0% found this document useful (0 votes)
91 views10 pages

11 Aditya Hrudayam

The document is a Sanskrit prayer or hymn to the sun god Surya/Aditya. It praises various attributes of the sun such as destroying enemies/sins and bringing well-being. It contains multiple verses addressed and naming aspects of the sun.

Uploaded by

Vidhya Murali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
91 views10 pages

11 Aditya Hrudayam

The document is a Sanskrit prayer or hymn to the sun god Surya/Aditya. It praises various attributes of the sun such as destroying enemies/sins and bringing well-being. It contains multiple verses addressed and naming aspects of the sun.

Uploaded by

Vidhya Murali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 10

. AaidTyùdym!.

ttae yuÏpirïaNt< smre icNtya iSwtm!,

rav[< ca¢tae †:qœva yuÏay smupiSwtm!. 1.

dEvtEí smagMy Ôòum_yagtae r[m!,

%pagMyaävIÔam!-AgSTyae Égvan! \i;>. 2.

ram ram mhabahae z&[u guý< snatnm!,

yen svaRnrIn! vTs smre ivjiy:yis. 3.

AaidTyùdy< pu{y< svR zÇu -ivnaznm!,

jyavh< jpeiÚTym!-A]Yy< prm< izvm!. 4.

svRm¼l -ma¼Ly< svR pap -à[aznm!,

icNta zaek-àzmnm!-AayuvRxn
R -muÄmm!.5.

riZmmNt< smu*Nt< devasur - nmSk«tm!,

pUjySv ivvSvNt< ÉaSkr< Éuvneñrm!. 6.

svR devaTmkae ýe; tejSvI riZm-Éavn>,

@; devasurg[an! laekan! pait gÉiStiÉ>. 7.


@; äüa c iv:[uí izv> SkNd> àjapit>,

mheNÔae xnd> kalae ym> saemae ýpa<pit>. 8.

iptrae vsv> saXya ýiñnaE métae mnu>,

vayurœ-viû> àja àa[ \tuktaR àÉakr>.9.

AaidTy> sivta sUyR> og> pU;a gÉiStman!,

suv[Rs†zae Éanus! - Sv[Rreta idvakr>. 10.

hirdñ> shöaicR> sÝsiÝrœ-mrIicman!,

itimraeNmwn> zMÉuSTvòa mataR{f A<zuman!. 11.

ihr{ygÉR> izizrStpnae ÉaSkrae riv>,

Ai¶gÉaeR=idte> puÇ> zŒ> izizrnazn>. 12.

Vyaemnaws!-tmaeÉedI \GyjuSsamparg>,

"nv&iòrpa< imÇae ivNXyvIwI Plv¼m>.13.

AatpI m{flI m&Tyu> ip¼l> svRtapn>,

kivivRñae mhateja> r´> svRÉvaeÑv>.14.


n]Ç¢htara[am!-Aixpae ivñÉavn>,

tejsamip tejSvI ÖadzaTmÚmae=Stu te. 15.

Aae< nm> pUvaRy igrye piímayaÔye nm>,

Jyaeitrœ-g[ana< ptye idnaixptye nm>. 16.

Aae< jyay jyÉÔay hyRñay nmae nm>,

nmae nm> shöa<zae AaidTyay nmae nm>. 17.

Aae< nm %¢ay vIray sar¼ay nmae nm>,

nm> pÒàbaexay mataR{fay nmae nm>.18.

Aae< äüezanaCyutezay sUyaRyaidTy vcRse,

ÉaSvte svRÉ]ay raEÔay vpu;e nm>.19.

Aae< tmae¹ay ihm¹ay zÇu¹ayaimtaTmne,

k«t¹¹ay devay Jyaeit;a< ptye nm>. 20.

Aae< tÝcamIkraÉay vûye ivñkmR[e,

nmStmae=iÉin¹ay écye laeksai][e. 21.


nazyTye; vE ÉUt< tdev s&jit àÉu>,

payTye; tpTye; v;RTye; gÉiStiÉ>. 22.

@; suÝe;u jagitR ÉUte;u piriniót>,

@; @vai¶haeÇ< c )l< cEvai¶haeiÇ[am!. 23.

vedaí ³tvíEv ³tUna< )lmev c,

yain k«Tyain laeke;u svR @; riv> àÉu>. 24.

. )lïuit>.

@nm!-AapTsu k«CÀe;u kaNtare;u Éye;u c,

kItRyn! pué;> kiíÚavsIdit ra"v.25.

pUjySvEnm!-@ka¢ae devdev< jgTpitm!,

@tt! iÇgui[t< jÞva yuÏe;u ivjiy:yis.26.

AiSmn! ][e mhabahae rav[< Tv< vix:yis,

@vmu®va tdagSTyae jgam c ywagtm!. 27.


@tCÀ‚Tva mhateja nòzaekae=ÉvÄda,

xaryamas suàItae ra"v> àytaTmvan!.28.

AaidTy< àeúy jÞva tu pr< h;RmvaÝvan!,

iÇracMy zuicÉURTva xnuraday vIyRvan!.29.

rav[< àeúy ùòaTma yuÏay smupagmt!,

svRyÆen mhta vxe tSy x&tae=Évt!.30.

Aw rivrœ-Avdt!-inrIúy ram< muidtmna> prm< àù:yma[>,

inizcrpit-s<]y< ividTva surg[-mXygtae vcSTvreit.31.


|| ädityahådayam ||

tato yuddhapariçräntaà samare cintayä sthitam |


rävaëaà cägrato dåñövä yuddhäya samupasthitam || 1 ||

daivataiçca samägamya drañöumabhyägato raëam |


upägamyäbravédräm-agastyo bhagavän åñiù || 2 ||

räma räma mahäbäho çåëu guhyaà sanätanam |


yena sarvänarén vatsa samare vijayiñyasi || 3 ||

ädityahådayaà puëyaà sarva çatru vinäçanam |


jayävahaà japennitym-akñayyaà paramaà çivam || 4 ||

sarvamaìgala-mäìgalyaà sarva päpa-praëäçanam |


cintä çoka-praçamanam-äyurvardhana-muttamam ||5 ||

raçmimantaà samudyantaà deväsura - namaskåtam |


püjayasva vivasvantaà bhäskaraà bhuvaneçvaram || 6 ||

sarva devätmako hyeña tejasvé raçmi-bhävanaù |


eña deväsuragaëän lokän päti gabhastibhiù || 7 ||
eña brahmä ca viñëuçca çivaù skandaù prajäpatiù |
mahendro dhanadaù kälo yamaù somo hyapämpatiù || 8 ||

pitaro vasavaù sädhyä hyaçvinau maruto manuù |


väyur-vahniù prajä präëa åtukartä prabhäkaraù ||9 ||

ädityaù savitä süryaù khagaù püñä gabhastimän |


suvarëasadåço bhänuù - svarëaretä diväkaraù || 10 ||

haridaçvaù sahasrärciù saptir-marécimän |


timironmathanaù çambhustvañöä märtäëòa aàçumän || 11 ||

hiraëyagarbhaù çiçirastapano bhäskaro raviù |


agnigarbho'diteù putraù çaìkhaù çiçiranäçanaù || 12 ||

vyomanäths-tamobhedé ågyajussämapäragaù |
ghanavåñöirapäà mitro vindhyavéthéplavaìgamaù ||13 ||

ätapé maëòalé måtyuù piìgalaù sarvatäpanaù |


kavirviçvo mahätejäù raktaù sarvabhavodbhavaù ||14 ||
nakñatragrahatäräëäm-adhipo viçvabhävanaù |
tejasämapi tejasvé dvädaçätmannamo'stu te || 15 ||

oà namaù pürväya giraye paçcimäyädraye namaù |


jyotir-gaëänäà pataye dinädhipataye namaù || 16 ||

oà jayäya jayabhadräya haryaçväya namo namaù |


namo namaù sahasräàço ädityäya namo namaù || 17 ||

oà nama ugräya véräya säraìgäya namo namaù |


namaù padmaprabodhäya märtäëòäya namo namaù ||18 ||

oà brahmeçänäcyuteçäya süryäyäditya varcase |


bhäsvate sarvabhakñäya raudräya vapuñe namaù ||19 ||

oà tamoghnäya himaghnäya çatrughnäyämitätmane |


kåtaghnaghnäya deväya jyotiñäà pataye namaù || 20 ||

oà taptacämékaräbhäya vahnaye viçvakarmaëe |


namastamo'bhinighnäya rucaye lokasäkñiëe || 21 ||
näçayatyeña vai bhütaà tadeva såjati prabhuù |
päyatyeña tapatyeña varñatyeña gabhastibhiù || 22 ||

eña supteñu jägarti bhüteñu pariniñöhitaù |


eña evägnihotraà ca phalaà caivägnihotriëäm || 23 ||

vedäçca kratavaçcaiva kratünäà phalameva ca |


yäni kåtyäni lokeñu sarva eña raviù prabhuù || 24 ||

|| phalaçrutiù ||

enam-äpatsu kåcchreñu käntäreñu bhayeñu ca |


kértayan puruñaù kaçcinnävasédati räghava ||25 ||

püjayasvainam-ekägro devadevaà jagatpatim |


etat triguëitaà japtvä yuddheñu vijayiñyasi ||26 ||

asmin kñaëe mahäbäho rävaëaà tvaà vadhiñyasi |


evamuktvä tadägastyo jagäma ca yathägatam || 27 ||
etacchrutvä mahätejä nañöaçoko'bhavattadä |
dhärayämäsa supréto räghavaù prayatätmavän ||28 ||

ädityaà prekñya japtvä tu paraà harñamaväptavän |


triräcamya çucirbhütvä dhanurädäya véryavän ||29 ||

rävaëaà prekñya håñöätmä yuddhäya samupägamat |


sarvayatnena mahatä vadhe tasya dhåto'bhavat ||30 ||

atha ravir-avadat-nirékñya rämaà muditamanäù paramaà


prahåñyamäëaù |

niçicarapati-saìkñayaà viditvä suragaëa-madhyagato


vacastvareti ||31 ||

You might also like