Initial Draft Release
oṃ namaḥ paramātmane, śrī mahāgaṇapataye namaḥ śrī
gurubhyo namaḥ ha̲ri̲ḥ oṃ ||
Udakaśānti mantraḥ pāṭhaḥ
(Full Version with & without anushangam)
Version 4.0 April 1,2020
Contents
1 udakaśānti.......................................................................................................7
1.1 vedāraṃbhe sarvasādhāraṇyena japyāḥ mantrāḥ................................7
1.2 vedādhayā..................................................................................................7
1.3 rakṣoghnaṃ...............................................................................................8
1.4 indra sūktaṃ...........................................................................................11
1.5 ye devāḥ...................................................................................................14
1.6 ye devāḥ (anuṣaṅgaṃ)...........................................................................15
1.7 āyuṣkāmeṣṭi mantrāḥ.............................................................................16
1.8 āyuṣkāmeṣṭi mantrāḥ (anuṣaṅgaṃ)......................................................16
1.9 a(gm)hoṃmuca mantrāḥ.......................................................................17
1.10 a(gm)hoṃmuca mantrāḥ (anuṣaṅgaṃ)................................................17
1.11 śāstṛ sūktaṃ (āpyaṃ).............................................................................19
1.12 rāṣṭrabhṛtaṃ...........................................................................................20
1.13 rāṣṭrabhṛtaṃ (anuṣaṅgaṃ)...................................................................21
1.14 sarpa sūktaṃ...........................................................................................24
1.15 paṃcacoḍāḥ............................................................................................24
1.16 paṃcacoḍāḥ (anuṣaṅgaṃ).....................................................................25
1.17 apratirathaḥ............................................................................................27
1.18 camakaṃ tṛtīya anuvākaḥ.....................................................................29
1.19 vihavyam.................................................................................................30
1.20 mṛgāraḥ...................................................................................................31
1.21 sarpāhutī mantrāḥ..................................................................................35
1.22 sarpāhutī mantrāḥ (anuṣaṅgaṃ)..........................................................36
1.23 gandharvāhutīḥ......................................................................................38
1.24 gandharvāhutīḥ (anuṣaṅgaṃ)...............................................................39
1.25 ajyāni mantrāḥ.......................................................................................40
1.26 atharvaśīr.ṣaṃ........................................................................................41
1.27 pratyaṃgirasaḥ.......................................................................................42
1.28 anna sūktaṃ............................................................................................47
1.29 vākh sūktaṃ............................................................................................49
1.30 śraddhā sūktaṃ......................................................................................51
1.31 brahma sūktaṃ.......................................................................................52
1.32 go sūktaṃ................................................................................................53
1.33 sūryā candramasā sūktaṃ.....................................................................55
1.34 nāsadāsīya sūktaṃ..................................................................................57
1.35 bhāgya sūktaṃ........................................................................................59
1.36 nakṣatra sūktaṃ(vākyaṃ).....................................................................60
1.37 nakṣatra upahoma mantrāḥ..................................................................79
1.38 varuṇa sūktaṃ........................................................................................86
1.39 pavamāna sūktaṃ...................................................................................87
1.40 nakṣatra sūktaṃ (nakṣatra japa mantrāḥ).......................................91
Notes: This Book has been brought to you with the courtesy of some Veda learners
who have collaborated to prepare this book.
Please give your feedback, comments and report errors to the e-mail id
[email protected]. We shall strive to make this book more accurate and error-
free.
You may note that there are inherent “paata bedhas” when we compare various
sources and books. We have made constant reference to the Taittiriya Sakhaa
compiled and commented by Shri. Sayanacharya of 13 th Century and Shri Bhatta
Bhaskaracharya (period unknown). Their manuscript compilations were later
converted into books by great Scholars. One of such sets of “Taittiriya” was printed
and published during early 1900 A.D. at Govt. Branch Press, Mysore and another
set later published under “Anandaashram Series”. These Books were referred to by
us as our primary source material for this Book.
This book has not been prepared with any commercial purpose and is purely for
studies.
Conventions used in Letters:
ò is represented by (gg) in letter form
óè is represented by (gm) in letter form
m̐ is represented as anunaasikam
:' is the representation for avagraha
1st Version Notes: Version 4.0 dated 1st April 2020
1. This First Version in Word format is directly numbered as 4.0 to be made
comparable to the Sanskrit Version (of 30th November 2019) from which this
is transliterated into Latin Coding
2. Corrections found and reported till 30th November 2019 have been
incorporated.
Other Notes:
1. We have standardised some of the conventions and formatted this
compilation to make reading easier.
2. Readers must be aware of possible transliteration systemic errors/editing
errors while using this book.
3. Kindly use this book under the guidance of a qualified Guru who can guide
you with letters scheme used here.
4. This Version gives both mantraas with and without anushangam;
anushangam is indicated in enclosed boxes.
5. Please be aware that some Gurus join the statements with Sandhi in
anushangam rendering where we have used vedic Ruk-Stop to indicate the
end of the mantra.
oṃ namaḥ paramātmane, śrī mahāgaṇapataye namaḥ
śrī gurubhyo namaḥ ha̲ri̲ḥ oṃ ||
1 udakaśānti
1.1 vedāraṃbhe sarvasādhāraṇyena japyāḥ mantrāḥ
oṃ bhūḥ tathsa̍vi̲̲ tur-vare̎ṇyaṃ |
oṃ bhuva̍ḥ bhargo̍ de̲̲ vasya̍ dhīmahi |
o(gm) suva̍ḥ dhiyo̲ yona̍ḥ praco̲dayā̎t |
oṃ bhūḥ tathsa̍vi̲ tur-vare̎ṇyaṃ | bhargo̍ de̲ vasya̍ dhīmahi |
oṃ bhuvaḥ dhiyo̲ yona̍ḥ praco̲dayā̎t |
o(gm) suva̍ḥ tathsa̍vi̲ tur-vare̎ṇya̲ṃ bhargo̍ de̲ vasya̍ dhīmahi |
dhiyo̲ yona̍ḥ praco̲dayā̎t |
oṃ śānti̲ ḥ śānti̲ ḥ śānti̍ ḥ |
1.2 vedādhayā
a̲gnimī̎ḷe pu̲rohi̍ taṃ-ya̲jñasya̍ de̲ vamṛ̲tvija̎ṃ |
hotā̎raṃ ratna̲ dhāta̍maṃ |
i̲ ṣe tvo̲rjetvā̍ vā̲yava̍sstho pā̲yava̍stha de̲ vo
va̍ssavi̲ tā prārpa̍yatu̲ śreṣṭha̍tamāya̲ karma̍ṇe |
agna̲ āyā̍hi vī̲ taye̍ gṛṇā̲no ha̲vyadā̍taye |
nihotā̍ sathsi ba̲r̲.hiṣi̍ |
śanno̍ de̲ vīra̲bhiṣṭa̍ya̲ āpo̍ bhavantu pī̲ taye̎ |
śaṃ m̐yora̲bhisra̍vantu naḥ || 1 (1)
1.3 rakṣoghnaṃ
T.S. 1.2.14.1 to T.S. 1.2.14.7 for para 1 to 8
kṛ̲ṇu̲ṣva pāja̲ḥ prasi̍ ti̲ nna pṛ̲thvīṃ m̐yā̲hi rāje̲
vāma̍vā̲(gm)̲ ibhe̍na | tṛ̲ṣvī manu̲ prasi̍ tiṃ
drūṇā̲no:'stā̍:'si̲ viddhya̍ ra̲kṣa sa̲stapi̍ ṣṭhaiḥ | tava̍ bhra̲māsa̍
āśu̲yā pa̍ta̲ṃ tyanu̍spṛśa-dhṛṣa̲tā śośu̍cānaḥ | tapū(gg)̍ṣyagne
ju̲hvā̍ pata̲ṃ-gānasa̍ndito̲ visṛ̍ja̲
viṣva̍ gu̲lkāḥ | prati̲ spaśo̲ visṛ̍ja̲-tūrṇi̍ tamo̲ bhavā̍
pā̲yurvi̲ śo a̲syā ada̍bdhaḥ || 2
yono̍ dū̲re a̲ghaśa(gm)̍so̲yo antyagne̲ māki̍ ṣṭe̲ vyathi̲ rā
da̍dhar.ṣīt | uda̍gne tiṣṭha̲ pratyā ta̍nuṣva̲nya̍mitrā(gm)̍ oṣatā-
ttigmahete |
yo no̲ arā̍ti(gm) samidhāna ca̲kre nī̲ cā taṃdha̍kṣyata̲ sanna
śuṣka̎ṃ | ū̲rddhvo bha̍va̲ prati̍ vi̲ ddhyā-ddhya̲smadā̲ viṣkṛ̍ṇuṣva̲
daivyā̎nyagne | ava̍sthi̲ rā ta̍nuhi yātu̲
jūnā̎ṃ jā̲mimajā̍mi̲ ṃ pramṛ̍ṇīhi̲ śatrūn̍ || 3
sate̍ jānāti suma̲tiṃ m̐ya̍ viṣṭha̲ya īva̍te̲ brahma̍ṇe gā̲tumaira̍t |
viśvā̎nyasmai su̲dinā̍ni rā̲yo dyu̲mnānya̲ryo viduro̍ a̲bhidyau̎t |
seda̍gne astu su̲bhaga̍ ssu̲dānu̲r
yastvā̲ nitye̍na ha̲viṣā̲ ya u̲kthaiḥ |
piprī̍ṣati̲ sva āyu̍ṣi duro̲ṇe viśveda̍smai su̲dinā̲-
sā:'sa̍di̲ ṣṭiḥ | arcā̍mite suma̲tiṃ ghoṣya̲rvākh-sante̍
vā̲ vātā̍ jaratā mi̲ yaṃgīḥ || 4
svaśvā̎stvā su̲rathā̍ marjaye-mā̲sme kṣa̲trāṇi̍
dhāraye̲ ra-nu̲dyūn | i̲ ha tvā̲ bhūryā ca̍re̲ dupa̲tman doṣā̍vastar
dīdi̲ vā(gm) sa̲manu̲dyūn | krīḍa̍ntastvā
su̲mana̍sa ssapemā̲bhi dyu̲mnā ta̍sthi̲ vā(gm)so̲ janā̍nāṃ |
yastvā̲ svaśva̍ssuhira̲ṇyo a̍gna upa̲yāti̲ vasu̍matā̲
rathe̍na | tasya̍ trā̲tā bha̍vasi̲ tasya̲ sakhā̲ yasta̍
āti̲ thya mā̍nu̲ṣag jujo̍ṣat || 5
ma̲horu̍jāmi ba̲ndhutā̲ vaco̍ bhi̲ stanmā̍ pi̲ turgota̍mā̲da-
nvi̍ yāya | tvanno̍ a̲sya vaca̍sa-ścikiddhi̲ hota̍ryaviṣṭha sukrato̲
damū̍nāḥ |
asva̍pna jasta̲raṇa̍ya ssu̲śevā̲ ata̍ndrāso:'vṛ̲kā
aśra̍miṣṭhāḥ | te pā̲yava̍ḥ sa̲dhriya̍ñco ni̲ ṣadyāgne̲
tava̍ naḥ pāntvamūra | ye pā̲yavo̍ māmate̲ yaṃ te̍
agne̲ paśya̍nto a̲ndhaṃ du̍ri̲ tāda ra̍kṣann |
ra̲rakṣa̲ tānth su̲kṛto̍ vi̲ śvave̍dā̲ diphsa̍nta̲ idri̲ pavo̲
nāha̍ debhuḥ || 6
tvayā̍ va̲ya(gm) sa̍dha̲nya̍-stvotā̲ stava̲ praṇī̎tya śyāma̲ vājān̍ |
u̲bhāśa(gm) sā̍ sūdaya satyatā te:'nuṣṭhu̲yā kṛ̍ṇuhya-hrayāṇa |
a̲yā te̍ agne sa̲midhā̍ vidhema̲
prati̲ stoma(gm)̍ śa̲syamā̍naṃ gṛbhāya |
dahā̲śaso̍ ra̲kṣasa̍ḥ pā̲hya̍smān dru̲ho ni̲ do mi̍ tramaho ava̲dyāt |
ra̲kṣo̲haṇa̍ṃ m̐vā̲jina̲māji̍ gharmi mi̲ traṃ
prathi̍ ṣṭha̲ mupa̍yāmi̲ śarma̍ | śiśā̍no a̲gniḥ kratu̍bhi̲
ssami̍ ddha̲-ssano̲ divā̲ sa ri̲ ṣaḥ pā̍tu̲ nakta̎ṃ || 7
vijyoti̍ ṣā bṛha̲tā bhā̎tya̲gni rā̲vir-viśvā̍ni kṛṇute mahi̲ tvā |
prāde̍vīrmā̲yā ssa̍hate du̲revā̲ śśiśī̍te̲ śṛṃge̲ rakṣa̍se
vi̲ nikṣe̎ | u̲tasvā̲nāso̍ di̲ viṣa̍ntva̲gne sti̲ gmāyu̍dhā̲
rakṣa̍se̲ hanta̲ vā u̍ || 8 (2)
1.4 indra sūktaṃ
T.S. 1.6.12.1 to T.S. 1.6.12.6, for para 9 to 14
indra̍ṃ m̐vo vi̲ śvata̲spari̲ havā̍mahe̲ jane̎bhyaḥ |
a̲smāka̍mastu̲ keva̍laḥ | indra̲ṃ naro̍ ne̲ madhi̍ tā havante̲ yatpāryā̍
yu̲naja̍te̲ dhiya̲stāḥ | śūro̲ nṛṣā̍tā̲ śava̍saścakā̲
na ā goma̍ti vra̲je bha̍jā̲ tvanna̍ḥ | i̲ ndri̲ yāṇi̍ śatakrato̲
yā te̲ jane̍ṣu pa̲ñcasu̍ | indra̲ tāni̍ ta̲ ā vṛ̍ṇe | anu̍te dāyi
ma̲ha i̍ ndri̲ yāya̍ sa̲trāte̲ viśva̲manu̍ vṛtra̲hatye̎ || 9
anu̍ kṣa̲tramanu̲ saho̍ yaja̲trendra̍ de̲ vebhi̲ ranu̍
te nṛ̲ṣahye̎ |
āyasmi̎ nth sa̲ptavā̍sa̲vā stiṣṭha̍nti svā̲ruho̍ yathā |
ṛṣi̍ r.ha dīrgha̲ śrutta̍ma̲ indra̍sya gha̲rmo ati̍ thiḥ |
ā̲māsu̍ pa̲kvamaira̍ya̲ ā sūrya(gm)̍ rohayo di̲ vi |
gha̲rmanna sāma̍ntapatā suvṛ̲ktibhi̲ r-juṣṭa̲ṃ girva̍ṇase̲
gira̍ḥ | indra̲mid gā̲thino̍ bṛ̲hadindra̍ ma̲rkebhi̍ ra̲rkiṇa̍ḥ |
indra̲ṃ m̐vāṇī̍ranūṣata || 10
gāya̍ntitvā gāya̲triṇorca̍ṃ tya̲rka ma̲rkiṇa̍ḥ |
bra̲hmāṇa̍stvā śatakrata̲-vudva̲(gm)̲ śami̍ va ye mire |
a̲(gm)̲ho̲muce̲ prabha̍remā manī̲ ṣā mo̍ṣiṣṭha̲-dāv.nne̍
suma̲tiṃ gṛ̍ṇā̲nāḥ | i̲ dami̍ ndra̲ prati̍ ha̲vyaṃ gṛ̍bhāya
sa̲tyāssa̍ntu̲ yaja̍mānasya̲ kāmā̎ḥ |
vi̲ veṣa̲yanmā̍ dhi̲ ṣaṇā̍ ja̲jāna̲ stavai̍ pu̲rā pāryā̲dindra̲ mahna̍ḥ |
a(gm)ha̍so̲ yatra̍ pī̲ para̲dyathā̍ no nā̲veva̲
yānta̍ mu̲bhaye̍ havante || 11
prasa̲mrāja̍ṃ pratha̲ma ma̍ddhva̲-rāṇā̍ma(gm)
ho̲ muca̍ṃ m̐vṛṣa̲bhaṃ m̐ya̲jñiyā̍nāṃ | a̲pānna-pā̍tamaśvinā̲
haya̍nta ma̲sminna̍ra indri̲ yaṃ dha̍tta̲moja̍ḥ |
vina̍ indra̲ mṛdho̍ jahi nī̲ cā ya̍ccha pṛtanya̲taḥ |
a̲dha̲spa̲daṃ tamī̎ṃ kṛdhi̲ yo a̲smā(gm) a̍bhi̲ dāsa̍ti |
indra̍kṣa̲trama̲bhi vā̲mamojo :'jā̍yathā vṛṣabha cara.ṣaṇī̲ nāṃ |
apā̍nudo̲ jana̍mamitra̲ yanta̍ mu̲ruṃ
de̲ vebhyo̍ akṛṇoru lo̲kaṃ | mṛ̲go na bhī̲ maḥ ku̍ca̲ro
gi̍ ri̲ ṣṭhāḥ pa̍rā̲vata̲ āja̍gāmā̲-para̍syāḥ || 12
sṛ̲ka(gm) sa̲(gm)̲ śāya̍ pa̲vimi̍ ndra ti̲ gmaṃ m̐viśatrū̎n
tāḍi̲ vimṛdho̍ nudasva | viśatrū̲n̲. vimṛdho̍nuda̲ vivṛ̲trasya̲ hanū̍
ruja | vima̲nyumi̍ ndra bhāmi̲ to̍ :'mitra̍syābhi̲ dāsa̍taḥ |
trā̲tāra̲mindra̍ mavi̲ tāra̲ mindra̲(gm)̲ have̍ have
su̲hava̲(gm)̲ śūra̲mindra̎ṃ | hu̲ve nu śa̲kraṃ pu̍ruhū̲ta mindra(gg)̍
sva̲sti no̍ ma̲ghavā̍ dhā̲tvindra̍ḥ || 13
mā te̍ a̲syā(gm) sa̍hasāva̲n pari̍ ṣṭā va̲ghāya̍ bhūma harivaḥ
parā̲dai | trāya̍svano :'vṛ̲kebhi̲ r-varū̍thai̲ stava̍
pri̲ yāsa̍ ssū̲riṣu̍ syāma | ana̍vaste̲ ratha̲maśvā̍ya
takṣa̲n-tvaṣṭā̲ vajra̍ṃ puruhūta dyu̲manta̎ṃ |
bra̲hmāṇa̲ indra̍ṃ ma̲haya̍nto a̲rkairava̍rddhaya̲-nnaha̍ye̲ hanta̲
vā u̍ | vṛṣṇe̲ yatte̲ vṛṣa̍ṇo a̲rkamarcā̲ nindra̲ grāvā̍ṇo̲ adi̍ ti-
ssa̲joṣā̎ḥ | a̲na̲śvāso̲ ye pa̲vayo̍:'ra̲thā indre̍ṣitā a̲bhyava̍rttaṃ
ta̲dasyūn̍ || 14 (3)
T.A.6.1.9 for para 15a, T.S.1.4.41.1 & T.S.1.4.42.1 for para 15b
yata̍ indra̲ bhayā̍mahe̲ tato̍ no̲ abha̍yaṃ kṛdhi |
magha̍van ccha̲gdhi tava̲ tanna̍ ū̲taye̲ vidviṣo̲
vimṛdho̍ jahi | sva̲sti̲ dā vi̲ śaspati̍ -rvṛtra̲hā vimṛdho̍ va̲śī |
vṛṣendra̍ḥ pu̲ra e̍tu na ssvasti̲ dā a̍bhayaṃ ka̲raḥ | 15a
ma̲hā(gm) indro̲ vajra̍ bāhu ṣṣoḍa̲śī śarma̍ yacchatu |
sva̲sti no̍ ma̲ghavā̍ karotu̲ hantu̍ pā̲pmāna̲ṃ
m̐yo̎:'smān dveṣṭi̍ |
sa̲joṣā̍ indra̲ saga̍ṇo ma̲rudbhi̲ ssoma̍ṃ piba vṛtrahan cchūra
vi̲ dvān | ja̲hi śatrū̲(gm)̲ rapa̲mṛdho̍-nuda̲svāthā
bha̍yaṃ kṛṇuhi vi̲ śvato̍ naḥ || 15b (4)
1.5 ye devāḥ
T.S. 1.8.7.1 for para 16
ye de̲ vāḥ pu̍ra̲ssado̲:'gni ne̎trā,
dakṣiṇa̲sado̍ ya̲mane̎trā,
paścā̲thsada̍ ssavi̲ tṛ ne̎trā,
uttara̲sado̲ varu̍ṇanetrā,
upari̲ ṣado̲ bṛha̲spati̍ netrā,
rakṣo̲haṇa̲ste na̍ḥ pāntu̲ te no̍:'vantu̲ tebhyo̲
nama̲stebhya̲ ssvāhā̲ ,
-:'gnaye̍ rakṣo̲ghne svāhā̍,
ya̲māya̍ savi̲ tre ,
varu̍ṇāya̲ bṛha̲spata̍ye̲
duva̍svate rakṣo̲ghne svāhā̎ || 16 (5)
1.6 ye devāḥ (anuṣaṅgaṃ)
ye de̲ vāḥ pu̍ra̲ssado̲:'gni ne̎trā rakṣo̲haṇa̲stena̍ḥ
pāntu̲ te no̍:'vantu̲ tebhyo̲ nama̲stebhya̲ ssvāhā̎ |
ye de̲ vā da̍kṣiṇa̲sado̍ ya̲ma ne̎trā rakṣo̲haṇa̲stena̍ḥ
pāntu̲ te no̍:'vantu̲ tebhyo̲ nama̲stebhya̲ ssvāhā̎ |
ye de̲ vāḥ pa̍ścā̲thsada̍ ssavi̲ tṛ ne̎trā rakṣo̲haṇa̲stena̍ḥ pāntu̲ te
no̍:'vantu̲ tebhyo̲ nama̲stebhya̲ ssvāhā̎ |
ye de̲ vā u̍ttara̲sado̲ varu̍ṇanetrā rakṣo̲haṇa̲stena̍ḥ
pāntu̲ te no̍:'vantu̲ tebhyo̲ nama̲stebhya̲ ssvāhā̎ |
ye de̲ vā u̍pari̲ ṣado̲ bṛha̲spati̍ netrā rakṣo̲haṇa̲stena̍ḥ
pāntu̲ te no̍:'vantu̲ tebhyo̲ nama̲stebhya̲ ssvāhā̎ |
agnaye̍ rakṣo̲ghne svāhā̎ |
ya̲māya̍ rakṣo̲ghne svāhā̎ |
savi̲ tre ra̍kṣo̲ghne svāhā̎ |
varu̍ṇāya rakṣo̲ghne svāhā̎ |
bṛha̲spata̍ye̲ duva̍svate rakṣo̲ghne svāhā̎ || 16ā (5ā)
1.7 āyuṣkāmeṣṭi mantrāḥ
T.S. 2.3.10.3 for para no.17
a̲gnirāyu̍ṣmā̲nthsa vana̲spati̍ bhi̲ -rāyu̍ṣmā̲n
tena̲tvā:':'yu̲ṣā:':'yu̍ṣmantaṃ karomi̲ ,
soma̲ āyu̍ṣmā̲nthsa oṣa̍dhībhir,
ya̲jña āyu̍ṣmā̲nthsa dakṣi̍ ṇābhi̲ r,
brahmāyu̍ṣma̲ttad brā̎hma̲ṇai-rāyu̍ṣmad,
de̲ vā āyu̍ṣmanta̲ste̍ :'mṛte̲ nā yu̍ṣmanta̲stena̲tvā
:':'yu̲ṣā:':'yu̍ṣmantaṃ karomi || 17 (6)
1.8 āyuṣkāmeṣṭi mantrāḥ (anuṣaṅgaṃ)
a̲gnirāyu̍ṣmā̲nthsa vana̲spati̍ bhi̲ rāyu̍ṣmā̲n tena̲tvā
:':'yu̲ṣā:':'yu̍ṣmantaṃ karomi |
soma̲ āyu̍ṣmā̲nthsa oṣa̍dhībhi̲ rāyu̍ṣmā̲n tena̲tvā
:':'yu̲ṣā:':'yu̍ṣmantaṃ karomi |
ya̲jña āyu̍ṣmā̲nthsa dakṣi̍ ṇābhi̲ rāyu̍ṣmā̲n tena̲tvā
:':'yu̲ṣā:':'yu̍ṣmantaṃ karomi |
brahmāyu̍ṣma̲ttad brā̎hma̲ṇai-rāyu̍ṣma̲t
tena̲tvā :':'yu̲ṣā:':'yu̍ṣmantaṃ karomi |
de̲ vā āyu̍ṣmanta̲ste̍ :'mṛte̲ -
nāyu̍ṣmanta̲stena̲tvā :':'yu̲ṣā:':'yu̍ṣmantaṃ karomi || 17ā(6ā)
1.9 a(gm)hoṃmuca mantrāḥ
T.S. 2.3.13.1, for para ṇo. 18
yā vā̍mindrā varuṇā yata̲vyā̍ ta̲nūstaye̲ mama(gm)ha̍so
muñcata̲ṃ ,
m̐yā vā̍mindrā varuṇā saha̲syā̍, rakṣa̲syā̍, teja̲syā̍,
ta̲nūstaye̲ mama(gm)ha̍so muñcata̲ṃ,
m̐yo vā̍mindrā varuṇā va̲gnau srāma̲staṃ m̐vā̍
me̲ tenā va̍yaje̲ ,
yo vā̍mindrā varuṇā dvi̲ pāthsu̍ pa̲śuṣu̲, catu̍ṣpāthsu,
go̲ṣṭhe, gṛ̲he-, ṣva̲phsoṣa̍dhīṣu̲, vana̲spati̍ ṣu̲,
srāma̲staṃ m̐vā̍ me̲ tenā va̍yaje || 18 (7)
1.10 a(gm)hoṃmuca mantrāḥ (anuṣaṅgaṃ)
yā vā̍mindrā varuṇā yata̲vyā̍ ta̲nūstaye̲
mama(gm)ha̍so muñcataṃ |
yā vā̍mindrā varuṇā saha̲syā̍ ta̲nūstaye̲
mama(gm)ha̍so muñcataṃ |
yā vā̍mindrā varuṇā rakṣa̲syā̍ ta̲nūstaye̲
mama(gm)ha̍so muñcataṃ |
yā vā̍mindrā varuṇā teja̲syā̍ ta̲nūstaye̲
mama(gm)ha̍so muñcataṃ |
yo vā̍mindrā varuṇā va̲gnau srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā dvi̲ pāthsu̍ pa̲śuṣu̲ srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā̲ catu̍ṣpāthsu pa̲śuṣu̲
(*catu̍ṣpāthsu̲) srāma̲staṃ m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā go̲ṣṭhe srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā gṛ̲heṣu̲ srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā̲:'phsu srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varu̲ṇauṣa̍dhīṣu̲ srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje |
yo vā̍mindrā varuṇā̲ vana̲spati̍ ṣu̲ srāma̲staṃ
m̐vā̍me̲ tenā va̍yaje || (18ā) (7ā)
1.11 śāstṛ sūktaṃ (āpyaṃ)
T.S. 5.7.4.3 for para 19
agne̍ yaśasvi̲ na̲. yaśa̍se̲ mama̍rpa̲yendrā̍vatī̲
mapa̍citī mi̲ hāva̍ha | a̲yaṃ mū̲rddhā pa̍rame̲ ṣṭhī
su̲varcā̎-ssamā̲nānā̍ mutta̲ma ślo̍ko astu |
bha̲draṃ paśya̍nta̲ upa̍sedu̲ragre̲ tapo̍ dī̲ kṣā mṛṣa̍ya ssuva̲rvida̍ḥ |
tata̍ḥ kṣa̲traṃ bala̲moja̍śca jā̲taṃ
tada̲smai de̲ vā a̲bhisanna̍-mantu |
dhā̲tā vi̍ dhā̲tā pa̍ra̲mota sa̲ndṛk pra̲jāpa̍tiḥ parame̲ ṣṭhī
vi̲ rājā̎ | stomā̲-ścandā(gm)̍si ni̲ vido̍ma āhure̲ tasmai̍ rā̲ṣṭrama̲bhi-
sanna̍māma |
a̲bhyāva̍rttaddhva̲-mupa̲meta̍ sā̲kama̲ya(gm)
śā̲stā-:'dhi̍ patirvo astu | a̲sya vi̲ jñāna̲manu̲sa(gm)-
ra̍bhaddhvami̲ maṃ pa̲ścādanu̍ jīvātha̲ sarve̎ || 19 (8)
1.12 rāṣṭrabhṛtaṃ
T.S. 3.4.7.1, for para ṇo. 20
ṛ̲tā̲ṣāḍ ṛ̲tadhā̍mā̲:'gnir-ga̍ndha̲rvasta-syauṣa̍dhayo
:'phsa̲rasa̲ ūrjo̲ nāma̲ sa i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲ tā
i̲ daṃ brahma̍ kṣa̲traṃ pā̎ntu̲ tasmai̲ svāhā̲ tābhya̲ssvāhā̍ ,
sa(gm)hi̲ to vi̲ śvasā̍mā̲ sūryo̍ gandha̲rva-stasya̲
marī̍cayo:'phsa̲rasa̍ ā̲yuva̍ ,
ssuṣu̲mna ssūrya̍ raśmi-śca̲ndramā̍ gandha̲rva-stasya̲
nakṣa̍trāṇya-phsa̲raso̍ be̲ kura̍yo,
bhu̲jyussu̍pa̲rṇo ya̲jño ga̍ndha̲rva-stasya̲ dakṣi̍ ṇā aphsa̲rasa̍
sta̲vāḥ,
pra̲jāpa̍tir-vi̲ śvaka̍rmā̲ mano̍ gandha̲rvastasya̍rkh sā̲mānya̍-
phsa̲raso̲ vahna̍ya,
iṣi̲ ro vi̲ śva vya̍cā̲ vāto̍ gandha̲rva-stasyāpo̎ :'phsa̲raso̍
mu̲dā,
bhuva̍nasya pate̲ yasya̍ta u̲pari̍ gṛ̲hā i̲ ha ca̍ |
sa no̍ rā̲svājyā̍ni(gm) rā̲yaspoṣa(gm)̍ su̲vīrya(gm)̍
samm̐vathsa̲rīṇā(gg)̍ sva̲stiṃ |
pa̲ra̲me̲ ṣṭhyadhi̍ patir-mṛ̲tyur ga̍ndha̲rva-stasya̲
viśva̍maphsa̲raso̲ bhuva̍,
ssukṣi̲ thi- ssubhū̍tir-bhadra̲kṛth suva̍rvān pa̲rjanyo̍
gandha̲rva-stasya̍ vi̲ dyuto̎ :'phsa̲raso̲ ruco̍,
dū̲re he̍tira-mṛḍa̲yo mṛ̲tyur ga̍ndha̲rva-stasya̍ pra̲jā
a̍phsa̲raso̍ bhī̲ ruva̲ḥ,
cāru̍ḥ kṛpaṇa kā̲śī kāmo̍ gandha̲rva-stasyā̲dhayo̎
:'phsa̲rasa̍ śśā̲caya̍ntī̲ r,
nāma̲ sa i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu tā i̲ daṃ brahma̍
kṣa̲traṃ pā̎ntu̲ tasmai̲ svāhā̲ tābhya̲ ssvāhā̲,
sa no̍ bhuvanasya pate̲ yasya̍ta u̲pari̍ gṛ̲hā i̲ ha ca̍ |
u̲ru brahma̍ṇe̲ :'smai kṣa̲trāya̲ mahi̲ śarma̍ yaccha || 20 (9)
1.13 rāṣṭrabhṛtaṃ (anuṣaṅgaṃ)
ṛ̲tā̲ṣāḍ ṛ̲tadhā̍mā̲:'gnir-ga̍ndha̲rvassa-i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲
tasmai̲ svāhā̎ | tasyauṣa̍dhayo:'phsa̲rasa̲ ūrjo̲ nāma̲ tā i̲ daṃ
brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ || sa(gm)hi̲ to vi̲ śvasā̍mā̲
sūryo̍ gandha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲ tasmai̲ svāhā̎ |
tasya̲ marī̍cayo:'phsa̲rasa̍
ā̲yuvo̲ nāma̲ tā i̲ daṃ brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
suṣu̲mnassūrya̍-raśmiśca̲ndramā̍ gandha̲rvassa i̲ daṃ brahma̍
kṣa̲traṃ pā̍tu̲ tasmai̲ svāhā̎ | tasya̲ nakṣa̍trāṇya :'phsa̲raso̍
be̲ kura̍yo̲ nāma̲ tā i̲ daṃ brahma̍ kṣa̲traṃ
pā̎ntu̲ tābhya̲ ssvāhā̎ ||
bhu̲jyussu̍pa̲rṇo ya̲jño ga̍ndha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲
tasmai̲ svāhā̎ | tasya̲ dakṣi̍ ṇā aphsa̲rasa̍ sta̲vā nāma̲ tā i̲ daṃ
brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
pra̲jāpa̍tir-vi̲ śvaka̍rmā̲ mano̍ gandha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ
pā̍tu̲ tasmai̲ svāhā̎ | tasya̍r–kh sā̲mānya̍-:'phsa̲raso̲ vahna̍yo̲ nāma̲
tā i̲ daṃ brahma̍ kṣa̲traṃ pā̎ntu̲
tābhya̲ ssvāhā̎ ||
iṣi̲ ro vi̲ śvavya̍cā̲ vāto̍ gandha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲
tasmai̲ svāhā̎ | tasyāpo̎-:'phsa̲raso̍ mu̲dā nāma̲ tā i̲ daṃ brahma̍
kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
bhuva̍nasya pate̲ yasya̍ta u̲pari̍ gṛ̲hā i̲ ha ca̍ |
sa no̍ rā̲svājyā̍ni(gm) rā̲yaspoṣa(gm)̍ su̲vīrya(gm)̍
samm̐vathsa̲rīṇā(gg)̍ sva̲sti(gg) svāhā̎ ||
pa̲ra̲me̲ ṣṭhyadhi̍ patir-mṛ̲tyur ga̍ndha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ
pā̍tu̲ tasmai̲ svāhā̎ | tasya̲ viśva̍maphsa̲raso̲ bhuvo̲ nāma̲ tā i̲ daṃ
brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
sukṣi̲ thi-ssubhū̍tir-bhadra̲kṛth suva̍rvān pa̲rjanyo̍ gandha̲rvassa
i̲ daṃ brahma̍ kṣa̲traṃ pā̍tu̲ tasmai̲ svāhā̎ | tasya̍
vi̲ ddhyuto̎-:'phsa̲raso̲ ruco̲ nāma̲ tā i̲ daṃ brahma̍ kṣa̲traṃ pā̎ntu̲
tābhya̲ ssvāhā̎ ||
dū̲re he̍tira mṛḍa̲yo mṛ̲tyur ga̍ndha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ
pā̍tu̲ tasmai̲ svāhā̎ | tasya̍ pra̲jā a̍phsa̲raso̍ bhī̲ ruvo̲ nāma̲ tā i̲ daṃ
brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
cāru̍ḥ kṛpaṇa kā̲śī kāmo̍ gandha̲rvassa i̲ daṃ brahma̍ kṣa̲traṃ
pā̍tu̲ tasmai̲ svāhā̎ | tasyā̲dhayo̎ :'phsa̲rasa̍ śśo̲caya̍ntī̲ r nāma̲ tā
i̲ daṃ brahma̍ kṣa̲traṃ pā̎ntu̲ tābhya̲ ssvāhā̎ ||
sa no̍ bhuvanasyapate̲ yasya̍ta u̲pari̍ gṛ̲hā i̲ ha ca̍ |
u̲ru brahma̍ṇe̲ :'smai kṣa̲trāya̲ mahi̲ śarma̍
yaccha̲ svāhā̎ || (20ā) (9ā)
1.14 sarpa sūktaṃ
T.S. 4.2.8.3 for para ṇo. 21
namo̍ astu sa̲rpebhyo̲ ye ke ca̍ pṛthi̲ vī manu̍ |
ye a̲ntari̍ kṣe̲ ye di̲ vi tebhya̍ ssa̲rpebhyo̲ nama̍ḥ |
ye̍:'do ro̍ca̲ne di̲ vo ye vā̲ sūrya̍sya ra̲śmiṣu̍ |
yeṣā̍ma̲phsu sada̍ḥ kṛ̲taṃ tebhya̍ ssa̲rpebhyo̲ nama̍ḥ |
yā iṣa̍vo yātu̲ dhānā̍nā̲ṃ m̐ye vā̲ vana̲spatī̲ (gm)̲ ranu̍ |
ye vā̍:'va̲ṭeṣu̲ śera̍te̲ tebhya̍ ssa̲rpebhyo̲ nama̍ḥ || 21 (10)
1.15 paṃcacoḍāḥ
T.S. 4.4.3.1 for para ṇo. 22
a̲yaṃ pu̲ro hari̍ keśa̲ ssūrya̍raśmi̲ -stasya̍ rathagṛ̲thsaśca̲
rathau̍jāśca senāni grāma̲ṇyau̍ puñjikastha̲lā ca̍
kṛtastha̲lā cā̎phsa̲rasau̍ yātu̲ dhānā̍ he̲ tī rakṣā(gm)̍si̲
prahe̍ti ,
ra̲yaṃ da̍kṣi̲ ṇā vi̲ śva ka̍rmā̲ tasya̍ ratha sva̲naśca̲
rathe̍-citraśca senāni grāma̲ṇyau̍ mena̲kā ca̍ sahaja̲nyā
cā̎:'phsa̲rasau̍ da̲ṅṣṇava̍ḥ pa̲śavo̍ he̲ tiḥ pauru̍ṣeyo
va̲dhaḥ prahe̍ti,
ra̲yaṃ pa̲ścād vi̲ śva-vya̍cā̲ stasya̲ ratha̍ prota̲ścā-sa̍marathaśca
senāni grāma̲ṇyau̎ pra̲mloca̍ntī cā
nu̲mloca̍ntī-cā:'phsa̲rasau̍ sa̲rpā he̲ tir vyā̲ghrāḥ prahe̍ti,
ra̲ya mu̍tta̲rāth sa̲mm̐yadva̍su̲stasya̍ sena̲jicca̍ su̲ṣeṇa̍śca senāni
grāma̲ṇyau̍ vi̲ śvācī̍ca ghṛ̲tācī̍ cā-phsa̲rasā̲
vāpo̍ he̲ tir vāta̲ḥ prahe̍ti ,
ra̲ya-mu̲parya̲r vāgva̍-su̲stasya̲ tārkṣya̲-ścāri̍ ṣṭa-nemiśca senāni
grāma̲ṇyā̍ vu̲rvaśī̍ ca pū̲rvaci̍ ttiścā-phsa̲rasau̍
vi̲ dyuddhe̲ ti-ra̍va̲spūrja̲n prahe̍ti̲ ,
stebhyo̲ nama̲ste no̍ mṛḍayantu̲ te yaṃ dvi̲ ṣmo yaśca̍
no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi || 22 (11)
1.16 paṃcacoḍāḥ (anuṣaṅgaṃ)
a̲yaṃ pu̲ro hari̍ keśa̲ ssūrya̍raśmi̲ -stasya̍ rathagṛ̲thsaśca̲
rathau̍jāśca senāni grāma̲ṇyau̍ puñjikastha̲lā ca̍
kṛtastha̲lā cā̎phsa̲rasau̍ yātu̲dhānā̍ he̲ tī rakṣā(gm)̍si̲
prahe̍ti̲ stebhyo̲ nama̲ste no̍ mṛḍayantu̲te yaṃ dvi̲ ṣmo yaśca̍ no̲
dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
a̲yaṃ da̍kṣi̲ ṇā vi̲ śvaka̍rmā̲ tasya̍ rathasva̲naśca̲ rathe̍ citraśca
senāni grāma̲ṇyau̍ mena̲kā ca̍ sahaja̲nyā
cā̎phsa̲rasau̍ da̲ṅṣṇava̍ḥ pa̲śavo̍ he̲ tiḥ pauru̍ṣeyo
va̲dhaḥ prahe̍ti̲ stebhyo̲ nama̲ste no̍ mṛḍayantu̲ te yaṃ
dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
a̲yaṃ pa̲ścād-vi̲ śva vya̍cā̲-stasya̲ ratha̍prota̲ścā-sa̍marathaśca
senāni grāma̲ṇyau̎ pra̲mloca̍ntīcā nu̲mloca̍ntī-cāphsa̲rasau̍ sa̲rpā
he̲ tir vyā̲ghrāḥ prahe̍ti̲ stebhyo̲ nama̲ste no̍ mṛḍayantu̲ teyaṃ
dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
a̲ya-mu̍tta̲rāth sa̲mm̐yadva̍su̲stasya̍ sena̲jicca̍ su̲ṣeṇa̍śca senāni
grāma̲ṇyau̍ vi̲ śvācī̍ca ghṛ̲tācī̍cā-phsa̲rasā̲ vāpo̍
he̲ tir vāta̲ḥ praha̍ti̲ stebhyo̲ nama̲ste no̍ mṛḍayantu̲ te yaṃ dvi̲ ṣmo
yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
a̲yamu̲parya̲r vāgva̍su̲stasya̲ tārkṣya̲-ścāri̍ ṣṭa-nemiśca senāni
grāma̲ṇyā̍ vu̲rvaśī̍ ca pū̲rvaci̍ tti-ścāphsa̲rasau̍
vi̲ dyuddhe̲ tira̍-va̲spūrja̲n prahe̍ti̲ stebhyo̲ nama̲ste no̍ mṛḍayantu̲
te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
22ā(11ā)
1.17 apratirathaḥ
T.S. 4.6.4.1, for para ṇo. 23 to 27
ā̲śuḥ śiśā̍no vṛṣa̲bho na yu̲ddhmo gha̍nāgha̲naḥ
kṣobha̍ṇa-ścar.ṣaṇī̲ nāṃ | sa̲kraṃnda̍no:'nimi̲ ṣa
e̍ka vī̲ raśśa̲ta(gm) senā̍ ajayathsā̲kamindra̍ḥ |
sa̲kraṃnda̍nenā nimi̲ ṣeṇa̍ ji̲ ṣṇunā̍ yutkā̲reṇa̍
duścyava̲nena̍ dhṛ̲ṣṇunā̎ | tadindre̍ṇa jayata̲ tath
sa̍haddhva̲ṃ m̐yudho̍ nara̲ iṣu̍ hastena̲ vṛṣṇā̎ |
sa iṣu̍hastai̲ ḥ sa ni̍ ṣa̲giṃbhi̍ rva̲śī sa(gg) sra̍ṣṭā̲ sa
yudha̲ indro̍ ga̲ṇena̍ | sa̲(gm)̲sṛ̲ṣṭa̲jith so̍ma̲pā bā̍hu
śa̲rddhyū̎rddhva dha̍nvā̲ prati̍ hitābhi̲ rastā̎ | bṛha̍spate̲ pari̍ dīyā̲
rathe̍na rakṣo̲hā :'mitrā(gm)̍ apa̲ bādha̍mānaḥ || 23
pra̲bha̲jaṃnth senā̎ḥ pramṛ̲ṇo yu̲dhā jaya̍nna̲smāka̍-meddhyavi̲ tā
rathā̍nāṃ | go̲tra̲bhida̍ṃ go̲vida̲ṃ
m̐vajra̍bāhu̲ṃ jaya̍nta̲majma̍ pramṛ̲ṇanta̲-moja̍sā |
i̲ ma(gm) sa̍jātā̲ anu̍vīra-yaddhva̲ mindra(gm)̍
sakhā̲yo:'nu̲ sa(gm) ra̍bhaddhvaṃ | ba̲la̲vi̲ jñā̲yaḥ sthavi̍ ra̲ḥ
pravī̍ra̲-ssaha̍svān. vā̲jī saha̍māna u̲graḥ |
a̲bhivī̍ro a̲bhisa̍tvā saho̲jā jaitra̍mindra̲ ratha̲māti̍ ṣṭha
go̲vit || 24
a̲bhigo̲trāṇi̲ saha̍sā̲ gāha̍māno:'dā̲yo vī̲ raśśa̲tama̍nyu̲-rindra̍ḥ |
du̲ścya̲va̲naḥ pṛ̍tanā̲ṣāḍa̍ yu̲ddhyo̎-smāka̲(gm)̲ senā̍ avatu̲
prayu̲thsu | indra̍ āsāṃ-ne̲ tā bṛha̲spati̲ r
dakṣi̍ ṇā ya̲jñaḥ pu̲ra e̍tu̲ soma̍ḥ |
de̲ va̲se̲ nānā̍-mabhibhañjatī̲ nāṃ jaya̍ntīnāṃ ma̲ruto̍
ya̲ntvagre̎ | indra̍sya̲ vṛṣṇo̲ varu̍ṇasya̲ rājña̍ ādi̲ tyānā̎ṃ
ma̲rutā̲(gm)̲ śarddha̍ u̲graṃ |
ma̲hāma̍nasāṃ bhuvanacya̲vānā̲ṃ ghoṣo̍ de̲ vānā̲ṃ
jaya̍tā̲ muda̍sthāt | a̲smāka̲-mindra̲-ssamṛ̍teṣu
dhva̲jeṣva̲smāka̲ṃ m̐yā iṣa̍va̲stā ja̍yantu || 25
a̲smāka̍ṃ m̐vī̲ rā utta̍re bhavantva̲smānu̍ devā avatā̲
have̍ṣu | uddha̍r.ṣaya maghava̲-nnāyu̍dhā̲-nnyuth–
satva̍nāṃ māma̲kānā̲ṃ mahā(gm)̍si | udvṛ̍trahan-vā̲jinā̲ṃ
m̐vāji̍ nā̲nyudrathā̍nā̲ṃ jaya̍tāmetu̲ ghoṣa̍ḥ |
upa̲preta̲ jaya̍tā naraḥsthi̲ rā va̍ssantu bā̲hava̍ḥ |
indro̍ va̲ḥ śarma̍ yaccha tvanā-dhṛ̲ṣyā yathāsa̍tha |
ava̍sṛṣṭā̲ parā̍pata̲ śara̍vye̲ brahma̍ sa(gm)śitā || 26
gacchā̲mitrā̲n pravi̍ śa̲ maiṣā̲ṃ kañca̲nocchi̍ ṣaḥ |
marmā̍ṇi te̲ varma̍bhiśchādayāmi̲ soma̍stvā̲ rājā̲ :'mṛte̍nā̲bhi-
va̍stāṃ | u̲rorvarī̍yo̲ vari̍ vaste astu̲ jaya̍nta̲ṃ tvāmanu̍ madantu
de̲ vāḥ |
yatra̍ bā̲ṇā-ssa̲paṃta̍nti kumā̲rā vi̍ śi̲ khā i̍ va |
indro̍ na̲statra̍ vṛtra̲hā vi̍ śvā̲hā śarma̍ yacchatu || 27 (12)
1.18 camakaṃ tṛtīya anuvākaḥ
T.S. 4.7.3.1 :' 2 for para 28 and 29
śaṃ ca̍ me̲ maya̍śca me pri̲ yaṃ ca̍ me:'nukā̲maśca̍ me̲
kāma̍śca me saumana̲saśca̍ me bha̲draṃ ca̍ me̲ śreya̍śca me̲
vasya̍śca me̲ yaśa̍śca me̲ bhaga̍śca me̲ dravi̍ ṇaṃ ca me ya̲ntā ca̍
me dha̲rtā ca̍ me̲ kṣema̍śca me̲ dhṛti̍ śca me̲
viśva̍ṃ ca me̲ maha̍śca me (28)
sa̲mm̐vicca̍ me̲ jñātra̍ṃ ca me̲
sūśca̍ me pra̲sūśca̍ me̲ sīra̍ṃ ca me la̲yaśca̍ ma
ṛ̲taṃ ca̍ me̲ :'mṛta̍ṃ ca me :'ya̲kṣmaṃ ca̲ me:'nā̍mayacca me
jī̲ vātu̍śca me dīrghāyu̲tvaṃ ca̍ me:'nami̲ traṃ ca̲ me:'bha̍yaṃ ca
me su̲gaṃ ca̍ me̲ śaya̍naṃ ca me
sū̲ṣā ca̍ me su̲dina̍ṃ ca me || 29 (13)
1.19 vihavyam
T.S. 4.7.14.1 to T.S. 4.7.14.4 for para 30 to 33
mamā̎gne̲ varco̍ viha̲veṣva̍stu va̲yaṃ tvendhā̍nā
sta̲nuva̍ṃ puṣema | mahya̍ṃ namantāṃ pra̲diśa̲ścata̍sra̲
stvayā-:'ddhya̍kṣeṇa̲ pṛta̍nā jayema |
mama̍ de̲ vā vi̍ ha̲ve sa̍ntu̲ sarva̲ indrā̍vanto ma̲ruto̲
viṣṇu̍ra̲gniḥ | mamā̲ntari̍ kṣa mu̲ru go̲pama̍stu̲ mahya̲ṃ
m̐vāta̍ḥ pavatā̲ṃ kāme̍ a̲sminn | mayi̍ de̲ vā dravi̍ ṇa̲
māya̍jantā̲ṃ mayyā̲ śīra̍stu̲ mayi̍ de̲ vahū̍tiḥ || 30
daivyā̲ hotā̍rā vaniṣanta̲ pūrve :'ri̍ ṣṭā-ssyāma ta̲nuvā̍
su̲vīrā̎ḥ | mahya̍ṃ m̐yajantu̲ mama̲ yāni̍ ha̲vyā:':'kū̍ti
ssa̲tyā mana̍so me astu | eno̲ mānigā̎ṃ kata̲macca̲ nāhaṃ m̐viśve̍
devāso̲ adhi̍ voca tā me | devī̎ṣṣaḍur vīru̲ruṇa̍ḥ kṛṇota̲ viśve̍
devāsa i̲ ha vī̍rayaddhvaṃ |
māhā̎smahi pra̲jayā̲ mā ta̲nūbhi̲ r māra̍dhāma
dviṣa̲te so̍marājann | a̲gnirma̲nyuṃ pra̍tinu̲dan
pu̲rastā̲-dada̍bdho go̲pāḥ pari̍ pāhi na̲stvaṃ || 31
pra̲tyañco̍ yantu ni̲ guta̲ḥ puna̲ste̍ :'maiṣā̎ṃ ci̲ ttaṃ
pra̲budhā̲ vine̍śat | dhā̲tā dhā̍tṛ̲ṇāṃ bhuva̍nasya̲
yaspati̍ r de̲ va(gm) sa̍vi̲ tāra̍mabhi māti̲ ṣāha̎ṃ |
i̲ maṃ m̐ya̲jña ma̲śvino̲bhā bṛha̲spati̍ r de̲ vāḥ pā̎ntu̲
yaja̍mānan nya̲rtthāt | u̲ru̲vyacā̍ no mahi̲ ṣa śśarma̍ya(gm)
sada̲smin. have̍ puruhū̲taḥ pu̍ru̲kṣu | sa na̍ḥ pra̲jāyai̍ haryaśva
mṛḍa̲yendra̲ mā no̍ rīriṣo̲ mā parā̍dāḥ || 32
ye na̍ ssa̲patnā̲ apa̲te bha̍vantvindrā̲-gnibhyā̲
mava̍ bādhāmahe̲ tān | vasa̍vo ru̲drā ā̍di̲ tyā u̍pari̲
spṛśa̍ṃ mo̲graṃ-cettā̍ramadhi rā̲jama̍krann |
a̲rvāñca̲ mindra̍ ma̲muto̍ havāmahe̲ yo go̲jid-dha̍na̲-jida̍śva̲-
jidyaḥ | i̲ manno̍ ya̲jñaṃ m̐vi̍ ha̲ve ju̍ṣasvā̲sya
ku̍rmo harivo me̲ dina̍ṃ tvā || 33 (14)
1.20 mṛgāraḥ
T.S. 4.7.15.1 to T.S. 4.7.15.4 for para 34 to 40
a̲gner ma̍nve pratha̲masya̲ prace̍taso̲yaṃ pāñca̍janyaṃ ba̲hava̍
ssami̲ ndhate̎ | viśva̍syāṃ m̐vi̲ śi pra̍viviśi̲ vā(gm)
sa̍mīmahe̲ sa no̍ muñca̲tva(gm) ha̍saḥ |
yasye̲ daṃ prā̲ṇa-nni̍ mi̲ ṣad yadeja̍ti̲ yasya̍ jā̲taṃ
jana̍mānaṃ ca̲ keva̍laṃ | staumya̲gniṃ nā̍thi̲ to jo̍havīmi̲ sa no̍
muñca̲tva(gm) ha̍saḥ | indra̍sya manye pratha̲-masya̲ prace̍taso
vṛtra̲ghnaḥ stomā̲ upa̲mā mu̲pāgu̍ḥ |
yo dā̲śuṣa̍ḥ su̲kṛto̲ hava̲mupa̲ gantā̲ sa no̍
muñca̲tva(gm) ha̍saḥ || 34
ya ssa̍grāṃ̲maṃ naya̍ti̲ saṃm̐va̲śī yu̲dhe yaḥ pu̲ṣṭāni̍
sa(gm)sṛ̲jati̍ tra̲yāṇi̍ | staumīndra̍ṃ nāthi̲ to jo̍havīmi̲
sa no̍ muñca̲tva(gm) ha̍saḥ | ma̲nvevā̎ṃ mitrāvaruṇā̲ tasya̍
vitta̲(gm)̲ satyau̍jasā dṛ(gm)haṇā̲ yaṃ nu̲dethe̎ |
yā rājā̍na(gm) sa̲ratha̍ṃ m̐yā̲tha u̍grā̲ tā no̍ muñcata̲
māga̍saḥ | yo vā̲(gm)̲ ratha̍ ṛ̲jura̍śmiḥ sa̲tyadha̍rmā̲
mithu̲-ścara̍nta-mupa̲yāti̍ dū̲ṣayann̍ || 35
staumi̍ mi̲ trāvaru̍ṇā nāthi̲ to jo̍havīmi̲ tau no̍ muñcata̲
māga̍saḥ | vā̲yo-ssa̍vi̲ tur vi̲ dathā̍ni manmahe̲
yāvā̎tma̲n-vadbi̍ bhṛ̲to yau ca̲ rakṣa̍taḥ | yau viśva̍sya
pari̲ bhū ba̍bhū̲vatu̲stau no̍ muñcata̲ māga̍saḥ |
upa̲śreṣṭhā̍na ā̲śiṣo̍ de̲ vayo̲rddharme̍ asthirann |
staumi̍ vā̲yu(gm) sa̍vi̲ tāra̍ṃ nāthi̲ to jo̍havīmi̲ tau no̍ muñcata̲
māga̍saḥ | ra̲thīta̍mau rathī̲ nā ma̍hva ū̲taye̲ śubha̲gaṃmi̍ ṣṭhau
su̲yame̍-bhi̲ raśvai̎ ḥ || 36
yayo̎rvāṃ devau de̲ veṣva-ni̍ śita̲ moja̲stau no̍ muñcata̲ māga̍saḥ |
yadayā̍taṃ m̐vaha̲tu(gm) sū̲ryāyā̎-strica̲kreṇa̍ sa̲(gm)̲
sada̍mi̲ cchamā̍nau | staumi̍ de̲ vā va̲śvinau̍ nāthi̲ to jo̍havīmi̲ tau
no̍ muñcata̲ māga̍saḥ | ma̲rutā̎ṃ manve̲ adhi̍ no bruvantu̲ premāṃ
m̐vāca̲ṃ m̐viśvā̍mavantu̲ viśve̎ |
ā̲śūn. hu̍ve su̲yamā̍nū̲taye̲ te no̍ muñca̲ntvena̍saḥ |
ti̲ gmamāyu̍dhaṃ m̐vīḍi̲ ta(gm) saha̍svada di̲ vya(gm) śarddha̲ḥ
pṛta̍nāsu ji̲ ṣṇu || 37
staumi̍ de̲ vān ma̲ruto̍ nāthi̲ to jo̍havīmi̲ te no̍ muñca̲ntvena̍saḥ |
de̲ vānā̎ṃ manve̲ adhi̍ no bruvantu̲ premāṃ m̐vāca̲ṃ
m̐viśvā̍mavantu̲ viśve̎ | ā̲śūn. hu̍ve su̲yamā̍nū̲taye̲ te no̍
muñca̲ntvena̍saḥ | yadi̲ daṃ mā̍:'bhi̲ śoca̍ti̲ pauru̍ṣeyeṇa̲ daivye̍na |
staumi̲ viśvā̎n de̲ vān nā̍thi̲ to jo̍havīmi̲ te no̍ muñca̲ntvena̍saḥ |
anu̍no̲-:'dyānu̍mati̲ranvida̍nu mate̲ tvaṃ m̐vai̎ śvāna̲ro
na̍ ū̲tyā pṛ̲ṣṭo di̲vi | 38
Below is the full text of the concised Mantra given in “italics” above.
This concised Mantra is formed by adding the First word/part from the
first part of the First para , 2nd word /part from first part of Second para
of Full Mantra which is given below. Add the Underlined words of the Full
Mantra to arrive at the above concised Mantra. It is more appropriate to
chant the full version as given below. Please refer to your Guru for any
clarifications/explanations.
anu̍no̲:'dhyānu̍matir ya̲jñaṃ de̲ veṣu̍ manyatāṃ |
a̲gniśca̍ havya̲ vāha̍no̲ bhava̍tāṃ dā̲śuṣe̲ maya̍ḥ |
anvida̍numate̲ tvaṃ manyā̍sai̲ śaṃca̍ naḥ kṛdhi |
kratve̲ dakṣā̍ya no hinu̲ praṇa̲ āyū(gm)̍ṣi tāriṣaḥ || 38a
vai̲ śvā̲na̲ro na̍ ū̲tyā :':'prayā̍tu parā̲vata̍ḥ |
a̲gniru̲kthena̲ vāha̍sā | pṛ̲ṣṭo di̲ vi pṛ̲ṣṭo a̲gniḥ pṛ̍thi̲ vyāṃ pṛ̲ṣṭo
viśvā̲ oṣa̍dhī̲ rā-vi̍ veśa | vai̲ śvā̲na̲ra ssaha̍sā pṛ̲ṣṭo
a̲gnissano̲ divā̲ sari̲ ṣaḥ pā̍tu̲ nakta̎ṃ || 38b
(expansion ef . 38a - in T.S. 3.3.11.3 / 38b – in T.S. 1.5.11.1)
ye apra̍thetā̲ mami̍ tebhi̲ rojo̍bhi̲ rye pra̍ti̲ ṣṭhe abha̍vatā̲ṃ
m̐vasū̍nāṃ | staumi̲ dyāvā̍pṛthi̲ vī nā̍thi̲ to jo̍havīmi̲ te no̍
muñcata̲ma(gm) ha̍saḥ |
urvī̍ rodasī̲ vari̍ vaḥ kṛṇota̲ṃ kṣetra̍sya patnī̲ adhi̍ no brūyātaṃ |
staumi̲ dyāvā̍pṛthi̲ vī nā̍thi̲ to jo̍havīmi̲ te no̍ muñcata̲ma(gm)
ha̍saḥ | yatte̍ va̲yaṃ pu̍ruṣa̲trāya̍
vi̲ ṣṭhā vi̍ dvā(gm) saśca kṛ̲mā kacca̲ nāga̍ḥ || 39
kṛ̲dhī sva̍smā(gm) adi̍ te̲ ranā̍gā̲ vyenā(gm)̍si śiśratho̲ viṣva̍gagne |
yathā̍ ha̲ tad va̍savo gau̲rya̍ṃ cit pa̲diṣi̲ tā mamu̍ñcatā yajatrāḥ |
e̲ vā tvama̲smat pramu̍ñcā̲ vya(gm)ha̲ḥ prātā̎ryagne prata̲rānna̲
āyu̍ḥ || 40 (15)
1.21 sarpāhutī mantrāḥ
(T.S. 5.5.10.1 to T.S. 5.5.10.3, for para 41)
sa̲mīcī̲ nāmā̍si̲ prācī̲ diktasyā̎ste̲ :'gniradhi̍ pati rasi̲ to
ra̍kṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stauno̍
mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmyo-,
-ja̲svinī̲ nāmā̍si dakṣi̲ ṇā diktasyā̎sta̲ indro:
'dhi̍ pati̲ ḥ pṛdā̍ku̲ḥ ,
prācī̲ nāmā̍si pra̲tīcī̲ diktasyā̎ste̲ somo:'dhi̍ pati ssva̲jo̍ ,
:'va̲sthāvā̲ nāmā̲-syudī̍cī̲ diktasyā̎ste̲ varu̲ṇo:'dhi̍ pati-
sti̲ raśca̍ rāji̲ ,
-radhi̍ patnī̲ nāmā̍si bṛha̲tī diktasyā̎ste̲ bṛha̲spati̲ -
radhi̍ pati śśvi̲ tro,
va̲śinī̲ nāmā̍sī̲ yaṃ diktasyā̎ste ya̲mo:'dhi̍ patiḥ
ka̲lmāṣa̍ grīvo,
rakṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau
no̍ mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmi || 41 (16)
1.22 sarpāhutī mantrāḥ (anuṣaṅgaṃ)
sa̲mīcī̲ nāmā̍si̲ prācī̲ diktasyā̎ste̲ :'gniradhi̍ pati rasi̲ to
ra̍kṣi̲ tā-yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau
no̍ mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmi |
o̲ja̲svinī̲ nāmā̍si dakṣi̲ ṇā diktasyā̎sta̲ indro:'dhi̍ pati̲ ḥ
pṛdā̍kū rakṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ
nama̲stau no̍ mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍no̲
dveṣṭi̲ taṃ m̐vā̲ṃ jaṃbhe̍ dadhāmi |
prācī̲ nāmā̍si pra̲tīcī̲ diktasyā̎ste̲ somo:'dhi̍ pati ssva̲jo
ra̍kṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau
no̍ mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmi |
a̲va̲sthāvā̲ nāmā̲-syudī̍cī̲ diktasyā̎ste̲ varu̲ṇo:'dhi̍ pati-sti̲ raśca̍ rājī
rakṣi̲ tā yaścādhi̍ pati̲ r-yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau no̍
mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲
dveṣṭi̲ taṃ m̐vā̲ṃ jaṃbhe̍ dadhāmi |
adhi̍ patnī̲ nāmā̍si bṛha̲tī diktasyā̎ste̲ bṛha̲spati̲ -radhi̍ patiḥ
śvi̲ tro ra̍kṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau no̍
mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmi |
va̲śinī̲ nāmā̍sī̲ yaṃ diktasyā̎ste ya̲mo:'dhi̍ patiḥ ka̲lmāṣa̍ grīvo
rakṣi̲ tā yaścādhi̍ pati̲ r yaśca̍ go̲ptā tābhyā̲ṃ nama̲stau no̍
mṛḍayatā̲ṃ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vā̲ṃ jaṃbhe̍ dadhāmi || 41ā (16ā)
1.23 gandharvāhutīḥ
(T.S. 5.5.10.4 to T.S. 5.5.10.5, for para 42)
he̲ tayo̲ nāma̍stha̲ teṣā̎ṃ m̐vaḥ pu̲ro gṛ̲hā a̲gnirva̲
iṣa̍va ssali̲ lo,
ni̍ li̲ pāṃ nāma̍stha̲ teṣā̎ṃ m̐vo dakṣi̲ ṇā gṛ̲hāḥ pi̲ taro̍ va̲
iṣa̍va̲ ssaga̍ro,
va̲jriṇo̲ nāma̍stha̲ teṣā̎ṃ m̐vaḥ pa̲ścād-gṛ̲hā ssvapno̍
va̲ iṣa̍vo̲ gahva̍ro,
:'va̲sthāvā̍no̲ nāma̍stha̲ teṣā̎ṃ m̐va utta̲rād gṛ̲hā āpo̍
va̲ iṣa̍va ssamu̲dro-,
:'dhi̍ patayo̲ nāma̍stha̲ teṣā̎ṃ m̐va u̲pari̍ gṛ̲hā va̲r̲.ṣaṃ
m̐va̲ iṣa̲vo:'va̍svān,
kra̲vyā nāma̍stha̲ pārtthi̍ vā̲-steṣā̎ṃ m̐va i̲ ha gṛ̲hā anna̍ṃ
m̐va̲ iṣa̍vo nimi̲ ṣo,
vā̍ta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲ te yaṃ
dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi ||
42 (17)
1.24 gandharvāhutīḥ (anuṣaṅgaṃ)
he̲ tayo̲ nāma̍stha̲ teṣā̎ṃ m̐vaḥ pu̲ro gṛ̲hā a̲gnirva̲ iṣa̍va-ssali̲ lo
vā̍ta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲ te yaṃ dvi̲ ṣmo
yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍ dadhāmi |
ni̲ li̲ mpā nāma̍stha̲ teṣā̎ṃ m̐vo dakṣi̲ ṇā gṛ̲hāḥ pi̲ taro̍ va̲ iṣa̍va̲-
ssaga̍ro vāta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲ te yaṃ
dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲ jaṃbhe̍
dadhāmi |
va̲jriṇo̲ nāma̍stha̲ teṣā̎ṃ m̐vaḥ pa̲ścād-gṛ̲hā ssvapno̍
va̲ iṣa̍vo̲ gahva̍ro vāta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲ te
yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲
jaṃbhe̍ dadhāmi |
a̲va̲sthā vā̍ no̲ nāma̍stha̲ teṣā̎ṃ m̐va utta̲rād gṛ̲hā āpo̍
va̲ iṣa̍va ssamu̲dro vā̍ta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲
te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲
jaṃbhe̍ dadhā̲mi |
adhi̍ patayo̲ nāma̍stha̲ teṣā̎ṃ m̐va u̲pari̍ gṛ̲hā va̲r̲.ṣaṃ
m̐va̲ iṣa̲vo:'va̍svān. vāta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍
mṛḍayata̲ te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ
m̐vo̲ jaṃbhe̍ dadhāmi |
kra̲vyā nāma̍stha̲ pārtthi̍ vā̲-steṣā̎ṃ m̐va i̲ ha gṛ̲hā anna̍ṃ
m̐va̲ iṣa̍vo nimi̲ ṣo vā̍ta nā̲maṃ tebhyo̍ vo̲ nama̲ste no̍ mṛḍayata̲
te yaṃ dvi̲ ṣmo yaśca̍ no̲ dveṣṭi̲ taṃ m̐vo̲
jaṃbhe̍ dadhāmi || 42ā (17ā)
1.25 ajyāni mantrāḥ
(T.S. 5.7.2.3 to T.S. 5.7.2.5 , for para 43)
śa̲tāyu̍dhāya śa̲tavī̎ryāya śa̲tota̍ye :'bhimāti̲ ṣāhe̎ |
śa̲taṃ m̐yo na̍ śśa̲rado̲ ajī̍tā̲-nindro̍ neṣa̲dati̍
duri̲ tāni̲ viśvā̎ | ye ca̲tvāra̍ḥ pa̲thayo̍ deva̲yānā̍ anta̲rā
dyāvā̍pṛthi̲ vī vi̲ yanti̍ | teṣā̲ṃ m̐yo ajyā̍ni̲ - majī̍ti-mā̲vahā̲ttasmai̍
no devā̲ḥ pari̍ datte̲ ha sarve̎ |
grī̲ ṣmo he̍ma̲nta u̲ta no̍ vasa̲nta śśa̲rad va̲r̲.ṣā ssu̍vi̲ tanno̍ astu |
teṣā̍-mṛtū̲nā(gm) śa̲taśā̍radānā-nnivā̲ta e̍ṣā̲mabha̍ye syāma |
i̲ du̲va̲thsa̲rāya̍ parivathsa̲rāya̍ samm̐vathsa̲rāya̍ kṛṇutā
bṛ̲hannama̍ḥ | teṣā̎ṃ m̐va̲ya(gm) su̍ma̲tau
ya̲jñiyā̍nā̲ṃ jyogajī̍tā̲ aha̍tā ssyāma |
bha̲drānna̲ḥ śreya̲ ssama̍naiṣṭa devā̲ stvayā̍:'va̲sena̲ sama̍śī
mahitvā | sano̍mayo̲ bhūḥ pi̍ to̲ āvi̍ śasva̲
śaṃto̲kāya̍ ta̲nuve̎ syo̲naḥ || 43 (18)
(T.S. 7.3.12.1, for para ṇo. 44)
bhū̲taṃ bhavya̍ṃ bhavi̲ ṣyad vaṣa̲ṭ thsvāhā̲ ,
nama̲ ṛkh sāma̲-yaju̲r vaṣa̲ṭ thsvāhā̲ ,
namo̍ gāya̲trī tri̲ ṣṭup jaga̍tī̲ vaṣa̲ṭ thsvāhā̲ ,
nama̍ḥ pṛthi̲ vya̍ntari̍ kṣa̲ṃ dyaur vaṣa̲ṭ thsvāhā̲ ,
namo̲ :'gnirvā̲yu-ssūryo̲ vaṣa̲ṭ thsvāhā̲ ,
nama̍ḥ prā̲ṇo-vyā̲no̍-:'pā̲no vaṣa̲ṭ thsvāhā̲ ,
namo:'nna̍ṃ kṛ̲ṣir vṛṣṭi̲ r vaṣa̲ṭ thsvāhā̲ ,
nama̍ḥ pi̲ tā pu̲traḥ pautro̲ vaṣa̲ṭ thsvāhā̲ ,
namo̲ bhūrbhuva̲ssuva̲ rvaṣa̲ṭ thsvāhā̲ nama̍ḥ || 44 (19)
1.26 atharvaśīr.ṣaṃ
(T.B. 1.5.8.1 to T.B. 1.5.8.3, for para 45, 46, 47)
indro̍ dadhī̲ co a̲stabhi̍ ḥ | vṛ̲trāṇya pra̍tiṣkutaḥ |
ja̲ghāna̍ nava̲tīrnava̍ | i̲ cchanna-śva̍sya̲ yacchira̍ḥ |
parva̍te̲ ṣvapa̍śritaṃ | tadvi̍ dacchar–ya̲ṇāva̍ti |
adrāha̲ gorama̍nvata | nāma̲ tvaṣṭu̍ra-pī̲ cya̎ṃ |
i̲ tthā ca̲ndrama̍so gṛ̲he | indra̲mid gā̲thino̍ bṛ̲hat || 45
indra̍ ma̲rkebhi̍ ra̲rkiṇa̍ḥ | indra̲ṃ m̐vāṇī̍ranūṣata |
indra̲ iddharyo̲ ssacā̎ | saṃ mi̍ śla̲ āva̍co̲ yujā̎ |
indro̍ va̲jrī hi̍ ra̲ṇyaya̍ḥ| indro̍ dī̲ rghāya̲ cakṣa̍se |
āsūrya(gm)̍ rohayad di̲ vi | vi gobhi̲ radri̍ mairayat |
indra̲ vāje̍ṣu no ava | sa̲hasra̍ pradhaneṣu ca || 46
u̲gra u̲grābhi̍ -rū̲tibhi̍ ḥ | tamindra̍ṃ m̐vā jayāmasi |
ma̲he vṛ̲trāya̲ hanta̍ve | sa vṛṣā̍ vṛṣa̲bho-bhu̍vat |
indra̲ ssadā ma̍ne kṛ̲taḥ | oji̍ ṣṭha̲ ssabale̍ hi̲ taḥ |
dyu̲mnī ślo̲kī sa sau̲mya̍ḥ | gi̲ rā vajro̲ na saṃbhṛ̍taḥ |
saba̍lo̲ ana̍pacyutaḥ | va̲va̲kṣu ru̲gro astṛ̍taḥ || 47 (20)
1.27 pratyaṃgirasaḥ
T.B.2.4.2.1 to T.B.2.4.2.4, for para ṇo 48 to 50
cakṣu̍ṣo hete̲ mana̍so hete | vāco̍ hete̲ brahma̍ṇo hete |
yomā̍:'ghā̲yu-ra̍bhi̲ dāsa̍ti | tama̍gne me̲ nyā:'me̲ niṃ kṛ̍ṇu |
yomā̲ cakṣu̍ṣā̲ yo mana̍sā | yo vā̲cā brahma̍ṇā:'ghā̲yu-
ra̍bhi̲ dāsa̍ti | tayā̎:'gne̲ tvaṃ me̲ nyā | a̲muma̍ me̲ niṃ kṛ̍ṇu |
yat kiñcā̲sau mana̍sā̲ yacca̍ vā̲cā |
ya̲jñair ju̲hoti̲ yaju̍ṣā ha̲virbhi̍ ḥ || 48
tan mṛ̲tyur nir.ṛ̍tyā samm̐vidā̲naḥ | pu̲rā di̲ ṣṭā
dāhu̍tī rasyahantu | yā̲tu̲ dhānā̲ nir.ṛ̍ti̲ rādu̲rakṣa̍ḥ |
te a̍syaghna̲ṃ tvanṛ̍tena sa̲tyaṃ |
indra̍ṣitā̲ ājya̍masya mathnantu | mātath samṛ̍ddhi̲
yada̲sau ka̲roti̍ | hanmi̍ te̲ :'haṃ kṛ̲ta(gm) ha̲viḥ |
yo me̍ gho̲ramacī̍ kṛtaḥ | apā̎ñcau ta u̲bhau bā̲hū |
apa̍nahyāmyā̲sya̎ṃ || 49
apa̍nahyāmite bā̲hū | apa̍ nahyāmyā̲sya̎ṃ |
a̲gner de̲ vasya̲ brahma̍ṇā | sarva̍ṃ te :'vadhiṣṅ kṛ̲taṃ |
pu̲rā:'muṣya̍ vaṣaṭ kā̲rāt | ya̲jñaṃ de̲ veṣu̍ naskṛdhi |
svi̍ ṣṭa-ma̲smāka̍ṃ bhūyāt | mā:'smān prāpa̲nnarā̍tayaḥ | anti̍ dū̲re
sa̲to a̍gne | bhrātṛ̍vyasyā bhi̲ dāsa̍taḥ |
va̲ṣa̲ṭ kā̲reṇa̲ vajre̍ṇa | kṛ̲tyā(gm) ha̍nmi kṛ̲tāma̲haṃ |
yo mā̲ nakta̲ṃ divā̍ sā̲yaṃ | prā̲ta-ścāhno̍ ni̲ pīya̍ti |
a̲dyā-tami̍ ndra̲ vajre̍ṇa | bhrātṛ̍vyaṃ pādayāmasi || 50 (21)
(T.B.2.5.1.1 to T.B.2.5.1.3, for para 51 to 53)
prā̲ṇo ra̍kṣati̲ viśva̲meja̍t | iryo̍ bhū̲tvā ba̍hu̲dhā ba̲hūni̍ |
sa ith sarva̲ṃ m̐vyā̍naśe | yo de̲ vo de̲ veṣu̍ vi̲ bhūra̲ntaḥ |
āvṛ̍dū̲dāt kṣetriya̍ddhva̲gad vṛṣā̎ | tamit prā̲ṇaṃ
mana̲sopa̍ śikṣata | agra̍ṃ de̲ vānā̍-mi̲ dama̍ttu no ha̲viḥ |
mana̍sa̲ści-tte̲ daṃ | bhū̲taṃ bhavya̍ṃ ca gupyate |
taddhi de̲ veṣva̍-gri̲ yaṃ || 51
āna̍ etu puraśca̲raṃ | sa̲ha de̲ vai-ri̲ ma(gm) hava̎ṃ |
mana̲ḥ śreya̍si śreyasi | karma̍n. ya̲jñapa̍ti̲ ṃ dadha̍t |
ju̲ṣatā̎ṃ me̲ vāgi̲ da(gm) ha̲viḥ | vi̲ rāḍ de̲ vī pu̲rohi̍ tā |
ha̲vya̲vāḍana̍-pāyinī | yayā̍ rū̲pāṇi̍ bahu̲dhā vada̍nti |
peśā(gm)̍si de̲ vāḥ pa̍ra̲me ja̲nitre̎ |
sā no̍ vi̲ rāḍana̍pa sphurantī || 52
vāgde̲ vī ju̍ṣatā mi̲ da(gm) ha̲viḥ | cakṣu̍r de̲ vānā̲ṃ jyoti̍ ra̲mṛte̲
nya̍ktaṃ | a̲sya vi̲ jñānā̍ya bahu̲dhā nidhī̍yate |
tasya̍ su̲mna-ma̍śīmahi | mā no̍ hāsīd vicakṣa̲ṇaṃ |
āyu̲rinna̲ḥ pratī̎ryatāṃ | ana̍ndhā̲-ścakṣu̍ṣā va̲yaṃ |
jī̲ vā jyoti̍ -raśīmahi | suva̲r jyoti̍ -ru̲tāmṛta̎ṃ |
śrotre̍ṇa bha̲dra mu̲ta-śṛ̍ṇvanti sa̲tyaṃ |
śrotre̍ṇa̲ vāca̍ṃ bahu̲dhodyamā̍nāṃ |
śrotre̍ṇa̲ moda̍śca̲ maha̍śca śrūyate |
śrotre̍ṇa̲ sarvā̲ diśa̲ āśṛ̍ṇomi | yena̲ prācyā̍ u̲ta da̍kṣi̲ ṇā |
pra̲tīcyai̍ di̲ śaḥ śṛ̲ṇvantyu̍tta̲rāt |
tadicchrotra̍ṃ bahu̲dhodyamā̍naṃ |
a̲rānna ne̲ miḥ pari̲ sarva̍ṃ babhūva || 53 (22)
T.B.2.7.7.1 to T.B.2.7.7.7, for para 54 to 60
si̲ (gm)̲he vyā̲ghra u̲ta yā pṛdā̍kau | tviṣi̍ -ra̲gnau
brā̎hma̲ṇe sūrye̲ yā | indra̲ṃ m̐yā de̲ vī su̲bhagā̍ ja̲jāna̍ |
sā na̲ āga̲n. varca̍sā samm̐vidā̲nā | yā rā̍ja̲nye̍ dundu̲-
bhāvāya̍tāyāṃ | aśva̍sya̲ krandye̲ puru̍ṣasya mā̲yau |
indra̲ṃ m̐yā de̲ vī su̲bhagā̍ ja̲jāna̍ | sā na̲ āga̲n. varca̍sā
samm̐vidā̲nā | yā ha̲stini̍ dvī̲ pini̲ yā hira̍ṇye |
tviṣi̲ -raśve̍ṣu̲ puru̍ṣeṣu̲ goṣu̍ || 54
indra̲ṃ m̐yā de̲ vī su̲bhagā̍ ja̲jāna̍ | sā na̲ āga̲n. varca̍sā
samm̐vidā̲nā | rathe̍ a̲kṣeṣu̍ vṛṣa̲bhasya̲ vāje̎ |
vāte̍ pa̲rjanye̲ varu̍ṇasya̲ śuṣme̎ | indra̲ṃ m̐yā de̲ vī
su̲bhagā̍ ja̲jāna̍ | sā na̲ āga̲n. varca̍sā samm̐vidā̲nā |
rāḍa̍si vi̲ rāḍa̍si | sa̲mrāḍa̍si sva̲rāḍa̍si |
indrā̍ya tvā̲ teja̍svate̲ teja̍svanta(gg) śrīṇāmi |
indrā̍ya̲ tvauja̍svata̲ oja̍svanta(gg) śrīṇāmi || 55
indrā̍ya tvā̲ paya̍svate̲ paya̍svanta(gg) śrīṇāmi |
indrā̍ya̲ tvā:':'yu̍ṣmata̲ āyu̍ṣmanta(gg) śrīṇāmi |
tejo̍:'si | tatte̲ praya̍cchāmi | teja̍svadastu me̲ mukha̎ṃ |
teja̍sva̲cchiro̍ astu me | teja̍svān. vi̲ śvata̍ḥ pra̲tyaṅ |
teja̍sā̲ saṃ pi̍ pṛgdhimā | ojo̍:'si | tatte̲ praya̍cchāmi || 56
oja̍svadastu me̲ mukha̎ṃ | oja̍sva̲cchiro̍ astu me |
oja̍svān. vi̲ śvata̍ḥ pra̲tyaṅ | oja̍sā̲ saṃpi̍ pṛgdhi mā |
payo̍:'si | tatte̲ praya̍cchāmi | paya̍svadastu me̲ mukha̎ṃ |
paya̍sva̲cchiro̍ astu me | paya̍svān. vi̲ śvata̍ḥ pra̲tyaṅ | paya̍sā̲
saṃpi̍ pṛgdhi mā || 57
āyu̍rasi | tatte̲ praya̍cchāmi | āyu̍ṣmadastu me̲ mukha̎ṃ |
āyu̍ṣma̲cchiro̍ astu me | āyu̍ṣmān. vi̲ śvata̍ḥ pra̲tyaṅ |
āyu̍ṣā̲ saṃpi̍ pṛgdhi mā | i̲ ma ma̍gna̲ āyu̍ṣe̲ varca̍se kṛdhi |
pri̲ ya(gm) reto̍ varuṇa soma rājann | mā̲ te vā̎smā adite̲ śarma̍
yaccha | viśve̍ devā̲ jara̍daṣṭi̲ r yathā:'sa̍t || 58
āyu̍rasi vi̲ śvāyu̍rasi | sa̲rvāyu̍rasi̲ sarva̲māyu̍rasi |
yato̲ vāto̲ mano̍javāḥ | yata̲ḥ kṣara̍nti̲ sindha̍vaḥ |
tāsā̎ṃ tvā̲ sarvā̍sā(gm) ru̲cā | a̲bhiṣi̍ ñcāmi̲ varca̍sā |
sa̲mu̲dra i̍ vāsi ga̲hmanā̎ | soma̍ ivā̲syadā̎bhyaḥ |
a̲gniri̍ va vi̲ śvata̍ḥ pra̲tyaṅ | sūrya̍ iva̲ jyoti̍ ṣā vi̲ bhūḥ || 59
a̲pāṃ m̐yo drava̍ṇe̲ rasa̍ḥ | tama̲hama̲smā
ā̍muṣyāya̲ṇāya̍ | teja̍se brahmavarca̲sāya̍ gṛhṇāmi |
a̲pāṃ m̐ya ū̲rmau rasa̍ḥ | tama̲hama̲smā ā̍muṣyāya̲ṇāya̍ | oja̍se
vī̲ ryā̍ya gṛhṇāmi | a̲pāṃ m̐yo ma̍ddhya̲to rasa̍ḥ | tama̲hama̲smā
ā̍muṣyāya̲ṇāya̍ |
puṣṭai̎ pra̲jana̍nāya gṛhṇāmi | a̲pāṃ m̐yo ya̲jñiyo̲ rasa̍ḥ |
tama̲hama̲smā ā̍muṣyāya̲ṇāya̍ |
āyu̍ṣe dīrghāyu̲tvāya̍ gṛhṇāmi || 60 (23)
1.28 anna sūktaṃ
T.B.2.8.8.1 to T.B.2.8.8.4, for para 61 to 63
a̲hama̍smi prathama̲jā ṛ̲tasya̍ | pūrva̍ṃ de̲ vebhyo̍
a̲mṛta̍sya̲ nābhi̍ ḥ | yo mā̲ dadā̍ti̲ sa i de̲ va mā vā̎ḥ |
a̲hamanna̲ manna̍ ma̲danta̍madmi |
pūrva̍-ma̲gnerapi̍ daha̲tyanna̎ṃ | ya̲ttau hā̍sāte
ahamutta̲reṣu̍ | vyātta̍masya pa̲śava̍-ssu̲jaṃbha̎ṃ |
paśya̍nti̲ dhīrā̲ḥ praca̍ranti̲ pākā̎ḥ |
jahā̎mya̲nyaṃ na ja̍hāmya̲nyaṃ |
a̲hamanna̲ṃ m̐vaśa̲micca̍rāmi || 61
sa̲mā̲namartha̲ṃ parye̍mi bhu̲jaṃt | ko mā manna̍ṃ
manu̲ṣyo̍ dayeta | parā̍ke̲ anna̲ṃ nihi̍ taṃ m̐lo̲ka e̲ tat |
viśvai̎ r de̲ vaiḥ pi̲ tṛbhi̍ r gu̲ptamanna̎ṃ |
yada̲dyate̍ lu̲pyate̲ yat pa̍ro̲pyate̎ | śa̲ta̲-ta̲mīsā ta̲nūrme̍ babhūva |
ma̲hāntau̍ ca̲rū sa̍kṛd du̲gdhena̍ paprau |
diva̍ñca̲ pṛśñi̍ pṛthi̲ vīṃ ca̍ sā̲kaṃ |
tathsa̲ṃ-piba̍nto̲ nami̍ nanti ve̲ dhasa̍ḥ |
naitadbhūyo̲ bhava̍ti̲ no kanī̍yaḥ || 62
anna̍ṃ prā̲ṇamanna̍ mapā̲na-mā̍huḥ | anna̍ṃ mṛ̲tyuṃ tamu̍ jī̲ vātu̍
māhuḥ | anna̍ṃ bra̲hmāṇo̍ ja̲rasa̍ṃ m̐vadanti | anna̍māhuḥ
pra̲jana̍naṃ pra̲jānā̎ṃ | mogha̲-manna̍ṃ
m̐vindate̲ apra̍cetāḥ | sa̲tyaṃ bra̍vīmi va̲dha ithsa tasya̍ |
nārya̲maṇa̲ṃ puṣya̍ti̲ no sakhā̍yaṃ |
keva̍lāgho bhavati kevalā̲dī | a̲haṃ me̲ gha ssta̲naya̲n.
var.ṣa̍nnasmi | māma̍dantya̲-hama̍dmya̲nyān ||
a̲ha(gm) sada̲mṛto̍ bhavāmi |
madā̍di̲ tyā adhi̲ sarve̍ tapanti | 63
1.29 vākh sūktaṃ
(T.B.2.8.8.4 for para 64)
de̲vīṃ m̐vāca̍ma janayanta̲ yad vāgvada̍nti | 64
Below is the full text of the concised Mantra given in “italics” above.
This concised Mantra is formed by adding the First word/part from the first part of
the First para , 2nd word /part from first part of Second para of Full Mantra which is
given below. Add the Underlined words of the Full Mantra to arrive at the above
concised Mantra. It is more appropriate to chant the full version as given below.
Please refer to your Guru for any clarifications/explanations.
de̲ vīṃ m̐vāca̍majanayanta de̲ vāḥ | tāṃ m̐vi̲ śvarū̍pāḥ
pa̲śavo̍ vadanti | sā no̍ ma̲ndreṣa̲ mūrja̲ṃ duhā̍nā |
dhe̲ nurvāga̲smā-nupa̲suṣṭu̲taitu̍ | 64a
yad vāgvada̍ntya viceta̲nāni̍ | rāṣṭrī̍ de̲ vānā̎ṃ
niṣa̲sāda̍ ma̲ndrā | cata̍sra̲ ūrja̍ṃ duduhe̲ payā(gm)̍si |
kva̍svi dasyāḥ para̲maṃ ja̍gāma || 64b
(The expansion 64a appearing in T.B. 2.4.6.10
The expansion 64b appearing in T.B. 2.4.6.11)
(T.B. 2.8.8.4 to T.B. 2.8.8.5 for para 65,66)
a̲na̲ntā-mantā̲dadhi̲ nirmi̍ tāṃ ma̲hīṃ | yasyā̎ṃ de̲ vā
a̍dadhu̲r bhoja̍nāni | ekā̎kṣarāṃ dvi̲ padā̲(gm)̲ ṣaṭpa̍dāñca | vāca̍ṃ
de̲ vā upa̍jīvanti̲ viśve̎ | vāca̍ṃ de̲ vā upa̍jīvanti̲
viśve̎ | vāca̍ṃ gandha̲rvāḥ pa̲śavo̍ manu̲ṣyā̎ḥ |
vā̲cīmā viśvā̲ bhuva̍nā̲-nyarpi̍ tā | sā no̲ hava̍ṃ juṣatā̲-mindra̍
patnī | vāga̲kṣara̍ṃ prathama̲jā ṛ̲tasya̍ |
vedā̍nāṃ mā̲tā-:'mṛta̍sya̲ nābhi̍ ḥ || 65
sā no̍ juṣā̲ṇopa̍ ya̲jña māgā̎t | ava̍ntī de̲ vī su̲havā̍
me astu | yā mṛṣa̍yo mantra̲ kṛto̍ manī̲ ṣiṇa̍ḥ |
a̲nvaiccha̍n de̲ vā-stapa̍sā̲ śrame̍ṇa | tāṃ de̲ vīṃ
m̐vāca(gm)̍ ha̲viṣā̍ yajāmahe | sā no̍ dadhātu
sukṛ̲tasya̍ lo̲ke | ca̲tvāri̲ vāk pari̍ mitā pa̲dāni̍ | tāni̍ vidur
brāhma̲ṇā ye ma̍nī̲ ṣiṇa̍ḥ | guhā̲ trīṇi̲ nihi̍ tā̲ neṅaga̍yanti |
tu̲rīya̍ṃ m̐vā̲co ma̍nu̲ṣyā̍ vadanti || 66
1.30 śraddhā sūktaṃ
(T.B. 2.8.8.5 to T.B. 2.8.8.8 for para 67,68, 69a)
śra̲ddhayā̲:'gni ssami̍ ddhyate | śra̲ddhayā̍ vindate ha̲viḥ |
śra̲ddhāṃ bhaga̍sya mū̲rddhani̍ | vaca̲sā ve̍dayāmasi |
pri̲ ya(gg) śra̍ddhe̲ dada̍taḥ | pri̲ ya(gg) śra̍ddhe̲ didā̍sataḥ |
pri̲ yaṃ bho̲jeṣu̲ yajva̍su | i̲ daṃ ma̍ udi̲ taṃ kṛ̍dhi |
yathā̍ de̲ vā asu̍reṣu | śra̲ddhā mu̲greṣu̍ cakri̲ re || 67
e̲ vaṃ bho̲jeṣu̲ yajva̍su | a̲smāka̍-mudi̲ taṃ kṛ̍dhi |
śra̲ddhāṃ de̍vā̲ yaja̍mānāḥ | vā̲yu-go̍pā̲ upā̍sate |
śra̲ddhā(gm) hṛ̍da̲yya̍yā-:':'kū̎tyā |
śra̲ddhayā̍ hūyate ha̲viḥ | śra̲ddhāṃ prā̲tar. ha̍vāmahe | śra̲ddhāṃ
ma̲ddhyandi̍ na̲ṃ pari̍ |
śra̲ddhā(gm) sūrya̍sya ni̲ mruci̍ |
śraddhe̲ śraddhā̍paye̲ hamā̎ || 68
śra̲ddhā de̲ vāna-dhi̍ vaste | śra̲ddhā viśva̍ mi̲ daṃ jaga̍t |
śra̲ddhāṃ kāma̍sya mā̲tara̎ṃ |
ha̲viṣā̍ varddhayāmasi | 69a
1.31 brahma sūktaṃ
(T.B. 2.8.8.10 to T.B. 2.8.8.11 for para 69b to 71)
brahma̍jajñā̲naṃ pra̍tha̲maṃ pu̲rastā̎t | visī̍ma̲ta-
ssu̲ruco̍ ve̲ na ā̍vaḥ | sa bu̲ddhniyā̍ upa̲mā a̍sya vi̲ ṣṭhāḥ |
sa̲taśca̲ yoni̲ -masa̍taśca̲ viva̍ḥ ||
pi̲ tā-vi̲ rājā̍ mṛṣa̲bho-ra̍yī̲ ṇāṃ |
a̲ntari̍ kṣaṃ m̐vi̲ śvarū̍pa̲ āvi̍ veśa || 69b
tama̲rkaira̲bhya̍rccanti va̲thsaṃ | brahma̲ santa̲ṃ
brahma̍ṇā va̲rddhaya̍ntaḥ || brahma̍ de̲ vāna̍janayat |
brahma̲ viśva̍mi̲ daṃ jaga̍t || brahma̍ṇaḥ kṣa̲traṃ
nirmi̍ taṃ | brahma̍ brāhma̲ṇa ā̲tmanā̎ ||
a̲ntara̍smi-nni̲ me lo̲kāḥ | a̲nta rviśva̍mi̲ daṃ jaga̍t |
brahmai̲ va bhū̲tānā̲ṃ jyeṣṭha̎ṃ |
tena̲ ko̍:'r.hati̲ sparddhi̍ tum || 70
brahma̍ṃ de̲ vā-straya̍stri(gm)śat | brahma̍-nnindra prajāpa̲tī |
brahma̍n.ha̲ viśvā̍ bhū̲tāni̍ |
nā̲vī vā̲nta-ssa̲māhi̍ tā || cata̍sra̲ āśā̲ḥ
praca̍rantva̲-gnaya̍ḥ | i̲ manno̍ ya̲jñanna̍yatu prajā̲nann |
ghṛ̲taṃ pinva̍nna̲ jara(gm)̍ su̲vīra̎ṃ |
brahma̍ sa̲mid bha̍va̲tyāhu̍tīnāṃ || 71
1.32 go sūktaṃ
T.B. 2.8.8.11 to T.B. 2.8.8.11 for para 72
āgāvo̍ agmannu̲ta bha̲dra-ma̍krann | sīda̍ntu
go̲ṣṭhe-ra̲ṇaya̍ntva̲sme || pra̲jāva̍tīḥ puru̲ rūpā̍ i̲ ha syuḥ |
indrā̍ya pū̲rvī ru̲ṣaso̲ duhā̍nāḥ |
indro̲ yajva̍ne pṛṇa̲te ca̍ śikṣati | upedda̍dāti̲ na svaṃ mu̍ṣāyati |
bhūyo̍ bhūyo ra̲yimida̍sya va̲rddhayann̍ |
abhi̍ nne khi̲ lle nida̍dhāti deva̲yuṃ |
na tā na̍śanti̲ na tā arvā̎ | 72
Below is the full text of the concised Mantra given in “italics” above. This concised
Mantra is formed by adding the First word/part from the first part of the First para ,
2nd word /part from first part of Second para of Full Mantra which is given below.
Add the Underlined words of the Full Mantra to arrive at the above concised
Mantra. It is more appropriate to chant the full version as given below. Please refer
to your Guru for any clarifications/explanations.
na tā na̍śanti̲ nada̍bhāti̲ taska̍raḥ |
nainā̍ ami̲ tro vyathi̲ rā da̍dhar.ṣati |
de̲ vā(gg)śca̲ yābhi̲ r yaja̍te̲ dadā̍ti ca |
jyogittābhi̍ ssacate̲ gopa̍ti ssa̲ha || 72a
na tā arvā̍ re̲ ṇu ka̍kāṭo aśnute |
na sa(gg)̍ skṛta̲tra-mupa̍yanti̲ tā a̲bhi |
u̲ru̲gā̲yamabha̍ya̲ṃ tasya̲ tā anu̍ |
gāvo̲ martya̍sya̲ vica̍ranti̲ yajva̍naḥ | 72b
(Both 72a and 72b appearing in T.B.2.4.6.9)
(T.B. 2.8.8.12 for para 73 to 74)
gāvo̲ bhago̲ gāva̲ indro̍ me acchāt | gāva̲ ssoma̍sya pratha̲masya̍
bha̲kṣaḥ | i̲ mā yā gāva̲-ssaja̍nāsa̲ indra̍ḥ |
i̲ cchāmī-ddhṛ̲dā mana̍sā-ci̲ dindra̎ṃ |
yū̲yaṃ gā̍vo medayathā kṛ̲śañci̍ t |
a̲ślī̲ laṃ ci̍ t kṛṇuthā su̲pratī̍kaṃ || 73
bha̲draṃ gṛ̲haṃ kṛ̍ṇutha bhadra vācaḥ |
bṛ̲hadvo̲ vaya̍ ucyate sa̲bhāsu̍ |
pra̲jāva̍tī ssū̲yava̍sa(gm)-ri̲ śantī̎ḥ | śu̲ddhā a̲pa ssu̍prapā̲ṇe
piba̍ntīḥ | māva̍ ste̲ na ī̍śata̲ māghaśa(gm)̍saḥ | pari̍ vo he̲ tī
ru̲drasya̍ vṛṃjyāt | upe̲ da-mu̍pa̲-parca̍naṃ | ā̲su goṣūpa̍ pṛcyatāṃ
| upa̍r.ṣa̲bhasya̲ reta̍si |
upe̎ndra̲ tava̍ vī̲ rye̎ || 74 (24)
1.33 sūryā candramasā sūktaṃ
(T.B. 2.8.9.1 for para 75 to 77)
tā sū̎ryā candra̲masā̍ viśva̲-bhṛtta̍mā ma̲hat | tejo̲ vasu̍madrājato
di̲ vi | sāmā̎tmānā carata ssāma-cā̲riṇā̎ |
yayo̎rvra̲taṃ nama̲me jātu̍ de̲ vayo̎ḥ |
u̲bhāvantau̲ pari̍ yāta̲ armyā̎ | di̲ vo na ra̲śmī(gg)
sta̍nu̲to-vya̍rṇa̲ve | u̲bhā bhu̍va̲ntī bhuva̍nā ka̲vikra̍tū |
sūryā̲ na ca̲ndrā ca̍rato ha̲tāma̍tī |
patī̎dyu̲mad vi̍ śva̲-vidā̍ u̲bhā di̲ vaḥ |
sūryā̍ u̲bhā ca̲ndrama̍sā vicakṣa̲ṇā || 75
vi̲ śvavā̍rā varivo̲ bhā vare̎ṇyā | tā no̍:'vataṃ
mati̲ mantā̲ mahi̍ vratā | vi̲ śva̲vapa̍rī pra̲tara̍ṇā tara̲ntā |
su̲va̲rvidā̍ dṛ̲śaye̲ bhūri̍ raśmī |
sūryā̲ hi ca̲ndrā vasu̍tve̲ ṣa-da̍r.śatā |
ma̲na̲svino̲ :'bhānu̍cara̲tonu̲-saṃdiva̎ṃ |
a̲sya śravo̍ na̲dya̍ ssa̲pta bi̍ bhrati |
dyāvā̲ kṣāmā̍ pṛthi̲ vī da̍r.śa̲taṃ m̐vapu̍ḥ |
a̲sme sū̎ryā candra̲masā̍-:'bhi̲ cakṣe̎ |
śra̲ddheka-mi̍ ndra carato vicartu̲raṃ || 76
pū̲rvā̲pa̲raṃ ca̍rato mā̲ya yai̲ tau | śiśū̲ krīḍa̍ntau̲ pari̍ yāto
addhva̲raṃ | viśvā̎nya̲nyo bhuva̍nā :'bhi̲ caṣṭe̎ |
ṛ̲tūna̲nyo vi̲ dadha̍jjāyate̲ puna̍ḥ |
hira̍ṇyavarṇā̲ḥ śuca̍yaḥ pāva̲kā yāsā̲(gm)̲ rājā̎ |
yāsā̎ṃ de̲vā śśi̲vena̍ mā̲ cakṣu̍ṣā paśyata |
āpo̍ bha̲drā āditpa̍śyāmi | 77
Below is the full text of the concised Mantra given in “italics” above. This concised
Mantra is formed by adding the First word/part from the first part of the First para ,
2nd word /part from first part of Second para and so on. Add the Underlined words
of the Full Mantra to arrive at the above concised Mantra. It is more appropriate to
chant the full version as given below. Please refer to your Guru for any
clarifications/explanations.
hira̍ṇyavarṇā̲ḥ śuca̍yaḥ pāva̲kā yāsu̍ jā̲taḥ
ka̲śyapo̲ yāsvindra̍ḥ | a̲gniṃyām̐ garbha̍ṃ dadhi̲ re virū̍pā̲stā na̲
āpa̲śśa(gg) syo̲nā bha̍vantu ||
yāsā̲(gm)̲ rājā̲ varu̍ṇo̲ yāti̲ maddhye̍ satyānṛ̲te a̍va̲paśya̲ṃ
janā̍nāṃ | ma̲dhu̲ścuta̲-śśuca̍yo̲ yāḥ pā̍va̲kāstā na̲
āpa̲śśa(gg) syo̲nā bha̍vantu || 77a
yāsā̎ṃ de̲ vā di̲ vi kṛ̲ṇvanti̍ bha̲kṣayyā a̲ntari̍ kṣe bahu̲dhā bhava̍nti
| yāḥ pṛ̍thi̲ vīṃ paya̍so̲ndanti̍ śu̲krāstā na̲
āpa̲śśa(gg) syo̲nā bha̍vantu ||
śi̲ vena̍ mā̲ cakṣu̍ṣā paśyatāpa śśi̲ vayā̍ ta̲nuvopa̍
spṛśata̲ tvaca̍ṃ me | sarvā(gm)̍ a̲gnī(gm) ra̍phsu̲ṣado̍ huve vo̲
mayi̲ varco̲ bala̲mojo̲ nidha̍tta || 77b
āpo̍ bha̲drā ghṛ̲tamidāpa̍ āsu ra̲gnīṣo mau̍
bibhra̲tyāpa̲ ittāḥ | tī̲ vro raso̍ madhu̲pṛcā̍-maraṅga̲ma
āmā̎ prā̲ṇena̍ sa̲havarca̍ sāgann |
āditpa̍śyā myu̲tavā̍ śṛṇo̲myāmā̲ ghoṣo̍ gacchati̲ vāṅna̍ āsāṃ |
manye̍ bhejā̲no a̲mṛta̍sya̲ tar.hi̲ hira̍ṇyavarṇā̲ atṛ̍paṃ m̐ya̲dā va̍ḥ |
77c
(expansiom 77a appearing in T.S. 5.6.1.1)
(expansiom 77b appearing in T.S. 5.6.1.2)
(expansiom 77c appearing in T.S..5.6.1.4)
1.34 nāsadāsīya sūktaṃ
(T.B. 2.8.9.3 to T.B. 2.8.9.7 for para 78 to 81)
nāsa̍dāsī̲ nno sadā̍sītta̲dānī̎ṃ |
nāsī̲ drajo̲ no vyo̍mā-pa̲royat |
kimā va̍rīva̲ḥ kuha̲kasya̲ śarmann̍ |
abha̲ṃḥ kimā̍sī̲ d-gaha̍naṃ gabhī̲ raṃ || 78
na mṛ̲tyu-ra̲mṛta̲ṃ tar.hi̲ na | rātri̍ yā̲ ahna̍ āsīt prake̲ taḥ |
ānī̍da vā̲ta(gg) sva̲dhayā̲ tadeka̎ṃ |
tasmā̎ddhā̲nyan na pa̲raḥ kiṃca̲nāsa̍ |
tama̍ āsī̲ -ttama̍sā gū̲ḍhamagre̎ prake̲ taṃ |
sa̲li̲ la(gm) sarva̍ mā i̲ daṃ |
tu̲cche nā̲bhvapi̍ hita̲ṃ m̐yadāsī̎t | tama̍sa̲s tanma̍hi̲ nā
jā̍ya̲taika̎ṃ | kāma̲stadagre̲ sama̍vartta̲tādhi̍ |
mana̍so̲ reta̍ḥ pratha̲maṃ m̐yadāsī̎t || 79
sa̲ to bandhu̲masa̍ti̲ nira̍vindann | hṛ̲di-pra̲tīṣyā̍
ka̲vayo̍ manī̲ ṣā | ti̲ ra̲ścīno̲ vita̍to ra̲śmi-re̍ṣāṃ |
a̲dhasvi̍ dā̲sī(3) du̲pari̍ svidāsī(3)t |
re̲ to̲dhā ā̍san mahi̲ māna̍ āsann |
sva̲dhā a̲vastā̲t praya̍tiḥ pa̲rastā̎t |
ko a̲ddhā ve̍da̲ka i̲ ha pravo̍cat | kuta̲ ājā̍tā̲ kuta̍ i̲ yaṃ
m̐visṛ̍ṣṭiḥ | a̲rvāg de̲ vā a̲sya vi̲ sarja̍nāya |
athā̲ ko ve̍da̲ yata̍ ā ba̲bhūva̍ || 80
i̲ yaṃ m̐visṛ̍ṣṭi̲ r yata̍ āba̲bhūva̍ | yadi̍ vā da̲dhe yadi̍ vā̲ na |
yo a̲syāddhya̍kṣaḥ para̲me vyo̍mann | so a̲ṅgave̍da̲ yadi̍ vā̲ na
veda̍ | ki(gg)svi̲ dvana̲ṃ ka u̲sa vṛ̲kṣa ā̍sīt |
yato̲ dyāvā̍pṛthi̲ vī ni̍ ṣṭata̲kṣuḥ | manī̍ṣiṇo̲ mana̍sā pṛ̲cchatedu̲tat |
yada̲ddhyati̍ ṣṭha̲d bhuva̍nāni dhā̲rayann̍ |
brahma̲vana̲ṃ brahma̲ sa vṛ̲kṣa ā̍sīt | yato̲ dyāvā̍pṛthi̲ vī
ni̍ ṣṭata̲kṣuḥ || manī̍ṣiṇo̲ mana̍sā̲ vibra̍vīmi vaḥ |
brahmā̲ddhyati̍ ṣṭha̲d bhuva̍nāni dhā̲rayann̍ | 81
1.35 bhāgya sūktaṃ
(T.B. 2.8.9.7 to T.B. 2.8.9.9 for para 82 to 84)
prā̲tara̲gniṃ prā̲tarindra(gm)̍ havāmahe |
prā̲tar mi̲ trā varu̍ṇā prā̲tara̲śvinā̎ | prā̲tar bhaga̍ṃ
pū̲ṣaṇa̲ṃ brahma̍ṇa̲spati̎ ṃ | prā̲tassoma̍ mu̲ta ru̲dra(gm) hu̍vema
|| pra̲ta̲rjita̲ṃ bhaga̍mu̲gra(gm) hu̍vema |
va̲yaṃ pu̲tramadi̍ te̲ ryo vi̍ dha̲rttā | ā̲dhraści̲ dyaṃ manya̍māna-
stu̲raści̍ t | rājā̍ ci̲ dyaṃ bhaga̍ṃ bha̲kṣītyāha̍ || 82
bhaga̲praṇe̍ta̲r-bhaga̲satya̍rādhaḥ | bhage̲ māṃ dhiya̲muda̍va̲
dada̍nnaḥ | bhaga̲praṇo̍ janaya̲ gobhi̲ raśvai̎ ḥ | bhaga̲ pranṛbhi̍ r
nṛ̲vanta̍ssyāma || u̲tedānī̲ ṃ bhaga̍-vantassyāma | u̲ta prapi̲ tva u̲ta
maddhye̲ ahnā̎ṃ |
u̲todi̍ tā maghava̲nth-sūrya̍sya |
va̲yaṃ de̲ vānā(gm)̍ suma̲tau syā̍ma ||
bhaga̍ e̲ va bhaga̍vā(gm) astu devāḥ |
tena̍ va̲yaṃ bhaga̍vanta ssyāma | 83
tantvā̍ bhaga̲ sarva̲ ijjo̍havīmi | sano̍ bhaga pura
e̲ tā bha̍ve̲ ha || sama̍ddhva̲rā-yo̲ṣaso̍:'namanta |
da̲dhi̲ krāve̍va̲ śuca̍ye pa̲dāya̍ | a̲rvā̲cī̲ naṃ m̐va̍su̲vida̲ṃ
bhaga̍nnaḥ | ratha̍mi̲ vāśvā̍ vā̲jina̲ āva̍hantu ||
aśvā̍vatī̲ r goma̍tīr na u̲ṣāsa̍ḥ | vī̲ rava̍tī̲ -ssada̍mucchantu bha̲drāḥ |
ghṛ̲taṃ duhā̍nā vi̲ śvata̲ḥ prapī̍nāḥ |
yū̲yaṃ pā̍ta sva̲stibhi̲ -ssadā̍naḥ || 84 (25)
1.36 nakṣatra sūktaṃ(vākyaṃ)
T.B.3.1.1.1 to T.B.3.1.3.3, for para 85 to 112
1.nakṣatraṃ - kṛttikā devatā - agniḥ
a̲gnirna̍ḥ pātu̲ kṛtti̍ kāḥ | nakṣa̍traṃ de̲ vami̍ ndri̲ yaṃ |
i̲ damā̍sāṃ-m̐vicakṣa̲ṇaṃ | ha̲virā̲san ju̍hotana |
yasya̲ bhānti̍ ra̲śmayo̲ yasya̍ ke̲ tava̍ḥ | yasye̲ mā viśvā̲ bhuva̍nāni̲
sarvā̎ | sa kṛtti̍ kā bhira̲bhi-sa̲mm̐vasā̍naḥ |
a̲gnirno̍ de̲ vassu̍vi̲ te da̍dhātu || 1
2. nakṣatraṃ - rohiṇī devatā - prajāpatiḥ
pra̲jāpa̍te rohi̲ ṇī ve̍tu̲ patnī̎ |
vi̲ śvarū̍pā bṛha̲tī ci̲ trabhā̍nuḥ | 85
sā no̍ ya̲jñasya̍ suvi̲ te da̍dhātu | yathā̲ jīve̍ma śa̲rada̲-ssavī̍rāḥ |
ro̲hi̲ ṇī de̲ vyuda̍gāt pu̲rastā̎t | viśvā̍ rū̲pāṇi̍
prati̲ moda̍mānā | pra̲jāpa̍ti(gm) ha̲viṣā̍ va̲rddhaya̍ntī |
pri̲ yā de̲ vānā̲-mupa̍yātu ya̲jñaṃ || 2
3.nakṣatraṃ - mṛgaśīr.ṣaḥ devatā - somaḥ
somo̲ rājā̍ mṛgaśī̲ ra̲.ṣeṇa̲ āgann̍ | śi̲ vaṃ nakṣa̍traṃ
pri̲ yama̍sya̲ dhāma̍ | ā̲pyāya̍māno bahu̲dhā jane̍ṣu |
reta̍ḥ pra̲jāṃ m̐yaja̍māne dadhātu | 86
yatte̲ nakṣa̍traṃ mṛgaśī̲ r̲.ṣamasti̍ | pri̲ ya(gm) rā̍jan
pri̲ yata̍maṃ pri̲ yāṇā̎ṃ | tasmai̍ te soma ha̲viṣā̍ vidhema |
śanna̍ edhi dvi̲ pade̲ śaṃcatu̍ṣpade || 3
4. nakṣatraṃ - ārdrā devatā - rudraḥ
ā̲rdrayā̍ ru̲draḥ pratha̍mā na eti | śreṣṭho̍ de̲ vānā̲ṃ
pati̍ raghni̲ yānā̎ṃ | nakṣa̍tramasya ha̲viṣā̍ vidhema |
mā na̍ḥ pra̲jā(gm) rī̍riṣa̲n mota vī̲ rān |
he̲ tī ru̲drasya̲ pari̍ ṇo vṛṇaktu |
ā̲rdrā nakṣa̍traṃ juṣatā(gm) ha̲virna̍ḥ | 87
pra̲mu̲ñcamā̍nau duri̲ tāni̲ viśvā̎ |
apā̲ghaśa(gm)̍ sannu-datā̲marā̍tiṃ || 4
5.nakṣatraṃ - punarvasu devatā - aditiḥ
puna̍rno de̲ vyadi̍ tiḥ spṛṇotu | puna̍rvasū na̲ḥ
puna̲retā̎ṃ m̐ya̲jñaṃ | puna̍rno de̲ vā a̲bhiya̍ntu̲ sarve̎ |
puna̍ḥ punarvo ha̲viṣā̍ yajāmaḥ | e̲ vā na de̲ vyadi̍ tirana̲rvā |
viśva̍sya bha̲rtrī jaga̍taḥ prati̲ ṣṭhā | puna̍rvasū ha̲viṣā̍
va̲rddhaya̍ntī | pri̲ yaṃ de̲ vānā̲-mapye̍tu̲ pātha̍ḥ || 5 (88)
6.nakṣatraṃ - puṣyaḥ devatā - bṛhaspatiḥ
bṛha̲spati̍ ḥ pratha̲mañjāya̍mānaḥ | ti̲ ṣya̍ṃ nakṣa̍trama̲bhi
saṃba̍bhūva | śreṣṭho̍ de̲ vānā̲ṃ pṛta̍nāsu ji̲ ṣṇuḥ |
di̲ śo nu̲ sarvā̲ abha̍yanno astu | ti̲ ṣya̍ḥ pu̲rastā̍du̲ta
ma̍ddhya̲to na̍ḥ | bṛha̲spati̍ r na̲ḥ pari̍ pātu pa̲ścāt |
bādhe̍ tā̲n dveṣo̲ abha̍yaṃ kṛṇutāṃ |
su̲vīrya̍sya̲ pata̍yasyāma || 6
7. nakṣatraṃ -āśreṣaṃ devatā - sarpāḥ
i̲ da(gm) sa̲rpebhyo̍ ha̲vira̍stu̲ juṣṭa̎ṃ |
ā̲śre̲ ṣā yeṣā̍ manu̲yanti̲ ceta̍ḥ | 89
ye a̲ntari̍ kṣaṃ pṛthi̲ vīṃ-kṣi̲ yanti̍ | tena̍ ssa̲rpāso̲
hava̲māga̍miṣṭhāḥ | ye ro̍ca̲ne sūrya̲syāpi̍ sa̲rpāḥ |
ye diva̍ṃ de̲ vī-manu̍sa̲ñcara̍nti |
yeṣā̍māśre̲ ṣā a̍nu̲yanti̲ kāma̎ṃ |
tebhya̍-ssa̲rpebhyo̲ madhu̍-majjuhomi || 7
8.nakṣatraṃ - maghā devatā - pitaraḥ
upa̍hūtāḥ pi̲ taro̲ ye ma̲ghāsu̍ | mano̍javasa-ssu̲kṛta̍-ssukṛ̲tyāḥ | te
no̲ nakṣa̍tre̲ hava̲māga̍miṣṭhāḥ |
sva̲dhābhi̍ r ya̲jñaṃ praya̍taṃ juṣantāṃ | 90
ye a̍gnida̲gdhā ye:'na̍gni-dagdhāḥ |
ye̍:'muṃm̐lo̲kaṃ pi̲ tara̍ḥ kṣi̲ yanti̍ |
yā(gg)śca̍ vi̲ dmayā(gm) u̍ ca̲ na pra̍vi̲ dma |
ma̲ghāsu̍ ya̲jña(gm) sukṛ̍taṃ juṣantāṃ || 8
9.nakṣatraṃ - pūrvaphalgu̍nī devatā - aryamā
gavā̲ṃ pati̲ ḥ phalgu̍nī-nāmasi̲ tvaṃ |
tada̍r–yaman. varuṇa mitra̲ cāru̍ |
taṃtvā̍ va̲ya(gm) sa̍ni̲ tāra(gm)̍ sanī̲ nāṃ |
jī̲ vā jīva̍nta̲mupa̲ samm̐vi̍ śema | yene̲ mā viśvā̲
bhuva̍nāni̲ sañji̍ tā | yasya̍ de̲ vā a̍nusa̲m̐yyanti̲ ceta̍ḥ | 91
a̲rya̲mā rājā̲:'jara̲stu vi̍ ṣmān |
phalgu̍nīnā-mṛṣa̲bho ro̍ravīti || 9
10.nakṣatraṃ - uttara pha̍lgunī devatā - bhagaḥ
śreṣṭho̍ de̲ vānā̎ṃ bhagavo bhagāsi | tattvā̍ vidu̲ḥ
phalgu̍nī̲ -stasya̍ vittāt | a̲smabhya̍ṃ-kṣa̲trama̲jara(gm)̍
su̲vīrya̎ṃ | goma̲daśva̍-va̲dupa̲sannu̍-de̲ ha |
bhago̍ha dā̲tā bhaga̲ itpra̍dā̲tā | bhago̍ de̲ vīḥ
phalgu̍nī̲ -rāvi̍ veśa | bhaga̲syettaṃ pra̍sa̲vaṃ ga̍mema |
yatra̍ de̲ vai-ssa̍dha̲māda̍ṃ madema | || 10/ 92
11.nakṣatraṃ - hastaḥ devatā - savita
āyā̍tu de̲ va-ssa̍vi̲ to pa̍yātu | hi̲ ra̲ṇyaye̍na su̲vṛtā̲ rathe̍na |
vaha̲na̲. hasta(gm)̍ su̲bhaga̍ṃ m̐vidma̲nāpa̍saṃ |
pra̲yaccha̍nta̲ṃ papu̍ri̲ ṃ puṇya̲maccha̍ |
hasta̲ḥ praya̍ccha tva̲mṛta̲ṃ m̐vasī̍yaḥ | dakṣi̍ ṇena̲
prati̍ gṛbhṇīma enat | dā̲tāra̍-ma̲dya sa̍vi̲ tā vi̍ deya |
yo no̲ hastā̍ya prasu̲vāti̍ ya̲jñaṃ || 11
12. nakṣatraṃ - citrā devatā - tvaṣṭā
tvaṣṭā̲ nakṣa̍tra-ma̲bhye̍ti ci̲ trāṃ |
su̲bha(gm) sa̍saṃ-m̐yuva̲ti(gm) roca̍mānāṃ | 93
ni̲ ve̲ śaya̍nna̲-mṛtā̲n martyā(gg)̍śca | rū̲pāṇi̍ pi̲ (gm)̲śan bhuva̍nāni̲
viśvā̎ | tanna̲stvaṣṭā̲ tadu̍ ci̲ trā vica̍ṣṭāṃ | tannakṣa̍traṃ bhūri̲ dā
a̍stu̲ mahya̎ṃ |
tanna̍ḥ pra̲jāṃ m̐vī̲ rava̍tī(gm) sanotu |
gobhi̍ rno̲ aśvai̲ -ssama̍naktu ya̲jñaṃ || 12
13.nakṣatraṃ - svātī devatā - vāyuḥ
vā̲yur nakṣa̍tra-ma̲bhye̍ti̲ niṣṭyā̎ṃ | ti̲ gmaśṛ̍goṃ
vṛṣa̲bho roru̍vāṇaḥ | sa̲mī̲ raya̲n bhuva̍nā māta̲riśvā̎ |
apa̲ dveṣā(gm)̍si nudatā̲marā̍tīḥ | 94
tanno̍ vā̲yastadu̲ niṣṭyā̍ śṛṇotu | tannakṣa̍traṃ bhūri̲ dā
a̍stu̲ mahya̎ṃ | tanno̍ de̲ vāso̲ anu̍ jānantu̲ kāma̎ṃ |
yathā̲ tare̍ma duri̲ tāni̲ viśvā̎ || 13
14.nakṣatraṃ - viśākhā devatā - indrāgnīḥ
dū̲ra-ma̲smacchatra̍vo yantu bhī̲ tāḥ |
tadi̍ ndrā̲gnī kṛ̍ṇutā̲ṃ tad viśā̍khe |
tanno̍ de̲ vā anu̍madantu ya̲jñaṃ | pa̲ścāt pu̲rastā̲-dabha̍yanno
astu | nakṣa̍trāṇā̲-madhi̍ patnī̲ viśā̍khe |
śreṣṭhā̍-vindrā̲gnī bhuva̍nasya go̲pau | 95
viṣū̍ca̲-śśatrū̍napa̲bādha̍mānau |
apa̲kṣudha̍-nnudatā̲marā̍tiṃ || 14
15. paurṇamāsi
pū̲rṇā pa̲ścādu̲ta pū̲rṇā pu̲rastā̎t | unma̍ddhya̲taḥ
pau̎rṇamā̲sī ji̍ gāya | tasyā̎ṃ de̲ vā adhi̍ sa̲mm̐vasa̍ntaḥ |
u̲tta̲me nāka̍ i̲ ha mā̍dayantāṃ | pṛ̲thvī su̲varcā̍
yuva̲ti-ssa̲joṣā̎ḥ | pau̲rṇa̲mā̲syuda̍gā̲-cchobha̍mānā |
ā̲pyā̲ya-ya̍ntī duri̲ tāni̲ viśvā̎ |
u̲ruṃ duhā̲ṃ m̐yaja̍mānāya ya̲jñaṃ || 15/96 (26)
16.nakṣatraṃ - anūrādhā devatā - mitraḥ
ṛ̲ddhyāsma̍ ha̲vyair nama̍sopa̲sadya̍ | mi̲ traṃ de̲ vaṃ
mi̍ tra̲dheya̍nno astu | a̲nū̲rā̲dhān. ha̲viṣā̍ va̲rddhaya̍ntaḥ |
śa̲taṃ jī̍vema śa̲rada̲ssavī̍rāḥ | ci̲ traṃ-nakṣa̍tra̲-muda̍gāt pu̲rastā̎t
| a̲nū̲rā̲dhāsa̲ iti̲ yad vada̍nti | tanmi̲ tra e̍ti
pa̲thibhi̍ r deva̲yānai̎ ḥ | hi̲ ra̲ṇyayai̲ r vita̍tai-ra̲ntari̍ kṣe || 16
17.nakṣatraṃ - jyeṣṭhā devatā - indraḥ
indro̎ jye̲ ṣṭhā manu̲ nakṣa̍trameti |
yasmi̍ n vṛ̲traṃ m̐vṛ̍tra̲ tūrye̍ ta̲tāra̍ | 97
tasmi̍ n va̲ya-ma̲mṛta̲ṃ duhā̍nāḥ | kṣudha̍ntarema̲
duri̍ ti̲ ṃ duri̍ ṣṭiṃ | pu̲ra̲nda̲rāya̍ vṛṣa̲bhāya̍ dhṛ̲ṣṇave̎ |
aṣā̍ḍhāya̲ saha̍mānāya mī̲ ḍhuṣe̎ | indrā̍ya jye̲ ṣṭhā
madhu̍ma̲dduhā̍nā | u̲ruṃ kṛ̍ṇotu̲ yaja̍mānāya lo̲kaṃ || 17
18.nakṣatraṃ - mūlaṃ devatā - prajāpatiḥ
mūla̍ṃ pra̲jāṃ m̐vī̲ rava̍tīṃ m̐videya | parā̎cyetu̲ nir.ṛ̍tiḥ parā̲cā |
gobhi̲ r nakṣa̍traṃ pa̲śubhi̲ -ssama̍ktaṃ |
aha̍r bhūyā̲d yaja̍mānāya̲ mahya̎ṃ | 98
aha̍rno a̲dya su̍vi̲ te da̍dhātu | mūla̲ṃ nakṣa̍tra̲miti̲
yad vada̍nti | parā̍cīṃ m̐vā̲cā nir.ṛ̍tiṃ nudāmi |
śi̲ vaṃ pra̲jāyai̍ śi̲ vama̍stu̲ mahya̎ṃ || 18
19.nakṣatraṃ - pūrvāṣāḍhā devatā - āpaḥ
yā di̲ vyā āpa̲ḥ paya̍sā saṃbabhū̲vuḥ | yā a̲ntari̍ kṣa
u̲ta pārtthi̍ vī̲ ryāḥ | yāsā̍maṣā̲ḍhā a̍nu̲yanti̲ kāma̎ṃ |
tā na̲ āpa̲ḥ śa(gg) syo̲nā bha̍vantu |
yāśca̲ kūpyā̲ yāśca̍ nā̲dyā̎-ssamu̲driyā̎ḥ |
yāśca̍ vaiśa̲ntīru̲ta prā̍sa̲cīryāḥ | 99
yāsā̍maṣā̲ḍhā madhu̍ bha̲kṣaya̍nti |
tā na̲ āpa̲ḥ śa(gg) syo̲nā bha̍vantu || 19
20.nakṣatraṃ - uttarāṣāḍhā devatā - viśvedevaḥ
tanno̲ viśve̲ upa̍ śṛṇvantu de̲ vāḥ | tada̍ṣā̲ḍhā a̲bhi
samm̐ya̍ntu ya̲jñaṃ | tannakṣa̍traṃ prathatāṃ
pa̲śubhya̍ḥ | kṛ̲ṣir vṛ̲ṣṭir yaja̍mānāya kalpatāṃ |
śu̲bhrāḥ ka̲nyā̍ yuva̲taya̍-ssu̲peśa̍saḥ |
ka̲rma̲kṛta̍-ssu̲kṛto̍ vī̲ ryā̍vatīḥ | viśvā̎n de̲ vān. ha̲viṣā̍
va̲rddhaya̍ntīḥ | a̲ṣā̲ḍhāḥ kāma̲ mupa̍yāntu ya̲jñaṃ || 20/100
21.nakṣatraṃ - abhijit devatā - brahmā
yasmi̲ n brahmā̲:'bhyaja̍ya̲th sarva̍me̲ tat | a̲muñca̍ lo̲ka
mi̲ damū̍ca̲ sarva̎ṃ| tanno̲ nakṣa̍tra-mabhi̲ jid vi̲ jitya̍ |
śriya̍ṃ dadhā̲tvahṛ̍ṇīyamānaṃ | u̲bhau lo̲kau brahma̍ṇā̲
sañji̍ te̲ mau | tanno̲ nakṣa̍tra-mabhi̲ jid vica̍ṣṭāṃ |
tasmi̍ n va̲yaṃ pṛta̍nā̲ ssaṃja̍yema |
tanno̍ de̲ vāso̲ anu̍jānantu̲ kāma̎ṃ || 21
22.nakṣatraṃ - śravaṇaṃ devatā - viṣṇuḥ
śṛ̲ṇvanti̍ śro̲ṇā-ma̲mṛta̍sya go̲pāṃ |
puṇyā̍masyā̲ upa̍śṛṇomi̲ vāca̎ṃ | 101
ma̲hīṃ de̲ vīṃ m̐viṣṇu̍patnī majū̲ryāṃ | pra̲tīcī̍ menā(gm) ha̲viṣā̍
yajāmaḥ | tre̲ dhā viṣṇu̍-rurugā̲yo vica̍krame |
ma̲hīṃ diva̍ṃ pṛthi̲ vī-ma̲ntari̍ kṣaṃ |
tacchro̲ṇaiti̲ śrava̍-i̲ cchamā̍nā |
puṇya̲(gg)̲ śloka̲ṃ m̐yaja̍mānāya kṛṇva̲tī || 22
23.nakṣatraṃ - śraviṣṭā devatā - vasavaḥ
a̲ṣṭau de̲ vā vasa̍vasso̲myāsa̍ḥ |
cata̍sro de̲ vī ra̲jarā̲ḥ śravi̍ ṣṭhāḥ |
te ya̲jñaṃ pā̎ntu̲ raja̍saḥ pa̲rastā̎t |
sa̲mm̐va̲thsa̲rīṇa̍-ma̲mṛta(gg)̍ sva̲sti | 102
ya̲jñaṃ na̍ḥ pāntu̲ vasa̍vaḥ pu̲rastā̎t |
da̲kṣi̲ ṇa̲to̍-:'bhiya̍ntu̲ śravi̍ ṣṭhāḥ |
puṇya̲nnakṣa̍trama̲bhi samm̐vi̍ śāma |
mā no̲ arā̍ti-ra̲ghaśa̲(gm)̲ sāgann̍ || 23
24.nakṣatraṃ - śatabhiṣak devatā - varuṇaḥ
kṣa̲trasya̲ rājā̲ varu̍ṇo:'dhirā̲jaḥ | nakṣa̍trāṇā(gm) śa̲tabhi̍ ṣa̲g
vasi̍ ṣṭhaḥ | tau de̲ vebhya̍ḥ kṛṇuto dī̲ rghamāyu̍ḥ |
śa̲ta(gm) sa̲hasrā̍ bheṣa̲jāni̍ dhattaḥ | ya̲jñanno̲ rājā̲
varu̍ṇa̲ upa̍yātu | tanno̲ viśve̍ a̲bhisamm̐ya̍ntu de̲ vāḥ | 103
tanno̲ nakṣa̍tra(gm) śa̲tabhi̍ ṣag juṣā̲ṇaṃ |
dī̲ rghamāyu̲ḥ prati̍ rad bheṣa̲jāni̍ || 24
25.nakṣatraṃ - pūrvaproṣṭhapadā
devatā - ajayekapādaḥ
a̲ja eka̍pā̲-duda̍gāt pu̲rastā̎t | viśvā̍ bhū̲tāni̍ prati̲
moda̍mānaḥ | tasya̍ de̲ vāḥ pra̍sa̲vaṃ m̐ya̍nti̲ sarve̎ |
pro̲ṣṭha̲pa̲dāso̍ a̲mṛta̍sya go̲pāḥ | vi̲ bhrāja̍māna-ssamidhā̲na
u̲graḥ | ā:'ntari̍ kṣa-maruha̲da-ga̲ndyāṃ |
ta(gm) sūrya̍ṃ de̲ va-ma̲jameka̍pādaṃ |
pro̲ṣṭha̲pa̲dāso̲ anu̍yanti̲ sarve̎ || 25 / 104
26.nakṣatraṃ - uttaraproṣṭhapadā
devatā - ahirbuddhniyaḥ
ahi̍ rbu̲ddhniya̲ḥ pratha̍māna eti | śreṣṭho̍ de̲ vānā̍mu̲ta
mānu̍ṣāṇāṃ | taṃ brā̎hma̲ṇā-sso̍ma̲pā-sso̲myāsa̍ḥ |
pro̲ṣṭha̲pa̲dāso̍ a̲bhira̍kṣanti̲ sarve̎ | ca̲tvāra̲ eka̍ma̲bhi karma̍
de̲ vāḥ | pro̲ṣṭha̲pa̲dāsa̲ iti̲ yān. vada̍nti |
te bu̲ddhaniya̍ṃ pari̲ ṣadya(gg)̍ stu̲vanta̍ḥ |
ahi(gm)̍ rakṣanti̲ nama̍sopa̲sadya̍ || 26
27.nakṣatraṃ - revatī devatā - pūṣā
pū̲ṣā re̲ vatyanve̍ti̲ panthā̎ṃ |
pu̲ṣṭi̲ patī̍ paśu̲pā vāja̍bastyau | 105
i̲ māni̍ ha̲vyā praya̍tā juṣā̲ṇā | su̲gairno̲ yānai̲ rupa̍yātāṃ
m̐ya̲jñaṃ | kṣu̲drān pa̲śūn ra̍kṣatu re̲ vatī̍ naḥ |
gāvo̍ no̲ aśvā̲(gm)̲ anve̍tu pū̲ṣā |
anna̲(gm)̲ rakṣa̍ntau bahu̲dhā virū̍paṃ |
vāja(gm)̍ sanutā̲ṃ m̐yaja̍mānāya ya̲jñaṃ || 27
28 nakṣatraṃ - aśvinī devatā - aśvinī deva
tada̲śvinā̍-vaśva̲yujopa̍yātāṃ | śubha̲ṅgami̍ ṣṭhau
su̲yame̍bhi̲ raśvai̎ ḥ | svannakṣa̍tra(gm) ha̲viṣā̲ yaja̍ntau |
maddhvā̲ saṃpṛ̍ktau̲ yaju̍ṣā̲ sama̍ktau | 106
yau de̲ vānā̎ṃ bhi̲ ṣajau̍ havyavā̲hau |
viśva̍sya dū̲tā-va̲mṛta̍sya go̲pau |
tau nakṣa̍traṃ-jujuṣā̲ṇo-pa̍yātāṃ |
namo̲:'śvibhyā̎ṃ kṛṇumo-:'śva̲yugbhyā̎ṃ || 28
29.nakṣatraṃ - apabharaṇī devatā - yamaḥ
apa̍ pā̲pmāna̲ṃ bhara̍ṇīr bharantu | tad ya̲mo rājā̲
bhaga̍vā̲n̲. vica̍ṣṭāṃ | lo̲kasya̲ rājā̍ maha̲to ma̲hān. hi |
su̲ganna̲ḥ panthā̲mabha̍yaṃ kṛṇotu |
yasmi̲ n nakṣa̍tre ya̲ma eti̲ rājā̎ | yasmi̍ nnena-ma̲bhyaṣi̍ caṃnta
de̲ vāḥ | tada̍sya ci̲ tra(gm) ha̲viṣā̍ yajāma |
apa̍ pā̲pmāna̲ṃ bhara̍ṇīr bharantu || 29
30.amāvāsi
ni̲veśa̍nī̲ yatte̍ de̲vā ada̍dhuḥ |
Below is the full text of the concised Mantra given in “italics” above.This concised
Mantra is formed by adding the First word/part from the first part of the First para ,
2nd word /part from first part of Second para of Full Mantra which is given below.
Add the Underlined words of the Full Mantra to arrive at the above concised
Mantra. It is more appropriate to chant the full version as given below. Please refer
to your Guru for any clarifications/explanations.
ni̲ veśa̍nī sa̲ṅgama̍nī̲ vasū̍nā̲ṃ m̐viśvā̍ rū̲pāṇi̲
vasū̎nyā-ve̲ śaya̍ntī | sa̲ha̲sra̲po̲ṣa(gm) su̲bhagā̲
rarā̍ṇā̲ sā na̲ āga̲n. varca̍sā samm̐vidā̲nā |
yatte̍ de̲ vā ada̍dhur bhāga̲dheya̲-mamā̍vāsye
sa̲mm̐vasa̍nto mahi̲ tvā | sā no̍ ya̲jñaṃ pi̍ pṛhi viśvavāre
ra̲yinno̍ dhehi subhage su̲vīra̎ṃ || 30/107 (27)
(This expansion is appearing in T.S. 3.5.1.1)
31.candramā
navo̍ navo bhavati̲ jāya̍māno̲ yamā̍di̲tyā a̲(gm)̲śumā̎-
pyā̲yaya̍nti |
Below is the full text of the concised Mantra given in “italics” above. This concised
Mantra is formed by adding the First word/part from the first part of the First para ,
2nd word /part from first part of Second para of Full Mantra which is given below.
Add the Underlined words of the Full Mantra to arrive at the above concised
Mantra. It is more appropriate to chant the full version as given below. Please refer
to your Guru for any clarifications/explanations.
navo̍ navo bhavati̲ jāya̍mā̲no:'hnā̎ṃ ke̲ tu-ru̲ṣasā̍
me̲ tyagre̎ | bhā̲gaṃ de̲ vebhyo̲ vida̍dhātyā̲yan praca̲ndramā̎stirati
dī̲ rghamāyu̍ḥ |
yamā̍di̲ tyā a̲(gm)̲śumā̎pyā̲yaya̍nti̲ yamakṣi̍ ta̲-makṣi̍ taya̲ḥ piba̍nti
| tena̍ no̲ rājā̲ varu̍ṇo̲ bṛha̲spati̲ rāpyā̍yayantu̲ bhuva̍nasya go̲pāḥ |
ṭhis expansion is appearing in T.S. 2.4.14.1
32. aho rātrī
ye virū̍pe̲ sama̍nasā sa̲mm̐vyaya̍ntī | sa̲mā̲naṃ tantu̍ṃ paritā-
ta̲nāte̎ | vi̲ bhū pra̲bhū a̍nu̲bhū vi̲ śvato̍ huve |
te no̲ nakṣa̍tre̲ hava̲māga̍metaṃ | va̲yaṃ de̲ vī brahma̍ṇā
samm̐vidā̲nāḥ | su̲ratnā̍so de̲ vavī̍ti̲ ṃ dadhā̍nāḥ | 108
a̲ho̲rā̲tre ha̲viṣā̍ va̲rddhaya̍ntaḥ |
ati̍ pā̲pmāna̲-mati̍ muktyā gamema ||
33. uṣā
pratyu̍va dṛśyāya̲tī | vyu̲cchantī̍ duhi̲ tā di̲ vaḥ |
a̲po ma̲hī vṛ̍ṇute̲ cakṣu̍ṣā | tamo̲ jyoti̍ ṣ-kṛṇoti sū̲narī̎ |
udu̲ striyā̎ssacate̲ sūrya̍ḥ | sa cā̍ u̲dyannakṣa̍tra
marci̲ mat | tave du̍ṣo̲ vyuṣi̲ sūrya̍sya ca |
saṃbha̲ktena̍ gamemahi || 109
34. nakṣatraḥ
tanno̲ nakṣa̍tra marci̲ mat | bhā̲nu̲matteja̍ u̲cchara̍t |
upa̍ ya̲jñami̲ hāga̍mat | pranakṣa̍trāya de̲ vāya̍ | indrā̲yendu(gm)̍
havāmahe | sa na̍ ssavi̲ tā su̍vath sa̲niṃ | pu̲ṣṭi̲ dāṃ
m̐vī̲ rava̍ttamaṃ ||
35. sūryaḥ
udu̲tyaṃ ci̲traṃ ||
Below is the full text of the concised Mantra given in “italics” above.This concised
Mantra is formed by adding the First word/part from the first part of the First para ,
2nd word /part from first part of Second para of Full Mantra which is given below.
Add the Underlined words of the Full Mantra to arrive at the above concised
Mantra. It is more appropriate to chant the full version as given below. Please refer
to your Guru for any clarifications/explanations.
udu̲tyaṃ jā̲tave̍dasaṃ de̲ vaṃ m̐va̍hanti ke̲ tava̍ḥ |
dṛ̲śe viśvā̍ya̲ sūrya̎ṃ | ci̲ traṃ de̲ vānā̲ muda̍gā̲danī̍ka̲ṃ cakṣu̍r
mi̲ trasya̲ varu̍ṇasyā̲gneḥ | 110
ā:'prā̲ dyāvā̍pṛ̲thivī a̲ntari̍ kṣa̲ sūrya̍ ā̲tmā
jaga̍tasta̲sthuṣa̍śca ||
(This expansion is appearing in T.S.1.4.43.1)
36. aditiḥ
adi̍ tirna uruṣya̲tu ma̲hīmū̲ṣu mā̲tara̎ṃ ||
Below is the full text of the concised Mantra given in “italics” above.
See notes above.
adi̍ tirna uruṣya̲-tvadi̍ ti̲ ḥ śarma̍ yacchatu |
adi̍ tiḥ pā̲tva(gm) ha̍saḥ || ma̲hīmū̲ṣu mā̲tara(gm)̍
suvra̲tānā̍-mṛ̲tasya̲ patnī̲ mava̍se huvema |
tu̲vi̲ kṣa̲trā-ma̲jara̍ntī murū̲cī(gm) su̲śarmā̍ṇa̲-
madi̍ ti(gm) su̲praṇī̍tiṃ |
(This expansion is appearing in T.S.1.5.11.5)
37. viṣṇuḥ
i̲daṃ m̐viṣṇu̲ pratadviṣṇu̍ḥ ||
Below is the full text of the concised Mantra given in “italics” above.
See notes above
i̲ daṃ m̐viṣṇu̲r vica̍krame tre̲ dhā nida̍dhe pa̲daṃ |
samū̍ḍhamasya pā(gm) su̲re ||
pratadviṣṇu̍ stavate vī̲ ryā̍ya | mṛ̲go na bhī̲ maḥ
ku̍ca̲ro gi̍ ri̲ ṣṭhāḥ | yasyo̲ruṣu̍ tri̲ ṣu vi̲ krama̍ṇeṣu |
adhi̍ kṣi̲ yanti̲ bhuva̍nāni̲ viśvā̎ || 111
(This expansion is appearing in T.S. 1.2.13.1)
(This expansion is appearing in T.B. 2.4.3.4)
38. agniḥ
a̲gnir mū̲rddhā bhuva̍ḥ ||
Below is the full text of the concised Mantra given in “italics” above.
See notes above
a̲gnir mū̲rddhā di̲ vaḥ ka̲kutpati̍ ḥ pṛthi̲ vyā a̲yaṃ |
a̲pā(gm) retā(gm)̍si jinvati || bhuvo̍ ya̲jñasya̲
raja̍saśca ne̲ tā yatrā̍ ni̲ yudbhi̲ ḥ saca̍se śi̲ vābhi̍ ḥ |
di̲ vi mū̲rddhāna̍ṃ dadhiṣe suva̲r̲.ṣāṃ ji̲ hvāma̍gne
cakṛṣe havya̲vāha̎ṃ |
(This expansion is appearing in T.S.4.4.4.1)
39. anumata
anu̍no̲-:'dyānu̍mati̲-ranvida̍numate̲ tvaṃ ||
Below is the full text of the concised Mantra given in “italics” above.
See notes above.
anu̍no̲:'dyānu̍mati rya̲jñaṃ de̲ veṣu̍ manyatāṃ |
a̲gniśca̍ havya̲vāha̍no̲ bhava̍tāṃ dā̲śuṣe̲ maya̍ḥ |
anvida̍numate̲ tvaṃ manyā̍sai̲ śaṃca̍ naḥ kṛdhi |
kratve̲ dakṣā̍ya no hinu̲ praṇa̲ āyū(gm)̍ṣi tāriṣaḥ |
ṭhis expansion is appearing in T.S. 3.3.11.3
40. havyavāhaḥ (agniḥ)
ha̲vya̲vāha̲(gg)̲ svi̍ ṣṭaṃ ||
Below is the full text of the concised Mantra given in “italics” above.
See notes above.
ha̲vya̲vāha̍mabhi-māti̲ ṣāha̎ṃ | ra̲kṣo̲haṇa̲ṃ pṛta̍nāsu
ji̲ ṣṇuṃ | jyoti̍ ṣmanta̲ṃ dīdya̍ta̲ṃ pura̍ndhiṃ |
a̲gni(gg) svi̍ ṣṭa̲ kṛta̲mā hu̍vema |
svi̍ ṣṭa magne a̲bhitat pṛ̍ṇāhi |
viśvā̍ deva̲ pṛta̍nā a̲bhiṣya |
u̲runna̲ḥ panthā̎ṃ pradi̲ śan. vibhā̍hi |
jyoti̍ ṣmaddhehya̲ jara̍nna̲ āyu̍ḥ || 112/28
ṭhis expansion is appearing in ṭbh 2.4.1.4
1.37 nakṣatra upahoma mantrāḥ
(T.B.3.1.4.1 to T.B.3.1.5.15 for full item ṇo.1.37)
1. kṛttikā
a̲gnaye̲ svāhā̲ kṛtti̍ kābhya̲ ssvāhā̎ |
a̲bāṃyai̲ svāhā̍ du̲lāyai̲ svāhā̎ |
ni̲ ta̲tnyai svāhā̲ :'bhraya̍ntyai̲ svāhā̎ |
me̲ ghaya̍ntyai̲ svāhā̍ va̲r̲.ṣaya̍ntyai̲ svāhā̎ |
cu̲pu̲ṇīkā̍yai̲ svāhā̎ ||
2. rohiṇī
pra̲jāpa̍taye̲ svāhā̍ rohi̲ ṇyai svāhā̎ |
roca̍mānāyai̲ svāhā̎ pra̲jābhya̲ svāhā̎ ||
3.mṛgaśīr.ṣaḥ
somā̍ya̲ svāhā̍ mṛgaśī̲ r̲.ṣāya̲ svāhā̎ |
i̲ nva̲kābhya̲ ssvāhauṣa̍dhībhya̲ ssvāhā̎ |
rā̲jyāya̲ svāhā̲-:'bhiji̍ tyai̲ svāhā̎ || 113
4. ārdrā
ru̲drāya̲ svāhā̲:':'rdrāyai̲ svāhā̎ |
pinva̍mānāyai̲ svāhā̍ pa̲śubhya̲ ssvāhā̎ ||
5. punarvasu
adi̍ tyai̲ svāhā̲ puna̍rvasubhyāṃ |
svāhā bhū̎tyai̲ svāhā̲ prajā̎tyai̲ svāhā̎ ||
6.puṣyaḥ
bṛha̲spata̍ye̲ svāhā̍ ti̲ ṣyā̍ya̲ svāhā̎ |
bra̲hma̲va̲rca̲sāya̲ svāhā̎ ||
7. āśreṣa
sa̲rpebhya̲ ssvāhā̎ :':'śre̲ ṣābhya̲ ssvāhā̎ |
da̲nda̲śūke̎bhya̲ ssvāhā̎ ||
8. maghā
pi̲ tṛbhya̲ ssvāhā̍ ma̲ghābhya̍ḥ |
svāhā̍ :'na̲ghābhya̲ ssvāhā̍ :'ga̲dābhya̍ḥ |
svāhā̍rundha̲tībhya̲ ssvāhā̎ || 114
9.pūrva pha̍lgunī
a̲rya̲mṇe svāhā̲ phalgu̍nībhyā̲(gg)̲ svāhā̎ |
pa̲śubhya̲ ssvāhā̎ ||
10. uttara pha̍lgunī
bhagā̍ya̲ svāhā̲ phalgu̍nībhyā̲(gg)̲ svāhā̎ |
śraiṣṭhyā̍ya̲ svāhā̎ ||
11. hastaḥ
sa̲vi̲ tre svāhā̲ hastā̍ya |
svāhā̍ dada̲te svāhā̍ pṛṇa̲te |
svāhā̎ pra̲yaccha̍te̲ svāhā̎ pratigṛbhṇa̲te svāhā̎ ||
12. citrā
tvaṣṭre̲ svāhā̍ ci̲ trāyai̲ svāhā̎ |
caitrā̍ya̲ svāhā̎ pra̲jāyai̲ svāhā̎ ||
13. svāti
vā̲yave̲ svāhā̲ niṣṭyā̍yai̲ svāhā̎ |
kā̲ma̲cārā̍ya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ ||
14. viśākhā
i̲ ndrā̲gnibhyā̲(gg)̲ svāhā̲ viśā̍khābhyā̲(gg)̲ svāhā̎ |
śraiṣṭhyā̍ya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ ||
15. paurṇamāsi
pau̲rṇa̲mā̲syai svāhā̲ kāmā̍ya̲ svāhā ga̍tyai̲ svāhā̎ || 115 (29)
16. anūrādhā
mi̲ trāya̲ svāhā̍-:'nūrā̲dhebhya̲ ssvāhā̎ |
mi̲ tra̲dheyā̍ya̲ svāhā̲:'bhiji̍ tyai̲ svāhā̎ ||
17. jyeṣṭhā
indrā̍ya̲ svāhā̎ jye̲ ṣṭhāyai̲ svāhā̎ |
jyaiṣṭhyā̍ya̲ svāhā̲-:'bhiji̍ tyai̲ svāhā̎ ||
18. mūlaṃ
pra̲jāpa̍taye̲ svāhā̲ mūlā̍ya̲ svāhā̎ | pra̲jāyai̲ svāhā̎ ||
19. pūrvāṣāḍhā
a̲dbhya ssvāhā̍ :'ṣā̲ḍhābhya̲ ssvāhā̎ |
sa̲mu̲drāya̲ svāhā̲ kāmā̍ya̲ svāhā̎ |
a̲bhiji̍ tyai̲ svāhā̎ ||
20. uttarāṣāḍhā
viśve̎bhyo de̲ vebhya̲ ssvāhā̍ :'ṣā̲ḍhābhya̲ ssvāhā̎ |
a̲na̲pa̲ja̲yyāya̲ svāhā̲ jityai̲ svāhā̎ || 116
21. abhijit
brahma̍ṇe̲ svāhā̍ :'bhi̲ jite̲ svāhā̎ |
bra̲hma̲lo̲kāya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ ||
22. śravaṇaṃ
viṣṇa̍ve̲ svāhā̎ śro̲ṇāyai̲ svāhā̎ |
ślokā̍ya̲ svāhā̎ śru̲tāya̲ svāhā̎ ||
23. śraviṣṭhā
vasu̍bhya̲ ssvāhā̲ śravi̍ ṣṭhābhya̲ ssvāhā̎ |
agrā̍ya̲ svāhā̲ parī̎tyai̲ svāhā̎ ||
24. śatabhiṣak
varu̍ṇāya̲ svāhā̍ śa̲tabhi̍ ṣaje̲ svāhā̎ |
bhe̲ ṣa̲jebhya̲ ssvāhā ̎ ||
25. pūrva proṣṭhapadā
a̲jāyaika̍pade̲ svāhā̎ proṣṭhapa̲debhya̲ ssvāhā̎ | 117
teja̍se̲ svāhā̎ brahmavarca̲sāya̲ svāhā̎ ||
26. uttara proṣṭhapadā
aha̍ye bu̲ddhniyā̍ya̲ svāhā̎ proṣṭhapa̲debhya̲ ssvāhā̎ |
pa̲ti̲ ṣṭhāyai̲ svāhā̎ ||
27. revati
pū̲ṣṇe svāhā̍ re̲ vatyai̲ svāhā̎ |
pa̲śubhya̲ ssvāhā̎ ||
28. aśvinī
a̲śvibhyā̲(gg)̲ svāhā̎ :'śva̲yugbhyā̲(gg)̲ svāhā ̎|
śrotrā̍ya̲ svāhā̲ śrutyai̲ svāhā̎ ||
29. apabharaṇi
ya̲māya̲ svāhā̍ :'pa̲bhara̍ṇībhya̲ ssvāhā̎ |
rā̲jyāya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ ||
30. amāvāsi
a̲ma̲vā̲syā̍yai̲ svāhā̲ kāmā̍ya̲ svāhā :':'ga̍tyai̲ svāhā̎ || 118 (30)
31. candramā
ca̲ndrama̍se̲ svāhā̎ pratī̲ dṛśyā̍yai̲ svāhā̎ |
a̲ho̲rā̲trebhya̲ ssvāhā̎-:'rddhamā̲sebhya̲ ssvāhā̎ |
māse̎bhya̲ ssvāha̲rtubhya̲ ssvāhā̎ |
sa̲vaṃ~̲thsaṃ̲rāya̲ svāhā̎ ||
32. aho rātrī
ahne̲ svāhā̲ rātri̍ yai̲ svāhā̎ |
ati̍ muktyai̲ svāhā̎ ||
33. uṣā
u̲ṣase̲ svāhā̲ vyu̍ṣṭyai̲ svāhā̎ |
vyū̲ṣuṣyai̲ svāhā̎ vyu̲cchantyai̲ svāhā̎ |
vyu̍ṣṭāyai̲ svāhā̎ ||
34. nakṣatraḥ
nakṣa̍trāya̲ svāho̍deṣyate̲ svāhā̎ | 119
u̲dya̲te svāho-di̍ tāya̲ svāhā̎ |
hara̍se̲ svāhā̲ bhara̍se̲ svāhā̎ |
bhrāja̍se̲ svāhā̲ teja̍se̲ svāhā̎ |
tapa̍se̲ svāhā̎ brahmavarca̲sāya̲ svāhā̎ ||
35. sūryaḥ
sūryā̍ya̲ svāhā̲ nakṣa̍trebhya̲ ssvāhā̎ |
pa̲ti̲ ṣṭhāyai̲ svāhā̎ ||
36. aditiḥ
adi̍ tyai̲ svāhā̎ prati̲ ṣṭhāyai̲ svāhā̎ ||
37. viṣṇuḥ
viṣṇa̍ve̲ svāhā̍ ya̲jñāya̲ svāhā̎ | pra̲ti̲ ṣṭhāyai̲ svāhā̎ || 120
da̲dhi̲krāvṇṇo̍ akāriṣaṃ
T.S. 7.4.19.4 for para 121
da̲dhi̲ krāvṇṇo̍ akāriṣaṃ | ji̲ ṣṇo raśva̍sya vā̲jina̍ḥ |
su̲ra̲bhi no̲ mukhā̍ kara̲t | praṇa̲ āyū(gm)̍ṣi tāriṣat |
āpo̲hiṣṭhā ma̍yo̲bhuva̲stā na̍ ū̲rje da̍dhātana |
ma̲he raṇā̍ya̲ cakṣa̍se |
yo va̍śśi̲ vata̍mo̲ rasa̲stasya̍ bhājayate̲ ha na̍ḥ |
u̲śa̲tīri̍ va mā̲tara̍ḥ | tasmā̲ ara̍ṅgamāma vo̲ yasya̲
kṣayā̍ya̲ jinva̍tha | āpo̍ ja̲naya̍thā ca naḥ || 121 (32)
1.38 varuṇa sūktaṃ
(T.S. 1.5.11.3)
udu̍tta̲maṃ m̐va̍ruṇa̲ pāśa̍ma̲sma-davā̍dha̲maṃ
m̐vima̍ddhya̲ma(gg) śra̍thāya |
athā ̍va̲yamā̍ditya vra̲te tavānā̍gaso̲ adi̍ taye syāma ||
(T.S. 1.2.8.1 )
asta̍bh–nā̲ddhyā-mṛ̍ṣa̲bho a̲ntari̍ kṣa̲-mami̍ mīta-vari̲ māṇa̍ṃ
pṛthi̲ vyā ā:'sī̍da̲dviśvā̲ bhuva̍nāni sa̲mrāḍ viśvettāni̲
varu̍ṇasya vra̲tāni̍ ||
(T.S. 3.4.11.6)
yatkiñce̲ daṃ m̐va̍ruṇa̲ daivye̲ jane̍:'bhidro̲haṃ
ma̍nu̲ṣyā̎-ścarā̍masi | aci̍ ttī̲ -yattava̲-dharmā̍
yuyopi̲ ma-māna̲stasmā̲ dena̍so deva rīriṣaḥ ||
(T.S. 3.4.11.6)
ki̲ ta̲vāso̲ yadri̍ ri̲ purna dī̲ vi yadvā̍ ghā sa̲tya-mu̲tayanna
vi̲ dma | sarvā̲tāviṣya̍ śithi̲ reva̍ de̲ vāthā̍te-syāma varuṇa
pri̲ yāsa̍ḥ ||
(T.S. 1.5.11.3)
ava̍te̲ heḍo̍ varuṇa̲ namo̍bhi̲ rava̍ ya̲jñe-bhi̍ rīmahe
ha̲virbhi̍ ḥ | kṣaya̍nna̲ smabhya̍ masura-praceto̲
rāja̲nnenā(gm)̍si śiśrathaḥ kṛ̲tāni̍ ||
(T.S. 2.1.11.6)
tatvā̍yāmi̲ brahma̍ṇā̲ vanda̍māna̲ stadāśā̎ste̲ yaja̍māno
ha̲virbhi̍ ḥ |
ahe̍ḍamāno varuṇe̲ ha bo̲ddhyuru̍śa(gm)sa̲ mā
na̲ āyu̲ḥ pramo̍ṣīḥ || 122 (33)
1.39 pavamāna sūktaṃ
T.S. 5,6.1.1
hira̍ṇyavarṇā̲ḥ śuca̍yaḥ pāva̲kā yāsu̍jā̲taḥ ka̲śyapo̲ yāsvindra̍ḥ |
a̲gniṃm̐yā garbha̍daṃdhi̲ re virū̍pā̲stā na̲
āpa̲śśa(gg) syo̲nā bha̍vantu ||
yāsā̲(gm)̲ rājā̲ varu̍ṇo̲ yāti̲ maddhye̍ satyānṛ̲te a̍va̲paśya̲n
janā̍nāṃ | ma̲dhu̲ścuta̲-śśuca̍yo̲yāḥ pā̍va̲kāstā na̲ āpa̲śśa(gg)
syo̲nā bha̍vantu ||
yāsā̎ṃ de̲ vādi̲ vi kṛ̲ṇvanti̍ bha̲kṣaṃm̐yā a̲ntari̍ kṣe bahu̲dhā
bhava̍nti | yāḥ pṛ̍thi̲ vīṃ paya̍so̲ndanti̍ śu̲krāstā na̲
āpa̲śśa(gg) syo̲nā bha̍vantu ||
śi̲ vena̍ mā̲ cakṣu̍ṣā paśyatāpa śśi̲ vayā̍ ta̲nuvo-pa̍spṛśata̲ tvaca̍me |
sarvā(gm)̍ a̲gnī(gm) ra̍phsu̲ṣado̍ huve
vo̲ mayi̲ varco̲ bala̲mojo̲ nidha̍tta || 123 (34)
T.B. 1.4.8.1 (for item ṇo. 124 to 129)
pava̍māna̲-ssuva̲rjana̍ḥ | pa̲vitre̍ṇa̲ vica̍r.ṣaṇiḥ |
yaḥ potā̲ sa pu̍nātu mā | pu̲nantu̍ mā devaja̲nāḥ |
pu̲nantu̲ mana̍ vodhi̲ yā | pu̲nantu̲ viśva̍ ā̲yava̍ḥ |
jāta̍vedaḥ pa̲vitra̍vat | pa̲vitre̍ṇa punāhi mā |
śu̲kreṇa̍ deva̲ dīdya̍t | agne̲ kratvā̲-kratū̲(gm)̲ ranu̍ || 124
yatte̍ pa̲vitra̍-ma̲rciṣi̍ | agne̲ vita̍ta-manta̲rā |
brahma̲ tena̍ punīmahe | u̲bhābhyā̎ṃ deva savitaḥ |
pa̲vitre̍ṇa sa̲vena̍ ca | i̲ daṃ brahma̍ punīmahe |
vai̲ śva̲de̲ vī pu̍na̲tī de̲ vyāgā̎t | yasyai̍ ba̲hvī-sta̲nuvo̍ vī̲ tapṛ̍ṣṭhāḥ |
tayā̲ mada̍nta-ssadha̲mādye̍ṣu |
va̲ya(gg) syā̍ma̲ pata̍yorayī̲ ṇāṃ || 125
vai̲ śvā̲na̲ro ra̲śmibhi̍ rmā punātu | vāta̍ḥ prā̲ṇene̍ ṣi̲ ro
ma̍yo̲ bhūḥ | dyāvā̍pṛthi̲ vī paya̍sā̲ payo̍bhiḥ |
ṛ̲tāva̍rī ya̲jñiye̍ mā punītāṃ | bṛ̲hadbhi̍ -ssavi ta̲stṛbhi̍ ḥ |
var.ṣi̍ ṣṭhair -deva̲manma̍bhiḥ | agne̲ dakṣai̎ ḥ punāhimā |
yena̍ de̲ vā apu̍nata | ye nāpo̍ di̲ vyaṅkaśa̍ḥ |
tena̍ di̲ vyena̲ brahma̍ṇā || 126
i̲ daṃ brahma̍ punīmahe | yaḥ pā̍vamā̲nī-ra̲ddhayeti̍ |
ṛṣi̍ bhi̲ -ssaṃbhṛ̍ta̲(gm)̲ rasa̎ṃ | sarva̲(gm)̲ sa pū̲tama̍śnāti |
sva̲di̲ taṃ mā̍ta̲riśva̍nā | pā̲va̲mā̲nī̲ ryo a̲ddhayeti̍ |
ṛṣi̍ bhi̲ -ssaṃbhṛ̍ta̲(gm)̲ rasa̎ṃ | tasmai̲ sara̍svatī duhe |
kṣī̲ ra(gm) sa̲rpi rmadhū̍da̲kaṃ |
pā̲va̲mā̲nī-ssva̲styaya̍nīḥ || 127
su̲dughā̲hi paya̍svatīḥ | ṛṣi̍ bhi̲ -ssaṃbhṛ̍to̲ rasa̍ḥ |
brā̲hma̲ṇeṣva̲-mṛta(gm)̍ hi̲ taṃ | pā̲va̲mā̲nīr di̍ śantu naḥ |
i̲ maṃ ṃm̐lo̲kamatho̍ a̲muṃ | kāmā̲nth-samarddhyantu naḥ |
de̲ vīrde̲ vaiḥ sa̲mā bhṛ̍tāḥ | pā̲va̲mā̲nī-ssva̲styaya̍nīḥ |
su̲dughā̲hi ghṛ̍ta̲ścuta̍ḥ | ṛṣi̍ bhi̲ -ssaṃbhṛ̍to̲ rasa̍ḥ || 128
brā̲hma̲ṇeṣva̲-mṛta(gm)̍ hi̲ taṃ | yena̍ de̲ vāḥ pa̲vitre̍ṇa | ā̲tmāna̍ṃ
pu̲nate̲ sadā̎ | tena̍ sa̲hasra̍ dhāreṇa |
pā̲va̲mā̲nyaḥ pu̍nantu mā | prā̲jā̲pa̲tyaṃ pa̲vitra̎ṃ |
śa̲todyā̍ma(gm) hira̲ṇmaya̎ṃ | tena̍ brahma̲ vido̍ va̲yaṃ |
pū̲taṃ brahma̍ punīmahe | indra̍-ssunī̲ tī sa̲ha mā̍ punātu |
soma̍-ssva̲styā varu̍ṇa-ssa̲mīcyā̎ |
ya̲mo rājā̎ pramṛ̲ṇābhi̍ ḥ punātumā | jā̲tave̍dā mo̲rjaya̍ntyā punātu
| oṃ bhūrbhuva̲ssuva̍ḥ || 129
T.B. 3.5.11.1
taccha̲ṃm̐yorā vṛ̍ṇīmahe | gā̲tuṃ m̐ya̲jñāya̍ |
gā̲tuṃ m̐ya̲jñapa̍taye | daivī̎sva̲sti-ra̍stunaḥ |
sva̲stir-mānu̍ṣebhyaḥ | ū̲rddhvaṃ ji̍ gātu bheṣa̲jaṃ | śanno̍ astu
dvi̲ pade̎ | śaṃcatu̍ṣpade || 130 (36)
oṃ śānti̲ ḥ śānti̲ ḥ śānti̍ ḥ ||
( udakaśānti samāptaṃ )
============================================
1.40 nakṣatra sūktaṃ (nakṣatra japa mantrāḥ)
1.nakṣatraṃ - kṛttikā
a̲gnirna̍ḥ pātu̲ kṛtti̍ kāḥ | nakṣa̍traṃ de̲ vami̍ ndri̲ yaṃ |
i̲ damā̍sāṃ-m̐vicakṣa̲ṇaṃ | ha̲virā̲san ju̍hotana |
yasya̲ bhānti̍ ra̲śmayo̲ yasya̍ ke̲ tava̍ḥ |
yasye̲ mā viśvā̲ bhuva̍nāni̲ sarvā̎ | sa kṛtti̍ kā
bhira̲bhi-sa̲mm̐vasā̍naḥ | a̲gnirno̍ de̲ vassu̍vi̲ te da̍dhātu ||
a̲gnaye̲ svāhā̲ kṛtti̍ kābhya̲ ssvāhā̎ |
a̲bāṃyai̲ svāhā̍ du̲lāyai̲ svāhā̎ |
ni̲ta̲tnyai svāhā̲ :'bhraya̍ntyai̲ svāhā̎ |
me̲ghaya̍ntyai̲ svāhā̍ va̲r̲.ṣaya̍ntyai̲ svāhā̎ |
cu̲pu̲ṇīkā̍yai̲ svāhā̎ || 1
(kṛttikā nakṣatra devatāyai agnaye namaḥ)
2. nakṣatraṃ - rohiṇī
pra̲jāpa̍te rohi̲ ṇī ve̍tu̲ patnī̎ | vi̲ śvarū̍pā bṛha̲tī ci̲ trabhā̍nuḥ |
sā no̍ ya̲jñasya̍ suvi̲ te da̍dhātu | yathā̲ jīve̍ma śa̲rada̲ssavī̍rāḥ |
ro̲hi̲ ṇī de̲ vyuda̍gāt pu̲rastā̎t |
viśvā̍ rū̲pāṇi̍ prati̲ moda̍mānā |
pra̲jāpa̍ti(gm) ha̲viṣā̍ va̲rddhaya̍ntī |
pri̲ yā de̲ vānā̲-mupa̍yātu ya̲jñaṃ ||
pra̲jāpa̍taye̲ svāhā̍ rohi̲ṇyai svāhā̎ |
roca̍mānāyai̲ svāhā̎ pra̲jābhya̲ svāhā̎ || 2
(rohiṇī nakṣatra devātāyai prajāpataye namaḥ)
3.nakṣatraṃ - mṛgaśīr.ṣaḥ
somo̲ rājā̍ mṛgaśī̲ ra̲.ṣeṇa̲ āgann̍ | śi̲ vaṃ nakṣa̍traṃ
pri̲ yama̍sya̲ dhāma̍ | ā̲pyāya̍māno bahu̲dhā jane̍ṣu |
reta̍ḥ pra̲jāṃ m̐yaja̍māne dadhātu |
yatte̲ nakṣa̍traṃ mṛgaśī̲ r̲.ṣamasti̍ | pri̲ ya(gm) rā̍jan
pri̲ yata̍maṃ pri̲ yāṇā̎ṃ | tasmai̍ te soma ha̲viṣā̍ vidhema |
śanna̍ edhi dvi̲ pade̲ śaṃcatu̍ṣpade ||
somā̍ya̲ svāhā̍ mṛgaśī̲r̲.ṣāya̲ svāhā̎ |
i̲nva̲kābhya̲ ssvāhauṣa̍dhībhya̲ ssvāhā̎ |
rā̲jyāya̲ svāhā̲-:'bhiji̍ tyai̲ svāhā̎ || 3
(mṛgaśīr.ṣa nakṣatra devatāyai somāya namaḥ)
4. nakṣatraṃ - ārdrā
ā̲rdrayā̍ ru̲draḥ pratha̍mā na eti | śreṣṭho̍ de̲ vānā̲ṃ
pati̍ raghni̲ yānā̎ṃ | nakṣa̍tramasya ha̲viṣā̍ vidhema |
mā na̍ḥ pra̲jā(gm) rī̍riṣa̲n mota vī̲ rān |
he̲ tī ru̲drasya̲ pari̍ ṇo vṛṇaktu | ā̲rdrā nakṣa̍traṃ
juṣatā(gm) ha̲virna̍ḥ | pra̲mu̲ñcamā̍nau duri̲ tāni̲ viśvā̎ |
apā̲ghaśa(gm)̍ sannu-datā̲marā̍tiṃ ||
ru̲drāya̲ svāhā̲:':'rdrāyai̲ svāhā̎ |
pinva̍mānāyai̲ svāhā̍ pa̲śubhya̲ ssvāhā̎ || 4
(ārdrā nakṣatra devatāyai rudrāya namaḥ)
5.nakṣatraṃ - punarvasu
puna̍rno de̲ vyadi̍ tiḥ spṛṇotu | puna̍rvasū na̲ḥ
puna̲retā̎ṃ m̐ya̲jñaṃ | puna̍rno de̲ vā a̲bhiya̍ntu̲ sarve̎ | puna̍ḥ
punarvo ha̲viṣā̍ yajāmaḥ | e̲ vā na de̲ vyadi̍ tirana̲rvā | viśva̍sya
bha̲rtrī jaga̍taḥ prati̲ ṣṭhā | puna̍rvasū ha̲viṣā̍
va̲rddhaya̍ntī | pri̲ yaṃ de̲ vānā̲-mapye̍tu̲ pātha̍ḥ ||
adi̍ tyai̲ svāhā̲ puna̍rvasubhyāṃ |
svāhā bhū̎tyai̲ svāhā̲ prajā̎tyai̲ svāhā̎ || 5
(punarvasu nakṣatra devatāyai adityai namaḥ)
6.nakṣatraṃ - puṣyaḥ
bṛha̲spati̍ ḥ pratha̲mañjāya̍mānaḥ | ti̲ ṣya̍ṃ nakṣa̍trama̲bhi
saṃba̍bhūva | śreṣṭho̍ de̲ vānā̲ṃ pṛta̍nāsu ji̲ ṣṇuḥ |
di̲ śo nu̲ sarvā̲ abha̍yanno astu | ti̲ ṣya̍ḥ pu̲rastā̍du̲ta
ma̍ddhya̲to na̍ḥ | bṛha̲spati̍ r na̲ḥ pari̍ pātu pa̲ścāt |
bādhe̍ tā̲n dveṣo̲ abha̍yaṃ kṛṇutāṃ |
su̲vīrya̍sya̲ pata̍yasyāma ||
bṛha̲spata̍ye̲ svāhā̍ ti̲ṣyā̍ya̲ svāhā̎ |
bra̲hma̲va̲rca̲sāya̲ svāhā̎ || 6
(puṣya nakṣatra devatāyai bṛhaspataye namaḥ)
7. nakṣatraṃ -āśreṣaṃ
i̲ da(gm) sa̲rpebhyo̍ ha̲vira̍stu̲ juṣṭa̎ṃ | ā̲śre̲ ṣā yeṣā̍ manu̲yanti̲
ceta̍ḥ | ye a̲ntari̍ kṣaṃ pṛthi̲ vīṃ-kṣi̲ yanti̍ |
tena̍ ssa̲rpāso̲ hava̲māga̍miṣṭhāḥ |
ye ro̍ca̲ne sūrya̲syāpi̍ sa̲rpāḥ | ye diva̍ṃ de̲ vī-manu̍sa̲ñcara̍nti |
yeṣā̍māśre̲ ṣā a̍nu̲yanti̲ kāma̎ṃ |
tebhya̍-ssa̲rpebhyo̲ madhu̍-majjuhomi ||
sa̲rpebhya̲ ssvāhā̎ :':'śre̲ṣābhya̲ ssvāhā̎ |
da̲nda̲śūke̎bhya̲ ssvāhā̎ || 7
(āśreṣā nakṣatra devatāyai sarpebhyo namaḥ)
8.nakṣatraṃ - maghā
upa̍hūtāḥ pi̲ taro̲ ye ma̲ghāsu̍ | mano̍javasa-ssu̲kṛta̍-ssukṛ̲tyāḥ | te
no̲ nakṣa̍tre̲ hava̲māga̍miṣṭhāḥ |
sva̲dhābhi̍ r ya̲jñaṃ praya̍taṃ juṣantāṃ |
ye a̍gnida̲gdhā ye:'na̍gni-dagdhāḥ | ye̍:'mum̐llo̲kaṃ pi̲ tara̍ḥ
kṣi̲ yanti̍ | yā(gg)śca̍ vi̲ dmayā(gm) u̍ ca̲ na pra̍vi̲ dma |
ma̲ghāsu̍ ya̲jña(gm) sukṛ̍taṃ juṣantāṃ ||
pi̲tṛbhya̲ ssvāhā̍ ma̲ghābhya̍ḥ |
svāhā̍ :'na̲ghābhya̲ ssvāhā̍ :'ga̲dābhya̍ḥ |
svāhā̍rundha̲tībhya̲ ssvāhā̎ || 8
(maghā nakṣatra devatāyai pitṛbhyo namaḥ)
9.nakṣatraṃ - pūrvaphalgu̍nī
gavā̲ṃ pati̲ ḥ phalgu̍nī-nāmasi̲ tvaṃ | tada̍r–yaman. varuṇa mitra̲
cāru̍ | taṃtvā̍ va̲ya(gm) sa̍ni̲ tāra(gm)̍ sanī̲ nāṃ |
jī̲ vā jīva̍nta̲mupa̲ samm̐vi̍ śema | yene̲ mā viśvā̲
bhuva̍nāni̲ sañji̍ tā | yasya̍ de̲ vā a̍nusa̲m̐yyanti̲ ceta̍ḥ |
a̲rya̲mā rājā̲:'jara̲stu vi̍ ṣmān |
phalgu̍nīnā-mṛṣa̲bho ro̍ravīti ||
a̲rya̲mṇe svāhā̲ phalgu̍nībhyā̲(gg)̲ svāhā̎ |
pa̲śubhya̲ ssvāhā̎ || 9
(pūrvaphalgu̍nī nakṣatra devatāyai aryamṇe namaḥ)
10.nakṣatraṃ - uttara pha̍lgunī
śreṣṭho̍ de̲ vānā̎ṃ bhagavo bhagāsi |
tattvā̍ vidu̲ḥ phalgu̍nī̲ -stasya̍ vittāt | a̲smabhya̍ṃ-
kṣa̲trama̲jara(gm)̍ su̲vīrya̎ṃ | goma̲daśva̍-va̲dupa̲sannu̍-de̲ ha |
bhago̍ha dā̲tā bhaga̲ itpra̍dā̲tā | bhago̍ de̲ vīḥ
phalgu̍nī̲ -rāvi̍ veśa | bhaga̲syettaṃ pra̍sa̲vaṃ ga̍mema |
yatra̍ de̲ vai-ssa̍dha̲māda̍ṃ madema | ||
bhagā̍ya̲ svāhā̲ phalgu̍nībhyā̲(gg)̲ svāhā̎ |
śraiṣṭhayā̍ya̲ svāhā̎ || 10
(uttarapha̍lgunī nakṣatra devatāyai bhagāya namaḥ)
11.nakṣatraṃ - hastaḥ
āyā̍tu de̲ va-ssa̍vi̲ to pa̍yātu | hi̲ ra̲ṇyaye̍na su̲vṛtā̲ rathe̍na |
vaha̲na̲. hasta(gm)̍ su̲bhaga̍ṃ m̐vidma̲nāpa̍saṃ |
pra̲yaccha̍nta̲ṃ papu̍ri̲ ṃ puṇya̲maccha̍ |
hasta̲ḥ praya̍ccha tva̲mṛta̲ṃ m̐vasī̍yaḥ |
dakṣi̍ ṇena̲ prati̍ gṛbhṇīma enat | dā̲tāra̍-ma̲dya sa̍vi̲ tā
vi̍ deya | yo no̲ hastā̍ya prasu̲vāti̍ ya̲jñaṃ ||
sa̲vi̲tre svāhā̲ hastā̍ya | svāhā̍ dada̲te svāhā̍ pṛṇa̲te |
svāhā̎ pra̲yaccha̍te̲ svāhā̎ pratigṛbhṇa̲te svāhā̎ ||
(hasta nakṣatra devatāyai savitre namaḥ) 11
12. nakṣatraṃ - citrā
tvaṣṭā̲ nakṣa̍tra-ma̲bhye̍ti ci̲ trāṃ | su̲bha(gm) sa̍saṃ-
m̐yuva̲ti(gm) roca̍mānāṃ | ni̲ ve̲ śaya̍nna̲-mṛtā̲n martyā(gg)̍śca |
rū̲pāṇi̍ pi̲ (gm)̲śan bhuva̍nāni̲ viśvā̎ |
tanna̲stvaṣṭā̲ tadu̍ ci̲ trā vica̍ṣṭāṃ | tannakṣa̍traṃ bhūri̲ dā
a̍stu̲ mahya̎ṃ | tanna̍ḥ pra̲jāṃ m̐vī̲ rava̍tī(gm) sanotu |
gobhi̍ rno̲ aśvai̲ -ssama̍naktu ya̲jñaṃ ||
tvaṣṭre̲ svāhā̍ ci̲trāyai̲ svāhā̎ |
cai̲trā̍ya̲ svāhā̎ pra̲jāyai̲ svāhā̎ || 12
(citrā nakṣatra devatāyai tvaṣṭre namaḥ)
13.nakṣatraṃ - svātī
vā̲yur nakṣa̍tra-ma̲bhye̍ti̲ niṣṭyā̎ṃ | ti̲ gmaśṛ̍goṃ vṛṣa̲bho
roru̍vāṇaḥ | sa̲mī̲ raya̲n bhuva̍nā māta̲riśvā̎ |
apa̲ dveṣā(gm)̍si nudatā̲marā̍tīḥ |
tanno̍ vā̲yastadu̲ niṣṭyā̍ śṛṇotu | tannakṣa̍traṃ bhūri̲ dā a̍stu̲
mahya̎ṃ | tanno̍ de̲ vāso̲ anu̍ jānantu̲ kāma̎ṃ |
yathā̲ tare̍ma duri̲ tāni̲ viśvā̎ ||
vā̲yave̲ svāhā̲ niṣṭyā̍yai̲ svāhā̎ |
kā̲ma̲cārā̍ya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ || 13
(svātī nakṣatra devatāyai vāyave namaḥ)
14.nakṣatraṃ - viśākhā
dū̲ra-ma̲smacchatra̍vo yantu bhī̲ tāḥ | tadi̍ ndrā̲gnī
kṛ̍ṇutā̲ṃ tad viśā̍khe | tanno̍ de̲ vā anu̍madantu ya̲jñaṃ |
pa̲ścāt pu̲rastā̲-dabha̍yanno astu |
nakṣa̍trāṇā̲-madhi̍ patnī̲ viśā̍khe |
śreṣṭhā̍-vindrā̲gnī bhuva̍nasya go̲pau |
viṣū̍ca̲-śśatrū̍napa̲bādha̍mānau |
apa̲kṣudha̍-nnudatā̲marā̍tiṃ ||
i̲ndrā̲gnibhyā̲(gg)̲ svāhā̲ viśā̍khābhyā̲(gg)̲ svāhā̎ |
śraiṣṭhyā̍ya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ || 14
(viśākhā nakṣatra devatāyai indrāgnibhyāṃ namaḥ)
15. paurṇamāsi
pū̲rṇā pa̲ścādu̲ta pū̲rṇā pu̲rastā̎t | unma̍ddhya̲taḥ pau̎rṇamā̲sī
ji̍ gāya | tasyā̎ṃ de̲ vā adhi̍ sa̲mm̐vasa̍ntaḥ |
u̲tta̲me nāka̍ i̲ ha mā̍dayantāṃ | pṛ̲thvī su̲varcā̍
yuva̲ti-ssa̲joṣā̎ḥ | pau̲rṇa̲mā̲syuda̍gā̲-cchobha̍mānā |
ā̲pyā̲ya-ya̍ntī duri̲ tāni̲ viśvā̎ |
u̲ruṃ duhā̲ṃ m̐yaja̍mānāya ya̲jñaṃ ||
pau̲rṇa̲mā̲syai svāhā̲ kāmā̍ya̲ svāhā ga̍tyai̲ svāhā̎ || 15
(paurṇyamāsyai namaḥ)
16.nakṣatraṃ - anūrādhā
ṛ̲ddhyāsma̍ ha̲vyair nama̍sopa̲sadya̍ | mi̲ traṃ de̲ vaṃ
mi̍ tra̲dheya̍nno astu | a̲nū̲rā̲dhān. ha̲viṣā̍ va̲rddhaya̍ntaḥ |
śa̲taṃ jī̍vema śa̲rada̲ssavī̍rāḥ |
ci̲ traṃ-nakṣa̍tra̲-muda̍gāt pu̲rastā̎t | a̲nū̲rā̲dhāsa̲ iti̲
yad vada̍nti | tanmi̲ tra e̍ti pa̲thibhi̍ r deva̲yānai̎ ḥ |
hi̲ ra̲ṇyayai̲ r vita̍tai-ra̲ntari̍ kṣe ||
mi̲trāya̲ svāhā̍-:'nūrā̲dhebhya̲ ssvāhā̎ |
mi̲tra̲dheyā̍ya̲ svāhā̲:'bhiji̍ tyai̲ svāhā̎ || 16
( anūrādhā nakṣatra devatāyai mitrāya namaḥ)
17.nakṣatraṃ - jyeṣṭhā
indro̎ jye̲ ṣṭhā manu̲ nakṣa̍trameti | yasmi̍ n vṛ̲traṃ m̐vṛ̍tra̲ tūrye̍
ta̲tāra̍ | tasmi̍ n va̲ya-ma̲mṛta̲ṃ duhā̍nāḥ |
kṣudha̍ntarema̲ duri̍ ti̲ ṃ duri̍ ṣṭiṃ | pu̲ra̲nda̲rāya̍
vṛṣa̲bhāya̍ dhṛ̲ṣṇave̎ | aṣā̍ḍhāya̲ saha̍mānāya mī̲ ḍhuṣe̎ |
indrā̍ya jye̲ ṣṭhā madhu̍ma̲dduhā̍nā |
u̲ruṃ kṛ̍ṇotu̲ yaja̍mānāya lo̲kaṃ ||
indrā̍ya̲ svāhā̎ jye̲ṣṭhāyai̲ svāhā̎ |
jyaiṣṭhyā̍ya̲ svāhā̲-:'bhiji̍ tyai̲ svāhā̎ ||
(jyeṣṭhā nakṣatra devatāyai indrāya namaḥ) 17
18.nakṣatraṃ - mūlaṃ
mūla̍ṃ pra̲jāṃ m̐vī̲ rava̍tīṃ m̐videya | parā̎cyetu̲ nir.ṛ̍tiḥ parā̲cā |
gobhi̲ r nakṣa̍traṃ pa̲śubhi̲ -ssama̍ktaṃ |
aha̍r bhūyā̲d yaja̍mānāya̲ mahya̎ṃ | aha̍rno a̲dya
su̍vi̲ te da̍dhātu | mūla̲ṃ nakṣa̍tra̲miti̲ yad vada̍nti |
parā̍cīṃ m̐vā̲cā nir.ṛ̍tiṃ nudāmi |
śi̲ vaṃ pra̲jāyai̍ śi̲ vama̍stu̲ mahya̎ṃ ||
pra̲jāpa̍taye̲ svāhā̲ mūlā̍ya̲ svāhā̎ |
pra̲jāyai̲ svāhā̎ ||
(mūlā nakṣatra devatāyai prajāpataye namaḥ) 18
19.nakṣatraṃ - pūrvāṣāḍhā
yā di̲ vyā āpa̲ḥ paya̍sā saṃbabhū̲vuḥ | yā a̲ntari̍ kṣa
u̲ta pārtthi̍ vī̲ ryāḥ | yāsā̍maṣā̲ḍhā a̍nu̲yanti̲ kāma̎ṃ |
tā na̲ āpa̲ḥ śa(gg) syo̲nā bha̍vantu |
yāśca̲ kūpyā̲ yāśca̍ nā̲dyā̎-ssamu̲driyā̎ḥ |
yāśca̍ vaiśa̲ntīru̲ta prā̍sa̲cīryāḥ | yāsā̍maṣā̲ḍhā madhu̍
bha̲kṣaya̍nti | tā na̲ āpa̲ḥ śa(gg) syo̲nā bha̍vantu ||
a̲dbhya ssvāhā̍ :'ṣā̲ḍhābhya̲ ssvāhā̎ |
sa̲mu̲drāya̲ svāhā̲ kāmā̍ya̲ svāhā̎ |
a̲bhiji̍ tyai̲ svāhā̎ || 19
(pūrvāṣāḍhā nakṣatra devatāyai adbhyo namaḥ)
20.nakṣatraṃ - uttarāṣāḍhā
tanno̲ viśve̲ upa̍ śṛṇvantu de̲ vāḥ | tada̍ṣā̲ḍhā a̲bhi
samm̐ya̍ntu ya̲jñaṃ | tannakṣa̍traṃ prathatāṃ
pa̲śubhya̍ḥ | kṛ̲ṣir vṛ̲ṣṭir yaja̍mānāya kalpatāṃ |
śu̲bhrāḥ ka̲nyā̍ yuva̲taya̍-ssu̲peśa̍saḥ |
ka̲rma̲kṛta̍-ssu̲kṛto̍ vī̲ ryā̍vatīḥ |
viśvā̎n de̲ vān. ha̲viṣā̍ va̲rddhaya̍ntīḥ |
a̲ṣā̲ḍhāḥ kāma̲ mupa̍yāntu ya̲jñaṃ ||
viśve̎bhyo de̲vebhya̲ ssvāhā̍ :'ṣā̲ḍhābhya̲ ssvāhā̎ |
a̲na̲pa̲ja̲yyāya̲ svāhā̲ jityai̲ svāhā̎ || 20
(uttarāṣāḍhā nakṣatra devatāyai viśvebhyo
devebhyo namaḥ)
21.nakṣatraṃ - abhijit
yasmi̲ n brahmā̲:'bhyaja̍ya̲th sarva̍me̲ tat | a̲muñca̍ lo̲ka
mi̲ damū̍ca̲ sarva̎ṃ | tanno̲ nakṣa̍tra-mabhi̲ jid vi̲ jitya̍ |
śriya̍ṃ dadhā̲tvahṛ̍ṇīyamānaṃ | u̲bhau lo̲kau
brahma̍ṇā̲ sañji̍ te̲ mau | tanno̲ nakṣa̍tra-mabhi̲ jid vica̍ṣṭāṃ |
tasmi̍ n va̲yaṃ pṛta̍nā̲ ssaṃja̍yema |
tanno̍ de̲ vāso̲ anu̍jānantu̲ kāma̎ṃ ||
brahma̍ṇe̲ svāhā̍ :'bhi̲jite̲ svāhā̎ |
bra̲hma̲lo̲kāya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ || 21
(abhijit nakṣatra devatāyai brahmaṇe namaḥ)
22.nakṣatraṃ - śravaṇaṃ
śṛ̲ṇvanti̍ śro̲ṇā-ma̲mṛta̍sya go̲pāṃ | puṇyā̍masyā̲ upa̍śṛṇomi̲
vāca̎ṃ | ma̲hīṃ de̲ vīṃ m̐viṣṇu̍patnī majū̲ryāṃ |
pra̲tīcī̍ menā(gm) ha̲viṣā̍ yajāmaḥ | tre̲ dhā viṣṇu̍-rurugā̲yo
vica̍krame | ma̲hīṃ diva̍ṃ pṛthi̲ vī-ma̲ntari̍ kṣaṃ |
tacchro̲ṇaiti̲ śrava̍-i̲ cchamā̍nā |
puṇya̲(gg)̲ śloka̲ṃ m̐yaja̍mānāya kṛṇva̲tī ||
viṣṇa̍ve̲ svāhā̎ śro̲ṇāyai̲ svāhā̎ |
ślokā̍ya̲ svāhā̎ śru̲tāya̲ svāhā̎ || 22
(śravaṇa nakṣatra devatāyai viṣṇave namaḥ)
23.nakṣatraṃ - śraviṣṭā
a̲ṣṭau de̲ vā vasa̍vasso̲myāsa̍ḥ | cata̍sro de̲ vī ra̲jarā̲ḥ
śravi̍ ṣṭhāḥ | te ya̲jñaṃ pā̎ntu̲ raja̍saḥ pa̲rastā̎t |
sa̲mm̐va̲thsa̲rīṇa̍-ma̲mṛta(gg)̍ sva̲sti | ya̲jñaṃ na̍ḥ pāntu̲ vasa̍vaḥ
pu̲rastā̎t | da̲kṣi̲ ṇa̲to̍-:'bhiya̍ntu̲ śravi̍ ṣṭhāḥ |
puṇya̲nnakṣa̍trama̲bhi samm̐vi̍ śāma |
mā no̲ arā̍ti-ra̲ghaśa̲(gm)̲ sāgann̍ ||
vasu̍bhya̲ ssvāhā̲ śravi̍ ṣṭhābhya̲ ssvāhā̎ |
agrā̍ya̲ svāhā̲ parī̎tyai̲ svāhā̎ || 23
(śraviṣṭā nakṣatra devatāyai vasubhyo namaḥ)
24.nakṣatraṃ - śatabhiṣak
kṣa̲trasya̲ rājā̲ varu̍ṇo:'dhirā̲jaḥ | nakṣa̍trāṇā(gm) śa̲tabhi̍ ṣa̲g
vasi̍ ṣṭhaḥ | tau de̲ vebhya̍ḥ kṛṇuto dī̲ rghamāyu̍ḥ |
śa̲ta(gm) sa̲hasrā̍ bheṣa̲jāni̍ dhattaḥ |
ya̲jñanno̲ rājā̲ varu̍ṇa̲ upa̍yātu | tanno̲ viśve̍
a̲bhisamm̐ya̍ntu de̲ vāḥ |
tanno̲ nakṣa̍tra(gm) śa̲tabhi̍ ṣag juṣā̲ṇaṃ |
dī̲ rghamāyu̲ḥ prati̍ rad bheṣa̲jāni̍ ||
varu̍ṇāya̲ svāhā̍ śa̲tabhi̍ ṣaje̲ svāhā̎ |
bhe̲ṣa̲jebhya̲ ssvāhā̎ || 24
(śatabhiṣak nakṣatra devatāyai varuṇāya namaḥ)
25.nakṣatraṃ - pūrvaproṣṭhapadā
a̲ja eka̍pā̲-duda̍gāt pu̲rastā̎t | viśvā̍ bhū̲tāni̍ prati̲ moda̍mānaḥ |
tasya̍ de̲ vāḥ pra̍sa̲vaṃ m̐ya̍nti̲ sarve̎ |
pro̲ṣṭha̲pa̲dāso̍ a̲mṛta̍sya go̲pāḥ |
vi̲ bhrāja̍māna-ssamidhā̲na u̲graḥ |
ā:'ntari̍ kṣa-maruha̲da-ga̲ndyāṃ | ta(gm) sūrya̍ṃ
de̲ va-ma̲jameka̍pādaṃ | pro̲ṣṭha̲pa̲dāso̲ anu̍yanti̲ sarve̎ ||
a̲jāyaika̍pade̲ svāhā̎ proṣṭhapa̲debhya̲ ssvāhā̎ |
teja̍se̲ svāhā̎ brahmavarca̲sāya̲ svāhā̎ || 25
(pūrvaproṣṭhapadā nakṣatra devatāyai ajāya ekapade namaḥ)
26.nakṣatraṃ - uttaraproṣṭhapadā
ahi̍ rbu̲ddhniya̲ḥ pratha̍māna eti | śreṣṭho̍ de̲ vānā̍mu̲ta
mānu̍ṣāṇāṃ | taṃ brā̎hma̲ṇā-sso̍ma̲pā-sso̲myāsa̍ḥ |
pro̲ṣṭha̲pa̲dāso̍ a̲bhira̍kṣanti̲ sarve̎ |
ca̲tvāra̲ eka̍ma̲bhi karma̍ de̲ vāḥ | pro̲ṣṭha̲pa̲dāsa̲ iti̲
yān. vada̍nti | te bu̲ddhaniya̍ṃ pari̲ ṣadya(gg)̍ stu̲vanta̍ḥ | ahi(gm)̍
rakṣanti̲ nama̍sopa̲sadya̍ ||
aha̍ye bu̲dhniyā̍ya̲ svāhā̎ proṣṭhapa̲debhya̲ ssvāhā̎ |
pa̲ti̲ṣṭhāyai̲ svāhā̎ || 26
(uttaraproṣṭhapadā nakṣatra devatāyai ahaye
buddhniyāya namaḥ)
27.nakṣatraṃ - revatī
pū̲ṣā re̲ vatyanve̍ti̲ panthā̎ṃ | pu̲ṣṭi̲ patī̍ paśu̲pā
vāja̍bastyau | i̲ māni̍ ha̲vyā praya̍tā juṣā̲ṇā |
su̲gairno̲ yānai̲ rupa̍yātāṃ m̐ya̲jñaṃ |
kṣu̲drān pa̲śūn ra̍kṣatu re̲ vatī̍ naḥ | gāvo̍ no̲ aśvā̲(gm)̲ anve̍tu
pū̲ṣā | anna̲(gm)̲ rakṣa̍ntau bahu̲dhā virū̍paṃ | vāja(gm)̍ sanutā̲ṃ
m̐yaja̍mānāya ya̲jñaṃ ||
pū̲ṣṇe svāhā̍ re̲vatyai̲ svāhā̎ |
pa̲śubhya̲ ssvāhā̎ || 27
(revatī nakṣatra devatāyai pūṣṇe namaḥ)
28 nakṣatraṃ - aśvinī
tada̲śvinā̍-vaśva̲yujopa̍yātāṃ | śubha̲ṅgami̍ ṣṭhau
su̲yame̍bhi̲ raśvai̎ ḥ | svannakṣa̍tra(gm) ha̲viṣā̲ yaja̍ntau |
maddhvā̲ saṃpṛ̍ktau̲ yaju̍ṣā̲ sama̍ktau |
yau de̲ vānā̎ṃ bhi̲ ṣajau̍ havyavā̲hau | viśva̍sya dū̲tā-
va̲mṛta̍sya go̲pau | tau nakṣa̍traṃ-jujuṣā̲ṇo-pa̍yātāṃ |
namo̲:'śvibhyā̎ṃ kṛṇumo-:'śva̲yugbhyā̎ṃ ||
a̲śvibhyā̲(gg)̲ svāhā̎ :'śva̲yugbhyā̲(gg)̲ svāhā ̎|
śrotrā̍ya̲ svāhā̲ śrutyai̲ svāhā̎ || 28
(aśvinī nakṣatra devatāyai aśvibhyāṃ namaḥ)
29.nakṣatraṃ - apabharaṇī
apa̍ pā̲pmāna̲ṃ bhara̍ṇīr bharantu | tad ya̲mo rājā̲
bhaga̍vā̲n̲. vica̍ṣṭāṃ | lo̲kasya̲ rājā̍ maha̲to ma̲hān. hi |
su̲ganna̲ḥ panthā̲mabha̍yaṃ kṛṇotu |
yasmi̲ n nakṣa̍tre ya̲ma eti̲ rājā̎ | yasmi̍ nnena-ma̲bhyaṣi̍ caṃnta
de̲ vāḥ | tada̍sya ci̲ tra(gm) ha̲viṣā̍ yajāma |
apa̍ pā̲pmāna̲ṃ bhara̍ṇīr bharantu ||
ya̲māya̲ svāhā̍ :'pa̲bhara̍ṇībhya̲ ssvāhā̎ |
rā̲jyāya̲ svāhā̲ :'bhiji̍ tyai̲ svāhā̎ || 29
(apabharaṇī nakṣatra devatāyai yamāya namaḥ)
30.amāvāsi
ni̲ veśa̍nī sa̲ṅgama̍nī̲ vasū̍nā̲ṃ m̐viśvā̍ rū̲pāṇi̲
vasū̎nyā-ve̲ śaya̍ntī | sa̲ha̲sra̲po̲ṣa(gm) su̲bhagā̲
rarā̍ṇā̲ sā na̲ āga̲n. varca̍sā samm̐vidā̲nā |
yatte̍ de̲ vā ada̍dhur bhāga̲dheya̲-mamā̍vāsye
sa̲mm̐vasa̍nto mahi̲ tvā | sā no̍ ya̲jñaṃ pi̍ pṛhi
viśvavāre ra̲yinno̍ dhehi subhage su̲vīra̎ṃ ||
a̲ma̲vā̲syā̍yai̲ svāhā̲ kāmā̍ya̲ svāhā :':'ga̍tyai̲ svāhā̎ || 30
(amāvāsyai namaḥ)
31.candramā
navo̍ navo bhavati̲ jāya̍mā̲no:'hnā̎ṃ ke̲ tu-ru̲ṣasā̍
me̲ tyagre̎ | bhā̲gaṃ de̲ vebhyo̲ vida̍dhātyā̲yan praca̲ndramā̎stirati
dī̲ rghamāyu̍ḥ | yamā̍di̲ tyā a̲(gm)̲śumā̎pyā̲yaya̍nti̲ yamakṣi̍ ta̲-
makṣi̍ taya̲ḥ piba̍nti |
tena̍ no̲ rājā̲ varu̍ṇo̲ bṛha̲spati̲ rāpyā̍yayantu̲
bhuva̍nasya go̲pāḥ ||
ca̲ndrama̍se̲ svāhā̎ pratī̲dṛśyā̍yai̲ svāhā̎ |
a̲ho̲rā̲trebhya̲ ssvāhā̎-:'rddhamā̲sebhya̲ ssvāhā̎ |
māse̎bhya̲ ssvāha̲rtubhya̲ ssvāhā̎ |
sa̲vaṃ~̲thsaṃ̲rāya̲ svāhā̎ || 31
(candramase namaḥ)
32. aho rātrī
ye virū̍pe̲ sama̍nasā sa̲mm̐vyaya̍ntī | sa̲mā̲naṃ tantu̍ṃ paritā-
ta̲nāte̎ | vi̲ bhū pra̲bhū a̍nu̲bhū vi̲ śvato̍ huve |
te no̲ nakṣa̍tre̲ hava̲māga̍metaṃ |
va̲yaṃ de̲ vī brahma̍ṇā samm̐vidā̲nāḥ |
su̲ratnā̍so de̲ vavī̍ti̲ ṃ dadhā̍nāḥ |
a̲ho̲rā̲tre ha̲viṣā̍ va̲rddhaya̍ntaḥ |
ati̍ pā̲pmāna̲-mati̍ muktyā gamema ||
ahne̲ svāhā̲ rātri̍ yai̲ svāhā̎ |
ati̍ muktyai̲ svāhā̎ || 32
(aho rātrābhyāṃ namaḥ)
33. uṣā
pratyu̍va dṛśyāya̲tī | vyu̲cchantī̍ duhi̲ tā di̲ vaḥ |
a̲po ma̲hī vṛ̍ṇute̲ cakṣu̍ṣā | tamo̲ jyoti̍ ṣ-kṛṇoti sū̲narī̎ |
udu̲ striyā̎ssacate̲ sūrya̍ḥ | sa cā̍ u̲dyannakṣa̍tra
marci̲ mat | tave du̍ṣo̲ vyuṣi̲ sūrya̍sya ca |
saṃbha̲ktena̍ gamemahi ||
u̲ṣase̲ svāhā̲ vyu̍ṣṭyai̲ svāhā̎ |
vyū̲ṣuṣyai̲ svāhā̎ vyu̲cchantyai̲ svāhā̎ |
vyu̍ṣṭāyai̲ svāhā̎ || 33
(uṣase namaḥ)
34. nakṣatraḥ
tanno̲ nakṣa̍tra marci̲ mat | bhā̲nu̲matteja̍ u̲cchara̍t |
upa̍ ya̲jñami̲ hāga̍mat | pranakṣa̍trāya de̲ vāya̍ | indrā̲yendu(gm)̍
havāmahe | sa na̍ ssavi̲ tā su̍vath sa̲niṃ | pu̲ṣṭi̲ dāṃ
m̐vī̲ rava̍ttamaṃ ||
nakṣa̍trāya̲ svāho̍deṣyate̲ svāhā̎ |
u̲dya̲te svāho-di̍ tāya̲ svāhā̎ |
hara̍se̲ svāhā̲ bhara̍se̲ svāhā̎ |
bhrāja̍se̲ svāhā̲ teja̍se̲ svāhā̎ |
tapa̍se̲ svāhā̎ brahmavarca̲sāya̲ svāhā̎ || 34
(nakṣatrāya namaḥ)
35. sūryaḥ
udu̲tyaṃ jā̲tave̍dasaṃ de̲ vaṃ m̐va̍hanti ke̲ tava̍ḥ |
dṛ̲śe viśvā̍ya̲ sūrya̎ṃ | ci̲ traṃ de̲ vānā̲ muda̍gā̲danī̍ka̲ṃ cakṣu̍r
mi̲ trasya̲ varu̍ṇasyā̲gneḥ |
ā:'prā̲ dyāvā̍pṛ̲thivī a̲ntari̍ kṣa̲ sūrya̍ ā̲tmā
jaga̍tasta̲sthuṣa̍śca ||
sūryā̍ya̲ svāhā̲ nakṣa̍trebhya̲ ssvāhā̎ |
pa̲ti̲ṣṭhāyai̲ svāhā̎ || 35
(sūryāya namaḥ)
36. aditiḥ
adi̍ tirna uruṣya̲-tvadi̍ ti̲ ḥ śarma̍ yacchatu |
adi̍ tiḥ pā̲tva(gm) ha̍saḥ | ma̲hīmū̲ṣu mā̲tara(gm)̍
suvra̲tānā̍-mṛ̲tasya̲ patnī̲ mava̍se huvema |
tu̲vi̲ kṣa̲trā-ma̲jara̍ntī murū̲cī(gm) su̲śarmā̍ṇa̲-madi̍ ti(gm)
su̲praṇī̍tiṃ ||
adi̍ tyai̲ svāhā̎ prati̲ṣṭhāyai̲ svāhā̎ || 36
(adityai namaḥ)
37. viṣṇuḥ
i̲ daṃ m̐viṣṇu̲r vica̍krame tre̲ dhā nida̍dhe pa̲daṃ | samū̍ḍhamasya
pā(gm) su̲re |
pratadviṣṇu̍ stavate vī̲ ryā̍ya |
mṛ̲go na bhī̲ maḥ ku̍ca̲ro gi̍ ri̲ ṣṭhāḥ | yasyo̲ruṣu̍ tri̲ ṣu
vi̲ krama̍ṇeṣu | adhi̍ kṣi̲ yanti̲ bhuva̍nāni̲ viśvā̎ ||
viṣṇa̍ve̲ svāhā̍ ya̲jñāya̲ svāhā̎ |
pra̲ti̲ṣṭhāyai̲ svāhā̎ || 37
(viṣṇave namaḥ)
38. agniḥ
a̲gnir mū̲rddhā di̲ vaḥ ka̲kutpati̍ ḥ pṛthi̲ vyā a̲yaṃ |
a̲pā(gm) retā(gm)̍si jinvati | bhuvo̍ ya̲jñasya̲ raja̍saśca
ne̲ tā yatrā̍ ni̲ yudbhi̲ ḥ saca̍se śi̲ vābhi̍ ḥ |
di̲ vi mū̲rddhāna̍ṃ dadhiṣe suva̲r̲.ṣāṃ ji̲ hvāma̍gne
cakṛṣe havya̲vāha̎ṃ ||
(agnaye namaḥ) 38
39. anumata
anu̍no̲:'dyānu̍mati rya̲jñaṃ de̲ veṣu̍ manyatāṃ |
a̲gniśca̍ havya̲vāha̍no̲ bhava̍tāṃ dā̲śuṣe̲ maya̍ḥ |
anvida̍numate̲ tvaṃ manyā̍sai̲ śaṃca̍ naḥ kṛdhi |
kratve̲ dakṣā̍ya no hinu̲ praṇa̲ āyū(gm)̍ṣi tāriṣaḥ ||
(anumatyai namaḥ) 39
40. havyavāhaḥ (agniḥ)
ha̲vya̲vāha̍mabhi-māti̲ ṣāha̎ṃ | ra̲kṣo̲haṇa̲ṃ pṛta̍nāsu
ji̲ ṣṇuṃ | jyoti̍ ṣmanta̲ṃ dīdya̍ta̲ṃ pura̍ndhiṃ |
a̲gni(gg) svi̍ ṣṭa̲ kṛta̲mā hu̍vema |
svi̍ ṣṭa magne a̲bhitat pṛ̍ṇāhi | viśvā̍ deva̲ pṛta̍nā a̲bhiṣya |
u̲runna̲ḥ panthā̎ṃ pradi̲ śan. vibhā̍hi |
jyoti̍ ṣmaddhehya̲ jara̍nna̲ āyu̍ḥ ||
(agnaye namaḥ) 40
nakṣatradevatābhyo namaḥ ||
oṃ śānti̲ḥ śānti̲ḥ śānti̍ ḥ ||
============================================