
Śrīvāstav. No remark on this has been made by the editors. Also, the
Hindi tīkā differs between editions.
Unfortunately, Śrīvāstav does not mention which, and how many,
manuscripts were utilized for his version. Judging from the obvious
grammatical imperfections, it seems likely the he relied on hand-written
manuscripts rather than on a printed edition, but this remains as yet
to be confirmed. As noted above, though not extremely common, this
recension does not commit wholly to regular ślokas (two-line verses),
but has one-line verses (around eighteen) and three-line verses (two),
whose distribution and/or numbering in most cases do not correspond
with those found in the other two recensions. The title is indicated by a
non-declined compound: “yogabīja”.
Although not more than a mere conjecture, I am inclined to believe
that this edition may coincide with a potential “earlier” version than
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 127
the other two printed recensions at my disposal. In these two, there
is an ostensible attempt to correct apparent mistakes in a conceivable
“Gorakhpur recension” (yet, sometimes the amendment does not seem
entirely correct).
A second edition was published in Delhi under the supervision of
Brahmamitra Awasthi, heretofore labelled as either the Delhi recension
or Awasthi’s edition. This version is correctly labelled as “yogabījam”.
It apparently has two verses less than the Gorakhpur edition. However,
apart from order changes and lexical discrepancies, it should be noted
that Awasthi’s edition presents a serious issue with verse numbering:
after verse §16 (pp. 55-57), the numbering re-begins at §111, so that to
what seems to be a whole of 182 verses we have to add six more; thus
giving us a total of 188 verses approximately. A second issue then comes
to light after we resume the numbering, at §120, where there is a long
sequence of one-line verses (adding up to almost thirty). Moreover, af-
ter §132 the numbering inexplicably changes to §154 (later on, at least
twice there seems to be some error when giving numbers for §170) and
the again after §179 the numbering goes back to §140-41. All of this
confusion gives one the feeling that this Delhi recension, with all its
shifting and jumping of verse-numbers, tries to catch up with the Go-
rakhpur recension after having failed to go on a par since the early
stages of the text.
All in all, the verses follow almost faithfully the order in Śrīvāstav’s
edition, but sometimes the numbering and organization of individual lines
do not match. For example: verses §5 and §6 are inverted in Awasthi’s
edition and Awasthi’s verse §144 is not in Śrīvāstav’s. Finally, in spite
of being a bit shorter, Awasthi’s edition manages to “include” almost
all of the Gorakhpur recension. Another difference between them is that
Awasthi’s edition tends to bear recurrent sandhi blunders: e.g. yogāt
candra instead of yogāc candra. Besides a free English translation, this
edition is also accompanied by a Hindi paraphrase. Like Śrīvāstav, Awas-
thi gives no hint of his sources, but they seem to be altogether different
from those in the Gorakhpur edition. The only thing Awasthi does in the
footnotes is indicate similarities between the Yogaśikhā Upaniṣad and
the YB (“tulanīya yogaṣikhopaniṣad…”).
Lastly, there is the Yogaśikhā Upaniṣad (YŚU), included in the Yoga
Upaniṣads. The edition I have used was prepared by Mahadeva Sastri in
Madras. Consequently, it will be designated either the Madras recension
128 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
grammatical and lexical irregularities are of the usual sort in this type of
literature, which has been given various names. Some scholars have ten-
ded to call it Tantric Sanskrit, for its primary manifestation is found in
Tantric and/or āgamic literature; others speak of Aiśa language because
it is said to derive from God Śiva (i.e. Ῑśa), an idea first expounded by
the 11th century philosopher Kṣemarāja. There are a number of specia-
lists dealing with this linguistic phenomenon as well as with the prosody
of said literature (see for example Goudriaan & Schoterman 1988, pp.
44-109; Törzsök 1999, pp. xxvi-lxix; Mallinson 2007, pp. 15-16). They
have attempted to schematize a functional grammar of Aiśa language
and have emphatically suggested that grammatical incongruities derive
basically from prosodic concerns.
In terms of stanza division, we can also identify inconsistencies bet-
ween the available versions. As noted before, for the most part the YB
is in anuṣṭubh versification, but there are some departures. Besides the
other verse forms, two recensions (G and D) have both one-line and
three-line verses, which accounts in large part for the incongruence in
numbering the verses. It is doubtful that three-line verses are meant to
function as a form of the gāyatrī meter, but not impossible. Some exam-
ples of one-liner units in the transcription are §43, §59, §72, §109, §133;
three-line verses are §152 and §163. M is definitely more consistent: it
presents us with a constant series of couplets throughout the text; M also
provides headings to indicate changes of topic, usually at the expense of
the sequence of couplets. For example, more often than not a śloka is
split in order to allow for a heading and change of topic.
1
For a similar, difficult case concerning rajvī, see Kubjikāmatatantra 18.116, where
the word is construed as ṛjvī (Goudriaan & Schoterman 1988, p. 368). Although this
option doesn’t seem relevant for YB §79cd, it is worth mentioning. I thank Óscar Fi
gueroa for pointing it to me.
132 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
issues, as well as for bureaucratic reasons (cf. Birch 2005, pp. 23-24).
Even though a closer look at manuscripts will have to be made, we can
accept that the printed versions consulted here were prepared from sur-
viving manuscripts. Any later critical work will have to determine what
actual sources were drawn upon in each of the printed recensions and
suggest a more definite “standard” archetype.
Nevertheless, despite the possibility of misreadings from the editors, I
deemed it viable to provide a more or less homogenous and reliable uni-
fied transcription from the four printed editions due to the high frequency
of verses with which the same verses appear in the different recensions.
As for lexical discrepancies, some of these stem from both obvious erra-
ta from scribes as well as compliance with metrical requirements, while
some others demonstrate ideological dissent.2 Notably all references to
a dialogue between Īśvara and Devī (YB) have been modified so as to
present a conversation between Śaṅkara and Padmasaṃbhava (YŚU),
apparently a more orthodox scheme for a religious colloquium. We musk
ask ourselves, however, is this a teaching from Śiva (or the Advaitin phi-
losopher) expounded to the reputed Buddhist teacher? If so, there may
still be some underlying tantric undertones.
Inconsistencies among G and D suggest that they were based on diffe-
rent manuscripts, but these differences also reinforce the thesis that va-
rious early versions of the text did in fact offer a dialogue between Īśvara
and Devī, not Śaṅkara and Padmasaṃbhava, which points toward a later
“sanitization” of allegedly śākta elements in the text. It is also sensible
to conclude that some YB recensions were earlier than a YŚU recension.
G presents a total of 364 pādas, whereas D gives 379 or 373, depend-
ing on how we count verses in dispute (vide supra). Finally, M (included
in the YŚU) contains 356 pādas, almost equal to G, although in principle
M is shorter than either G or D due to its rejection of Devī´s speeches
as I have indicated above. Among the recensions, there are 303 pādas
shared by all three—which is also the number of half-verses shared by G
and M. The number increases if we compare only G and D: 357 shared
half-verses. This quantity decreases if we compare D with M: 312 half-
2
It should be noted that “it is often difficult to distinguish inaccuracies, mistakes,
scribal errors or by whatever term one may wish to call them, from what should be
admitted into the grammar of Tantric Sanskrit as real sandhi features” (Goudriaan &
Schoterman 1988, p. 52).
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 133
verses, three of which are unique to these texts and absent in G. (These
I have included in the appendix to the transcription.) The correspon-
dence of M with G is roughly YŚU 1.1ab-1.69ab, and 1.79cd-1.164cd.
The rest of the first adhyāya goes from 1.165ab through 1.178cd. The
opening of M coincides with G 4ab. I have only rarely made mention
of omitted passages from the recensions. In order to provide a more de-
tailed account, a correspondence chart is under preparation.
I have adopted Śrīvāstav’s two editions from Gorakhpur (G) as my
starting point, on the assumption that they may very well represent an
early stage of the YB. When needed, I have referred to these publica-
tions as either G1 (1982 edition) or G2 (1991 edition); if no distinction is
made, it is because the two editions agree on the point under scrutiny. I
have then compared this with both Awasthi’s edition from Delhi (D) and
the YŚU recension (M), which seems to be a more carefully executed
version in editorial terms. When two sources agree, I have sometimes
opted for the reading presented in these two works, unless the single
independent reading comes from G and can be logically read and/or
construed. When discrepancies prove difficult to reconcile, I have tried
to look for recurrence in other texts, particularly the Haṭhapradīpikā.
This is despite the fact that there aren’t many shared verses among them;
perhaps eighteen or less. Amendments not supported by either source
are marked with the symbol º after the word in question. An asterisk (*)
indicates the faulty numbered stanzas in D, which I have not attempted
to correct. I hope to carry out a more thorough and comparative survey
as soon as time permits.
References
Primary sources
Yoga Bija, edited and translated by M. M. Dr. Brahmamitra Awasthi, Delhi, Swami
Keshananda Yoga Institute, 1985 (V.S. 2042).
The Yoga Upaniṣad-s, With the commentary of Śrī Upaniṣad Brahmayogin, Ed.
Pandit A. Mahadeva Sastri, Madras, The Adyar Library and Research Centre,
1983 [1968].
—, Translated into English by T. R. Śrīnivāsa Ayyaṅgār and Edited by Paṇḍit S.
Subrahmaṇya Śāstrī, Madras, The Adyar Library and Research Centre, 1938.
Secondary sources
Avalon, Arthur (John Woodroffe), The Serpent Power, Being the Shat-chakra-
nirūpana and Pādukā-panchakā. Two Works on Laya Yoga, Madras, Ganesh
& Co., 1950.
Birch, Jason, “The Amanaska Yoga. A Critical Edition, Translation and Study”,
The University of Sydney, Honours Thesis, 2005.
Bouy, Christian, Les Nātha-yogin et les Upaniṣads. Étude d’histoire de la littéra-
ture hindoue, Paris, Editions de Boccard, 1994.
Briggs, G. W., Gorakhnāth and the Kānphaṭa Yogīs, Delhi, Motilal Banarsidass,
2001 [1938].
Dasgupta, Shashibusan, Obscure Religious Cults, Calcutta, Firma KLM Pivate Lt.,
1995 [1969].
Feuerstein, Georg, The Yoga Tradition. Its History, Literature, Philosophy and
Practice, Prescott, Hohm Press, 2001.
Goudriaan, T., & J. A. Schoterman (eds.), The Kubjikāmatatantra. Kulālikāmnāya
version. Critical edition, Leiden, E. J. Brill, 1988.
Lorenzen, David N., y Uma Thukral, “Los diálogos religiosos entre Kabir y Go-
rakh.”, Estudios de Asia y África, 126, 40, 1, enero-abril, 2005, pp. 161-177.
Mallinson, James (ed.), The Khecarīvidyā of Adinātha. A Critical Edition and
Annotated Translation of an Early Text of Hathayoga, London, Routledge Cur-
zon, 2007.
—, “The Original Gorakṣaśataka”, Yoga In Practice, Ed. David Gordon White,
Princeton and Oxford, Princeton University Press, 2012, pp. 257-272.
Muñoz, Adrián, “El Yoga-bīja, o El Germen del Yoga” (traducción del sánscrito,
introducción y notas), Estudios de Asia y África, 154, XLIX, 2, mayo-agosto,
2014, pp. 475-495.
Törzsök, Judit, The Doctrine of Female Magic Spirits: a critical edition of selected
chapters of the Siddhayogeśvarīmata (tantra) with annotated translation and
analysis, PhD thesis, Merton College, 1999.
White, David Gordon, The Alchemical Body. Siddha Traditions in Medieval India,
New Delhi, Munshiram Manoharlal, 2004 [1996].
—, Sinister Yogis, Chicago, Chicago University Press, 2009.
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 135
YOGABĪJA
īśvara uvāca:
sarvasiddhikaro mārgo māyājālanikṛntakaḥ |7
janmamṛtyujarāvyādhināśakaḥ sukhado bhavet | 6 |8
baddhā yena vimucyante nāthamārgamataḥ param |9
tam ahaṃ kathayiṣyāmi tava prītyā10 sureśvari | 7 |
nānāmārgais tu duṣprāpyaṃ kaivalyaṃ paramaṃ11 padam |
siddhamārgeṇa labhyeta nānyathā śivabhāṣitam | 8 |12
anekaśatasaṃkhyābhis tarkavyākaraṇādibhiḥ |
patitāḥ śāstrajāleṣu prajñayā te vimohitāḥ | 9 |13
anirvācyapadaṃ vaktuṃ na śakyate surair api |
svātmaprakāśarūpaṃ tat kiṃ śāstreṇa prakāśyate | 10 |14
3
3ab only in G.
4
G 3cd=D 3ab.
5
G1: sarveṃ
6
G: māyājālenaveṣṭhitā; D & M: māyājālena veṣṭhitāḥ
7
M 2a: -karaṃ mārgaṃ / G 6b: -nikṛntanaḥ; D 5b: -nikṛntakaḥ; M 1.2b:
-nikṛntanam
8
D 5d: -nāśakaḥ sukhado vada; M 2d: -nāśanaṃ sukhadaṃ vada
9
G1 7b: nāthamārgaṃgataḥ
10
G1 7d: protyā / G2 7d & D 7d: prītyā
11
G1 8b : param padam / G 8d & D 8b & M 3d: paramaṃ padam
12
M 4b: labhate / D 8d: śivabhāṣiyam; M 4b: padmasaṃbhava
13
G 9a: -saṃkhyākais / G 9d: prajñayā te vimohitāḥ; D 9d: prajñayā ‘to vimohitāḥ;
M 4b: prajñayā tena mohitāḥ
14
G2 10b: śakyataṃ; D 10ab: anirvācyaṃ padaṃ… śakyate na / D 10d: prakāśate
136 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
devy uvāca:
paramātmapadaṃ nityaṃ tat kathaṃ jīvatāṃ gatam |
tattvātītaṃ mahādeva prasādāt kathayasva me | 12 |16
īśvara uvāca:
sarvabhāvapadātītaṃ jñānarūpaṃ nirañjanam |
vārivat sphuritaṃ svasmiṁs tatrāhaṅkṛtir utthitā | 13 |17
pañcātmakam abhūt piṇḍaṃ dhātubaddhaṃ guṇātmakam |
sukhaduḥkhaiḥ sadā yuktaṃ jīvabhāvanayākulam | 14 |18
tena jīvābhidhā bhoktā19 viśuddhe paramātmani |
kāmaḥ krodho bhayaṃ cintā lobho moho mado rujāḥ° | 15 | 20
jarā mṛtyuś ca kārpaṇyaṃ śoko nidrā kṣudhā tṛṣā |21
dveṣo lajjā sukhaṃ duḥkhaṃ viṣādo harṣa eva ca | 16 |22
jāgrat svapnaḥ suṣuptiś ca śaṅkā garvas tathaiva ca |
ebhir doṣair vinirmuktaḥ sa jīvaḥ śiva eva hi | 17 |23
tasmād doṣavināśārtham upāyaṃ kathayāmi te |
jñānaṃ kecid vadanty atra kevalaṃ tan na siddhaye | 18 |24
yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ bhavatīśvari |25
yogo ‘pi jñānahīnas tu na kṣamo mokṣakarmaṇi | 19 |
devy uvāca:
ajñānād eva saṃsāro jñāṇād eva vimucyate |
yogenaiṣāṃ tu kiṃ kāryaṃ me prasannagirā vada | 20 |
15
D 11a & M 5c: niṣkalaṃ / D 11c & M 11a: tad eva
16
D 12 a: paramātmapadāt / M 7b: kathayeśvara
17
M 8a: vāyuvat sphuritaṃ / G 13b: ahaṅkāra
18
D14c: sadāyuktaṃ; M 9a: samāyuktaṃ / M 14b: -bhāvanayā kuru
19
D 15a & M 9c: proktā
20
G1 15d: bhaya lobhamohamadā rujaḥ; G2 15d: bhayaś cintālobhamohamadaḥ;
D 15d: lobho moho mado rujaḥ; M 10ab: kāmakrodhabhayaṃ cāpi mohalobhamatho
rajaḥ
21
M 10cd: janma…śokas tandrā
22
M 11a: tṛṣṇā lajjā bhayaṃ duḥkhaṃ
23
M 11d: śiva ucyate
24
D 18d: tatra siddhaye
25
M 13b: bhavatīha bho
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 137
īśvara uvāca:
satyam etat tvayoktaṃ te kathayāmi sureśvari |
jñānasvarūpam evādau jñeyaṃ jñānaṃ ca sādhanam | 21 |26
ajñānaṃ kīdṛśaṃ ceti pravicāryaṃ vivekinā |
jñātaṃ yena nijaṃ rūpaṃ kaivalyaṃ paramaṃ śivam | 22 |27
asau doṣair vimuktaḥ kiṃ kāmakrodhabhayādibhiḥ |
sarvadoṣair vṛtto jīvaḥ kathaṃ jñānena mucyate | 23 |28
devy uvāca:
svātmarūpaṃ yadā jñātaṃ pūrṇaṃ tad vyāpakaṃ tadā |29
kāmakrodhādidoṣāṇāṃ svarūpān nāsti bhinnatā | 24 |
paścāt tasya vidhiḥ kaścin niṣedho ‘pi kathaṃ bhavet |30
vivekī sarvadā muktaḥ saṃsārabhramavarjitaḥ | 25 |
īśvara uvāca:
paripūrṇasvarūpaṃ tat satyam etad varānane |
sakalaṃ niṣkalaṃ caiva pūrṇatvāc ca tad eva hi | 26 |31
kalanāsphūrtirūpeṇā saṃsārabhramatāṃ gatam |
etad rūpaṃ samāyātaṃ tat kathaṃ mohasāgare | 27 |32
niṣkalaṃ nirmalaṃ sākṣāt svarūpaṃ33 gaganopamam |
utpattisthitisaṃhārasphūrtijñānavivarjitam | 28 |
nimajjati varārohe34 tyaktvā vidyāṃ35 punaḥ punaḥ |
sukhaduḥkhādimoheṣu yathā saṃsāriṇāṃ sthitiḥ | 29 |
tathā jñānī yadā tiṣṭhed vāsanāvāsitas tadā |
tayor nāsti viśeṣo ‘tra samā saṃsārabhāvanā | 30 |
jñānaṃ ced īdṛśaṃ jñātam ajñānaṃ36 kīdṛśa punaḥ |
jñānaniṣṭho virakto ‘pi dharmajño vijitendriyaḥ | 31 |
vinā yogena devo ‘pi no mokṣaṃ labhate priye | 32 |37
26
M 14d:jñānaikasādhanam
27
G1 22b: pravicārya / M 15b: mumukṣuṇā / M 15d: paramaṃ padam
28
M 16a: vinirmuktaḥ / D 13c: sarvair doṣair
29
G 14ab: yadā…tathā; D 14ab: yadā…tadā; M 17ab: yathā…tathā
30
D 25a: kiñ ca; M 28a: kiṃ na
31
M 19b: satyaṃ kamalasaṃbhava / D 16d: pūrṇatā tu
32
M 20a: kalinā / D 27cd: rūpaḥ samāyataḥ sa; M 21cd: rūpaṃ samāyataḥ sa
33
M 20d: sakalaṃ
34
M 22a: mahābāho
35
D 29b: vidhiṃ
36
G1 31ab: jātam ajñāna; G2 31ab & D 31ab: jātam ajñānaṃ
37
M 25ab: vinā deho ‘pi yogena na mokṣaṃ labhate vidhe
138 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
devy uvāca:
anyat kiñcit parijñeyaṃ jñānināṃ nāsti śaṅkara |
viraktātmakaniṣṭhānāṃ kathaṃ mokṣo bhaven na tu | 33 |
īśvara uvāca:
apakvāḥ paripakvāś ca dvividhāḥ dehinaḥ smṛtāḥ |38
apakvā yogahīnās tu pakvā yogena dehinaḥ | 34 |
pakvo39 yogāgninā40 dehī hy ajaḍaḥ śokavarjitaḥ |
jaḍas tat pārthivo jñeyo hy apakvo duḥkhado bhavet | 35 |41
dhyānastho ‘sau tathāpy evam indriyair vivaśo bhavet |
atigāḍhaṃ niyamyāpi tathāpy anyaiḥ prabodhyate | 36 |42
śītoṣṇasukhaduḥkhādyair vyādhibhir mānavais43 tathā |
anyair nānāvidhair jīvaiḥ śastrāgnijalamārutaiḥ | 37 |
sarīraṁ pīḍyate cāsya44 cittaṃ saṃkṣubhyate tataḥ |
prāṇāpānavipattau tu kṣobham āyāti mārutaḥ | 38 |45
tato duḥkhaśatair vyāptaṃ cittaṃ lubdhaṃ bhaven nṛṇām | 39 |46
dehāvasānasamaye citte yad yad vibhāvayed |
tat tad eva bhavej jīva ity evaṃ janmakāraṇam | 40 |
dehānte kiṃ bhavej janma tan na jānanti mānavāḥ |
tasmaj jñānaṃ na vairāgyaṃ japaḥ syāt kevalaḥ śramaḥ47 | 41 |
pipīlikā yadā lagnā dehe dhyānād vimucyate |
asau kiṃ vṛścikair daṣṭo48 dehānte vā kathaṃ49 sukhī | 42 |
tasmān mūḍhā na jānanti mithyā tarkeṇa veṣṭitāḥ | 43 |
ahaṅkṛtir yadā yasya naṣṭā bhavati tasya vai |
dehaḥ sa tu bhaven naṣṭo vyādhayas tasya kiṃ punaḥ | 44 |50
38
M 26b: dehino dvividhāḥ
39
M 26c: sarvo
40
G 35a: yogāgniā
41
G 35cd: jaḍas tat… jñeyaś ca; D 35cd & M 27ab: jaḍas tu… jñeyo hy
42
D 36cd: nātigāḍaṃ nipatyāpi…pravāpyate; M 28ab: tāni gāḍaṃ niyāmyāpi…
prabādhyate
43
M 28d: mānasais
44
G 29c: tais taiś
45
M 30a: tathā prāṇavipattau
46
D 38d: saṃkṣubhyate nṝṇām; M 30d: kṣubdhaṃ bhaven nṛṇām
47
D 40d: kevalaṃ bhramaḥ; M 32d: kevalaṃ śramaḥ
48
G 42c: daṣṭā; D 41c: daṣṭau
49
D 41d: bhavet
50
D 42cd: dehaḥ svayaṃ…viṣayais teṣāṃ ca…; M 35ab: dehas tv api…vyādhayaś
cāsya..
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 139
jalāgniśastraghātādibādhā51 kasya bhaviṣyati |
yathā yathā parikṣīṇā puṣṭā cāhaṅkṛtir bhavet | 45 |52
abhyāsenāsya naśyanti pravartante śamādayaḥ |53
kāraṇena vinā kāryaṃ na kadācana vidyate | 46 |
ahaṅkāraṃ vinā tadvad dehe duḥkhaṃ kathaṃ bhavet | 47 |
devy uvāca:
yoginaḥ kathyamānās tu kiṃ te vyavaharanti na |
taiḥ kathaṃ vyavahāras tu kriyate vada śaṅkara | 48 |
īśvara uvāca:
śarīreṇa jitāḥ sarve śarīraṃ yogibhir jitam |
tat kathaṃ kurute teṣāṃ sukhaduḥkhādikaṃ phalam | 49 |
indriyāṇi mano buddhiḥ kāmakrodhādikaṃ jitam |
tenaiva vijitaṃ sarvaṃ nāsau kenāpi bādhyate | 50 |
mahābhūtāni tattvāni saṃhṛtāni krameṇa ca |54
saptadhātumayo deho dagdho yogāgninā śanaiḥ | 51 |55
devair api na labhyeta56 yogadeho mahābalaḥ |
chedabandhavimukto57 ‘sau nānāśaktidharaḥ paraḥ | 52 |
yathākāśas tathā deha ākāśād api nirmalaḥ |
sūkṣmāt sūkṣmataro dehaḥ sthūlat sthūlo jaḍāj jaḍaḥ | 53 |58
icchārūpo hi yogīndraḥ svatantras tv ajarāmaraḥ |
krīḍati59 triṣu lokeṣu līlayā yatra kutracit | 54 |
acintyaśaktimān yogī nānārūpāṇi dhārayet60 |
saṃharec ca punas tāni svecchayā vijitendriyaḥ | 55 |
maraṇaṃ tasya kiṃ devi pṛcchasīndusamānane |
nāsau maraṇam āpnoti punar yogabalena tu | 56 |
51
G1 45a: -āgniśāstraghātā-; D 42e: -ādiśastraghātā-; M 35a: -āgniśastrakhātā-
52
G 45a: yathā yathā pariśchinnā; D 43a: yathā yathā parikṣīṇā; M 36a: yadā yadā
parikṣīṇā
53
M 36cd: tam anenāsya…rugādayaḥ
54
G 51b: sambhūtāni krameṇa tu; D 50b: saṃgṛhītāni ca kramāt; M 40b: saṃhṛtāni
krameṇa ca
55
D 50cd: -maye dehe dagdhe
56
M 41 ab: lakṣyeta yogideho
57
D 51c: deha-; M 41c: bhedabandhavinirmukto
58
M 42cd: dṛśyaḥ sthulāsthulo jaḍājaḍaḥ
59
M 43c: krīḍate
60
G 55b: dhārayan
140 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
devy uvāca:
jñāninas tu mṛtā ye vai66 teṣāṁ bhavati kīdṛśī |
gatiḥ kathaya deveśa kāruṇyāmṛtavāridhe | 61 |
īśvara uvāca:
dehānte jñānibhiḥ67 puṇyāt pāpāc ca phalam āpyate |
yādṛśaṃ tu bhavet tatra bhuktvā jñānī punar bhavet | 62 |68
puṇyāt69 puṇyena labhate siddhena saha saṅgatim |
tataḥ siddhasya kṛpayā yogī bhavati nānyathā | 63 |
tato naśyati saṃsāro nānyathā śivabhāṣitam | 64 |
mahāviṣṇumaheśānāṃ pralayeṣv api yoginām |
nāsti pāto layasthānāṃ mahātattve vivartinām | 65 |
vedāntatarkoktibhir āgamaiś ca nānāvidhaiḥ śāstrakadambakaiś ca |
dhyānādibhiḥ satkaraṇair na gamyaṃ cintāmaṇiṃ tv ekaguruṃ vihāya | 66 |
devy uvāca:
jñānād eva hi mokṣaṃ tu vadanti jñāninaḥ sadā |
na kathaṃ sidhyati tato yogo ‘sau mokṣado bhavet | 67 |70
īśvara uvāca:
jñānenaiva hi mokṣo hi vākyaṃ teṣāntu nānyathā |
61
M 45c: haṭhena
62
G 57d: sakhi; M 46a: parijīvati
63
D 57b: mriyate tadā; 46b: mṛta eva vai
64
M 47c: svacchaḥ
65
D 58c: cātha; M 48a: cānye
66
D 59a: mṛtā eva
67
G 62a: jñāninaḥ
68
M 49c: īdṛśaṃ tu bhavet tat tad / G 62d: mukto jñānī
69
M 50a: paścāt
70
G 67b: vadati…sadā; D 63b: vadanti…tadā / D 63d: yogaś ca
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 141
sarve vadanti khaḍgena jayo bhavati tarhi kaḥ | 68 |71
vinā yuddhena vīryeṇa kathaṃ jayam avāpnuyāt |
tathā yogena rahitaṃ jñānaṃ mokṣāya no bhavet | 69 |
jñānenaiva vinā yogo na sidhyati kadācana |
tasmād atra varārohe tayor bhedo na vidyate | 70 |
janmāntaraiś ca bahubhir yogo jñānena labhyate |
jñānaṃ tu janmanaikena yogād eva prajāyate | 71
tasmād yogāt parataro nāsti mārgas tu mokṣadaḥ | 72 |
devy uvāca:
bahubhir janmabhir jñānād yogaḥ samprāpyate katham |
yogāt tu janmanaikena kathaṃ jñānam avāpyate | 73 |
īśvara uvāca:
pravicārya ciraṃ jñānān72 mukto ‘ham iti manyate |
kim asau mananād eva mukto bhavati tat kṣaṇāt | 74 |
pumañ73 janmāntaraśatair yogād eva vimucyate |
na tathā bhavato yogāj janmamṛtyū punaḥ punaḥ | 75 |
prāṇāpānasamāyogāc candrasūryaikatā bhavet |
saptadhātumayaṃ deham agninā pradahed budhaḥ | 76 |74
vyādhayas tasya naśyanti chedaghātādikā vyathāḥ |75
tathā ‘sau paramākāśarūpo dehy avatiṣṭhate | 77 |76
kiṃ punar bahunoktena maraṇaṃ nāsti tasya vai |
deho ‘vadṛśyate loke dagdhakarpaṭavat svayam | 78 |77
cittaṃ prāṇena saṃnaddhaṃ sarvajīveṣu saṃsthitam |78
rajjur yadvat parībaddhā rajjvāº tadvad idaṃ manaḥ | 79 |79
nānā vidhair vicārais tu na sādhyaṃ80 jāyate manaḥ |
71
D 64a: mokṣo ‘sti; 64c: khaṅgena
72
M 54a: jñānaṃ; D 67ab jñānād yogaḥ samprāpyate katham
73
M 55a: paścāt
74
D 70d: jārayed; M 56D: rañjayed dhruvam
75
D 71b & M 57d: kā kathā
76
M 57cd: tad asau…avatiṣṭhati
77
D 72c: dehaś ca dṛśyate; M 58cd: dehavid dṛśyate…-karpūravat
78
D 73a: ciraṃ prāṇanasambandhaḥ; M 59a: saṃbaddhaṃ
79
G 79cd: rajjau yadvat parībaddhā rajvī tadvad ime mate; D 73cd: rajjuḥ yadvat
parībaddhā rajvī tadvad idaṃ matam; M 59cd: rajjvā yadvat susaṃbaddhaḥ pakṣī tad-
vad idaṃ manaḥ
For waverings between –ā and –ī, see Goudriaan & Schoterman 1988, p. 68.
80
M 70b: bādhyaṃ
142 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
devy uvāca:
yogaḥ ka ucyate deva yogābhyāso ‘pi kīdṛśaḥ |
yogena vā bhavet kiñcit91 tat sarvaṃ vada śaṅkara | 88 |
īśvara uvāca:
yo ‘pānaprāṇayor yogaḥ svarajoretasos tathā |92
sūryācandramasor93 yogo jīvātmaparamātmanoḥ | 89 |
evaṃ tu dvandajālasya saṃyogo yoga ucyate |
adhunā saṃpravakṣyāmi yogābhyāsasya lakṣaṇām | 90 |
81
M 61d: vidhe
82
D 76a & M 62a: tam avijñāya
83
M 62cd: sahasā jāyate kleśavat taraḥ
84
D 77ab: yo…icchati yoginaḥ; M 63ab: yo…icchati yoginām
85
D 77cd & M 63cd: so…sāgaraṃ tartum icchati
86
G 84ab: vilīyante…sati jīvati; D 78ab: vilīno ‘tha…jīvite sati; M 64ab: vilīno
‘ntaḥ…jīvite sati
87
G 84d & M64D: cittaṃ; D 78cd: piṇḍaṃ…patitaṃ; M 64cd: piṇḍo…patitas…
cittaṃ doṣaiḥ prabādhate
88
D 79c: hānaṃ
89
M 65d: padmaja
90
D 81b: sthiram; M 67b: śivam / D 81d & M 67d: yogāt parataraṃ na hi
91
D 82b: kiñca
92
M 68ab: aikyaṃ rajaso retasas
93
D 83c: sūryacandra-
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 143
marujjayo yasya siddhaḥ94 sevayet taṃ guruṃ sadā |
guruvaktraprasādena kuryāt prāṇajayaṃ budhaḥ | 91 |
vitastipramitaṃ dairghyaṃ95 vistāre caturaṅgulam |96
mṛdulaṃ dhavalaṃ proktaṃ veṣṭanāmbaralakṣaṇam | 92 |
nirudhya mārutaṃ gāḍhaṃ śakticālanayuktitaḥ |
aṣṭadhā kuṇḍalībhūtām ṛjuṃ kartuṃ tu kuṇḍalīm | 93 |97
bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ | 98
mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ | 94 |
etad eva paraṃ guhyaṃ kathitaṃ tava pārvati |99
vajrāsanagato nityaṃ māsārdhaṃ tu samabhyaset | 95 |100
vāyunā jvalito vahniḥ kuṇḍalīm aniśaṃ dahet |
saṃtaptā sāgninā nāḍī śaktis trailokyamohinī | 96 |101
praviśed vajradaṇḍe102 tu suṣumṇāvadanāntare |
vayunā vahninā sārdhaṃ brahmagranthiṃ bhinatti sā | 97 |
viṣṇugranthiṃ tato bhittvā rudragranthau ca tiṣṭhati |
tatas tu kumbhakair gāḍḥaṃ pūrayitvā punaḥ punaḥ | 98 |103
tathā104 ‘bhyaset sūryabhedam ujjāyīṃ cāpi śītalīm |
bhastrāṃ ca sahitaṃ nāma syāt kumbhakacatuṣṭayam | 99 |105
bandhatrayeṇa saṃyuktaḥ kevalaḥ prāptikārakaḥ |106
athāsya lakṣaṇaṃ samyak kathayāmi samāsataḥ | 100 |
ekākinā samupagamya viviktadeśaṃ
prāṇādirūpam amṛtaṃ107 paramārthatattvam |
svalpāśinā dhṛtimatā paribhāvanīyaṃ108
94
G 91a: siddhayet; D 85c: siddho
95
M 81a: dairdhyaṃ
96
G 92b: vistare; M 81b: caturaṅgulavistṛtam
97
G 93cd & D 87d: ṛjuṃ kartuṃ tu kuṇḍalīm; M 82d: ṛjvīṃ kuryāt tu kuṇḍalīm
98
M 83 ab: panor…tadā
99
D 89b & M 84b: tu mayā tava
100
M 84d: ūrdhvākuñcanam abhyaset
101
D 91a: saptamāsāgninā jīva-; M 85b: saṃtaptā sāgninā jīvā
102
M 86a: candradaṇḍe
103
G 98c: kumbhake gāḍe; D 93a: gārḍiṃ
104
M 88a: athā
105
D 93ef: bhastrī ca sahito…catuṣṭaya kumbhakam; M 88cd: bhastrāṃ sahito…
catuṣṭayakumbhakaḥ
106
D 94b & M 89b: kevalaprāpti-
107
D 95b: apṛtaṃ
108
D 95c: ladhvāsinā…paribhāvitavyam; M 89c: ladhvāśinā…paribhāvitavyam
144 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
109
D 96b & M 91B: abhyāsayoginā
110
M 92ab: udare bahurogāghnaṃ krimidoṣaṃ hihanti ca
111
G 103d: uttamam
112
D 98b: naraḥ; M 93b: kṣipet
113
D 98cd: pūrayed udare so ‘pi recayed iḍayā sudhīḥ; M 93cd: dhārayed udare
paścāt recayed iḍayā sudhīḥ
114
D 99c: śiro jalodarān dhātu-; M 94b: nāḍījalāpahaṃ dhātu-
115
G 106b: ujjāyākhyas tu kumbhakaḥ; D 99ef: gacchataḥ tiṣṭhataḥ…ujjāyyākhyaṃ
tu kumbhakam; M 95ab: gacchatas tiṣṭhataḥ…ujjāyyākhyaṃ tu kumbhakam
116
M 96b: kṣudhāṃ tṛṣam
117
G 108a: bhastreṇa
118
D 102ab & m 97cd: yathā…tathā
119
D 103 cd: cakraṃ bhāvaghnaṃ; M 99ab: vaktradoṣaghnaṃ śubhadaṃ sukham
120
G 111cd: brahmanāḍīmukhesaṃsthakaphādyargalanāśanam; M 99cd: brahmanāḍī
mukhāntaḥsthakaphādyargalanāśanam
121
M 100a: bandhasamudbhūtaṃ
122
D 106b: yathārthataḥ; M 101b: yathākramam
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 145
caturṇām api bhedānāṃ kumbhake samupasthite |
bandhatrayam idaṃ kāryaṃ vakṣyamāṇaṃ mayā sphuṭam123 | 114 |
prathamo mūlabandhas tu dvitīya uḍḍiyānakaḥ |124
jālandharas tṛtīyas tu lakṣaṇaṃ kathayāmy aham | 115 |
gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt |
vāraṃ vāraṃ tathā125 cordhaṃ samāyāti samīraṇaḥ | 116 |
prāṇāpānau nādabindū mūlabandhena caikatām |126
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ | 117 |
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ |127
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ128 | 118 |
tasmād uḍḍīyāṇākhyo ‘yaṃ yogibhiḥ samudāhṛtaḥ |
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā | 119 |
abhyaset satataṃ yas tu vṛddho ‘pi taruṇāyate |
nābher urdhvam adhaś cāpi prāṇaṃ kuryāt prayatnataḥ | 120 |
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ |
pūrakānte ‘pi kartavyo bandho jālandharābhidhaḥ | 121 |
kaṇṭhasaṃkocarūpo ‘sau vāyur mārganirodhakaḥ |
kaṇṭham ākuñcya hṛdaye sthāpayed dṛḍham icchayā129 | 122 |
bandho jālandharākhyo ‘yaṃ amṛto vyayakārakaḥ130 |
adhastāt kuñcanenāśu kaṇṭhasaṃkocanena ca131 | 123 |
madhyamābhramaṇena132 syāt prāṇo brahmanāḍigaḥ | 124 |
vajrāsanasthito yogi cālayitvā tu kuṇḍalīm |
kuryād anantaraṃ bhastrāṃ133 kuṇḍalīm āśu bodhayet | 125 |
bhidyante granthayo vaṃśe taptalohaśalākayā134 |
tathaiva pṛṣṭhavaṃśe syād granthibhedas tu vāyunā135 | 126 |
123
M 102d: hi tat
124
D 108b: dvitīyas tūḍḍiyāṇakaḥ; M 103b: dvitīyoḍḍīyaṇābhidhaḥ
125
M 104c: yathā
126
G 117a: prāṇāpānaṃ nādavinduḥ
127
G 118a: kumbhakādau recakānte
128
G 118d: tataḥ, D 111d: tathā
129
D 115b: dṛḍhaniścayaḥ
130
G2 123b: amṛtāvyayakārakaḥ; D 115d: amṛtavyayakārakaḥ; M 111b: amṛtāpyā-
yakārakaḥ
131
M 111d: saṃkocane kṛte
132
D115c & M 112a: madhye maścimatāṇena
133
D 118c & M 113a: bhastrīṃ
134
D 119ab: bhidyante granthayaś cāsya tadā loha-
135
D 119d: vā punaḥ
146 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
136
D 120b: prajāyate / M 114c: pipīlikāyāṃ lagnāyāṃ
137
D 121a & M 115a: suṣumnāyāṃ / D 121b: vā punar bhavet
138
G1 128b: śivātkam / D 122b: saivāyāti; M 115d: tato yāti
139
D 123ab: samaṃ... tato yogaḥ
140
D 124 a: -atītasya / M 116ab: guṇatrayaṃ atītaṃ syād granthitrayavibhedanāt
141
M 117a: samāyoge
142
G 130b: tathā
143
M 118a: suṣumnāvajranālena / D 127b: yatamānaṃ / G 130d: sadā
144
D 128a: vajradaṇḍe tu; M 118b: vajradaṇḍasaṃbhutā
145
M 119cd: pratiṣṭhānā…viṣvarūpiṇī
146
D 130a: yatraiva / M 120a: yathaiva niścitaḥ
147
D 131b & M 120d: sādhake
148
M 121c: …tu sa tad dvārai / D 154b*: gatam
149
M 122 cd: recitaḥ…yāti … pūritaḥ poṣayet tataḥ / D 155d*: yadā
150
D 158ª*: sādhyate
151
M 124a: …vinaṣṭaṃ yadi bhāsitaṃ…
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 147
tatra pratīto maruto ‘pi nāśaḥ |
na ced idaṃ syān na152 tu tasya śāstraṃ
nātmapratītir153 na gurur na mokṣaḥ | 138 |
tumbikā rodhitā yadvad balād ākarṣati dhruvam |154
brahmanāḍī tathā dhātūn santatābhyāsayogataḥ | 139 |
anenābhyāsayogena nityam āsanabandhataḥ |
cittaṃ vilīnatām eti bindur no yāty adhas tathā | 140 |
recakaṃ pūrakaṃ kṛtvā vāyunā sthīyate ciram |155
nānānādāḥ pravartante saṃsravec candramaṇḍalam | 141 |
naśyanti kṣutpipāsādyāḥ sarvadoṣās tathā sadā |
svarūpe saccidānande sthitim āpnoti kevalam | 142 |
kathitaṃ tu tava prītyā etad abhyāsalakṣaṇam |
mantro haṭho layo rājayogāntarbhūmikāḥ156 kramāt | 143 |
eka eva caturdho ‘yam mahāyogo ‘bhidhīyate | 144 |
īśvara uvāca:
hakāreṇa bahir yāti sakāreṇa viśen marut158 |
haṃsa haṃseti mantro ‘yam sarvajīvā japanti tam | 146 |159
guruvākyāt suṣumṇāyāṃ viparīto bhavej japaḥ |
so ‘haṃ so ‘ham iti prāpto160 mantrayogaḥ sa ucyate | 147 |
pratītir vāyuyogāc ca jāyate paścime pathi |
hakāreṇa tu sūryo ‘sau ṭhakāreṇendur ucyate | 148 |161
sūryācandramasor aikyaṃ haṭha ity abhidīyate |162
haṭhena grasyate163 jāḍyaṃ sarvadoṣasamudbhavam | 149 |
152
D 161a*: na ced yadi syād natu / M 124c: na ced yadi
153
D 161b*: nātmānam eti
154
D 162a*: rudhiraṃ / M 125ab: jambhoko rudhiraṃ… ākṛṣyati svayam
155
M 127ab: muktvā…sthiram
156
D 171b*: -yogas tad / M 129b: -yogāntā
157
D 174a*: bhūmikā śāstrasāreṇa; G 145c siddhasiddhāntānāṃ
158
D 175b* & M 130d: punaḥ
159
D 176b*: jīvo japati sarvadā / M 131b: sarvair jīvaiś ca japyate
160
M 132a: yaḥ syān
161
M 133ab: sūryaḥ syāt sakāreṇendur
162
G 149ab: yogād haṭhayogo ‘bhidīyate
163
M 134a: gṛhyate
148 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
īśvara uvāca:
satyam etat tvayoktaṃ te kathayāmi sureśvari |
ādināthamahāmārga eka eva hi nānyathā | 154 |
dvidheva sampratīyeta taj janmāntarabhedataḥ169 | 155 |
krameṇa prāpyate prāpyam abhyāsād170 eva nānyathā | 156 |
ekenaiva śarīreṇa yogābhyāsāc171 chanaiḥ śanaiḥ |
cirāt samprāpyate siddhir°172 markaṭakrama eva saḥ | 157 |
yogasiddhiṃ vinā dehaḥ pramādād yadi naśyati173 |
pūrvavāsanayā yuktaḥ śarīraṃ cānyad āpnuyāt | 158 |
tataḥ puṇyavaśāt siddhir guruṇā saha saṅgatiḥ |174
paścimadvāramārgeṇa jāyate tvaritaṃ phalam | 159 |
pūrvajanmakṛtābhyāsāt satvaraṃ phalam aśnute |
etad eva hi vijñeyaṃ tat kākamatam ucyate | 160 |
tasmāt kākamatān nāsti175 tv abhyāsākhyamataḥ param |
na karmaṇā vinā devi yogasiddhiḥ prajāyate | 161 |
164
M 134cd: kṣetrajñaḥ paramātmā ca…yadā
165
M 135a: brahmaṃś
166
D 145c* & M 138a: aṇimādipadaṃ prāpya
167
M 139a: brahman
168
G 153d: ekam
169
D 149b*: janmāntaravibhedataḥ
170
G 156a: prāṇo so ‘bhyāsād
171
D 150b*: yogābhyāsaiḥ
172
G 157c & D 150c*: siddhiḥ; M 140c: muktir
173
G 158b: pramādādhi vinaśyati
174
D 152ab* & M 142ab: siddho…saṅgataḥ
175
M 144a : nāsti kākamatād anyad
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 149
jñānaṃ vā svargabhogo vā puṇyahīnair na labhyate |
tasmāt kāryaṃ tad evaṃ yad yasya yasya hi sādhanam | 162 |
tenaiva prāpyate siddhir176 nānyathā śivabhāṣitam |
nānāvidhāḥ kramāḥ kāṣṭhāḥ sahajā vā layādikāḥ | 177
na tu tan mokṣamārge syāt prasiddhaṃ paścimaṃ vinā | 163 |178
abhyāsasya phalaṃ devi kathayāmy adhunā sphuṭam |
ādau rogāḥ praṇaśyanti paścāj jāḍyaṃ śarīrajam179 | 164 |
tataḥ samaraso bhūtvā candro varṣaty anāratam |
dhātūṃś ca180 saṃgrased vahniḥ pavanena samantataḥ | 165 |
nānānādāḥ pravartante mārdavaṃ syāt kalevare181 | 166 |
jitvā pṛthvyādikaṃ jāḍyaṃ khecaraḥ prasaret pumān |182
sarvajño183 ‘sau bhavet kāmarūpaḥ pavanavegavān | 167 |
krīḍati184 triṣu lokeṣu jāyante siddhayo ‘khilāḥ |
karpūre līyamāne kiṃ185 kāṭhinyaṃ tatra vidyate | 168 |
ahaṅkāralaye tatra186 dehe kaṭhinatā kutaḥ |
sarvajñaḥ sarvakartā ca svatantro viśvarūpavān | 169 |187
jīvanmukto bhaved yogī svecchayā bhuvane bhramet | 170 |188
īśvara uvāca:
satyam etat tvayoktaṃ te vadāmi śṛṇu sundari192 |
dvividhāḥ siddhayo loke193 kalpitākalpitāḥ śive194 | 173 |
rasauṣadhikriyākālamantrakṣetrādisādhanāt |195
siddhyanti siddhayo yās tu kalpitās tāḥ prakīrtitāḥ | 174 |
anityā alpavīryās tāḥ siddhayaḥ sādhanodbhavāḥ |
sādhanena vināpyevaṃ jāyante svata eva hi | 175 |
svātmayogaikaniṣṭhe tu svātantryād īśvaras tataḥ |196
prabhūtāḥ siddhayo yās tāḥ kalpanārahitāḥ smṛtāḥ | 176 |
siddhā nityā mahāvīryā icchārūpāś ca yogajāḥ |197
cirakālāt prajāyante vāsanārahiteṣu ca | 177 |
tāḥ śubhā yā198 mahāyogāt paramātmapade ‘vyaye |
vinā kāryaṃ sadā dīptaṃ° yogasiddhasya lakṣaṇam | 178 |199
yathā kāśīṃ200 samudṛśya gacchadbhiḥ pathikaiḥ pathi |
nānātīrthāni dṛśyante tathā mokṣe tu siddhayaḥ | 179 |201
svayam eva prajāyante lābhālābhavivarjite |
yogamārge tathaivedaṃ siddhijālaṃ pravartate | 180 |
parīkṣakaiḥ svarṇakārair hema samprocyate yathā |
siddhibhir lakṣayet siddhaṃ jīvanmuktaṃ tathaiva ca | 181 |
alaukikaguṇas tasya kadācid dṛsyate dhruvam |
ity etat kathitaṃ devi yogasiddhasya lakṣaṇam202 | 182 |
siddhibhiḥ parihīnaṃ tu naraṃ baddhaṃ hi lakṣayet203 |
ajarāmarapiṇḍo yo jīvanmuktaḥ sa eva hi | 183 |
ye śvakukkuṭakīṭādyā204 mṛtiṃ samprāpnuvanti te |
192
D 165b*: surasundari
193
D 165c*: yās tu
194
M 151d: tathā
195
M 152a:-kriyājālamantra-
196
D 168ab* & M 154ab: -niṣṭheṣu… -īśvarapriyāḥ
197
M 155b: icchārūpāḥ svayogajāḥ
198
D 170a*: tāsu cānyā / M 156a: tās tu gopyā
199
G 178cd: dīptā yogasiddhasya/ M 156cd: guptaṃ yogasiddhasya / D 170cd*:
dīptam etat siddhasya
200
M 157a: yathākāśaṃ
201
D 170d*: mokṣo ‘pi / M 157d: nānāmārgās tu siddhayaḥ
202
G 182d: lakṣayet
203
G 183b: lakṣaṇam
204
D 175a* & M161c: paśukukkuṭa- / M 161d: saṃprāpnuvanti vai
nova tellvs, 33/2, Enero-Junio de 2016, pp. 123-152 151
teṣāṃ kiṃ piṇḍapātena muktir bhavati sundari205 | 184 |
na bahiḥ prāṇa āyāti piṇḍasya patanaṃ kutaḥ |
piṇḍapātena yā muktiḥ sā muktis tu na kathyate | 185 |206
deho brahmatvam āyāti207 jalatāṃ saindhavaṃ yathā |
ananyatāṃ yadā yāti tadā muktaḥ sa ucyate | 186 |
cinmayāni śarīrāṇi indriyāṇi tathaiva ca |
ananyatāṃ yadā yāti208 tadā muktaḥ sa ucyate | 187 |
etat te kathitaṃ devi tava prītyā sureśvari |
gopanīyaṃ prayatnena krūre dhūrtte śaṭhe khale | 188 |
dātavyaṃ śivabhakteṣu nāthamārgapareṣu209 ca |
yogabījaṃ mahāguhyaṃ210 yan mayā prakaṭīkṛtam | 189 |
APPENDIX
A. Verses only in D
205
M 162b: padmaja
206
D 176d*: sā muktir na tu kathyate / M 163b: sā muktir na tu hanyate
207
D 178c*: brahmadehatvam āyāti/ M 163c: dehe brahmatvam āyāte
208
G 187c: yānti
209
D 191b*: sadācārapareṣu
210
D 191c*: mahāguptaṃ
152 muñoz / yogabῑja: a critical transcription of a text on a haṭhayoga
211
Of course, this is highly hypothetical, since the YB is embedded in a larger text;
therefore how much of the YŚU’s 1st chapter accounts for a “YB recension” is rather
hard to tell.