. AaidTyùdym!.
ttae yuÏpirïaNt< smre icNtya iSwtm!,
rav[< ca¢tae †:qœva yuÏay smupiSwtm!. 1.
dEvtEí smagMy Ôòum_yagtae r[m!,
%pagMyaävIÔam!-AgSTyae Égvan! \i;>. 2.
ram ram mhabahae z&[u guý< snatnm!,
yen svaRnrIn! vTs smre ivjiy:yis. 3.
AaidTyùdy< pu{y< svR zÇu -ivnaznm!,
jyavh< jpeiÚTym!-A]Yy< prm< izvm!. 4.
svRm¼l -ma¼Ly< svR pap -à[aznm!,
icNta zaek-àzmnm!-AayuvRxn
R -muÄmm!.5.
riZmmNt< smu*Nt< devasur - nmSk«tm!,
pUjySv ivvSvNt< ÉaSkr< Éuvneñrm!. 6.
svR devaTmkae ýe; tejSvI riZm-Éavn>,
@; devasurg[an! laekan! pait gÉiStiÉ>. 7.
@; äüa c iv:[uí izv> SkNd> àjapit>,
mheNÔae xnd> kalae ym> saemae ýpa<pit>. 8.
iptrae vsv> saXya ýiñnaE métae mnu>,
vayurœ-viû> àja àa[ \tuktaR àÉakr>.9.
AaidTy> sivta sUyR> og> pU;a gÉiStman!,
suv[Rs†zae Éanus! - Sv[Rreta idvakr>. 10.
hirdñ> shöaicR> sÝsiÝrœ-mrIicman!,
itimraeNmwn> zMÉuSTvòa mataR{f A<zuman!. 11.
ihr{ygÉR> izizrStpnae ÉaSkrae riv>,
Ai¶gÉaeR=idte> puÇ> zŒ> izizrnazn>. 12.
Vyaemnaws!-tmaeÉedI \GyjuSsamparg>,
"nv&iòrpa< imÇae ivNXyvIwI Plv¼m>.13.
AatpI m{flI m&Tyu> ip¼l> svRtapn>,
kivivRñae mhateja> r´> svRÉvaeÑv>.14.
n]Ç¢htara[am!-Aixpae ivñÉavn>,
tejsamip tejSvI ÖadzaTmÚmae=Stu te. 15.
Aae< nm> pUvaRy igrye piímayaÔye nm>,
Jyaeitrœ-g[ana< ptye idnaixptye nm>. 16.
Aae< jyay jyÉÔay hyRñay nmae nm>,
nmae nm> shöa<zae AaidTyay nmae nm>. 17.
Aae< nm %¢ay vIray sar¼ay nmae nm>,
nm> pÒàbaexay mataR{fay nmae nm>.18.
Aae< äüezanaCyutezay sUyaRyaidTy vcRse,
ÉaSvte svRÉ]ay raEÔay vpu;e nm>.19.
Aae< tmae¹ay ihm¹ay zÇu¹ayaimtaTmne,
k«t¹¹ay devay Jyaeit;a< ptye nm>. 20.
Aae< tÝcamIkraÉay vûye ivñkmR[e,
nmStmae=iÉin¹ay écye laeksai][e. 21.
nazyTye; vE ÉUt< tdev s&jit àÉu>,
payTye; tpTye; v;RTye; gÉiStiÉ>. 22.
@; suÝe;u jagitR ÉUte;u piriniót>,
@; @vai¶haeÇ< c )l< cEvai¶haeiÇ[am!. 23.
vedaí ³tvíEv ³tUna< )lmev c,
yain k«Tyain laeke;u svR @; riv> àÉu>. 24.
. )lïuit>.
@nm!-AapTsu k«CÀe;u kaNtare;u Éye;u c,
kItRyn! pué;> kiíÚavsIdit ra"v.25.
pUjySvEnm!-@ka¢ae devdev< jgTpitm!,
@tt! iÇgui[t< jÞva yuÏe;u ivjiy:yis.26.
AiSmn! ][e mhabahae rav[< Tv< vix:yis,
@vmu®va tdagSTyae jgam c ywagtm!. 27.
@tCÀ‚Tva mhateja nòzaekae=ÉvÄda,
xaryamas suàItae ra"v> àytaTmvan!.28.
AaidTy< àeúy jÞva tu pr< h;RmvaÝvan!,
iÇracMy zuicÉURTva xnuraday vIyRvan!.29.
rav[< àeúy ùòaTma yuÏay smupagmt!,
svRyÆen mhta vxe tSy x&tae=Évt!.30.
Aw rivrœ-Avdt!-inrIúy ram< muidtmna> prm< àù:yma[>,
inizcrpit-s<]y< ividTva surg[-mXygtae vcSTvreit.31.
|| ädityahådayam ||
tato yuddhapariçräntaà samare cintayä sthitam |
rävaëaà cägrato dåñövä yuddhäya samupasthitam || 1 ||
daivataiçca samägamya drañöumabhyägato raëam |
upägamyäbravédräm-agastyo bhagavän åñiù || 2 ||
räma räma mahäbäho çåëu guhyaà sanätanam |
yena sarvänarén vatsa samare vijayiñyasi || 3 ||
ädityahådayaà puëyaà sarva çatru vinäçanam |
jayävahaà japennitym-akñayyaà paramaà çivam || 4 ||
sarvamaìgala-mäìgalyaà sarva päpa-praëäçanam |
cintä çoka-praçamanam-äyurvardhana-muttamam ||5 ||
raçmimantaà samudyantaà deväsura - namaskåtam |
püjayasva vivasvantaà bhäskaraà bhuvaneçvaram || 6 ||
sarva devätmako hyeña tejasvé raçmi-bhävanaù |
eña deväsuragaëän lokän päti gabhastibhiù || 7 ||
eña brahmä ca viñëuçca çivaù skandaù prajäpatiù |
mahendro dhanadaù kälo yamaù somo hyapämpatiù || 8 ||
pitaro vasavaù sädhyä hyaçvinau maruto manuù |
väyur-vahniù prajä präëa åtukartä prabhäkaraù ||9 ||
ädityaù savitä süryaù khagaù püñä gabhastimän |
suvarëasadåço bhänuù - svarëaretä diväkaraù || 10 ||
haridaçvaù sahasrärciù saptir-marécimän |
timironmathanaù çambhustvañöä märtäëòa aàçumän || 11 ||
hiraëyagarbhaù çiçirastapano bhäskaro raviù |
agnigarbho'diteù putraù çaìkhaù çiçiranäçanaù || 12 ||
vyomanäths-tamobhedé ågyajussämapäragaù |
ghanavåñöirapäà mitro vindhyavéthéplavaìgamaù ||13 ||
ätapé maëòalé måtyuù piìgalaù sarvatäpanaù |
kavirviçvo mahätejäù raktaù sarvabhavodbhavaù ||14 ||
nakñatragrahatäräëäm-adhipo viçvabhävanaù |
tejasämapi tejasvé dvädaçätmannamo'stu te || 15 ||
oà namaù pürväya giraye paçcimäyädraye namaù |
jyotir-gaëänäà pataye dinädhipataye namaù || 16 ||
oà jayäya jayabhadräya haryaçväya namo namaù |
namo namaù sahasräàço ädityäya namo namaù || 17 ||
oà nama ugräya véräya säraìgäya namo namaù |
namaù padmaprabodhäya märtäëòäya namo namaù ||18 ||
oà brahmeçänäcyuteçäya süryäyäditya varcase |
bhäsvate sarvabhakñäya raudräya vapuñe namaù ||19 ||
oà tamoghnäya himaghnäya çatrughnäyämitätmane |
kåtaghnaghnäya deväya jyotiñäà pataye namaù || 20 ||
oà taptacämékaräbhäya vahnaye viçvakarmaëe |
namastamo'bhinighnäya rucaye lokasäkñiëe || 21 ||
näçayatyeña vai bhütaà tadeva såjati prabhuù |
päyatyeña tapatyeña varñatyeña gabhastibhiù || 22 ||
eña supteñu jägarti bhüteñu pariniñöhitaù |
eña evägnihotraà ca phalaà caivägnihotriëäm || 23 ||
vedäçca kratavaçcaiva kratünäà phalameva ca |
yäni kåtyäni lokeñu sarva eña raviù prabhuù || 24 ||
|| phalaçrutiù ||
enam-äpatsu kåcchreñu käntäreñu bhayeñu ca |
kértayan puruñaù kaçcinnävasédati räghava ||25 ||
püjayasvainam-ekägro devadevaà jagatpatim |
etat triguëitaà japtvä yuddheñu vijayiñyasi ||26 ||
asmin kñaëe mahäbäho rävaëaà tvaà vadhiñyasi |
evamuktvä tadägastyo jagäma ca yathägatam || 27 ||
etacchrutvä mahätejä nañöaçoko'bhavattadä |
dhärayämäsa supréto räghavaù prayatätmavän ||28 ||
ädityaà prekñya japtvä tu paraà harñamaväptavän |
triräcamya çucirbhütvä dhanurädäya véryavän ||29 ||
rävaëaà prekñya håñöätmä yuddhäya samupägamat |
sarvayatnena mahatä vadhe tasya dhåto'bhavat ||30 ||
atha ravir-avadat-nirékñya rämaà muditamanäù paramaà
prahåñyamäëaù |
niçicarapati-saìkñayaà viditvä suragaëa-madhyagato
vacastvareti ||31 ||