śrī-vaiṣṇava-vandanā
śrī-jīva-gosvāmini āropitā
Given by Biman Bihari Majumdar as Appendix ṅa in hi Chaitanya Chariter Upadan, pp.
101-112. His sources are not clearly specified, but he refers to (1) "Babaji Mahasaya's
MS," and (2) a Baranagar Library MS. The first seven verses are only found in the latter
MS.
The major reason for doubting Jiva's authorship, is the metrical inconsistency. Much of
the text does not scan, inconceivable for a master poet like Jiva. This may well be the
result of scribal error or annotation, but I have made little or no attempt to correct it. The
text has many interesting features: many unknown names, relevant or correct
information about certain persons, etc.
Version 1.00 Jagat 2004-05-17
śrī-vaiṣṇava-vandanā
sanātana-samo yasya jyāyān śrīmān sanātanaḥ |
śrī-vallabho'nujalh so'sau śrī-rūpo jīva-sad-gatiḥ ||1||
sarvāvatāra-tad-bhaktair bhagavān śrī-śacī-sutaḥ |
avatīrṇaḥ kalau kṛṣṇas tat-tad-bhāva-paraḥ prabhuḥ ||2||
kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam |
yajñaiḥ saṅkīrtana-prāyair yajanti hi sumedhasaḥ ||3||
eko devo kṛṣṇa-candro mahīyān
so'yaṁ kṛṣṇa-caitanya-nāmā |
devo nityānanda eṣa svarūpo
gaṅgārīva dvidhātmānaṁ kriyān naḥ ||4||
advaitādi-priyātmā vai dvitīyaḥ |
śrīmad-rūpādy-aneka-mukhya-śaktiḥ |
vistīrṇātmā prema-vṛkṣaḥ śacījaś
chāyāṁ dadyāt tāpa tapteṣv adhīśaḥ ||5||
tad-vandanaṁ tat-smaraṇaṁ sarva-siddhi-vidhāyakam |
jīvena kena kriyate paurvāparyam ajānatā ||6||
aparādhān kṣamadhvaṁ me mahāntaḥ kṛṣṇa-cetasaḥ |
adoṣa-darśinaḥ santā dīnānugraha-kātarāḥ ||7||
ye yathā hi bhavanto'tra yuṣmān jānanti tattvataḥ |
bhagavān tathā vācayatu tad-ādeśa-pravartitam ||8||
vande śacī-jagannāthau yaśodā-nanda-rūpiṇau |
yayor viśvarūpa-viśvambhara-devau sutāv ubhau ||9||
atha vande viśvarūpaṁ saṁnyāsi-gaṇa-bhūpatim |
śaṅkarāraṇya-saṁjñaṁ taṁ caitanyāgram adbhutam ||10||
vande śrī-gauracandraṁ rasamaya-vapuṣaṁ dhāma-kāruṇya-rāśer
bhāvaṁ gṛhṇan rasayitum iha śrī-hariṁ rādhikāyāḥ |
uddhartuṁ jīva-saṅghān kalimalamalinān sarva-bhāvena hīnān
jāto yo vai sukhāpaḥ parijana-nikaraiḥ śrī-navadvīpa-madhye ||11||
vande lakṣmī-priyāṁ devīṁ tato viṣṇu-priyāṁ tataḥ |
devaṁ gadādharaṁ yo hi dvitīyaḥ kāya īśituḥ ||12||
sa ca vidyānidheḥ śiṣyaḥ prabhu-bhakti-rasākaraḥ |
so'sau gadādharo dhīraḥ sarva-bhakta-jana-priyaḥ ||13||
vande padmāvatīṁ tasyāḥ patiṁ haḍḍipa-paṇḍitam |
yayor vai putratāṁ prāpto nityānando dayāmayaḥ ||14||
vande nityānanda-devaṁ balabhadraṁ svayaṁ prabhum |
ānanda-kandam abhayaṁ loka-nistārakaṁ gurum ||15||
puruṣaḥ prakṛtiḥ so'sau bāhyābhyantara-bhedataḥ |
śarīra-bhedaiḥ kurute śrī-kṛṣṇasya niṣevanam ||16||
vande śrī-vasudhā-devīṁ nityānanda-prabhu-priyām |
śrī-sūrya-dāsa-tanayām īśa-śaktyā prabodhitām ||17||
vande śrī-jāhnavī-devīṁ śrī-purīśvara-śiṣyakām |
anaṅga-mañjarīṁ nāma yāṁ vadanti raho-vidaḥ ||18||
tasyājñayā taṁ svarūpaṁ saṁnyasya gacchataḥ prabhoḥ |
sevate parama-premṇā nityānandaṁ dṛḍha-vratā ||19||
virahākarṣitā nityaṁ vṛndāraṇya-gateśvarī |
gopīnāthaṁ draṣṭu-manās tan-nīvīṁ vicakarṣa saḥ ||20||
ākṛṣṭa-nīvikā devī tam uvāca rasodayam |
āgamiṣyāmi śīghraṁ te padayor antikaṁ padam ||21||
vīracandraṁ prabhuṁ vande śrī-caitanya-prabhuṁ harim |
kṛta-dvitīyāvatāraṁ taṁ bhuvana-traya-tārakam ||22||
veda-dharma-rataṁ tatra virataṁ nirahaṅkṛtam |
nirdambhaṁ dambha-saṁyuktaṁ jāhnavī-sevakaṁ tv iha ||23||
nityānanda-prabhu-sutāṁ rādhā-kṛṣṇa-dravātmikām |
mādhavācārya-vanitāṁ sac-cid-ānanda-rūpiṇīm ||24||
śrī-prema-mañjarī-mukhyāṁ jagatāṁ mātaraṁ varām |
vande gaṅgāṁ prema-dātrīṁ bhuvana-traya-pāvanīm ||25||
sā gaṅgā jāhnavī-śiṣyā saheśair api pāvanaiḥ |
viriñcāpahṛtāhāntaḥ punāti bhuvana-trayam ||26||
dvija-kula-tilakaṁ kṛtāvatāraṁ gaṅgāṁ gṛhītu-kāmāvatīrṇām |
mādhavaṁ mādhava-rūpaṁ rasa-maya-tanuṁ premākhyam ||27||
īśvara-purī-śiṣyaś ca sarva-darśana-pāvakaḥ |
viṣṇu-bhakta-pradhānaś ca sad-guṇāvalī-bhūṣitaḥ ||28||
vicārya teṣu matimān karma-jñāna-parākṣipan |
kṛṣṇa-prema-tattvaṁ nirṇināya dayā-nidhiḥ ||29||
yati-kula-tilakaṁ purāṇaṁ munīndram ādi-gurv-īśa-bhaktaṁ ca |
vande mādhavendraṁ vyaktāṁ cakāra hari-bhaktiṁ yaḥ ||30||
vande'dvaitaṁ kṛpāluṁ parama-karuṇakaṁ śāmbhavaṁ dhāma sākṣāt
yenānītas tapobhiḥ parikara-sahitaḥ śrī-śacīnandano'tra |
kailāsyādi-śaktiṁ tribhuvana-jananīṁ tat-priyāṁ nāma sītāṁ
yasyās tuṣṭaḥ prasādaṁ trijagati ca dadau śrī-jagannātha āsa ||31||
tat sutānāṁ hi madhye tu yo'cyutānanda-saṁjñakaṁ
taṁ vande paramānandaṁ kṛṣṇa-caitanya-vallabham |
yo'sau śrī-kṛṣṇa-caitanya-tattvajño'cyuta-saṁjñakaḥ
śrī-gadādhara-dhīrasya sevakaḥ sad-guṇārṇavaḥ ||32||
te daivena hatā pare ca bahavas tān nādriyante sma hi |
te tvam icchayācyuta mṛte tyājyāmayopekṣitāḥ ||33||
śrīvāsaṁ nāradaṁ vande mālinīṁ prati mātaram |
tato nārāyaṇī-devīm adharāmṛta-sevanīm ||34||
vande nārāyaṇī-sūnuṁ dāsaṁ vṛndāvanaṁ param |
śrī-nityānanda-caitanya-guṇa-varṇana-kāriṇam ||35||
haridāsaṁ brahma-dhāma harināma-prakāśakam |
vande vāṇī-mūrti-bhedaṁ jagadānanda-paṇḍitam ||36||
gopīnāthaṁ tato vande caitanya-stuti-kārakam |
murāri-guptaṁ ca tato hanumantaṁ mahāśayam ||37||
śrī-candraśekharaṁ vande candravat śītalaṁ sadā |
ācārya-ratnaṁ govinda-garuḍaṁ gaura-mānasam ||38||
śrī-kṛṣṇa-nirmala-guṇa-gānonmattaṁ mahāśayam |
vande mukunda-dattaṁ ca kinnaraiḥ stūyamānakam ||39||
vande vāsudeva-dattaṁ mahattvaiḥ paripūritam |
yasyāṅga-vāyu-sparśena sadyaḥ-prema-yuge bhavet ||40||
dāmodara-pītāmbarau jagannātha-śaṅkara-nārāyaṇāṁś ca |
pañca nirvāsanān vande sādhūn mahāśayāṁs tān ||41||
prabhu-mātāmaha-khyātiṁ nīlāmbara-cakravartinaṁ vande |
yo likhitavān koṣṭhiṁ bhaviṣyad-varṇana-saṁyuktām ||42||
śrī-rāma-paṇḍitaṁ vande sarva-bhūta-hite ratam |
guṇaika-dhāma śrī-gupta-nārāyaṇa-mahāśayam ||43||
navadvīpa-kṛtāvāsaṁ gaṅgā-dāsaṁ guruṁ param |
vande śrī-viṣṇu-dāsaṁ ca śrī-sudarśana-saṁjñakam ||44||
vande sadāśivaṁ vidyānidhiṁ śrīgarbham eva ca |
śrīnidhiṁ buddhimantaṁ ca śrīla-śuklāmbaraṁ param ||45||
brahmacāriṇa etān vai premiṇo yān mahāśayān |
śrī-rāmadāsaṁ ca kavicandraṁ caiva kṛpānidhim ||46||
vande lekhaka-vijayaṁ tathācārya-ratneśvaraṁ ca vimalam |
śrīdharam udāraṁ khyātaṁ tanaya-sahita-vanamālinaṁ ca ||47||
halāyudha-vāsudevau śrī-caitanya-mānasaau vimalau |
vande īśāna-dāsa;m śacī-devī-prīti-bhājanaṁ ca ||48||
śrīmān-sañjayau vande vinayena kṛpāmayau |
paramānanda-lakṣmaṇau tau caitanyārptia-mānasau ||49||
garuḍa-kāśīśvaraṁ jagadīśa-gaṅgā-dāsāv ubhau |
kṛṣṇānandaṁ madhuraṁ vande rāya-mukundaṁ paramam ||50||
vande vallabham ācāryaṁ lakṣmī-kanyā-manoramām |
yo dattavān śacījāya varāya guṇa-rāśibhiḥ ||51||
atho sanātanaṁ vande paṇḍitaṁ guṇa-śālinam |
viṣṇu-priyā sutā yena śacījāya samarpitā ||52||
kāśīnāthaṁ dvijaṁ vande ācāryaṁ vanamālinam |
lakṣmī-devī-vivāhārthaṁ ghaṭanāṁ yo'nvacintayat ||53||
śrī-keśava-bhāratīṁ vande yaṁ kṛtvā gurum īśvaraḥ |
ātmānaṁ mānayāmāsa dhanyaṁ caitanya-saṁjñakaḥ ||54||
śrī-keśava-bhāratīṁ vai sannyāsi-gaṇa-pūjitām |
vande yayākṛtaḥ nyāsī nyasta-dharmā mahāprabhuḥ ||55||
sadā prabhu-vaśāṁ vande rāmacandra-purīṁ tataḥ |
śrī-purī-paramānandaṁ mugdha-vyākhyaṁ hari-priyam ||56||
satyabhāmā-samāṁ vande dāmodara-purīṁ tataḥ |
vande narasiṁha-tīrthaṁ sukhānanda-purīṁ tataḥ ||57||
govindānanda-nāmānaṁ brahmānanda-purīṁ tataḥ |
nṛsiṁhānanda-nāmānaṁ satyānandaṁ ca bhāratīm ||58||
vande garuḍāvadhautaṁ hy adbhuta-prema-śālinam |
tato viṣṇu-purīṁ vande bhakti-ratnāvalī-kṛtim ||59||
brahmānanda-svarūpaṁ ca kṛṣṇānanda-purīṁ tataḥ |
śrī-rāghava-purīṁ vande bhaktyā paramayā mudā ||60||
vande viśveśvarānandaṁ śrī-keśava-purīṁ tataḥ |
vande'thānu bhavānandaṁ cidānandaṁ sucittakam ||61||
vande tau paramānandau prabhū rūpa-sanātanau |
viraktau ca kṛpālū ca vṛndāvana-nivāsinau ||62||
yat-pādāv upari mala-gandha-leśa-vibhāvitaḥ |
jīva-nāmā niṣeveya tāv ihaiva bhave bhave ||63||
śrī-rūpaḥ sarva-śāstrāṇi vicārya prabhu-śaktimān |
kṛṣṇa-prema-paraṁ tattvaṁ nirṇināya kṛpā-nidhiḥ ||64||
sanātano bhakta-kṛtyaṁ gopāla-bhaṭṭa-nāmataḥ |
hari-bhakti-vilāsādi kṛtavān nirapekṣakaḥ ||65||
sa [gopāla-bhaṭtaḥ] sanātana-nikaṭa-vartī hari-guṇa-rataḥ |
divasa-rajanīṁ sukhena yāpayāmāsa matimān iha ||66||
tad-uditaṁ prabhu-rūpa-guṇaṁ niśamya gopāla-bhaṭṭaḥ satataṁ hi |
ātmānaṁ dhanyaṁ khalu mānayāmāsa parito hi yaḥ ||67||
vande raghunātha-dāsaṁ rādhā-kuṇḍa-nivāsinam |
caitanya-sarva-tattva-jñaṁ tyaktānya-bhāvam uttamam ||68||
gosvāminaṁ rāghavākhyaṁ govardhana-vilāsinam |
vande bhāva-viśeṣeṇa vicarantaṁ mahāśayam ||69||
vande raghunātha-bhaṭṭaṁ śrī-bhāgavatādhyāpakaṁ vinayena |
lokanātha-gosvāminaṁ bhūgarbha-ṭhakkuraṁ vimalam ||70||
prabodhānanda-sarasvatīṁ vande vimalāṁ yayā mudā |
candrāmṛtaṁ racitaṁ yac-chiṣyo gopāla-bhaṭṭakaḥ ||71||
tataḥ kāśīśvaraṁ vande tataḥ śuddha-sarasvatīm |
tataś ca rāghavānandaṁ nityānandānubhāvinam ||72||
śrīmān padmāvatī-sūnur yad veśmani kutūhalī |
dāḍimba-vṛkṣe nīpasya puṣpaṁ vai samayojayat ||73||
vande purandaraṁ sākṣad aṅgadena samaṁ tv iha |
yal-lāṅgulaṁ sandadarśa gṛhe kaścid dvijottamaḥ ||74||
vande kāśī-miśra-varam utkalasthaṁ sunirmalam |
yasyāśrame gauraharir āsīt tad-bhakti-pūjitaḥ ||75||
vāṇīnāthaṁ tato vande śrī-jagannātha-jīvanam |
rāmānandaṁ tato vande bhakti-lakṣaṇa-saṅkulam ||76||
yasyānanād ambudād dhi caitanyena kṛpālunā |
sva-bhakti-siddhānta-cayam amṛtaṁ varṣitaṁ bhuvi ||77||
tato vakreśvaraṁ vande prabhu-cittaṁ sudurlabham |
yasmin premānandatayā kīrtanaṁ kṛtavān prabhuḥ ||78||
vande sugrīva-miśraṁ taṁ govindaṁ dvijam uttamam |
yad-bhakti-yoga-mahimā suprasiddho mahī-tale ||79||
prabhor vai gamanārthaṁ hi śrī-navadvīpa-bhūmitaḥ |
ā-gauḍa-bhūmi yenaiva baddhaḥ setur manomayaḥ ||80||
vande gadādharaṁ dāsaṁ vṛṣabhānu-sutām iha |
śrī-kṛṣṇenābhinna-dehāṁ mahā-bhāva-svarūpikām ||81||
vande sadā-śivaṁ vaidyaṁ yasya sparśane vai dṛṣat |
sadyo hi dravatāṁ yāti kim utānye sa-cetanāḥ ||82||
vande śivānanda-senaṁ niṣṭhā-śānti-parāyaṇam |
yo'sau prabhu-padād anyan nahi jānāti kiñcana ||83||
mukunda-dāsaṁ taṁ vande yat-suto raghunandanaḥ |
kāmo ratipatir laḍḍuṁ yo gopālam abhojayat ||84||
śrī-mukunda-dāsa-bhaktir adyāpi gīyate janaiḥ |
dṛṣṭvā mayūra-pucchaṁ yaḥ kṛṣṇa-prema-vikarṣitaḥ ||85||
sadyo vihvalatāṁ prāptaḥ paramānanda-nirvṛtaḥ |
bāhya-vṛttīr ajānaṁś ca papātādho mahā-padāt ||86||
vande bhaktyā narahari-dāsaṁ caitanyārpita-bhāva-vilāsam |
madhumatyākhyaṁ puṇyaṁ dhanyaṁ yo na paśyati kṛṣṇād anyam ||87||
sa ca raghunandana eṣa vareṇyo narahari-śiṣyaḥ sukṛti-mānyaḥ |
bālyāvadhitaḥ sādhu-caritro bhakti-viśodhita-citta-pavitraḥ ||88||
vande'tha dāsaṁ raghunātha-saṁjñaṁ
purandarācāryam udāra-ceṣṭam |
śrī-kṛṣṇa-dāsaṁ haripādajāśaṁ
śāntaṁ kṛpāluṁ bhagavaj-jana-priyam ||89||
vande prabhu-satīrthaṁ vai paramānanda-paṇḍitam |
devānanda-paṇḍitaṁ ca śrī-bhāgavata-pāṭhakam ||90|
vande ācārya-ratnaṁ ca vidita-prema-marmakam |
govinda-mādhavānanda-vāsu-ghoṣān guṇākarān ||91||
puruṣottamākhyaṁ dāsaṁ vai vande aiśvarya-śālinam |
kaṇayokaravī-puṣpaṁ padma-gandhaṁ cakāra yaḥ ||92||
vande'bhirāmaṁ dāsaṁ vai yās śrīdāmā svayaṁ bhuvi |
bahūttolyaṁ kāṣṭham ekaṁ vaṁśīṁ yo'kṛta līlayā ||93||
vande śrī-sundarānandaṁ sudāma-gopāla-rūpiṇam |
yac-chiṣyo dvipi-vargebhyo harināma dadāv iha ||94||
vande śrī-gaurī-dāsaṁ ca gopālaṁ subalākhyakam |
yan-nītaṁ paramānandaṁ mut-phale'dvaita-ṭhakkuraḥ ||95||
śrī-caitanya-nityānanda-mūrtiḥ sākṣāt prakāśitā |
yan-mūrti-darśanāt sadyaḥ karma-bandha-kṣayo bhavet ||96||
parameśvaraṁ tato vande ṭhakkuraṁ sva-prakāśakam |
yo nṛtyan śrāvayāmāsa hari-nāma śṛgālakān ||97||
pippilāyiṁ tato vande bālya-bhāvena vihvalam |
vande saṅkīrtanānandaṁ kamalākara-dāsakam ||98||
puruṣottamākhyaṁ tīrthaṁ vande rasika-śekharam |
kāliyā-kṛṣṇa-dāsam atho vande premnaiva-vihvalam ||99||
śāraṅga-ṭhakkuraṁ vande sva-prakāśita-vaibhavam |
yena dattāni sarpebhyaḥ sthānāni nija-vāsāni ||100||
makaradhvajaṁ tato vande guṇaika-dhāma-sundaram |
yaḥ karoti sadā kṛṣṇa-kīrtanaṁ prabhu-sannidhau ||101||
tato bhāgavatācāryaṁ śrī-kavirāja-miśrakam |
anantam ācāryam atho navadvīpa-nivāsinam ||102||
madhvākhyaṁ paṇḍitaṁ vande govindācārya-nāmakam |
rādhā-kṛṣṇa-rahasyaṁ yo varṇayāmāsa tataḥ param ||103||
tato vande sārvabhauma-bhaṭṭācāryaṁ bṛhaspatim |
tataḥ pratāparudraṁ ca yaṁ dṛṣṭāḥ prabhu-ṣaḍ-bhujāḥ ||104||
vande raghunātha-vipraṁ vaidyaṁ śrī-viṣṇu-dāsakam |
parasya bhrātaraṁ vande dāsaṁ tu vanamālinam ||105||
vipra-dāsam utkala-sthaṁ haridāsaṁ dvijaṁ tataḥ |
yābhyāṁ premnāvaśaṁ nītaḥ śrī-śacīnandano hariḥ ||106||
kānāī-khūṭṭiyāṁ vande kṛṣṇa-prema-rasākaram |
yasya putrau jagannātha-balarāmāv ubhau śubhau ||107||
vande hi jagannāthaṁ yad-gānāt taravo rudan vivaśā iha |
balarāma-moḍrinaṁ karuṇaṁ yad-vaśau bala-jagannāthau ca ||108||
govindānanda-nāmānaṁ ṭhakkuraṁ bhakti-yogataḥ |
vande prabhor nimittaṁ yad baddhaḥ setuś ca mānasaḥ ||109||
tataḥ kāśīśvaraṁ vande śrī-siṁheśvara-saṁjñakam |
vande parama-bhāvena mādhavaṁ paṭṭanāyakam ||110||
hari-bhaṭṭaṁ tato vande mahātiṁ baladevakam |
subuddhi-miśraṁ ca tataḥ śrīnāthaṁ miśram uttamam ||111||
vande śrī-tulasī-miśraṁ kāśīnāthaṁ mahātikam |
vasu-vaṁśyāgra-gaṇyaṁ rāmānandaṁ sa-goṣṭhikam ||112||
puruṣottama-brahmacāri-madhvākhya-paṇḍitāv ubhau |
śrī-caitanya-prabhor bhṛtyau dayālū ca mahāśayau ||113||
mahā-kāruṇikā ete sarvatra nirapekṣakāḥ |
vande dvija-rāmacandraṁ śrīdhara-paṇḍitaṁ datta-vittam ||114||
prasiddhaṁ yasya vairāgyaṁ sarvasvaṁ prabhave'rpitam |
gṛhīte bhāṇḍa-kaupīne paṇḍitena mahātmanā ||115||
paṇḍitaṁ śrī-jagannātham ācāryaṁ lakṣaṇaṁ tataḥ |
kṛṣṇa-dāsaṁ tato vande sūrya-dāsaṁ ca paṇḍitam ||116||
tato vande kṛṣṇa-vaṁśīṁ vaṁśī-vadana-ṭhakkuram |
murāri-caitanya-dāsaṁ yam ājagara-khelakam ||117||
vande jagannātha-senaṁ paramānanda-guptakam |
bālakaṁ rāmadāsākhyaṁ kavicandraṁ tataḥ param ||118||
vande śrī-vallabhācāryaṁ tataḥ kaṁsāri-senakam |
bhāskaraṁ ca tato vande viśvakarma-svarūpakam ||119||
vande balarāma-dāsaṁ gītācārya-lakṣaṇam |
sevate paramānandaṁ nityācārya-prabhaṁ hi yaḥ ||120||
maheśa-paṇḍitaṁ vande kṛṣṇonmāda-samākulam |
nartakaṁ paṇḍitaṁ vande jagadīśākhya-paṇḍitam ||121||
ṭhakkuraṁ kṛṣṇa-dāsaṁ ca nityānanda-parāyaṇam |
yo'rakṣat sva-gṛhe nityānanda-devaṁ hi bhaktitaḥ ||122||
gaurī-dāsa-preyaso hi mahimā kena varṇyate |
yo nityānanda-virahāt sapta-māsāṁś ca vātulaḥ ||123||
punaḥ sandarśanaṁ dattvā tenaiva susthirīkṛtaḥ |
vande'thāvadhauta-varaṁ paramānanda-saṁjñakam ||124||
anādi-gaṅgā-dāsaṁ ca paṇḍitaṁ hi vilāsinam |
dāsaṁ śrī-yadunāthākhyaṁ vande madhura-cittakam ||125||
vande śrī-puruṣottama-tīrthaṁ jagannāthaṁ rāma-saṁjñaṁ ca |
vande vāsudevaṁ tīrthaṁ śrīlānanta-purīṁ tataḥ ||126||
mukunda-kavirājaṁ ca tato rājīva-paṇḍitam |
śrī-jīva-paṇḍitaṁ vande sarva-sad-guṇa-śālinam ||127||
śrī-caitanya-candra-pade bhaktir yasya sunirmalaḥ |
vande sukha-mayaṁ puṇyaṁ pavitraṁ yat kalevaram ||128||
vande uddhāraṇaṁ dattaṁ yo nityānanda-saṅgataḥ |
babhrāma sarva-tīrthāni pavitrātmānapekṣakaḥ ||129||
vande śrī-mādhavācāryaṁ kṛṣṇa-maṅgala-kārakam |
nṛsiṁha-caitanya-dāsaṁ kṛṣṇa-dāsaṁ tataḥ param ||130||
vande śrī-śaṅkakaraṁ ghoṣam akiñcana-varaṁ śubham |
ḍambha-vādyena yo devaḥ śacī-sutam atoṣayat ||131||
punaḥ punar ahaṁ vande vaiṣṇavaṁ ca tat-padān |
cakravarti-śivānandaṁ śrī-nārāyaṇa-saṁjñakam ||132||
pratyekaṁ vandanaṁ caiṣāṁ tan-nāmoccāraṇaṁ tathā |
viśeṣa-guṇa-dīptānāmalambha-guṇa-śālinām ||133||
mayāvidita-tattvānāṁ vaiṣṇavānāṁ mahātmanām |
tīrtha-pādānām atulyaṁ nairmalye kāraṇaṁ param ||134||
mādhavendra-purī-saṁjña ādir bhakto gurus tathā |
tad-guṇāḥ kṛṣṇa-caitanya-sevakā bhakti-dāvakāḥ ||135||
advaita-dvārataḥ kecit sītā-dvārā ca kecana |
padmāvatī-suta-dvārā jāhnavī-dvāratas tathā ||136||
kecit gadādhara-dvārāt śrī-rūpa-dvāratas tathā |
kecit sanātana-dvārā hari-dāsena kecana ||137||
raghunātha-dāsataḥ kecit kecit vakreśvareṇa ca |
kāśīśvareṇa kecic ca tathā naraharer api ||138||
raghunandena ko'pīha sārvabhaumena kecana |
evam anye ca vai bhaktā anyais tat-sevakā iha ||139||
ataḥ śrī-kṛṣṇa-caitanyaṁ sarvārādhyaṁ jagad-gurum |
tat-tad-rūpa-mayaṁ sākṣāt tam eva śaraṇaṁ gataḥ ||140||
ye'trāvatāritā bhaktāḥ kṛṣṇena nitya-saṅginaḥ |
prayojana-viśeṣaiś ca vanditā ye ca kīrtitāḥ ||141||
dāsāś caśaktayaś cāpi tathāṁśoś ca svarūpakāḥ |
eṣāṁ viśeṣo vijñeyaḥ śrīla-bhāgavatāmṛtāt ||142||
premṇo vitaraṇaṁ dṛṣṭvā lubdhā ye'tra samāyayuḥ |
te'pi vandyāḥ pareśasya bhakti-sparśa-viśeṣitāḥ ||143||
etad vaiṣṇava-vandanaṁ sukha-karaṁ sarvārtha-siddhi-siddhi-pradaṁ
śrīman-mādhvika-sampradāya-gaṇanaṁ śrī-kṛṣṇa-bhakti-pradam |
śrī-caitanya-mahāprabhor guṇamayaṁ tad-bhakta-vargān anu
jīvenaiva mayā amāpitām idaṁ kṛtvā tu pādārpitam ||143||
iti śrī-jīva-gosvāmi-viracitā mādhva-sampradāyānusāriṇī
śrī-caitanya-bhakta-vaiṣṇava-vandanā samāptā |
śrī-caitanya-candrāya namaḥ |
śrī-nityānanda-candrāya namaḥ |
śrī-advaita-candrāya namaḥ |