0% found this document useful (0 votes)
988 views8 pages

VAJRAPANI

The document contains mantras and prayers dedicated to Vajrapani and Vaisravana, two Buddhist deities. It includes mantras to pacify anger in nagas, summon Vaisravana and his retinue, gain spiritual attainments and fulfillment of wishes, and ensure wealth, control, and peace through Vaisravana's blessings.

Uploaded by

danielmcosme5538
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
988 views8 pages

VAJRAPANI

The document contains mantras and prayers dedicated to Vajrapani and Vaisravana, two Buddhist deities. It includes mantras to pacify anger in nagas, summon Vaisravana and his retinue, gain spiritual attainments and fulfillment of wishes, and ensure wealth, control, and peace through Vaisravana's blessings.

Uploaded by

danielmcosme5538
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 8

VAJRAPANI

mantra that completely pacifies the anger

of all nāgas:

OM NILAV AJR A KRODHAN AG A HUM PHAT

OM SUNYAT A JNAN A VAJRA SVABHAV ATM AKO ‘ HAM

JAH HUM VAM HOH

OM AH HUM
OM NILAMBAR A DHAR A VAJRA PANI HUM PHAT
BRUM KHAM

OM AHKARO MUKHAM SARV A DHARM AN AM ADYANTA PANN A


TATHA OM AH HUM PHAT SVAHA

HRIH
OM VAISRAVANA SAPARIVAR A SAM AJA JAH HUM VAM HOH
OM VE SVAHA

OM VAISRAVANA AK ARSAY A HUM JAH

OM AMRTA KUNDALI HAN A HANA HUM PHAT


OM NILAMBARA DHARA VAJRA PANI AJNAPAYATI IMAM
BALIGRHNANTU

SAM AY AR AKSANTU

MAM A SARV A SIDDHIM ME PRAYACCHANTU M AMA


KARM AMOGHA SVAHA

OM VAISRAVANAY A SVAHA

OM JAMBHALAYA SVAH A

OM PURNAVHADRAYA SVAH A

Oṃ maṇibhadrāya svāhā

Oṃ kuberāya svāhā

Oṃ samprajñānāya svāhā

Oṃ guhyasthānāya svāhā

Oṃ pāñcikāya svāhā

Oṃ bījakuṇḍaline svāhā
Oṃ vaiśravaṇāya hūṃ hūṃ paca paca chinda chinda svāhā.”

Oṃ vaiśravaṇāya svāhā

Oṃ jambhalāya svāhā

Oṃ pūrṇabhadrāya svāhā

Oṃ maṇibhadrāya svāhā

Oṃ kuberāya svāhā

Oṃ samprajñānāya svāhā

Oṃ guhyasthānāya svāhā

Oṃ pāñcikāya svāhā

Oṃ bījakuṇḍaline svāhā
Oṃ vaiśravaṇa puṣpe hūṃ svāhā

Oṃ vaiśravaṇa dhupe hūṃ svāhā

Oṃ vaiśravaṇa dīpaṃ hūṃ svāhā

Oṃ vaiśravaṇa gandhe hūṃ svāhā

Oṃ vaiśravaṇa naivedye hūṃ svāhā

Oṃ vaiśravaṇaya chegemo māraya phaṭ svāhā

Oṃ vaiśravaṇāya dhanapuṣṭiṃ kuru ye svāhā

Oṃ vaiśravaṇa vaśaṃ kuru svāhā

Oṃ vaiśravaṇāye śāntiṃ kuru svāhā

You might also like