0% found this document useful (0 votes)
1K views234 pages

Vraja-Bhakti-Vilasa - Narayana Bhatta

This document provides instructions for performing a pilgrimage (yatra) around Vrindavan, the sacred forest and site of Krishna's divine childhood pastimes. It lists the 12 forests, 12 groves, 12 secondary forests, and 12 sacred places located within Vrindavan and the spiritual benefits attained by visiting each one. Proper conduct and purification are emphasized for making the pilgrimage fruitful and gaining rewards like liberation from rebirth.

Uploaded by

rahul mangtani
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views234 pages

Vraja-Bhakti-Vilasa - Narayana Bhatta

This document provides instructions for performing a pilgrimage (yatra) around Vrindavan, the sacred forest and site of Krishna's divine childhood pastimes. It lists the 12 forests, 12 groves, 12 secondary forests, and 12 sacred places located within Vrindavan and the spiritual benefits attained by visiting each one. Proper conduct and purification are emphasized for making the pilgrimage fruitful and gaining rewards like liberation from rebirth.

Uploaded by

rahul mangtani
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 234

śrī-nārāyaṇa-bhaṭṭa-viracitaṁ

śrī-vraja-bhakti-vilāsaṁ
Version 1.00

śrī-śrī-rādhā-kṛṣṇārpaṇam astu.

वांछाकल्पतरुभ्यश्च कृपासिन्धभ्
ु य एव च ।

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥


Please report any errors or alternative readings.

This service is provided free of charge to devotees and


scholars of the Gaudiya Vaishnava tradition. We ask you
to kindly contribute generously to furthering this ambitious
project, which requires many hours of freely given time by
the volunteers who are making these texts available.
The editors.

Text entered by Narasimha Das.


śrī-nārāyaṇa-bhaṭṭa-viracitaṁ

śrī-vraja-bhakti-vilāsaṁ
radhayā sahitaṁ kṛṣṇaṁ lāḍileyaṁ svabhiṣṭakam |
revatī-sahitaṁ devaṁ vande'hañ ca halāyudham ||1||
kṛṣṇājñayā kṛtaṁ sveṣṭaṁ natvā deva-trayaṁ śubham |
śaṅkaraṁ paramānandaṁ sarva-vidyā-viśāradam ||2||
kurve'haṁ pañcamaṁ gopyaṁ vana-yātrā-śubha-pradam |
vraja-bhakti-vilāsākhyaṁ vraja-māhātmya-darśinam ||3||
vāsa-pradakṣiṇārthāya dāna-pūjana-hetave |
trayodaza-sahasrais tu saṁkhyā-veṣṭita-sundaram ||4||
samasta-vraja-dvārāṇi vanāny upavanāni ca |
prativanādhivanāni syuḥ bahu-puNya-pradāni ca ||5||
dvādaśā dvādaśākhyātās tv aṣṭa-catvāra-saṁkhyakā |
māseṣu dvādaśeṣv eṣu māso bhādrapado varaḥ ||6||
tasmin pradakṣiṇā kāryā mantrapūrva vidhānataḥ |
yathokta vidhinā kuryād dāna pūjana pūrvakam ||7||

mātsye—
vrajamaṇḍala bhūgolaṁ śeṣanāgaphaṇaṁ varaṁ |
kumudākhyaṁ mahāśreṣṭhaṁ sarveṣāṁ madhya saṁsthitam ||8||
tasyopari sthitaṁ lokaṁ sarvasthānamahāphalam |
kṛṣṇalīlā vihārārtha muccasthānaṁ virājitam ||9||
caturaṣṭakakrośena paripūrṇavirājitam |
asya pradakṣiṇīṁ kurvandhanadhānyasukhaṁ labhet ||10||
dānārcāvāsato loko viṣṇulokamavāpnuyāt |
āvāsānmriyate'treha punarjanma na vidyate ||11||
punyaṁ lakṣaguṇaṁ labdhvā kṛte' sminvrajamaṇḍale |
kṛṣṇena nirmitā stirthāḥ sārdhadvayasahasrakāḥ ||12||

tatrādau vanopavana-prativanādhivanāny aṣṭa-catvāriṁśat tāni caturaṣṭa-krośa-


parimāṇa-sthitāni catur-bhāgaśo'bhyantara-sthitāni kramaśa āha ||

pādme—
vanāni dvādaśānyāhuryamunottaradakṣiṇe |
mahāvanaṁ mahāśreṣṭhaṁ dvayaṁ kāmyavanaṁ śubham ||13||
kokilākhyaṁ tṛtīyaṁ ca turyaṁ tālavanaṁ tathā |
pañcamaṁkumudākhyaṁ ca ṣaṣṭhaṁ bhaṇḍirasaṁjñakam ||14||
nāmnā chatravanaṁ śreṣṭhaṁ saptamaṁ parikīrttitam |
aṣṭamaṁ khadiraṁ proktaṁ navamaṁ lohajaṁ vanam ||15||
nāmnā bhadravanaṁ śreṣṭhaṁ daśamaṁ bahupuṇyadam |
ekādaśaṁ samākhyātaṁ bahulāvana sajñakam ||16||
nāmnā bilvavanaṁ śreṣṭhaṁ dvādaśaṁ kāmanāpradam |
iti dvadaśa-saṁjñāni vanāni śubhadāni ca ||17||
atha dvādaśopavanāni āha |

vārāhe—
ādau brahmavanaṁ nāma dvitīyaṁ tvapsarāvanam |
tṛtīyaṁ vihvalaṁ nāma kadambākhyaṁ caturthakam||18||
nāmnā svarṇavanaṁ śreṣṭhaṁ pañcamaṁ parikīrtitam |
surabhivana nāmānaṁ ṣaṣṭha mālhādavardhanam ||19||
śreṣṭhaṁ premavanaṁ nāma saptamaṁ śubhadaṁ nṛṇām |
mayūravana nāmānamaṣṭamaṁ parikīrtitam ||20||
māneṅgitavanaṁ śreṣṭhaṁ navamaṁ mānavardhanam |
śeṣaśāyivanaṁ śreṣṭhaṁ daśamaṁ pāpanāśanam ||21||
ekādaśaṁ samākhyātaṁ nāradākhyaṁ śubhoditam |
dvādaśaṁ paramānanda vanaṁ sarvārthadāyakam ||22||

iti dvādaśa saṁjñāni vanopavanāni ca |


iti dvādaśopavanāni ||

atha dvādaśa prativanāni |

bhaviṣye—
ādau raṅkavanaṁ śreṣṭḥaṁ purasajñā virājitam |
vārttāvanaṁ dvitīyaṁ ca karahākhyaṁ tṛtīyakam ||23||
caturthaṁ kāmyanāmānaṁ vanaṁ kāmapradam nṛṇām |
vanam-añjana nāmānaṁ pañcamaṁ śrīśubhapradam ||24||
nāmnā karṇavanaṁ śreṣṭhaṁ ṣaṣṭhaṁ svapnavarapradam |
kṛṣṇākṣipana nāmānaṁ vanaṁ nandana maṣṭamam ||25||
nandaprekṣaṇakṛṣṇākhyaṁ vanaṁ saptamamīritam |
vanamindravanaṁ nāma navamaṁ kṛṣṇapūjitam ||
śikṣāvanaṁ śubhaṁ proktaṁ daśamaṁ nandabhāṣitam ||26||
candrāvalīvanaṁ śreṣṭhamekādaśamudāhṛtam |
nāmnā lohavanaṁ śreṣṭhaṁ dvādaśaṁ śubhadaṁ nṛṇām ||27||
iti prativanānyāhu rmārge vāme ca dākṣiṇe |
iti dvādaśa saṁjñāste devāvāsaphalāpradāḥ ||28||
iti dvādaśa pratīvanāni ||

|| atha dvadaśādhivanāni ||

viṣṇu-purāṇe—
mathurā prathamaṁ nāma rādhākuṇḍaṁ dvitīyakaṁ |
nandagrāmaṁ tṛtīyaṁ ca gaḍhṛsthānaṁ caturthakam ||29||
pañcamaṁ lalitāgrāmaṁ vṛṣabhānupuraṁ ca ṣaṭ |
saptama gokulaṁ sthānamaṣṭamaṁ baladevakam ||30||
govardhanavanaṁ śreṣṭhaṁ navamaṁ kamanāpradam |
vanaṁ jāvavaṭaṁ nāma daśamaṁ parikīrtitam ||31||
mukhyaṁ vṛndāvanaṁ śreṣṭhamekādaśaṁ prakīrttitam |
saṅketavaṭakaṁ sthānaṁ vanaṁ dvādaśa kīrttitam ||32||
iti dvādaśa saṁjñāni vanānyādhivanāni ca |
vanānāmādhipāḥ proktā vrajamaṇḍala madhyagāḥ ||33||
eṣāṁ naiva vilokena vana-yātrā ca niṣphalā |
eṣāṁ ca darśanenaīva vana-yātrā śubhapradā ||34||
ādau līlāṁ yadā paśyedvana-yātrāṁ tataścaret |
sarvān kāmānavāpnoti viṣṇuloka mavāpnuyāt ||35||
sarvatra vijayī bhūyādvana-yātrāpracārakaḥ |
mantrapūrvaṁ samāyuktaḥ śuci niryama tatparaḥ ||36||
pradakṣiṇe ca vṛkṣādyāḥ latā gulmādayastathā |
gobrahmaṇa mūrttayastu pāṣāṇādyāḥ sthitāḥpathi ||37||
tirthāstubhagavatsthānāḥ naiva tyajyāḥ pradakṣiṇe |
yattasya sanmānanastu tattattena prapūjayet ||38 ||
tīrthe snānācamaṁ grāhyaṁ svarūpa vṛkṣa pūjanam |
sthānaṁ devasthalaṁ pūjya vana-yātrāṁ samācaret ||
pradakṣiṇāgatān vṛkṣān dvijamūrtti gavādikān |
apamānaṁ puraskṛtya parikramaṇamācaret ||
niṣphalā vana-yātrā ca śāpamugramavāpnuyāt ||39||
vandhyo santānahīnastu daridramṛṇyasaṁyutaḥ |
apamāne kṛte loke caturvyādhimavāpnuyāt ||40||

kaurme—
rātrauṣitaṁ vinā dhautamārdra kauśeyavāsasam |
carmatulyaṁ samākhyātaṁ dharma karma vināśanam ||41||
dhautaṁ śuṣkaṁ dhṛtaṁ vastraṁ dharma karma śubha pradam |
brahmacaryakṛtā sāpi vana-yātrā pradakṣiṇā ||
mahāśreṣṭhā samākhyātā trivargaphaladāyinī ||42||
upānahaṁ vinā kāryā madhyamā sā pradakṣiṇā |
phalārdhadāyinī śreṣṭhā dhanadhānyavivardhinī ||43||
pradakṣiṇā vinā snānaṁ kaniṣṭha phaladāyinī |
yatsukhena samāviṣṭastatsukhaṁ susthito bhavet ||44||

śaucaṁ vinā yadā kāryā niṣphalā syātpradakṣiṇā |


vana-yātrā prasaṅge tu rātrau tyaktā pradakṣiṇā ||
tyājejjīvādihiṁsāṁ ca pādaprakṣepaṇe śuciḥ |
krimikīṭādikānāṁ ca pādaprakṣepatyājanam ||
na dṛṣṭvā jīvaghātaṁ ca rātrau kuryāt pradakṣiṇāṁ |
adhamā sā samākhyātā vana-yātrā śubhapradā ||
uttālagatinā caiva vana-yātrā pradakṣiṇā |
aite jīvā mriyante sma pāpe pāpa same samāḥ ||45||
naiva yātrāphalaṁ tasya gṛhasthaḥ phalamāpnuyāt ||46||
vahirbhūmiṁvināyātrā'thavā no dantadhāvanam |
brahmahatyā phalaṁ bhūyāccāṇḍālasadṛśo kṛtiḥ ||47||
viṣṭhocchiṣṭhāsthimāṁsādau pādasparśobhijāyate |
jalocchiṣṭakṛtaḥ sparśo bhojanocchiṣṭa sambhavaḥ ||48 ||
dīpatailādikānāṁ ca sparśanaṁ tu kadā bhavet |
sacailaṁ snānamācakru rnaranārīdvijātayaḥ ||49||
ālasyaṁ na ca kuryānca snapanaṁ vidhipūrvakam |
cāṇḍāla samatāṁ labdhvā brahmahatyāphalaṁ labhet ||50||
vana-yātrā gate mārge śavadhūmaprarohanam |
tameva ca parityajya parikramaṇamācaret ||52||
śavadhūma prarohaṁ tu vana-yātrāṁ samācaret |
purākṛtaṁ śubhaṁ punyaṁ karma dharmaṁ haratyasau ||52||
vana-yātrā prasaṅge tu rogaṁ vā sutakaṁ labhet |
tatra sthāna muṣitvā tu parimānaṁ dinaṁ tyajet ||53||
tataḥpradākṣiṇāṁ kuryādvidhipūvvīṁsamāpayet |
ādau kalevaraṁ śuddha vā tataḥ kuryat pradakṣiṇām ||54||
sāṅgameva samājātaṁ vana-yātrā prasaṅgakam ||55||
vana-yātrāprasaṅge tu nārī syācca rajaḥsvalā |
uṣitvā sā ca tatraiva dinapañcān parityajet ||56||
ṣaṣṭhe'hnau ca bhavecchuddhā vana-yātrāṁ samācaret |
vikṣepe divase jāte naiva doṣo'bhijāyate ||57||

brahmāṇḍe—
vana-yātrāṁ-prasaṅge tu naktavrata samanvitaḥ |
phalaṁ koṭiguṇaṁ punyaṁ phalāhāramupoṣaṇe ||58 ||
phalaṁ lakṣaguṇaṁ puṇyamannodanamupoṣaṇe |
bhojane ca kṛte nakte sahasraguṇitaṁ phalam ||59||
bhojane caiva madhyāhne phalāhāraṁ śataṁguṇaṁ |
annodane tadardhaṁ syād viṁśatyā guṇitaṁ dine ||60||

vana-yātrā vratānāṁ ca vidhireṣā hvudāhṛtāḥ |


pādaprakṣepaṇe caiva dānaṁ mantrajapaṁ śuciḥ |
pūjanaṁ snapanaṁ śreṣṭhaṁ namaskārārghadāpanam ||61||
yava-taṇḍula-dhānyānāṁ bapanaṁ savyapāṇinā |
vana-yātrāṁ namaskārai rmantrasimā pramāṇakam ||62||
hdyū ccaran vanasyāpi mantrañcaivādhipasya ca |
naiva dattvā śarīrasya kaṣṭaṁ śaktayanusārataḥ |
kaṣṭaṁ dattvā śarīrasya hyātmaghātaphalaṁ labhet ||63||
kruddho hari rdadau śāpaṁ phalasāmānyamāpnuyāt ||64||

iti vanādhipādhivanavyākhyāpūrvaphalaṁ |

śrī bhāgavate—
nindate veda-śāstrāṇāṁ dvijanmā yadi nindate |
ṣaṣṭhi varṣa sahasrāṇi viṣṭhāyāṁ jāyate kṛmiḥ ||65||
etad dhi sarva-varṇānām āśramāṇāṁ ca sammate |
śreyasām uttamaṁ manye strī-śūdrāṇāṁ ca mānade ||66||
athāṣṭacatvāriṁśad-vanopavana-prativanādhivanānām adhipa-devatāḥ |

tatrādau dvādaśavanānāmadhipadevatā ucyante |

bṛhan-nāradiye—
halāyudho mahāvanādhipo devaḥ ||1||
gopīnāthaḥ kāmyavanādhipo devaḥ ||2||
naṭavaraḥ kokilāvanādhipo devaḥ ||3||
dāmodarastālavanādhipo devaḥ ||
keśavo kumudavanādhipodevaḥ ||5||
śrīdharo bhāṇḍīravanādhipo devaḥ ||6||
hariśchatravanādhipo devaḥ ||7||
nārāyaṇaḥ khadiravanādhipo deva ||8||
hṛṣīkeśo lohajaṅghānavanādhipo devaḥ ||9||
hayagrīvo bhadravanādhipo devaḥ ||10||
padmanābho bahulāvanādhipo devaḥ ||11||
janārddano bilvavanādhipo devaḥ ||12||

iti dvādaśavanānāmadhipadevatāḥ ||67||

atha dvādaśopavanānām adhidevatā ucyante |

bṛhan-nāradiye—
gopījanavallabho brahmopavanādhipo devaḥ ||1|
vāmano'psaropavanādhipo devaḥ ||2||
vihvalo vihvalopavanādhipo devaḥ ||3|| gopālaḥ kadambopavanādhipo devaḥ ||4||
vihārī svarṇopavanādhipo
devaḥ ||5|| govindaḥ surabhyupavanādhipa devaḥ ||6|| lalitāmohano
premopavanādhipo devaḥ ||7|| kirīṭī
mayūropavanādhipo devaḥ ||8|| vanamālī māneṅgitopavanādhipo devaḥ ||9||
acyutaḥ prauḍhānāthaśeṣaśāyyupa
vanādhipo devaḥ ||10|| madanagopālo nāradopavanādhipo devaḥ ||11||
ādibadrīśvaraḥ paramānandopavanā
ādhipo devaḥ ||12|| iti dvādaśa mākhyātā dvādaśopavanādhipāḥ ||
iti dvādaśopavanānāmadhipadevatāḥ ||

atha dvādaśa prativanānāṁ dvādaśādhipadevatāḥ |

bṛhan-nāradiye—
nandākiśoro raṅkaprativanādhipo devaḥ ||1||
kṛṣṇo vārttāprativanādhipo devaḥ ||2||
muralīdharo karaha prativanādhipo devaḥ ||3||
parameśvaro kāmaprativanādhipodevaḥ ||4||
puṇḍarīkākṣo'ñjanaprativanādhipo devaḥ ||5||
kamalākaro karṇāprativanādhipo devaḥ ||6||
bālakṛṣṇo kṣipanakaprativanādhipo devaḥ ||7||
nandanandano nandaprativanādhipo devaḥ ||8||
cakrapāṇirindraprativanādhipo devaḥ ||9||
trivikramo śīkṣā-prativanādhipo devaḥ ||10||
pītāmbaro candrāvalīprativanādhipo devaḥ ||11||
viśvakseno loha-prativanādhipo devaḥ ||12||

iti dvādaśa prativanānāmadhipadevatāḥ ||69||

atha dvādaśādhivanānāṁ dvādaśādhipā devāḥ ||

baudhāyane—
parabrahmo mathurādhivanādhipo devaḥ ||1||
rādhāvallabho rādhākuṇḍādhivanādhipodevaḥ ||2||
yaśodānandano nandagrāmādhivanādhipo devaḥ ||3||
navalākiśoraḥ gaḍhṛādhivanādhipo deva ||4||
vrajakiśoro lalitāgrāmādhivanādhipo devaḥ ||5||
rādhākṛṣṇo vṛṣābhānupurādhivanādhipo devaḥ ||6||
gokulacandramā gokulādhivanādhipo devaḥ ||7||
kāmadhenur baladevādhivanādhipo devaḥ ||8||
govardhananātho govardhanādhivanādhipo devaḥ ||9||
vrajavaro yāvaṭādhivanādhipā devaḥ ||10||
vaikuṇṭho vṛndāvanādhivanādhipo devaḥ ||11||
rādhāramaṇo saṅketavaṭādhivanādhipo devaḥ ||12|| 70||

iti dvādaśamākhyātāḥ devatādhivanādhipāḥ |


vana-yātrā prasaṅge tu mantrāvāsārcanīyakāḥ ||

eṣām aṣṭacaturṇāṁ pratiṣṭhāsthāpanā saṇskārāḥ vrajaprakāśe |

iti dvādaśādhivanānāṁ dvādaśādhipādevatāḥ ||71||

athaiṣāmaṣṭacaturṇāmadhipadevatānāṁ mantrāni ||

ādi-purāṇe—
āvāsa-vana-yātrāsu tapasārādhanārcane |
śāpena vardhitā mantrāstādṛk phalaprayacchakāḥ ||72||
kalābhaṅge ca saṁskārai pratiṣṭhāsthāpaneṣu ca |
śāpena saṁyutāḥ mantrāḥ śāpamocana nirmitāḥ ||73||
tulasīmālayā yukto pāṇinā jayamācaret |
sīmā maryādamāvadhya vana-yātrākṛte sati |
abhāvācamane tatra prāṇāyāmaṁ samācaret ||74||
tūṣṇīṁ jñānaṁ samādāya tyajet saṁbhāṣaṇaṁ bahu |
saṁskāre ca pratiṣṭhāsu svarūpāṇāṁ sṛjaḥ pṛthak ||75||
yatra sthāne kṛtā yātrā tatraiva śivamarcayet |
tadaiva vana-yātreyaṁ sāgaṁ eva samarthitāḥ |
binā śivavilokena vana-yātrā ca niṣphalā ||76||

tatrādau dvādaśavanānāṁ devatādīnāṁ mantrāḥ ||

trailokya-sammohana-tantre—

oṁ kṣrīṁ mahāvanādhipataye halāyudhāya namaḥ iti ṣoḍaśākṣaro


mahāvanādhipa-halāyudha-mantraḥ | anena mantreṇa prāṇāyāma-trayaṁ kuryāt
|
asya mantrasya gṛtsamada ṛṣiḥ halāyudha devatā
paṅktiśchandaḥ mamāpūrva-darśana phala-prāptaye jape viniyogaḥ |
śirasi gṛtsamadāya ṛṣaye namaḥ |
mukhe halāyudhāya devatāyai namaḥ |
hṛdaye paṁktiśchandase namaḥ |
iti nyāsaḥ || vana-yātrā prasaṅge karādiṣaṇḍaganyāso nāsti |
āvāsa
tapasārādhane karādiṣandḍaganyāso vidyate ||
athadhyānaṁ — dhyāyeddhalāyudhaṁ devaṁ mahāvane śubhapradam |
namaste'stu pralambaghna vana-yātrā samarthitaḥ |
iti dhyātvā yathā-śakti japaṁ kṛtvā tatra sthāne samarpayet |
guhyātiguhya goptastvaṁ gṛhnānāsmatkṛtaṁ japam ||

iti mahāvanādhipa halāyudha mantraḥ ||77||

atha kāmyavanādhipa gopīnātha mantraḥ—

oṁ śrīṁ kāmyavanādhipataye gopīnāthāya namaḥ |


anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya nārada ṛṣi kāmyavanādhipagopīnātho devatāḥ gāyatrīcchandaḥ
mama kāmyaphala prāptaye jape viniyogaḥ |
śiraṣi nāradāya ṛṣaye namaḥ |
mukhe kāmyavanādhipataye gopīnāthāya namaḥ |
hṛdaye gāyatrī cchandase namaḥ |
atha dhyānaṁ- dhyāyet kāmyavanādhīśaṁ gopīnāthaṁ mahāprabhum |
krośa sapta pramāṇena sāṅgayātrā samarthitā ||
iti dhyātvā yathā-śakti japaṁ kṛtvā tatra sthāne nivedayet |
guhyātiguhya goptastvaṁ gṛhānāsmakṛtaṁ japaṁ ||
iti kāmyavanādhipa gopīnāthamantra ||78 ||

atha kokilāvanādhipa naṭavaramantraḥ—

brahma-yāmale—
oṁ klīṁ kokilāvanādhipataye naṭavarāya svadhā |
iti saptadaśākṣaro kokilavanādhipanaṭavara mantraḥ ||
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya brahmā ṛṣi kokilāvanādhipo naṭavaro
devatā |
anuṣṭup cchandaḥ mama kṛṣṇavihāradarśanārthe jape viniyogaḥ |
śirasi brahmaṇe ṛṣaye nama |
mukhe
anuṣṭupa cchandase namaḥ |
hṛdaye kokilāvanādhipataye naṭavarāya devatāyai namaḥ ||
atha dhyānaṁ - kokilādhipatiṁ devaṁ naṭarūpaṁ kalānvitam |
dhyāyecchubhakaraṁ śrīśaṁ sāṅgayātrā samarthita ||
iti dhyātvā yathā-śakti japa kṛtvā tatra sthāne nivedayet |
guhyātiguhya goplastvaṁ guhānāsmatkṛtaṁ japaṁ |
iti kokīlādhipanaṭavaramantraḥ ||79||
atha tālavanādhipadāmodara mantraḥ |

śakra-yāmale—
oṁ hrīṁ tālavanādhipataye dāmodarāya phaṭ |
iti śoḍaśākṣarastālavanādhipadāmodara
mantraḥ |
anena mantreṇe prāṇāyāma-trayaṁ kuryāt |
asya mantrasya gautama ṛṣi |
tālavanādhipa dāmodara devatā |
anuṣṭupa cchandaḥ |
mamāneka tāpaśramanirāsanārthe japaṁ viniyogaḥ |
śirasi gautamāya ṛṣaye nama |
mukhe
anuṣṭupa cchandase namaḥ |
hṛdaye tālavanādhipāya dāmodarāya devatāye namaḥ |

atha dhyānaṁ - dhyāyeddāmodaraṁ devaṁ dāmnā vaddhakalevaram |


pradakṣiṇā kṛtā yātrā sāṅgā eva samarthitā || iti ||
dhyātvā yathā śakti japaṁ kṛtvā arpayet tālavanasthale |
iti tālavanādhipa dāmodaramantraḥ ||80||
atha kumudavanādhipa keśava mantraḥ |

vahni-yāmale—
oṁ klaiṁ kumuda-vanādhipataye keśavāya phaṭ | iti saptadaśākṣaraḥ kumuda-
vanādhipa-keśava-mantraḥ | anena mantreṇa prāṇāyāma-trayaṁ kuryāt | asya
mantrasya kānva ṛṣiḥ | kumuda-vanādhipaḥ keśavo daivatā | paṅktiś chandaḥ |
mamāneka-manoratha-siddhi-dvārā kumuda-vanādhipa-keśava-mantra-jape
viniyogaḥ | śirasi kānvāya ṛṣaye namaḥ | mukhe kumuda-vanādhipāya devatāyai
namaḥ | hṛdaye paṅkti-cchandase namaḥ |

atha dhyānaṁ—
keśavaṁ kumudādhīśaṁ dhyāyet keśi-vimardānam |
pradakṣiṇā kṛtā yātrā sāṅgaṁ kuru caturbhuja ! ||
iti dhyātvā yathā-śakti japaṁ kṛtvā kumudākhyaṁ samarpayet |
guhyātiguhya goptastvaṁ gṛhāṇāsmat-kṛtaṁ japaṁ ||

iti kumuda-vanādhipa-keśava-mantraḥ ||81||

atha bhāṇḍīravanādhipa śrīdharamantraḥ |

dhaumya-saṁhitāyāṁ—

oṁ bhāṇḍīravanādhipataye śrīdharāya namaḥ |


iti saptadaśākṣaro bhāṇḍīravanādhipa
śrīdharamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryat |
asya mantrasya vṛṣākapiḥ ṛṣiḥ |
bhāṇḍiravanādhipa
śrīdharo devatā |
kātyāyanī chandaḥ |
mama gṛhasaukhya prapūraṇārthe bhāṇḍīravanādhipa śrīdharamantrajape
viniyogaḥ |
śirasi vṛṣākapaye ṛṣaye namaḥ |
mukhe bhāṇḍīravanādhipataye śrīdharāya devatāyai namaḥ |
hṛdaye kātyāyanī
chandase namaḥ |

dhyātvā yathā śakti japaṁ kṛtvā śrīdharāya samarpayet |


guhyātiguhyagoptastvaṁ gṛhāṇāsmatkṛtaṁ japaṁ ||
iti bhāṇḍīravanādhipa śrīdharamantraḥ ||82||

atha chatravanādhipahari mantraḥ |



oṁ vrīṁ chatravanādhipataye haraye svadhā |
iti caturddaśākṣaraśchatravanādhipa harimantraḥ |
anena mantreṇa
prāṇāyāma-trayaṁ kuryāt |
asya mantrasya ānanda ṛṣiśchatravanādhipo hari devatā |
akṣarā paṅktiśchando mama
sacakramukuṭarakṣanārthe jape viniyogaḥ |
śirasyānandāya ṛṣaye namaḥ |
mukhe chatravanādhipatayaṁ haraye
devatāyai namaḥ |
hṛdaye'kṣarāpaṅktaye cchandase namaḥ |
atha dhyānaṁ —
dhyāyecchatravanādhīśaṁ trailokyādhipatiṁ harim |
vana-yātrā kṛtā siddhā sāṅgaṁ eva samarpitaḥ ||
iti dhyātvā yathā-śaktiṁ japaṁ kṛtvā harau chatravane'rpayet |
guhyātiguhya goptamtvaṁ gṛhāṇāsmatkṛtaṁ japaṁ ||
iti chatravanādhipa harimantraḥ ||83||
atha khadiravanādhipanārāyaṇamantraḥ |
oṁe hrāṁ khadiravanādhipataye nārāyaṇāya svāhā |
iti ṣoḍaśākṣara khādiravanādhipanārāyaṇa mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya medhātithi ṛṣi khadiravanādhipo nārāyaṇo devatā
jagatī cchandaḥ mama sakala bhoga sampatprāptyarthe jape viniyogaḥ |
śirasi medhātithaye ṛṣaye namaḥ |
mukhe
khadiravanādhipāya nārāyaṇāya devatāyai namaḥ |
hṛdaye jagatyai cchandase namaḥ |
atha dhyānaṁ —
dhyāyen-nārāyaṇaṁ devaṁ khadrīśaṁ śrīramādhipaṁ |
dhanadhānyasukhaṁ bhogaṁ prayaccha bhama sarvadā || iti dhyātvā
yathā śakti japaṁ kṛtvā khadirākhye samarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmatkṛtaṁ japaṁ ||
iti khadiravanādhipa nārāyaṇamantraḥ ||84||

atha lohajaṅghāvanādhipa hṛṣīkeśamantraḥ |

parameśvara saṁhitāyāṁ—
oṁ klīṁ lohajaṅghānavanādhipataye hṛṣīkeśāya svadhā |
ityekonaviṁśatyakṣaro
lohajaṅghānādhipa hṛṣīkeśamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuyyat |
asya mantrasya sindhudvīpa ṛṣiḥ
lohajaṅghānādhipo hṛṣīkaṁśo devatā gāyatrī'śchandaḥ mama
sakalāriṣṭanivāraṇārthe śarīrārogya prāptyartheṁ jape
viniyogaḥ, sirasi sindhudvīpāya ṛṣaye namaḥ |
mukhe lohajaṅghānavanādhipataye hṛṣīkeśāya namaḥ |
hṛdaye gāyatrī
cchandase namaḥ |
atha dhyānaṁ —
dhyāyellohavanādhīśa hṛṣīkeśamajaṁ prabhuṁ |
sarvadārogyatāṁ dehi vana-yātrā pradakṣine || iti ||
dhyātvā yathā-śaktijapaṁ kṛtvā hṛṣīkeśamarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmatkṛtaṁ japaṁ ||
iti lohajaṅghāna hṛṣīkeśamantraḥ ||85||
atha bhadravanādhipahayagrīvamantraḥ |
vāṣkala-saṁhitāyāṁ –
oṁ hūṁ bhadravanādhipataye hayagrīvāya namaḥ |
iti ṣoḍaśākṣaro bhadravanādhipahayagrīvamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya vāśīṣṭha ṛṣiḥ bhadravanādhipo hayagrīvo devatā
kāntiśchandaḥ mama sakalakalyāṇārthe jape viniyogaḥ |
nyāsa pūrvavat |
atha dhyānaṁ — dhyāyet bhadravanādhīśaṁ hayagrīvaṁ mahāprabhuṁ |
pradakṣiṇā kṛtā yātrā sāṅga eva samarthitā ||
iti dhyātvā yathā-śakti japaṁ kṛtvā bhadrasthāne samarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmatkṛtaṁ japaṁ ||
iti bhadravanādhipahayagrīvamantraḥ ||86||

atha bahulāvanādhipa padmanābhāmantraḥ |


agastya-saṁhitāyāṁ—
oṁ hṛauṁ bahulāvanādhipataye padmanābhāya svāhā |
iti saptadaśākṣaro bahulāvanādhipapadmanābhamantraḥ |
anena mantreṇa prāṇayāma trayaṁ kuryāt |
asya mantrasya atriḥ ṛṣirbahulāvanādhipaḥ padmanābho
devatā bhūśchandaḥ mama sarvakāmaṁprapūraṇārthe putraphala prāpti siddhi
dvārā jape vīniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — padmanābhaṁ vara dhyāyed-bahulāvananāyakaṁ |
pradakṣiṇakṛtā yātrā sāṅga eva samarthitāḥ || iti ||
dhyātvā yathā-śaktijapaṁ kṛtvā bahulākhye samarpayet |
guhyātiguhyagoptastvaṁ gṛhaṇāsmatkṛtaṁ japaṁ ||
iti bahulāvanādhipa padmanābhamantraḥ ||87||
atha dvādaśa bilvavanādhipajanārddana mantraḥ |
bṛhatparāśare—
oṁ klīṁ bilvavanādhipatae janārddanāya namaḥ |
iti ṣoḍaśākṣaro bilvavanādhipajanārddana mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya rudra ṛṣi bilvavanādhipo janārddano
devatā gāyatrīcchandaḥ mama paramapada prāptyarthe jape viniyogaḥ |
śirasi rudrāya ṛṣaye namaḥ |
mukhe bilvavanādhipataye
janārddanāya namaḥ |
hṛdaye gāyatrī cchandase namaḥ |
dhyānaṁ — dhyāyet bilvavanādhīśaṁ varadaṁ ca janārddanam |
pradakṣiṇā kṛtā yātrā sāṅga eva samarthitāḥ || iti ||
dhyātvā yathā-śakti japaṁ kṛtvā janārddane samarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmat kṛtaṁ japaṁ ||
iti dvādaśabilvavanādhipa janārddanamantraḥ ||88 ||
atha dvādaśavanānāṁ yamunottaradākṣiṇayo'rdvau vibhāgau |
ādi-vārāhe—
uttare yamunāyāstu paṁ ca saṁkhyāḥ vanasthitāḥ |
mahāvanaṁ ca bhaṇḍiraṁlohajaṅghāna bilvakam ||
bhadramete samākhyātāḥ yamunottarakūlagāḥ |
yamunādakṣiṇe kule sapta saṁkhyā sthitā vanāḥ || |
tālākhyaṁ bahulākhyaṁ ca kumudaṁ chatrakhadiraṁ |
kokilākhyaṁ vanaṁ kāmyaṁ sapta dakṣiṇa kulagāḥ ||
eśāṁ pradakṣiṇā kāryā śramasttasyopaśāntaye |
viśrāmasthānamākhyātaṁ dvitīyaṁ dakṣiṇottaraṁ |
vanaṁ madhuvanaṁ nāma dvitīyaṁ mṛdvanaṁ tathā |
āvāsasthānakaṁ śreṣṭhamuttare mṛdvanaṁ śubhaṁ ||
dakṣiṇe nirmitaṁ śreṣṭhamātāsākhyaṁ madhorvanaṁ |
etayo rvanayoścaiva vanācchataguṇaṁ phalaṁ |
vanānāṁ ca dvayaṁ śreṣṭhaṁ mṛdvanaṁ ca madhorvanaṁ |
89||
dakṣiṇa taṭastha madhūvanasyādhipo mādhavo devaḥ |
uttarataṭasthamṛdvanamyādhi vasudevo devaḥ ||
etayo'rvāsudeva mādhavayormantraḥ |
atha madhuvanādhipamādhava mantraḥ —
mādhavīye — oṁ hrāṁ hrīṁ madhuvanādhipataye mādhavāya namaḥ svāhā |
ityaṣṭādaśākṣaro madhuvanādhipamādhava
mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
atya mantrasya dadhīci ṛṣi 'rmadhuvanādhipo mādhavo devatā |
anuṣṭupacchandaḥ |
man(m)ābhīṣṭa siddhyarthe jape viniyogaḥ |
sirasi dadhīciṛṣaye namaḥ |
mukhe madhuvanādhipāya
mādhavāya devatāyai namaḥ |
hṛdaye'nuṣṭupacchandase namaḥ |
atha dhyānaṁ |
dhyāyen-madhuvanādhīśaṁ mādhavaṁ madhusūdanaṁ |
vanatraya kṛtā yātrā viśrāmaṁ dehi me prabho ||
iti dhyātvā yathā-śaktijapaṁ kṛtvā mādhavāya samarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmat kṛtaṁ japaṁ ||
iti madhuvanādhipamādhava mantraḥ ||90||
atha dvitīyaviśrāmasthāna yamunottara taṭastha mṛdvanādhipavāsudevamantraḥ
|
kauṇḍinya-saṁhitāyāṁ—oṁ
klīṁ mṛdvanādhipāpa vāsudevāya svadhā |
iti caturddaśākṣara mṛdvanādhipa vāsudevamantraḥ |
anena mantreṇa prāṇāyāma
trayaṁ kuryāt |
asya mantrasy-aurva ṛṣi mṛdvanādhipa vāsudevo devatā mā cchandaḥ mama
sakalapariśrama nivāraṇārthe
mṛdvanādhipavāsudevamantrajape viniyogaḥ |
śirasi aurvāya ṛṣaye namaḥ |
mukhe mṛdvanādhipāya vāsudevāya
devatāyai namaḥ |
hṛdaye mā cchandase namaḥ |
atha dhyānaṁ —
mṛdvanādhipati dhyāyed-vāsudeva vrajeśvaraṁ |
pradakṣiṇā śubhā kāryā vana-yātrā samārthītā || iti ||
dhyātvā yathāśākti japaṁ kṛtvā tatra sthāne samarpayet || guhyā 0||
iti dvitīya viśrāma sthānamṛdvanādhipavāsudeva mantraḥ ||91||
atha paṁ ca sevyavanāni |ādi-purāne—
ādau jahnuvanaṁ nāma dvitīyaṁ menakāvanaṁ |
kajjalī vananāmānaṁ tṛtīyaṁ sevyasaṁjñakaṁ ||

nandakūpavanaṁ nāma caturthaṁ kṛṣṇadarśakaṁ |


śreṣṭhaṁ kuśavanaṁ nāma pañcamaṁ śubhadāyakaṁ ||
vanānāṁ paṁ ca dvārāni vanādhikaphalāni ca |
savanaṁ vrajalokasya sevyadvārāṇi pañcadhā ||
yathā bhāgavataṁ śreṣṭhaṁ śāstre kṛṣṇakalevaraṁ |
tathaiva pṛthivīloke sabanam vrajamaṇḍala ||
asmin vāsārcanāddānādhyāpanādyajanāsanāt |
snānamantraprayogācca namaskārātpradaṇiṇāt ||
mṛtāt paryaṭanāttoṣātdarśanācca vrajaukasām |
catuvargaphalaṁ labdhā sarvadā sukhamāsate ||92||
atha savanacaturaṣṭakrośamaryād vrajamaṇḍalaṁ bhagavadaṁsvarūpaḥ |
viṣṇu rahasye—
paṁ ca paṁ ca vanasthānāḥ bhagavadavayavāni ca |
mathurā hṛdayaṁ proktaṁ nābhau madhuvanaṁ śubhaṁ ||
stanau kumudatālākhyau bhālaṁ vṛndāvanaṁ tathā |
bāhū dvau ca samākhyātau bahulākhyamahāvanau ||
bhāṇḍīra kokilākhyātau dvau pādau parikīrttītau |
khadiraṁ bhādrakaṁ caiva skandhau dvau parikīrttitau ||
chatrākhya lohajaṅghānau locanau dvau prakīrttitau |
bilvabhadrau ca śrotrau dvau cibukaṁ vanakāmyakaṁ |
asyāṁ trivenikaṁ sthānaṁ sakhīkūpavanaṁ śubhaṁ |
premāñjanavanāvoṣṭhau dantau svarṇākhyavihvalau ||
surabhīvanaṁ jihvā ca mayūrākhyaṁ lalāṭakaṁ |
mānegitavanaṁ nāsā nāsāyāḥ puṭamaṇḍalau ||
śeṣaśāyīvanaṁ śreṣṭhaṁ paramānandakadvayaṁ |
bhṛkuṭyau raṅkavārttākau nitambau karahākamau ||
liṅgaṁ karṇavanaṁ caiva kṛṣṇakṣipanakaṁ gudaṁ |
nandanaṁ śirasaṁ proktaṁ pṛṣṭhamindravanaṁ tathā ||
śīkṣāvanaṁ ca candrāyāḥ vanaṁ lohavanaṁśubha |
nandagrāmaṁ ca śrīkuṇḍaṁ paṁ ca kṛṣṇākarāṁgulīḥ ||
gaḍhasthānaṁlalitāyaḥ grāmaṁ bhānupuraṁ tathā |
gokulaṁ baladevaṁ ca vāmakṛṣṇakarāṁgulīḥ ||
govardhanaṁ yāvavaṭaṁ śubhaṁ saṁketakaṁ vanaṁ |
nāradasyavanaṁ caica vanaṁ madhuvanaṁ tathā ||
ete paṁ ca samākhyātā vāmapādāṁgulī śubhāḥ |
mṛdvanaṁ jahnakaṁ caiva menakāvanameva ca ||
kajjalīnandakūpaṁ ca paṁ ca vāmāṅghrikaṁgulīḥ |
iti brajavanākhyātaṁ kṛṣṇāṁgaparisaṁbhavaḥ ||
kṛṣṇasyāvayavāḥ santi vanānyupavanāni ca ||
iti paṁ ca pañcāśat sabanādi braja-grāmābhagavadaṅgāḥ ||93||
atha pañcasevya vanādhipāḥ devatāḥ || hastāmalake—
puruṣottamo jahnuvanādhipo devaḥ |
anantadevo menakā vanādhipo deva |
lakṣmī
nārāyaṇaḥ kajalīvanādhipo devatā |
viṁkaṭeśo nandakūpavanādhipo devaḥ |
adhokṣajaḥ kuśavanādhipo devaḥ ||
eṣāṁ paṁ ca sevyavanānāṁ pañcādhidevatānāṁ mantrāni ||94||

agastya saṁhitāyāṁ —
tatrādau jahnuvanādhipa puruṣottama mantraḥ —
oṁ glāṁ jahnuvanādhipataye puruṣottamāya namaḥ |
asya mantrasya lohita ṛṣi jahnuvanādhipa puruṣottamā
devatā |
bṛhatī cchandaḥ |
mama sakalaiśvarya siddhyarthe jape viniyogaḥ |
śirasi lohitāya ṛṣaye nama |
mukhe jahnuvanādhipataye puruṣottamāya devatāyai namaḥ |
hṛdayaṁ vṛhatī cchandase namaḥ |
iti saptadaśākṣaro jahnuvanādhipa
puruṣottama mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
athā dhyānaṁ —
dhyāye-jjahnuvanādhīśaṁ śrīkṛṣṇaṁ puruṣottamaṁ |
pradakṣiṇā mayā kāryā vana-yātrā samārthitaḥ || iti ||
dhyātvā yathā-śaktijāpaṁ kṛtvā tatra sthāne samarpayet || guhyā 0? || iti
jahnuvanādhipa puruṣottama mantra ||95||
atha menakāvanādhipānantadeva mantraḥ |
śaunakiye—
oṁ klīṁ menakāvanādhipataye'nantadevāya nama |
iti saptadaśākṣara menakāvanādhipānanta
deva mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya vātsya ṛṣir-menakāvanādhipa'nantadevo
devatā |
gāyatrīcchandaḥ |
mamānanta phala prāptyartha jape viniyogaḥ |śirasi vātsyāya ṛṣaye namaḥ |
mukhe menakā
vanādhipataye'nantadevāya devatāyai namaḥ |
hṛdaye gāyatrī cchandase namaḥ |
atha dhyānaṁ —
menakākhyavanādhyakṣamanantākhyaṁ ramāpatiṁ |
dhyātvā pradakṣiṇīkurvanvana-yātrā samarthita || iti ||
dhyātvā yathā-śakti japaṁ kṛtvā tatra sthāne samarpayet || guhyā 0|| iti
menakavanādhipānantadeva mantraḥ ||96||
atha kajalīvanādhipa lakṣmīnārāyaṇa mantraḥ |
brahma-yāmale—
oṁ kṣauṁ kajalīvanādhipalakṣmīnārāyaṇāya svāhā |
ityeṁekonviṁśatyakṣaro kajalīvanādhipalakṣmīnārāyaṇa
yugalamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya śāṇḍilya ṛṣiḥ
kajalīvanādhipo lakṣmīnarāyaṇo devatā jagatī cchandaḥ mama
sakalavāhanādisaukhyalābhārthe jape viniyogaḥ |
śarasi śāṇḍilya ṛṣaye namaḥ ityādi pūrvabannyāsaṁ kuryāt || atha dhyānaṁ —
kajjalākhyavanādhyakṣaṁ lakṣmīnārāyaṇaṁ hariṁ |
vande yātrā prasaṅgastu sāṅga eva samarthitaḥ || iti ||
dhyātvā yathā-śaktijapaṁ0|| guhyā0|| iti kajalīvanādhipa lakṣmīnārāyaṇa mantraḥ
||97||
atha nandakūpavanādhipviṁkaṭeśa mantraḥ |
pralhādasaṁhitāyāṁ —
oṁ aiṁ śrī nandakūpavanādhipataye viṁkaṭeśāya namaḥ |
ityekonāviṁśanyakṣaro nandakūpavanādhipāviṅkaṭeśa
mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya kauśika ṛṣiḥ nandakūpavanādhipa viṅkaṭeśo
devatā vṛhatīcchandaḥ mama kṛṣṇedarśanārthe jape viniyogaḥ pūrvavannyāsaḥ
|
atha dhyānaṁ
nandakūpavanādhīśaṁ veṅkaṭeśaṁ manoṭraṁ |
dhyayed-gopāla śobhāḍhya sakhibhiḥ pariveṣṭitaṁ |
iti dhyātvā yathā śaktijapam 0|| guhyā 0|| iti nandakūpavanādhipa viṁkaṭeśa
mantraḥ ||98/
atha kuśavanādhipādhokṣaja mantraḥ |
dhaumya saṁhitāyāṁ—
oṁ dhi 'rdhīḥ kuśavanādhipataye'dokṣajāya namaḥ |
iti ṣoḍaśākṣarāṁ kuśavanādhipā'
dhokṣaja mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya dhaumya ṛṣiḥ kuśavanādhipā'dhokṣajo
devatā |
kātyāyanī cchandaḥ |
mama kuloddhara pitṛ tṛpyarthe jape viniyogaḥ |
pūrvavannyāsaḥ |
atha dhyānaṁ —
dhyāyet kuśavanādhīśaṁ śrīvatsākhyamadhokṣajaṁ |
pitṛṇāmakṣayaṁ mārgaṁ vana-yātrā samarthitaḥ ||
iti dhyātvā yathā-śaktijapaṁ 0|| guhyā 0|| iti pañcasevyavanādhipānāṁ mantrāṇi
||9 9||
atha dvādaśopavanādhipadevatānāṁ mantrāṇyucyante |
nāradīyeḥ —
tatrādau brahmopavanādhipa gopījana vallabha mantraḥ |
oṁ glīṁ brahmavanādhipataye gopījanavallabhāya
svāhā |
ityekonaviṁśatyakṣaro brahmavanādhipagopījana vallabha mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya hīraṇyagarbha ṛṣiḥ brahmavanādhipa gopījanavallabho devatā
gāyatrīcchandaḥ mama yugmadarśanārthe jape
viniyogaḥ |
śirasi hiraṇyagarbhāya ṛṣaye namaḥ |
mukhe gāyatrī cchandase namaḥ |
hṛdaye gopījanavallabhāya
devatāyai namaḥ |
athaḥ dhyānaṁ —
dhyāyet brahmavanādhīśaṁ gopīnāṁ janavallabhaṁ |
vana-yātrā prasaṅgastu sāṅga eva prayaccha me || iti ||
dhyātvā yathā-śaktijapaṁ || guhyāḥ0|| iti brahmavanādhipa gopījanavallabha
mantraḥ ||100||
athāpsarāvanādhipa vāmana mantraḥ |
pārāśare—
oṁ glauṁ apsarāvanādhipāya vāmanāya namaḥ |
iti pañcadaśākṣaro'āpsarāvanādhipa vāmana
mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya dīrghatamā ṛṣiḥ |
apsarāvanādhipo vāmano
devatā |
aṣṭīcchandaḥ |
mamāneka jalakrīḍā darśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
dhyāyedvāmana rūpākhyamaṇurūpaṁ mahatkṛtaṁ |
agre yaccha kṛtā yātrā sāṅga eva samarthitaḥ || iti ||
dhyāttvā yathā-śakti japaṁ kṛtvā tatra sthāne samarpayet || guhyā0||
ityapsarāvanādhipa vāmana mantra ||101||
atha vihvalavanādhipavihvala mantraḥ |
agastyasaṁhitāyāṁ—
oṁ rauṁ vihvalavanādhipataye vihvalasvarūpāya namaḥ |
ityekonaviṁśatyakṣaro vihvalopavanādhipa vihvala mantraḥ |

anena mantreṇa prāṇāyāma-trayaṁ kuryāt |


asya mantrasy'āhirvraghna ṛṣi vihvalo devatā paṅkti cchandaḥ |

mama ṣaḍ rūpa darśanārthe jape viniyogaḥ |


nyāsaṁ pūrvavat |
atha dhyānaṁ
rādhādibhiryutaṁ kṛṣṇaṁ vande vihvalarūpiṇaṁ |
vṛṣabhānupurā yātrā sāṅgatvatpārśvagāminī || iti ||
dhyātvā yathā-śakti japa0 guhyā0|| iti vihvalopavanādhipavihvalamantraḥ ||102||
atha kadambavanādhipa gopāla mantraḥ |
rāmārcanacandrikāyāṁ—
oṁ hrīṁ kadambavanādhipataye gopālāya svāhā |
iti ṣoḍaśākṣaro kadamabopavanādhipagopālamantraḥ |

anena mantreṇa prāṇāyāmatrayaṁ kuryāt |


asya mantrasya bhāradvāja ṛṣiḥ kadambavanādhipo
gopālo devatā jagatīcchandaḥ mama kadambārohakṛṣṇādarśanārthe jape
viniyogaḥ |
nyāsaṁ purvavat |
atha dhyānaṁ —
muralīvādanāsaktaṁ dhyāyedgopālanandānaṁ |
kadambanikaṭe yātrā sāṅga āśva samarthitaḥ || iti ||
dhyātvā yathā-śakti japa0 guhyā0 |
iti kadamboppavanādhipa gopāla mantraḥ ||103||
atha svarṇopavanādhipa bihāri mantraḥ — kauṇḍinyasaṁhitāyāṁ—
oṁ krauṁ svarṇavanādhipataye vihāriṇe namaḥ |
iti pañcadaśākṣaro svarṇopavanādhipa
bihārimantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mastrasya śaunaka ṛṣiḥ svarṇavanādhipa
bihārī devatā'nuṣṭup cchandaḥ mama śrīkṛṣṇa vihāra darśanārthe jape viniyogaḥ
nyāsaṁ pūrvavat |
atha dhyānaṁ
dhyāyet svarṇavanādhīśaṁ rādhākṛṣṇaṁ vihāriṇaṁ |
kṛtā yātrā prasaṅgastu sāṅga eva samārthitāḥ ||
iti dhyātvā yathā-śakti japa0 guhyā0|| iti svarṇavanādhipabihāri mantra ||104 |
atha surabhyupavanādhipa govinda mantraḥ |
śāṇḍilya-sahitāyāṁ—
oṁ krīṁ surabhyupavanādhipataye govindāya svadhā |
iti saptadaśākṣaro surabhyupavanādhipa govinda mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |

asya mantrasya koṇḍinya ṛṣiḥ surabhyupavanādhipa govindo devatā kātyāyanī


cchandaḥ |
mama sarvapāpakṣaya dvārā
mokṣapada prāptyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
surabhyupavanādhīśaṁ govindaṁ kamalāpriyaṁ |
vande pradakṣiṇākārpyā sāgaṁ eva samarthitaḥ ||
iti dhyātvā yathā-śakti0 guhyā0|| iti surabhyupavanādhipa govinda mantraḥ ||
105||
atha premopavanādhipa lalitāmohana mantraḥ |
bārhaspatya saṁhitāyāṁ —
oṁ brūṁ premavanādhipatayaṁ lalitāmohanāya svāhā |
iti saptadaśākṣaro lalitāmohana mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya guru ṛṣiḥ premopavanādhipo lalitāmohano devatā
uṣṇik-cchandaḥ mama sakala prādhānya kṛṣṇa darśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ
dhyāyet priyānvitaṁ kṛṣṇaṁ premapūrṇaṁ manoharaṁ |
vana-yātrā prasaṅgastu tvatsamīpe samarthitaḥ || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti premopavanādhipa lalitāmohana mantraḥ ||
106||
atha mayūravanādhipa-kirīṭino mantraḥ |
śukopaniṣadiḥ —
oṁ kṣauṁ mayūravanādhipataye kirīṭine svadhā |
iti ṣoḍaśākṣaro mayūravanādhipamantraḥ |
anena mantreṇa
prāṇāyāmatrayaṁ kuryāt |
asya mantrasya nārada ṛṣi 'rmayūravanādhipaḥ kirīṭī devatā aṣṭī chandaḥ
mamānekālhāda
darśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
mayūrādhipatiṁ devaṁ kirīṭa-mukuṭa-dhṛtaṁ |
vande nandasutaṁ kṛṣṇāṁ gopībhiḥ pariśobhitaṁ ||
iti dhyātvā yathā-śakti0|| guhyā0|| iti mayūropavanādhipa kirīṭino mantraḥ ||107||
atha māneṅgītopavanādhipa vanamālino mantraḥ |
sauparṇo'paniṣadi —
oṁ grauṁ māneṅgitavanādhipataye vanamāline namaḥ |
ityaṣṭādaśakṣaro vanamālī mantraḥ |
anena mantreṇa

prāṇāyāma-trayaṁ kuryāt |
asya mantrasy'āṅgirasa ṛṣi māneṅgitavanādhipa vanamālī devatā gāyatrī
chandaḥ |
mamānekasaukhyakṛṣṇadarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |atha dhyānaṁ
rādhāvijñaptisaṁyuktaṁ kṛṣṇaṁ mānavivardhanaṁ |
vande tvaddarśānādyātrā sāṅga eva samarthitaḥ |
iti dhyātvā yathā-śakti japa0|| guhyā0|| iti
māneṅgitopavanādhipavanamālimantraḥ ||108 ||
atha śeṣaśayanavanādhipācyuta prauḍhānātha maṁtraḥ —
bhāradvājopaniṣadiḥ—
oṁ ṣāṁ śeṣaśāyivanādhipāyācyutāya prauḍhānāthāya namaḥ |
ityekonaviṁśadakṣaro prauḍhānātha mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya rudra ṛṣiḥ śeṣaśayanavananādhipa prauḍhānāthācyuto devatā
akṣarā paṁkti chandaḥ |
mama lakṣmīsaukhyaprāptyarthe jape viniyogaḥ |
nyasaṁ pūrvavat |
atha dhyānaṁ—
vande śeṣaśayānamīśvaraprabhuṁ lakṣmīpadāvje rataṁ |
prauḍhaānāthamaṁjuguṇādhikavaraṁ nārāyaṇaṁ sundaraṁ ||
kuṇḍe śrīramaṇe mahodadhiśubhe nityābhiṣekābhidhaṁ |
lakṣmīnāthavibhuṁ vanādhika vanaṁ saṁpūrṇamiṣṭapradam ||
iti dhyātvā yathā-śaktijapa0|| guhyātiguhya0|| iti śeṣaśayanavanādhipācyuta
prauḍhṛānātha mantraḥ ||109||
atha śrīnāradopavanādhipa madanagopāla mantraḥ |
nāradīyeḥ —
oṁ klīṁ nāradavanādhipataye madanagopālāya svāhā |
ityaṣṭādaśākṣaro madanagopāla mantraḥ |
anena
mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya kauśika ṛṣi 'rnāradavanādhipo madanagopālo devatā kaumārī
cchandaḥ mama sakalamamanorathasiddhi dvārā māṁekṣapadaprāptaye jape
viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —

dhyāyenmunivanadhiśaṁ gopālaṁ madanābhidhaṁ |


navanītapriyaṁ kṛṣṇaṁ vana-yātrā śubhapradaṁ || iti ||
dhyatvā yathā-śaktijapa0|| guhyāti0|| iti nāradavanādhipa madanagopāla mantraḥ
||110||
atha paramānandavanādhipādibadrīsvarūpa mantraḥ — gurūpaniṣadi—
oṁ aiṁ paramānandavanādhipāyādibadraye namaḥ |
iti ṣoḍaśākṣara paramānandādhipa
mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya śaunaka ṛṣi paramānandavanādhipādivadri
devatā bṛhatī cchandaḥ |
mamānekālhādadarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
dhyānaṁ —
ādibadrisvarūpaṁ tvāṁ paramānandavardhanaṁ |
dhyāyedvanādhipaṁ devaṁ vana-yātrāvarapradam || iti ||
dyātvā yathā0|| guhyā0|| iti dvādaśopavanādhipānāṁ mantrāṇi ||111||
atha dvādaśa prativanādhipa mantraḥ |
tatrādau raṅka prativanādhipa nandakiśora mantraḥ |
dhaumyaupaniṣadi —
oṁ klīṁ raṅkaprativanādhipataye nandākiśorāya svāhā |
ityekonaviṁśatyakṣaro raṅka prativanādhipa nandakiśora
mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya parāśara ṛṣi raṅka prativanādhipo
nandakiśoro devatā bṛhatīcchandaḥ |
mama paramotsavadarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
dyāyedraṅkavanādhīśaṁ kiśoraṁ nandanandanam |
vana-yātrā kṛtāṁ pūrṇāṁ prayaccha mama sarvadā ||
iti vijñāpya yathā-śakti japaṁ kṛtvā raṅkaprativane'rpayet || guhyā0|| iti
raṅkaprativanādhipanandakiśora mantraḥ ||112||
atha vārtā prātivanādhipa śrīkṛṣṇa mantraḥ |
pralhādasāṁhitāyāṁ —
oṁ hraṁ vārttāprativanādhipataye kṛṣṇāya namaḥ |
iti paṁ ca daśākṣaro kṛṣṇamantraḥ |
anena mantreṇa

prāṇāyāma-trayaṁ kuryāt |
asya mantrasyāgastya ṛṣi 'rvarttāvanādhipaḥ śrīkṛṣṇo devatā jagatīcchandaḥ |
mama
subuddhi phala prāptaye jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
vārttāprativanādhīśaṁ kṛṣṇaṁ vande kalānidhiṁ |
pradakṣiṇā mayā kāryā sāṅga eva samarthitaḥ ||
iti dhyātvā yathā-śakti0|| guhyāti0|| iti vārtāvanādhipakṛṣṇa mantraḥ ||113||
atha karaha prativanādhipa muralīdhara mantraḥ |
dhaumyopaniṣadi —
oṁ hraṁ karahaprativanādhipataye muralīdharāya svāhā |
iti viṁśatyakṣaraḥ karahaprativanādhipa muralīdhara
mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya marīci ṛṣi 'rkarahaprativanādhipo muralīdharo
devatā paṁktiśchanda |
mamāneka sukhakṛṣṇadarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyanaṁ —
karahaprativanādhīśaṁ muralīdharasaṁjñakam |
gopībhirmāṇḍitaṁ kṛṣṇaṁ dhyāyedyātrā śubhapradam ||
iti dhyātvā yathā-śakti0|| guhyā0|| iti karaha prativanādhipamuralīdhara mantraḥ
||114||
atha kāmaprativanādhipa parameśvara mantraḥ |
mādhavīye —
oṁ śrīṁ kāmaprativanādhipataye parameśvarāya svadhā |
ityekonaviṁśatyakṣaro parameśvara mantraḥ |
anena
mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya pralhāda ṛṣiḥ kāmaprativanādhipaḥ parameśvaro devatā gāyatrī
cchandaḥ mamānekakāma prapūraṇārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
dhyāyetkāmavanādhīśaṁ śrīkṛṣṇaṁ parameśvaraṁ |
vanapradakṣiṇā yatra sāṅga eva samarthitaḥ |
iti dhyātvā yathā-śakti0|| guhyā0|| iti kāmaprativanādhipa parameśvaramantraḥ ||
115||

athā'ñjana prativanādhipa puṇḍarīkākṣa mantraḥ |


pādme—
oṁ sauṁ añjanaprativanādhipataye puṇḍarīkākṣāya svāhā |
ityoṁkārasahitaikaviṁśatyakṣaraḥ
puṇḍarīkākṣa mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya gṛtsamada ṛṣi 'rañjanaprativanādhipa
puṇḍarīkākṣo devatā aṣṭīcchandaḥ mama sakalasaubhāgyasaṁpatphala
prāpyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — añjanākhyavanādhīśaṁ puṇḍarīkākṣamavyayaṁ |
dhyāyet pradakṣiṇā sāṅgā tyatsamīpe samārthitaḥ ||
iti dhyātvā yaśāśakti0 |
guhyā0|| ityañjanākhyaprativanādhipa puṇḍarīkākṣa mantraḥ ||116||
atha karṇaprativanādhipa kamalākara mantraḥ |
bhṛgūpaniṣadi —
oṁ gauṁ karṇaprativanādhipataye kamalākarāya namaḥ |
ityekonaviṁśatyakṣaraḥ karṇaprativanādhipakamalākara
mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya virāṭ ṛṣiḥ karṇaprativanādhipa kamalākaro
devatā |
triṣṭup chandaḥ |
mama sarva saukhya śravaṇārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
karṇaprātivanādhīśaṁ kamalākaramīśvaraṁ |
dhyāyetpradakṣiṇā sāṅgā yaśodāpitṛveśmani ||
iti dhyātvā yathā-śakti0|| guhyā0|| 117||
atha saptamā'kṣipanaka prativanādhipa bālakṛṣṇa mantraḥ |
āṅgirasa-saṁhitāyāṁ—
oṁ khauṁ kṣipanakaprativanādhipataye bālakṛṣṇāya namaḥ |
iti viṁśatyakṣaro
bālakṛṣṇa mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya vṛkṣa ṛṣir'bālakṛṣṇo devatā |
anuṣṭup chandaḥ |
mama sakalaprabhutvasiddhayarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
dhyāyet kṣipanakādhīśaṁ bālakṛṣṇaṁ manoharaṁ |
vana-yātrā giṁrestīre sāṅga eva samarthitāḥ || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti kṣipanakaprativanādhipabālakṛṣṇa mantraḥ ||
118 ||

atha nandanaprātivanādhipa nandanandana mantraḥ |


skānde —
oṁ nāṁ nandanaprativanādhipāya nandanandanāya svāhā |
ityekonaviṁśatyakṣaro nandanandana mantraḥ |
anena mantrenā prāṇāyāmatrayaṁ kuryat |
asya mantrasya vṛkṣa ṛṣir'nandanaprativanādhipo nandanandano devatā |
anuṣṭupa chandaḥ |
mamānekasaṁpatphala prāptaye jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
nandanākhyavanādhīśaṁ nandanandanabālakaṁ |
dhyāyedyātrā prasaṅgastu sāṅga eva samarthitaḥ || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti nandanaprativanādhipanandanandana
mantraḥ ||119||
athendraprativanādhipa cakrapāṇi mantraḥ |
gāruḍopaniṣadi -
oṁ klīṁ indraprativanādhipataye cakrapāṇaye namaḥ |
ityaṣṭādaśākṣaraścakrapāṇi mantraḥ |
anena mātreṇa
prāṇāyāma-trayaṁ kuryāt |
asya mantrasya nārada ṛṣir'indraprativanādhipaścakrapāṇirdevatā |
uṣṇik chandaḥ |
mama sarvāriṣṭanivāraṇārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
dhyāyed indravanādhīśaṁ cakrapāṇiṁ catubhurjaṁ |
kṛtā pradakṣiṇā siddhiḥ sāṅga eva samarthitā || iti ||
dhyātvā yathā-śakti japaṁ kṛtvā tatra sthāne samarpayet || guhyā0||
itīndraprativanādhipa cakrapāṇi mantraḥ ||120||
atha śīkṣāprativanādhipa trivakrama mantraḥ |
nārada pañcarātre —
oṁ rauṁ śīkṣāprativanādhipataye trivikramāya namaḥ |
ityaṣṭādaśākṣarastrivikrama mantraḥ |
anena mantreṇa
prāṇāyāma-trayaṁ kuryāt |
asya mantrasya brahmarṣiḥ śīkṣāprativanādhipas'trivikramo devatā
gāyatrīchandaḥ mama
trilokavijayārthe jape viniyogāḥ nyāsaṁ pūrvavat |
atha dhyānaṁ —
śīkṣāprativanādhīśaṁ dhyāyeddevaṁ trivikramaṁ |
trailokyavijayārthaya vana-yātrā samarthitā || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti śīkṣāprativanādhipā trivikrama mantraḥ ||121||

athaikādaśama candrāvalīprativanādhipa pītāmbara mantraḥ |


dadhīci saṁhitāyāṁ —
oṁ dhīr dhāṁścandrāvali prativanādhīpataye pītāmbarāya svāhā |
ityekaviṁśatyakṣaraścandrāvaliprativanā
dhipapītāmbara mantraḥ |
anena mantrena prāṇāyāmatrayaṁ kuryāt |
asya mantrasya saṅkuṣikas ṛṣiś'candrāvaliprativanādhipapītāmbaro
devatā jagatī chandaḥ mama sarvālaṅkāra samṛddharthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — candrāvalivanādhīśaṁ dhyāyetpītāmbaraṁ hariṁ |
vana-yātrā prasaṅgastu sāṁgaṁ eva samarthitaḥ || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti candrāvāliprativanādhipapītāmbara mantraḥ ||
122||
atha dvādaśama lohaprativanādhipaviṣvaksena mantraḥ |
virāṭa saṁhitāyāṁ —
oṁ hrāṁ lohaprativanādhipataye viṣvaksenāya namaḥ |
ityaṣṭādaśākṣaro viṣvaksena mantraḥ |
anena
mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya lohita ṛṣiḥ lohaprativanādhipaviṣvakseno devatā vṛhatī
chanda |
mamasakalābhīṣṭasiddhyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
lohaprativanādhīśaṁ viṣvaksenamajaṁ hariṁ |
vande pradakṣiṇā kāryā śubhadā syātpade pade || iti ||
dhyātvā yathā-śaktijapaṁ kṛtvā tatra samarpayet || guhyāti0|| iti
dvādaśaprativanādhipānāṁ mantrāṇi ||123||
atha dvādaśādhivanānāṁ mathurādināṁ matrāṇayucyante |
tatrādau mathurādhivanādhipa parabrahma mantraḥ —
baudhāyana saṁhitāyāṁ—
oṁ hrāṁ klīṁ mathurādhipataye parabrahmaṇe namaḥ |
iti ṣoḍaśākṣaraḥ parabrahma mantraḥ |
anena mantreṇa prāṇayāmatrayaṁ kuryāt |
asya mantrasya dhaumya ṛṣir'mathurādhivanādhipaḥ parabrahma devatā gāyatrī
cchandaḥ |

mama paramapadaprāptyarthe jape viniyogaḥ |


śirasi dhaumyāya ṛṣaye namaḥ mukhe mathurādhivanādhipataye
parabrahmane devatāyai namaḥ |
hṛdaye gāyatrīcchandase namaḥ |
atha dhyānaṁ —
mathurādhivanādhīśaṁ parabrahma sanātanaṁ |
dhyāyet pradakṣiṇā sāṅga navakrośa pramāṇataḥ ||
iti dhyātvā yathā-śakti japaṁ kṛtvā tatra sthāne samarpayet |
iti mathurādhivanādhipa parabrahma mantraḥ ||124||

atha rādhākuṇḍādhivanādhipa rādhāvallabha mantraḥ |


bṛhan-nāradīye —
oṁ hrauṁ śrīkuṇḍādhivanādhipataye radhāvallabhāya svāhāḥ |
ityekonaviṁśatyakṣare rādhāvallabhamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya nārada ṛṣiḥ rādhāvallabho devatā jagatīcchandaḥ
mama putra pautrādi phala-prāptyarthe āyuḥ paripūraṇārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
rādhāvallabhamadhyakṣaṁ śrīkuṇḍādhivanādhipaṁ |
dhyāyen manorathārthāya sāṅgā syādvana-yātrakā ||
iti dhyātvā yathā-śakti0|| guhyā0|| iti śrīrādhākuṇḍādhivanādhiparādhāvallabha
mantraḥ ||125||
atha nandagrāmādhivanādhipa yaśodānandana mantraḥ |
saṁmohana tantre —
oṁ klauṁ nandagrāmādhivanādhipataye yaśodānandanāya namaḥ |
ityeka viṁśatyakṣaro yaśodānandana mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryat |
asya mantrasya bhārgava ṛṣir'nandagrāmādhivanādhipo yaśodānandano
devatā |
aṣṭīcchandaḥ mama sakala manoratha siddhayarthe jape viniyogaḥ |
nyasaṁ pūrvavat |
atha dhyānaṁ
yaśodānandanaṁ vande nandagrāmavanādhipaṁ |
vṛṣabhānupurā yātrā sāṅga eva samarthitā ||
iti dhyātvā yathā-śakti0|| guhyā0|| iti nandagrāmādhivanādhipa yaśodānandana
mantraḥ ||126||
atha vaprādhivanādhipa navalakiśora mantraḥ |
bhārgavopaniṣadi—
oṁ grauṁ vaprādhivanādhipataye navala kiśorāya svadhā |
ityekonaviṁśatyakṣarā navalakiśora mantraḥ |

anena mantreṇa prāṇāyāma-trayaṁ kuryāt |


asyamantrasya aurva ṛṣir'vaprādhivanādhipo navalakiśoro devatā |

jagatīcchandaḥ mamādhipatyasiddhyarthe jape viniyogaḥ |


nyāsaṁ pūrvavat |
atha dhyānaṁ —
vaprādhivipinādhīśaṁ kiśoraṁ navalaṁ prabhuṁ |
dhyāyedrājyapradaṁ cakraṁ paraśaṁkāmayāpaham || iti ||
dhyātvā yathā-śakti0|| guhyā0|| iti vaprādhivanādhipanavalakiśora mantraḥ ||
127||

atha lalitā grāmādhivanānādhipo vrajakiśoramantraḥ |


śridharopaniṣadi —
oṁ śraiṁ lalitāgrāmādhivanādhipataye vrajakiśorāya namaḥ |
ityeyekaviṁśatyakṣaro vrajakiśoramantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
aśya mantrasya vibhāṇḍaka ṛṣir'vrajakiśoro devatā |
gāyatrī chandaḥ |
mama sakala pāpakṣayadvārā yugalakṛṣṇadarśaṇārthe jape viniyogaḥ |
nyasaṁ pūrvavat |
atha dhyānaṁ — lalitāsaṁyuta kṛṣṇa sarvābhiḥ sakhībhiryutaṁ |
dhyāyet triveṇīkūpasthaṁ mahārāsakṛtotsavam ||
iti dhyātvā yathā-śakti0 guhyāti0 |
iti lalitā grāmādhivanādhipa vrajakiśoramantraḥ ||128||
atha vṛṣabhānupurādhivanādhipa rādhākṛṣṇa mantraḥ |
bhāradvājopaniṣadi —
oṁ klauṁ vṛṣabhānupurādhivanādhipataye rādhākṛṣṇāya svadhā |
ityekaviṁśatyrakṣaro rādhākṛṣṇa mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryat |
asya mantrasya gautama ṛṣi rvṛṣabhānupurādhivanādhipā rādhākṛṣṇo devattā
uṣṇīk chandaḥ |
mama sarva vrajotsavadarśanārthe jape viniyogaḥ nyāsaṁ pūrvavat |
atha dhyānaṁ — rādhayā sahitaṁ kṛṣṇaṁ brahmaparvatasaṁsthitaṁ |
vande pradakṣīṇā sāṅga sarvadā varadāyakam ||
iti dhyātvā yathā-śakti0 guhyā0 |
iti śrīvṛṣabhānupurādhivanādhipa rādhākṛṣṇā mantraḥ ||129||
atha śrīgokulādhivanādhipa gokulacandramāmantraḥ |
bṛhad-gautamīye —
oṁ klīṁ gokulādhivanādhipāya gokulacandramase svāhā |
iti viṁśatyakṣaro gokulacandramā mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya śāṇḍilya ṛṣi rgokulādhivanādhipo gokulacandramā
devatā gāyatrī chandaḥ mama bālakṛṣṇadarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |

atha dhyānaṁ — pañcābdarūpiṇaṁ kṛṣṇaṁ gokuleśvaramīśvaraṁ |


dyāyeduttarakoṭībhiḥ yātrā sāṅga samarthitā ||
iti dhyātvā yathāśati0 guhyā0 |
iti gokulādhivanādhipa gokulacandramā mantraḥ ||130||
atha baladevādhivanādhipa kāmadhenu mantraḥ |
brahma-saṁhitāyāṁ —
oṁ vāṁ baladevādhivanādhipāya kāmadhenave namaḥ |
ityaṣṭādaśākṣaraḥ kāmadhenu mantraḥ |
anena mantrera
prāṇāyāma-trayaṁ kuryāt |
asya mantrasya śaunaka ṛṣi rbaladevādhivanādhipaḥ kāmadhenu devatā |
anuṣṭup chandaḥ |
mama godhana bṛddhyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — dhyāyenmanoharāṁ devīṁ kāmadhenu varapradāṁ |
vana-yātrā mayā kāryā sāṅga eva samarthitā || iti ||
dhyātvā yathā-śakti0 guhyā0|| iti baladevādhivanādhipa kāmadhenu mantraḥ ||
131||
atha navama govardhanādhipavanādhipa rgovardhananāthamantraḥ |
kośikopaniṣadi —
oṁ vāṁ govardhanādhivanādhipāya govardhananāthāya svāhā |
iti viṁśatyakṣaro govardhananātha mantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantramya nārada ṛṣi rgovardhanavanādhipo govardhananātho devatā |
anuṣṭup chandaḥ mama sakala puṇyaphala prāptyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — govardhanavanādhīśaṁ nāthaṁ vande jagadgurum |
saptābdarūpiṇaṁ kṛṣṇaṁ vana-yātrā śubhaṁ bhavet ||
iti dhyātvā yathā-śakti0 guhyā0|| iti rgovardhanādhivanādhipa
govardhananāthamantraḥ ||132||
atha yāvavaṭādhivanādhipa vrajavaramantraḥ |
śaunakākhya saṁhītāyāṁ —
vaṭādvahiḥ samantāttu sadhanaṁ vanamāstitham |
tamevādhivana khyātaṁ vaṭasevāparāyaṇam ||
tasminmadhye vaṭaṁ śreṣṭhaṁ kṛṣṇakrīḍāvarapradam |
vaṭādvahirvanaṁ jñātaṁ madhye caiva vaṭaṁ smṛtaṁ ||
vaṭa vkṣasthitaṁ tatra vaṭasaṁjñaṁ vidhīyate |
vaṭapatrānusāreṇa vaṭaliṅgāṁvaṭani darśayet |
iti vaṭasthānaliṅgā ||

oṁ vaḥ yāvavaṭādhivanādhipataye vrajavarāyanamaḥ |


ityekonaviṁśatyakṣaro yāvavaṭādhivanādhipaḥ vrajavaramantraḥ |

anena mantreṇa prāṇāyāmatrayaṁ kuryāt |


asya mantrasya viśvāmitra ṛṣi ryavavaṭādhivanādhipo vrajavaraḥ
devatā pāṁktiśchanda mama sakalasaubhāgyasampatphala-prāpyarthe jape
viniyogaḥ |
nyāsaṁ pūrvavat |
dhyānaṁ — nānāśṛṅgārabhūṣāṇāḍhyam rādhākṛṣṇaṁ manoharaṁ |
dhyāyedyugalamūrtiṁ ca vana-yātrā varapradaṁ ||
iti dhyātvā yathā-śakti0 guhyā0 |
iti yāvavaṭādhivanādhipa vrajavaramantraḥ ||133||
athaikādaśamavṛndāvanādhivanādhipa vaīkuṇṭhamantraḥ |
sūtopaniṣadi —
oṁ vṛndāvanādhivanādhipataye vaikuṇṭhāya namaḥ |
ityaṣṭādaśākṣaro vṛndāvanādhivanādhipavaikuṇṭhamantraḥ |
anenā mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya jahnu ṛṣi ṛvṛndāvanādhivanādhipo vaikuṇṭho devatā |
bhūśchanda |
mama sakalavidyāprāptyarthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
dhyānaṁ — vṛndākhyādhivanādhīśaṁ vaikuṇṭhākhyaṁ jagatprabhuṁ |
dhyāyennnārāyaṇaṁ devaṁ sanakādibhiḥ saṁstutam ||
iti dhyātvā yathā-śakti0 guhyā0|| iti vṛndāvanādhivanādhipavaikuṇṭhamantraḥ ||
134||
atha dvādaśamasaṅketavaṭādhivanādhiparādhāramaṇamantraḥ |
rādhā-paṭale —
oṁ hrāṁ klīṁ saḥ saṅkeṭavaṭādhivanādhipataye rādhāramaṇāya namaḥ |
iti trayaviṁśākṣaro rādhāramaṇamantra |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya brahma ṛṣiḥ saṅketavaṭādhivanādhipo rādhāramaṇo devatā |
gāyatrīchandaḥ mama kṛṣṇavihāradarśanārthe jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ — rādhayā'śokanandinyā kṛṣṇaṁ vaihāriṇaṁ hariṁ |
vande saṅketaśobhāḍhayaṁ vanādhīśaṁ manoharaṁ ||
iti dhyātvā yathā-śaktijapaṁ kṛtvā tatra sthāne samarpayet |
guhyātiguhyagoptastvaṁ gṛhāṇāsmatkṛtaṁ japam ||
iti dvādaśādhivanādhipamantrāni ||135||

ityāvāsakṛtā mantrāḥ nityārādhanajāpakāḥ |


prayogavanasevāyāṁ sarvakāmārthāsīddhaye ||
ityaṣṭacatvārasamāśritāni vanāni puṇyāni mano'rthadāni |
śrībhaṭṭanārāyaṇanirmitāni vrajākarākhyāḥ vrajamaṇḍalāni ||136||

iti śrībhāskarātmajaśrīnārāyaṇabhaṭṭagosvāmīviracite vrajabhaktivilāse


paramahaṁsa-saṁhitodāharaṇe prathamo'dhyāyaḥ ||

—o)0(o—

(2)

dvitīya adhyāyaḥ

atha dvādaśa tapovanāṇyucyante |


varāha-puraṇe
ādau tapovanaṁ nāma dvitīyaṁ bhūṣaṇaṁ vanaṁ |
krīḍāvanaṁ tṛtīyaṁ ca turyaṁ vatsavanaṁ smṛtam ||
vanaṁ rūdravanaṁ nāma pañcamaṁ ramaṇaṁ vanaṁ |
ṣaṣṭhaṁ hyaśokanāmānaṁ vanaṁ saptamasaṁjñakam ||
nārāyaṇaṁ vanaṁ hyaṣṭaṁ navamākhyaṁ sakhāvanam |
sakhīvanaṁ mahāśreṣṭhaṁ daśamaṁ parikīrttitam ||
kṛṣṇāntardhānanāmānamekādaśavanaṁ smṛtam |
vanaṁ muktivanaṁ nāma dvādaśaṁ tapasāhvayam ||
ete dvādaśa ākhyātāstapovanamahāphalāḥ |
iti dvādaśa tapovanāni ||1||
atha dvādaśa mokṣavanāni |
ādi-purāṇe
pāpāṅkuśavanaṁ hyādau rogāṁkuśavanaṁ dvayam |
sarasvatīvanaṁ mokṣaṁ jīvanākhya caturthakam ||
navalākhyaṁ vanaṁ śreṣṭhaṁ pañcamaṁ mokṣasaṁjñakam |
kiśorākhyaṁ vanaṁ ṣaṣṭhaṁ kiśoryākhyaṁ ca saptamam ||
aṣṭame ca viyogākhyaṁ vanaṁ mokṣapradāyakam |
navamaṁ ca pipāsākhyaṁ vanaṁ cātrakasaṁjñakam ||
daśamaṁ ca tathā prokta kapivanamekādaśam |
godṛṣṭivanamākhyātaṁ dvādaśaṁ mokṣasaṁjñakam ||
ete dvādaśa ākhyātā mokṣasaṁjñāḥ śubhapradā || iti dvādaśa mokṣavanāni ||2||
atha dvādaśa kāmavanāni |
bhaviṣye -
vihasyākhyaṁ vanaṁ nāma prathamaṁ kāmanāpradam |
āhutavananāmānaṁ dvitīyaṁ śubhadāyakam ||
kṛṣṇasthitivanaṁ nāma tṛtīyaṁ kāmanāpradam |
ceṣṭāvanaṁ caturthaṁ ca pañcamaṁ svapanaṁ vanam ||

gahvaranāma ṣaṣṭaṁ ca śukākhyaṁ saptamaṁ śubham |


kapotapārakhaṇḍākhyaṁ vanamaṣṭama kīrttitam ||
navaṁ cakravanaṁ nāma daśamaṁ śeṣaśāyanam |
dolāvanaṁ samākhyātamekādaśamasaṁjñakam ||
dvādaśaṁ śravaṇākhyaṁ ca kāma saṁjñā vanāḥ smṛtāḥ || iti dvādaśa
kāmanāvanāni ||3||
atha dvādaśārthavanāni |
skānde —
ādau hāhāvanaṁ nāma dvitīyaṁ gāyanaṁ vanaṁ |
gandharvākhyaṁ tṛtīyaṁ ca jñānaṁ vanaṁ caturthakam ||
rājanītavanaṁ śreṣṭhaṁ pañcamaṁ parikīrttitam |
ṣaṣṭaṁ lepananāmānaṁ volakherā ca saptamaṁ ||
melanaṁ hyaṣṭamaṁ proktaṁ vanaṁ nāma sukhapradam |
parasparavanaṁ nāma navamaṁ pāḍaraṁ tathā ||
daśamaṁ rudravīrjjasya skhalanaṁ śubhadaṁ vanam |
ekādaśamamākhyātaṁ dvādaśaṁ mohanīvanaṁ ||
ityarthākhyāvanākhyātā dvādaśā vahupuṇyadāḥ || iti dvādaśārthavanāni ||4||
atha dvādaśa dharmavanāni |
smṛtyarthasāre —
ādau jetavanaṁ nāma dvayaṁ nimvavanaṁ tathā |
gopīvana tṛtīyaṁ ca turyaṁ viyadvanaṁ tathā ||
pañcamaṁ nūpurākhyaṁ ca ṣaṣṭhaṁ yakṣavanaṁ tathā |
saptamaṁ puṇyasaṁjñakaṁ aṣṭamāgravanaṁ nāma ||
pratijñāmuttamaṁ navaṁ campāvanaṁ daśamaṁ ca |
kāmaruvanekādaśaṁ kṛṣṇadarśanasaṁjñakam ||
iti dvādaśamākhyātaṁ dharmasaṁjñāvanaṁ śubham || iti dvādaśa
dharmavanāni ||5||
atha dvādaśasiddhavanāni |
viṣṇu-purāṇe —
sārikākhyaṁ vanaṁ hyādau vidrumākhyaṁ vanaṁ dvayaṁ |
trayaṁ puṣpavanaṁ nāma caturthaṁ mālatīvanaṁ ||
nāma nāgavanaṁ śreṣṭhaṁ pañcamaṁ parikīrttita |
ṣaṣṭhaṁ rāvalanāmānaṁ saptamaṁ bakulaṁ vanaṁ ||
tilakākhyaṁ vanaṁ śreṣṭhamaṣṭāmaṁ parikīrttitam |
navaṁ dīpavanaṁ nāma daśama śrāddha saṁjñakam ||
ṣaṭ padākhyavanaṁ śreṣṭhamekādaśaṁ prakīrttitam |
vanaṁ tribhuvanāranyaṁ ca dvādaśaṁ siddhidāyakam ||
iti dvādaśa siddhivanāni ||6||
athaiṣāṁ ṣaṇṇāṁ tapo'rthakāmadharmamokṣasiddhivanānāṁ pradakṣiṇā
sāṅgaṣaḍvanāni |
bhaviṣyottare —
sūryasparśavanākhyaṁ ca vanamādau prakīrttitaṁ |
dvayaṁ pātravanaṁ nāma trayaṁ pitṛvanaṁ tathā |
vihāravananāmānaṁ caturthaṁ parikīrttitaṁ |
vicitravananāmānaṁ pañcamaṁ śubhadaṁ nṛṇām ||
ṣaṣṭhaṁ vismaraṇākhyaṁ ca ṣaḍete sāṅga saṁjñakāḥ || iti ṣaṭ sāṅgavanāni ||7||

athaiṣāṁ vanānāmabhyantara saṅkeṭavaṭādyāḥ


yamunāyāścaturaśitikrośāmaryādāntare ṣoḍaśavaṭāni |
pādme —
saṅketnavaṭama dau tu bhāṇḍīrākhyaṁ vaṭaṁ dvayam |
jāmbakākhyaṁ tṛtīyaṁ ca tūryaṁ śṛṅgārasaṁjñakam ||
pañcamaṁ vaṁśīvaṭaṁ ca śrīvaṭaṁ nama ṣaṣṭhakam |
saptamaṁ ca jaṭājūṭaṁ kāmākhyavaṭamaṣṭamam ||
manorthavaṭakaṁ nāma navamaṁ parikīrttitaṁ |
āśāvaṭaṁ mahāśreṣṭhaṁ daśamaṁ śubhadāyakam |
aśokākhyaṁ vaṭaṁ śreṣṭhamekādaśamudahṛtaṁ |
nāma kelivaṭaṁ śreṣṭhaṁ dvādaśaṁ pārakīrttītam ||
nāma brahmavaṭaṁ caiva trayodaśamasaṁjñakam |
nāma rudravaṭaṁ śreṣṭhaṁ caturddaśamudāhṛtam ||
śrīdharākhyaṁ vaṭaṁ khyātaṁ pañcadaśamamīritam |
sāvitrākhyaṁ vaṭaṁ śreṣṭhaṁ saṁkhyā ṣoḍaśanirmitam ||
iti vrajamaṇḍalāntara ṣoḍaśavaṭāni ||8||
athāṣṭasaptatitapovanādīnāṁ saptasaṁjñikāṇaṁ tatorthakāmadharma
mokṣasiddhi pradā pradakṣiṇāsāṅgāṇāmeteṣāṁ
vanānāmādhipādevatā ucyaṁte |
ādivārāhe —
tatrādau dvādaśa tatovanānāmadhipā |
ete dvādaśa tapovanāni bhagavadbarāharemaṇi |
athādhipādevatāḥ — viṣṇustapo
vanādhipo devaḥ |
aṭaleśvaro bhūṣaṇavanādhipo devaḥ || garuḍadhvajo krīḍavanādhipo devaḥ ||
gopālo vatsavanā
dhipo devaḥ || śrī govindo rudravanādhipo devaḥ || madhuripuḥ
ramaṇavanādhipā devaḥ || śrīrāmaḥ aśokavanādhipo
devaḥ |
śaurirnārāyaṇavanādhipo devaḥ |
śrīpatiḥ sakhāvanādhipo devaḥ |
cūḍāmaīṇiḥ sakhīvanādhipo devaḥ |
kaṁsārāti
kṛṣṇāntardhyānavanādhipā devaḥ |
adhokṣajo muktvanādhipo devaḥ || iti dvādaśatapāvanādhipaḥ ||9||
atha dvādaśamokṣavanādhipā skānde —
viśvambharo pāpāṅkuśavanādhipo devaḥ || rāmeśvaro rogaṅkuśavanādhipo
devaḥ || vāgiśo sarasvatī
vanādhipo devaḥ || śrīrāmacandraḥ jīvanavanādhipo devaḥ || kaiṭabhajit
navalavanādhipo devaḥ || śrīvatsalāñchano
akṣaravanādhipo devaḥ || jayakṛṣṇaḥ kiśorīvanādhipo devaḥ |
tāḍakāntako viyogavanādhipo devaḥ |
gopāleśaḥ
godṛṣṭivanādhipo devaḥ |
vrajarājo pipāsāvanādhipā devaḥ |
daityāriścātrakākhyavanādhipo devaḥ |
lakṣmaṇāgrajo
kapivanādhipo devaḥ || iti dvādaśa mokṣavanādhipāḥ |
ete dvādaśa mokṣavanāni bhagavadvārāharomāṇi ||10||

atha dvādaśa dharmavanādhipā ucyante |


pādme —
vijayanātho vijayārajyadharmavanādhipo devaḥ |
ramāpriyo nimbavanādhipo devaḥ |
kaustubhapriyaḥ gopānavanādhipo
devaḥ |
sanātano viyadvanādhipo devaḥ |
navanītarāyaḥ nūpuravanādhipo devaḥ |
ballavīnandanaḥ yakṣavanā
dhipa devaḥ |
kalyāṇarāyaḥ puṇyavanādhipo devaḥ |
saccidānando'gravanādhipo devaḥ |
paramānando pratijñāvanādhipo
devaḥ |
meghaśyāmaścampāvanādhipo devaḥ |
viśveśvaro kāmaruvanādhipo devaḥ |
kadambakusumodbhāsī kṛṣṇadarśanavanādhipo devaḥ |
iti dvādaśa dharmavanādhipa devāḥ ||11||
atha dvādaśārthavanādhipadevāḥ |
sauparṇyopaniṣadi —
asurāntakaḥ hāhāvanādhipo devaḥ |
vṛṣāsuravināśako gānavanādhipo devaḥ |
tṛṇāvarttakṛpākaro
gandharvavanādhipo devaḥ |
vrajotsavo praśaṁsākhyavanādhipo devaḥ |
narahariḥ nītivanādhipo devaḥ |
lokapālanātho
lepanavanādhipo devaḥ |
kapilaḥ jñānavanādhipo devaḥ |
vṛndāpatiḥ melanavanādhipo devaḥ || vijayeśvaraḥ parasparavanādhipo
devaḥ || kulagrāmī pāḍaravanādhipo devaḥ |
vighnahārī vīrjavanādhipo devaḥ |
kamaleśvaro mohanīvanādhipo
devaḥ || iti dvādaśārthavanādhipāḥ ||12||
atha dvādaśa kāmavanādhipaḥ |
viṣṇupurāṇe —
daśarathāmajo vihamyavanādhipo devaḥ |
rāvaṇari rāhūtavanādhipo devaḥ |
janakātmajo kṛṣṇasthitivanādhipo
devaḥ |
validhvaṁsī ceṣṭāvanādhipo devaḥ |
golokeśaḥ svapanavanādhipo devaḥ |
govardhaneśo gahraravanādhipo
devaḥ |
dvārakeśo śukavanādhipo devaḥ |
sāmvakuṣṭhavināśakaḥ kapotavanādhipo devaḥ |
candrāvalīpatiścakra
vanādhipo devaḥ |
lakṣmīnivāso laghuśeṣaśāyivanādhipo devaḥ |
gopatirdolāvanādhipo devaḥ |
bhaktavatsalo
śravaṇavanādhipo devaḥ ||
catuspathādhipāḥ proktāmtvaṣṭacatvārasaṁjñakāḥ || iti
dvādaśakāmavanādhipāḥ ||13||

atha dvādaśa siddhavanādhipāḥ |


viṣṇu-yāmale —
vijayagovindo sārikāvanādhipo devaḥ |
gokuleśāṁ vidrumavanādhipo devaḥ |
gopīśaḥ puṣpavanādhipo
devaḥ |
gopīkāntaḥ jātivanādhipo devaḥ |
harigovindo nāgavanādhipo devaḥ |
meghaśyāmaścampāvanādhipo devaḥ |
śrīnivāsa rāvalavanādhipo devaḥ |
ambikeśo bakulavanādhipo devaḥ |
pūtnāntakāstilakavanādhipo devaḥ |
jagannivāsaḥ śrāddhavanādhipo devaḥ |
tribhuvaneśaḥ ṣaṭpadavanādhipo devaḥ |
iti dvādaśa siddhavanādhipāḥ ||14||
atha ṣaṭ pradakṣiṇā sāṅgavanādhipāḥ |
bhaviṣye —
harissūryapatanavanādhipa devaḥ |
vrajabhāvano pātravanādhipo devaḥ |
rādhākṛṣṇo pitṛvanādhipāṁ devaḥ |
cāṇarāntakāṁ vihāravanādhipo devaḥ |
vrajapālo vicitravanādhipo devaḥ |
hārikṛṣṇo vismāraṇavanādhipo devaḥ |
iti ṣaṭ pradakṣīṇā sāṅgavanādhipāḥ devāḥ ||15||
atha caturāśītikośamaryādamathurāmaṇḍalamadhye maryādī kṛtya catudditkṣu
vrajamaṇḍalamekaviṁśakrośaparimāṇīya
catuḥ sīmāvanāni pratāpamārttaṇḍe—
pūrvaṁ hāsyavanaṁ nāma paścimasyāṁ pahārikam |
dakṣiṇe jahnusaṁjñakaṁ sohnadākhyaṁ tathottare || iti catuḥ simāvānāni |
athaiṣāṁ caturṇāṁ catvāro'dhipāḥ |
— nāradīye'ntimapaṭale—
līlākamalalocano hāsyavanādhipo devaḥ |
vidhipaśyatilokeśvaro pahāravanādhipo devaḥ |
laṅkādhipakuladhvaṁsī jahnuvanādhipo devaḥ |
śrīvatsalāñchanaḥ tribhuvanavanādhipāṁ devaḥ || iti caturthavanādhipāḥ |
anyoktiḥ — vrajamaṇḍalaṁ devāścaturasramaṇḍalākāraṁ caturaśītimaryādaṁ
paśyanti |
ṛṣayaḥ śṛṅgāraprakāśyaṁ paśyanti |
munayaḥ ātmabhirnāradādibhi rvatturlamaṇḍalākāraṁ paśyanti iti
vrajamaṇḍalaṁ mathurāmanḍalaṁ madhyamaryādīkṛtyeti||16/
atha saṅketavaṭādiṣoḍaśavaṭādhipāḥ |
skānde bhūmikhaṇḍe —
rādhāramaṇo saṅketavaṭādhipo devaḥ |
garuḍavāhano bhaṇḍiravaṭādhipo devaḥ |
gopīśvaro yāvaṭavaṭādhipo
devaḥ |
rukmiṇīpriyaḥ śṛṅgāravaṭādhipo devaḥ |
vaṁśīdharo vaṁśīvaṭādhipo devaḥ |
lakṣmīnṛsiṁho śrīvaṭādhipo
devaḥ |
rādhāmohano jaṭājūṭavanādhipo devaḥ |
śrīnāthaḥ kāmavaṭādhipo devaḥ |
gadāpāṇi rmanorathavaṭādhipo devaḥ |

vibhīṣaṇaparamadastvāśāvaṭādhipo devaḥ |
sītānandakaro’śokavaṭādhipo devaḥ |
kālīyadamanakārakaḥ kelivaṭādhipo devaḥ |
gadādharaḥ brahmavaṭadhipo devaḥ |
vāridhibandhano rudravaṭādhipo devaḥ |
rāmachandraḥ śridharovaṭādhipo devaḥ |
cakradharaḥ sāvitrī vaṭādhipo devaḥ || iti saṅketavaṭādhiṣoḍaśavaṭādhipāḥ ||17||
atha trayatriṁśottaraśatāni vanāni yamunottaradakṣiṇataṭasthāni vakṣyante |
bhaviṣye — mathurādyekanavati
mathurā |1/ rādhākuṇḍa |2/ nandagrāma |3/ gaḍha |4/ lalitāgrāma |5/
vṛṣabhānupura |6/ govardhana |7/ kāmanā
vana |8/ yāvavaṭa |9/ nāradavana |10/ saṅketa |11/ kāmyavana |11/ kokilāvana |
13/ tālavana |14/ kumudavana |15/
chatravana |16/ khadiravana |17/ bhadravana |18/ bahulāvana |19/ madhuvana |
20/ jahnuvana |21/ menakāvana |22/ kajalī
vana |23/ nandakūpavana |24/ kuśavana |25/ apsarāvana |26/ vihvalavana |27/
kadambavana |28/ svarṇavana |29/ surabhī
vana |30/ premavana |31/ mayūravana |32/ māneṅgitavana |33/ śeṣaśayanavana
|34/ vṛndāvana |35/ paramānandavana |36/
raṅkaprativana |37/ vārttāvana |38/ karahapuravana |39/ añjanapuravana |40/
karṇavana |41/ kṣīpanavana |42/ nandanavana |43/
indravana |44/ śikṣāvana |45/ candrāvalīvana |46/ lohavana |47/ sārikāvana |48/
jātivana |49/ tārāvana |50/
nāgavana |51/ sūryapatanavana |52/ tilabana |53/ tribhuvanavana |54/
vismaraṇavana |55/ parvatapahārīvana |56/
aśokavana |57/ nārāyaṇavana |58/ sakhīvana |59/ godṛṣṭivana |60/ svaṣanavana
|61/ gahvaravana |62/ kapotavana |63/
laghuśeṣaśayanavana |64/ hāhāvana |65/ gānavana |66/ gandharvavana |67/
jñānavana |68/ nītīvana |69/ lepanavana |70/
praśaṁsāvana |71/ melanavana |72/ parasparavana |73/ pāḍagvana |74/
vīryavana |75/ mohanīvana |76/ vijayavana |77/
nimbavana |78/ gopānavana |79/ viyadvana |80/ nūpuravana |81/ puṇyavana |82/
yakṣavana |82/ agravana |84/ pratijñāvana
/85/ kāmaruvana |86/ kṛṣṇasthitavana |87/ pipāsāvana |88/ cātragavana |89/
vihasyavana |90/ āhvānavana |91/
kṛṣṇāntardhānavana |92/ || ityeka-navati-vanāni yamunādakṣiṇa taṭasthāni ||18 ||

atha dvicatvāriṁśadvanāni yamumottarataṭasthāni |


sanmohanītantre —
mahāvana |1/ lohajaṅghānavana |2/ bilvavana |3/ mṛdvana |4/ kapivana |5/
brahmavana |6/ kāmavana |7/
vidrūmavana |8/ puṣpavana |9/ campāvana |10/ bakulavana |11/ dīpavana |12/
śrāddhavana |13/
ṣaṭpadavana |14/ pātravana |15/ citravana |16/ vihāravana |17/ vicitravana |18/
hāsyavana |19/ jāmva
vana |20/ tapovana |21/ bhūṣaṇavana |22/ vatsavana |23/ krīḍāvana |24/
rudravana |25/ ramaṇavana |26/
sakhāvana |27/ kṛṣṇāntardhānavana |28/ muktivana |29/ pāpāṅkuśavana |30/
rogāṅkuśavana |31/ sarasvatīvana |32/
navalavana |33/ kiśoravana |34/ kiśorīvana |35/ viyogavana |36/ ceṣṭāvana |37/
sukhavana |38/ cakravana |39/ dolāvana |40/ baladevasthala |41/ gokula |42/ iti
dvicatvāriṁśadvanāni
yamunottarataṭasthāni ||19||
atha ṣoḍaśavaṭāni āha yamunottaradakṣiṇataṭayoḥ |
bhaviṣyottare —
samantāttu vaṭānāṁ ca vanamasti manoharaṁ |
madhye vaṭaṁ vijānīyāt vaṭaliṅgāni paśyati ||
athaivāṣṭa saṅketavaṭādyā yamunādakṣiṇataṭasthāḥ — saṅketavaṭa |1/ yāvavaṭa
|2/ śṛṅgāravaṭa |3/ jaṭājūṭavaṭa |4/
vaṁśīvaṭa |5/ kelivaṭa |6/ śrīdharavaṭa |7/ rudravaṭa |8/ itaṣṭavaṭāḥ
yamunādakṣiṇataṭasthāḥ |
athāṣṭa bhāṇḍīravaṭādyāḥ yamunottarataṭasthāḥ — bhāṇḍīravaṭa |1/ śrīvaṭa |2/
kāmavaṭa |3/ manorathavaṭa |4/
āśāvaṭa |5/ aśokavaṭa |6/ brahmavaṭa |7/ sāvitrīvaṭa |8/ ityaṣṭavaṭāḥ
yamunottarataṭasthāḥ ||20||
atha ṣoḍaśavaṭānāṁ trayaṁstriśottaraśatavanānāmabhyantaragatānāṁ sthānāni
tatra dakṣiṇātaṭasthānāmekanavativanānāṁ
saṅketavaṭādyāṣṭavaṭeṣaveteṣu vaneṣu śrīkṛṣṇarājyaṁ |
yamunottaratathasthavaneṣu vāṣṭavaṭeṣu śrībaladevarāmarājyaṁ |
athavaneṣu vā vaṭeṣu śrīrādhādīnāṁ navatisakhīnāṁ
bhinnabhinnamadhikārarājyaṁ |
bṛhadgautamīye —
vṛṣabhānupura |1/ saṅketavaṭa |2/ nandagrāma |3/ rādhākuṇḍa |4/ govardhana |
5/ gopālapura |6/
apsarāvana |7/ nāradavana |8/ surabhīvana |9/ pāḍaravana |10/ ḍimbavana |11/
iti bhānunandinīrājyaṁ ||21||

atha lalitārājyamāha |
nāradīye—
lalitāgrāma1gurjjapura 2 karahapura 3 svarṇapura 4 nandanavana 5
kṣipanakavana 6 karṇavana 7 indravana 8 kāmyavana 9 kāmanāvana 10
raṅkapuravana 11 añjanapura 12 śṛṅgāravaṭa 13 bhāṇḍīravaṭa 14 eteṣu
dvādaśavaneṣu dvayorvaṭayorlalitādhikārarājyam ||22||
atha viśākhādhikārarājyaṁ — civitsapura1pipāsāvana 2 cātragavana 3
jīvanavana 4 kapivana
5 vihatyavana 6 āhūtavana 7 vaṁśīvaṭa 8 jaṭājūṭabaṭa 9 ityeteṣa saptavaneṣu
dvayorvaṭayo rviśākhārājyaṁ||23||
atha campakalatikādhikārarājyaṁ |
sammāṁhanīye—
mathurā maṇḍalaṁ1kṛṣṇasthitivanaṁ 2 gaḍhavanaṁ 3 gokulakṛṣṇadhāma 4
baladevasthalaṁ 5 śrīvaṭa 6 kāmavaṭa 7 ityeteṣu pañcaṣu vaneṣu
dvayorvaṭayoścaḥpakalatādhikārarājyaṁ ||24||
atha tuṅgadevyadhikārarājyaṁ |
bhaviṣyapurāṇe bhūmikhaṇḍe lakṣmīnārāyaṇasaṁvāde—
yāvavaṭavanaṁ1sārikāvanaṁ 2 vidrumavanaṁ 3 puṣpavanaṁ 4 jātīvanaṁ 5
manorathavaṭa 6 āśāvaṭa 7 ityeteṣu pañcaṣu vaneṣu
dvayorvaṭayostuṅgadevyadhikārarājyaṁ ||25||
atha raṅgadevyadhikārarājyaṁ |
garuḍasaṁhitāyāṁ—
campāvanaṁ1nāgavanaṁ 2 tārāvanaṁ 3 sūryapatanavanaṁ 4 bakulavanaṁ 5
aśokavaṭa 6 kelivaṭa 7 ityeteṣu pañcavaneṣu dvayorvaṭayo
raṅgadevyadhikārarājyaṁ ||26||
atha citralekhādhikārarājyṁ — tilakavanaṁ1dīpavanaṁ 2 śrāddhavanaṁ 3
ṣaṭpadavanaṁ 4 tribhuvanavanaṁ 5/
brahmavaṭa 6 ityeteṣu pañcavaneṣkekasminvaṭe citralekhādhikārarājyaṁ ||27||
athendulekhādhikārarājyaṁ — pātravanaṁ1pitṛvanaṁ 2 vihāravanaṁ 3
vicitravanaṁ 4 vismaraṇavana 5
hāsyavanaṁ 6 rudravaṭa 7 ityeteṣu ṣaḍvaneṣkekasminvaṭe
cendulekhādhikārarājyaṁ ||28 ||
atha sudevyādhikārarājyaṁ |
bṛhatparāśare—
jahnuvanaṁ ||1|| pahāravanaṁ 2|| lohavanaṁ ||3|| bhāṇḍīravanaṁ ||4||
chatravanaṁ ||5|| khadiravanaṁ 6|| saumanavaṭa ||7|| ityeteṣu
ṣaḍvaneṣvekasmin vaṭe ca sudevyadhikārarājyaṁ |
iti śrīrādhādīnāmadhikārarājyaṁ ||29||

atha candrāvalyadhikārarājyaṁ — kumudavanaṁ candrāvalīvanaṁ mahāvanaṁ


kokilāvanaṁ tālavana lohavanaṁ
bhāṇḍīravanaṁ chatravana khadiravanaṁ saumanavaṭa ityeteṣu
navavaneṣvekasminvaṭeṣu candrāvalyadhikārarājyaṁ ||30||
atha lalitādinavasakhīnāṁ dvisaptatyupasakhīnāṁ dvisaptativaneṣu
rājyādhikāraḥ |
brahmayāmale —
tatrādau lalitopasakhīnāmadhikārarājyaṁ — vārttāvane sumanārājyaṁ ||1||
paramānandavane sukhivayādhikārarājyaṁ ||2||
vṛndāvane kāñcyādhikārarājyaṁ ||3|| śeṣaśayanavane dīpikādhikārarajyaṁ ||4||
māneṅgitavane madīpikādhirarājyaṁ ||5|| mayūravane nāgaryādhikārarājyaṁ ||
6|| kadambavane prabalādhikārarājyaṁ ||7||
bilvavane gauryādhikārarājyaṁ |
8 || iti lalitāṣṭopasakhīnāṁ sumanādīnāmadhikara
rājyaṁ ||31||
atha viśākhopasakhīnāmadhikārarājyaṁ — bramhavane maṅgalādhikārarājyaṁ
||1|| kuśavane sumukhyādhikārarājyaṁ |
/ 2||
nandakūpavane padmādhikārarājyaṁ ||3|| kajalīvane supadmādhikārarājyaṁ ||4||
menakāvane
manoharādhikārarājyaṁ ||5|| jahnuvane supatrādhikārarājyaṁ ||6|| mṛdvane
vahupatrādhikārarājyaṁ ||7|| madhuvane
padmārekhādhikārarājyaṁ ||8|| iti viśākhopasakhīnāmadhikārarājyaṁ ||32||
atha campakalatopasakhīnāmadhikārarājyaṁ |
gautamīye —
bahulāvane sukeśyādhikārarājyaṁ ||1|| bilvavane padmanayanādhikārarājya ||2||
bhadravane
sunetrādhikārarājya ||3|| lohajaṅghāvane kāmyadīpikādhikārarājyaṁ ||4||
vatsavane pradīpikādhikārarājyaṁ
tapovane sukarṇādhīkārarājyaṁ ||6|| bhūṣaṇavane
rāgasaṁyuktaveniṁkādhikārarājyaṁ ||7|| krīḍāvane navanītapriyādhikārarājyaṁ
||8||
iti campakalatopasakhīnāmadhikārarājyaṁ ||33||
atha citralekhopasakhīnāmadhikārarājyaṁ ||
rudravane raṅgavallabhādhikārarājyaṁ |
/1|| ramaṇavane suvallyādhikārarājyaṁ ||2|| aśokavane
padmavallyādhikārarājyaṁ ||3
nārāyaṇavane marīcikādhikārarājyaṁ |4/ sakhāvane śivanīlyadhikārarājyaṁ ||5||

sakhīvane satyadhikārarājyaṁ ||6|| kṛṣṇāntardhānavane sādhvyādhikārarājyaṁ |


7|| muktivane brahmavallyadhikārarājyaṁ
8|| iti citralekhopasakhīnāṁadhikārarājyaṁ ||34||
atha tuṅgadevyupasakhīnāmadhikārarājyaṁ |
saṁmohanīye —
pāpāṅkuśavane vīradevyadhikārarājyaṁ ||1|| rogāṅkuśavane
bhadradevyadhikārarājyaṁ ||2|| sarasvatī
vane manoharādevyadhikārarājyaṁ ||3 |
navalavane manotsavādhikārarājyaṁ ||4 |
kiśoravane kāmadevyadhikāra
rājyaṁ ||5|| kiśorīvane nṛdevyadhikārarājyaṁ ||6|| viyogavane
snehadevyadhikārarajyaṁ ||7|| godṛṣṭivane
manomādhikārarājyaṁ ||8|| iti tuṅgadevyupasakhināmadhikārarājyaṁ ||25||
athendulekhopasakhīnāmadhikārajyaṁ |
trailokyaśammohanatantre —
ceṣṭāvane sulekhādhikārarājyaṁ ||1|| svapanavane
padmavadanyadhikārarājyaṁ ||2|| gahvaravane vici
trādhikārarājyaṁ ||3|| śukavane kāmakuntalādhikārarajyaṁ ||4 |
kapotavane sugandhādhikārarājyaṁ ||5||
cakravane nāgakeśyadhikārarājyaṁ ||6|| laghuśeṣaśāyīvane
kaṭisaiṁdyadhikārarājyaṁ ||7|| dolāvane sulatikā
dhikārarājyaṁ ||8|| itīndulekhopasakhīnāmadhikārarājyaṁ ||36||
atha raṅgadevyupasakhīnāṁ śrīdevyādīnāmadhikārarājyaṁ —
hāhāvane śrīdevyādhikārarājyaṁ ||1|| gānavane kamalāsanādhikārarājyaṁ ||2||
gandharvavane baladevyadhikārarājyaṁ ||3||
jñānavane mahādevyadhikārarājyaṁ ||4|| nītivane rañjanādhikārarājyaṁ ||5||
śrīvane kalirañjanādhikārarājyaṁ ||6|| lepanavane kāmadevyadhikārarājyaṁ ||7||
praṁśasāvane kamalākāntādhi
kārarājyaṁ ||8|| iti raṅgadevyupasakhīnāmadhikārarājyaṁ ||37||
atha sudevyupasakhīnāṁ ratikrīḍādīnāmadhikārarājyaṁ |
prabhāsakhaṇḍe —
melanavane ratikrīḍādhikārarājyaṁ ||1|| parasparavane viśālādhikārarājyaṁ ||2||
pāḍaravane 'nti

kādhikārarājyaṁ ||3|| rudravīryaskhalanavane kāmalalitādhikārarājyaṁ ||4||


mohinīvane nirājyadhikārarājyaṁ
||5|| viyadvane mahālīlādhikārarājyaṁ ||6|| nimvavane komalāṅgyadhikārarājyaṁ
||7|| gopānavane
viśrutādhikārarājyaṁ ||8|| iti sudevyupasakhīnāmadhikārarājyaṁ ||38 ||
atha candrāvalyupāsakhīnāṁ rāgalekhādīnāṁmadhikārarajyaṁ |
viyadvane rāgalekhādhikārarājyaṁ ||1|| nūpuravane kalākelyadhikārarājyaṁ ||2||
pakṣavane pālikārarajyaṁ ||3||
puṇyavane manoramādhikārarājyaṁ ||4|| agravane manotsāhādhikārarājyaṁ ||5||
pratijñāvane
ullāsikādhikārarājyaṁ ||6|| kāmoruvane viśālikādhikārarājyaṁ ||7||
kṛṣṇadarśanavane padmādhikāra
rājyaṁ ||8|| iti candrāvalyupasakhīnāmadhikārarājyaṁ || iti saptatriṁśottaraśateṣu
vaneṣu rādhādisakhyupasakhī
nāmadhikārarājyāni ||39||
atha saptatriṁśottaraśatavanānāṁ ṣoḍaśavaṭānāṁ ca pradakṣiṇā
parimāṇamāha |
bhaviṣye —
tatrādau mathurāmaṇḍalasya pradakṣiṇā navakrośaparimāṇam |
rādhākuṇḍagovardhanayorubhayoḥ pradakṣiṇā
saptakrośaparimāṇam |
sīmāmaryādīkṛtya pradakṣiṇā parimāṇam |
nandagrāmasya krośadvayam |
gaḍhṛvanasya pradakṣiṇā
sārdhakrośadvayam |
lalitāgrāmasya pra0 krośatrayam |
baladevasthānasya pra0 sārdhakośadvayam kāmanāvanasya pra0
krośamekam |
yāvavaṭavanasya pra0 sārdhakrośadvayam |
nāradavanasya pra0 pādonakrośam |
saketavaṭasya pra0 sārdha
krośamekam |
sārikāvanasya pra0 krośamekam |
vidrumavanasya pra0 krośārdham |
puṣpavanasya pra0 krośaparimāṇaṁ |
jātīvanasya sapādakrośam |
campāvanasya krośadvayaṁ |
nāgavanasya sārdhakrośam |
tārāvanasya sārdhakrośadvayam |
sūryapatanavanasya pādonakrośadvayam |
bakulavanasya krośaparimāṇaṁ |
tilakavanasya sapādakroṁśam |
dīpavanasya
krośadvayam |
śrāddhavanasya sārdhakrośamekam |
ṣaṭpadavanasya sapādakrośadvayam |
tribhuvanavanasya pādonakrośatrayam |

sapādakrośam |
navalavanasya pādonakrośam |
kiśoravanasya krośārdham |
kiśorāvanasya krośamekam |
viyoga
vanasya krośārdham |
godṛṣṭīvanasya sārdhakrośatrayam |
ceṣṭāvanasya padonakrośam |
svapanavasya krośārdham |
gahvaravanasyaiva krośārdham |
śukavanasya pādakrośam |
kapotavanasya pādonakrośam |
cakravanasya krośamekam |
laghuśeṣaśayanavanasya pādonakrośadvayam |
dola vanasya krośārdhaṁ |
hāhāvanasya pādakrośam |
gānavanasya
sapādakrośam |
gandharvavanasya pādonakrośam |
jñanavanasya krośārdham |
nītivanasya krośamekam |
śravaṇavanasya
krośārdham |
lepanavanasya sārdhakrośam |
/ praśasāvanasya pādakrośam |
melanavanasya pādonakrośam |
parasparavanasya
krośamekam |
pāḍaravanasya sapādakrośam |
rudravīryaskhalanavanasya krośadvayam |
mohinīvanasya sārdhakrośam |
vijayavanasya krośamekam |
nimbavanasya sapādakrośam |
gopānavanasya krośadvayam |
viyadvanasya pādonakrośa
dvayam |
nūpuravanasya krośārdham |
pakṣavanasya padakrośaṁ |
punyavanasya krośamekam |
agravanasya sārdhakrośaṁ |
pratijñāvanasya krośatrayam |
kāmoruvanasya sapādakrośadvayam |
kṛṣṇadarśanavanasya pradakṣiṇā sārdhakrośam ||
saptatriṁśottaraśata mathurāmaṇḍalādivanānāṁ pradakṣiṇāparīmaṇaṁ |
bhaviṣyottare —
kāryā pradakṣiṇā nityaṁ sakāmānāmaśeṣitam |
sarvakāmānavāpnoti vanānāṁ śubhadāyinī ||40||
atha saṅketavaṭādiṣoḍaśavaṭānāṁ pradākṣiṇāpārimāṇamāha |
trailokyaṁ sammohanatantre —
saṅketavaṭasya pradakṣiṇā pādakrośam |
bhaṇḍiravaṭasya pradakṣiṇā krośārdham |
yāvavaṭasya pra0 pādona
krośam |
śṛṅgāravaṭasya pra0 pādakrośaṁ |
vaṁśivaṭasya sapādakrośaṁ |
jaṭājūṭavaṭasya pādārdhakrośam |
śrīvaṭasya
pādakrośamekam |
kāmavaṭasya sārdhakrośadvayam |
manorathavaṭasya krośadvayam |
āśāvaṭasya pādonakrośadvayam |
aśokavaṭasya krośamekam |
kelivaṭasya krośatrayam |
brahmavaṭasya sārdhakrośamekam |
rudravaṭasya pādonakrośam |
śrīdharavaṭasya pādonakrośaṁ |
sāvitrīvaṭasya pādārdhakrośaṁ pradakṣiṇā |
nityaṁ pradakṣiṇaṁ kuryādvaṭānāṁ varadāyinām |
bhagavaddarśanaṁ labdhvā bhagavān varado bhavet ||
madhyasthalaṁ samārabhya catuddikṣu samānataḥ |
parikramaṇamaryādaṁ vidhipūrvaṁ samācaret ||
iti ṣoḍaśavaṭānāṁ pradakṣiṇāparimāṇam ||41||

athamathurāmaṇḍalādi samastavrajamaṇḍala saptatriṁśottaraśatabaneṣu vā


ṣoḍaśavaṭeṣu tīrthasvarūpamāha |
tatrādau mathurāpure caturaśītitīrthadevatāḥ
dakṣiṇottarakoṭyasthāstvabhyantarasthā || tatra trayo vibhāgāḥ |
ṣaḍviṁśanitīrthādevatāḥ mathurāyāḥ dakṣiṇasthāḥ hanumadādakoṭisaṁjñāḥ |
pañcatriṁśat tīrthadevatāḥ mathurābhyanta
rasthāḥ |
devamathurāṇāṁ kṛteśvarasaṁjñāḥ |
hanumanmūrttiḥ |
1|| tato dīrghakeśavaḥ ||2|| tato bhūteśvaraḥ ||3||
tato padmanābhaḥ ||4|| dīrghaviṣṇumūrttiḥ ||5 |
vasumatīsarovaryāmete pañcadevatāmūrttayaḥ |
vasumatītīrthe
mathurādakṣiṇataṭasthe ||6|| tato durgasenī carcikānadī |
tasyā dakṣiṇe bhāge āyūdhasthānaṁ |
tasminnikaṭe
'parājitādevī |
tatsamīpe kaṇsavāntikāsthānam ||10|| tata vāstuko dakṣiṇakoṭisarovaraḥ |
tato vadhūdyākhyaṁ gṛhadevī |

dakṣiṇa koṭīśvarasvarūpaṁ |
uchavāsaṁ vatsaputraṁ arkasthalaṁ |
viryasthalaṁ |
kuśasthalaṁ |
puṣpasthalaṁ |
mahatsthalaṁ || eteṣāṁ pradakṣīṇā saṁsiddhyarthaṁ siddhimukhāśī svarūpaṁ
sthāpitam |
tataḥ śivakuṇḍamasti tasya kuṇḍasya
tīrasthāḥ pañcadevatāḥ |
hayamuktākhyaṁ kṛṣṇasvarupaṁ |
sindurīsindurākhye dve lavaṇāsurasya paṭarājñī lavaṇaguhā |

śatrughnasvarūpaṁ |
tato guhyatīrthaṁ |
maricikācihnaṁ tatsamantānmallikāvanaṁ |
tanmadhye kadambakhaṇḍaṁ |
tanmadhye
lokasiddhamallakhyādevī |
tato aspṛśāsaspṛśe dve puṣkāriṇyau tatsamīpe ullolakuṇḍaṁ |
tatra carcikādevī |
tataḥ kaṁsakhātam |
tatra bhūteśvarākhyo mahādevaḥ |
setubandhākhyaṁ kṛṣṇasvarūpaṁ |
vallabhīmūrttiḥ |
gopīgānasthānaṁ
kṛṣṇe raṅgabhūmau sthite sati iti ṣaṭtriṁśattīrthadevatā mathurā dakṣiṇataṭasthā
dakṣiṇakoṭisajñāḥ |
tataḥ uttarako
ṭyāstīrthādevatāḥ |
kukkuṭasthānaṁ |
tatra śāmbhocchāyamaṇḍalam |
vasudevadevakīsvapanasthalam |
tatraiva nārāyaṇa
sthānaṁ siddhavināyakākhyāgaṇeśasvarūpam |
kubjikāvāmanasthānam |
gartteśvarākhyamahādevaḥ |
lohajaṅghasvarūpam |
prabhāllalyākhyadevīmūrttiḥ |
saṅketeśvaradevīmūrttiḥ |
ityekādaśatīrthasthānamūrtayaḥ || devakīkuṇḍaṁ |
tato mahātīrtha
sarovarī |
tasyāmaṣṭadevatāsthānāḥ || gokarṇākhya ṛṣisvarūpam |
sarasvatīsvarūpam vighnarājākhyagaṇeśamūrttiḥ |

gārgyākhyā gokarṇaṛṣivṛhatpatnī |
śārgyākhyālaghupatnīmūrttiḥ |
mahālayākhyarudramūrttiḥ |
uttarakoṭīśākhya gaṇeśa
mūrttiṁ |
dūyūtamthānam |
ityastadevatāsthānāḥ mahatirthanāmni sarāsi gargyīkhyandītīrthamasti |
tatra rudramahāla
yākhyamandiram |
tato vighnrājaṁ kuṇḍatīrthaṁ |
tatra dvayorabhyantare mārge bhadreśvarākhyamahādevamūrtiḥ |
tataḥ somakuṇḍatīrthaṁ
yamunābhyantarastham |
tatra someśvarākhya mahādevamurttiḥ |
tato sarasvatīāsaṅgamākhyatāṁtirthamasti |
tatraiva ghaṇṭābharaṇakaśravaṇaṁ |
gaṇḍakeśavākhyaviṣṇumūrttiḥ |
tato dhārālopanakavaikuṇṭhādhāmamāndiram |
tatsamīpe
khaṇḍavṛṣabhamūrttiḥ |
tato maṇḍikanyā puṣkarinitirthamasti |
tatrāpi vimuktteśvarākhyamahādevamūrttīḥ || iti
pañcatriṁśat mūrttayaḥ mathurottarataṭasthā-tūtarakoṭiṁsaṁjñāḥ || atā
mathurābhyantarasthāstīrthadevatāstrayodaśa |
ādityapurāṇe —
kṣetrapālākhyaśivamūrttīḥ |viśrāntitīrtham |
gataśramapradakṣiṇasthānam |
tasyopari-sumaṅgalākhyadevī
mūrttiḥ |
tatpāśve pippalādeśvarākhya viṣṇumūrttiḥ |
tatra vajranābhakhyahanumanmūṛttiḥ |
samvaraṇadākhyaśivamūrttiḥ |
tatpārśve sūryamūrttiḥ |
sūryasambaraṇākhya ṛṣimūrttiḥ |
eteṣu madhye kuleśvarākhyaviṣṇumūrttiḥ |
pañcāṅgasthānaṁ |
rāmaghāṭaṁ |
cīraghāṭaṁ |
gopīghāṭaṁ |
sūryakuṇḍaṁ |
dhruvakṣetra |
gopīkanitodanasthalaṁ |
kuvalayāpīḍavadhasthalaṁ |
cāṇūramuṣṭikavadhasthānaṁ |
kaṁsaśayanasthannaṁ |
ugrasenikārāgṛhasthānaṁ |
ugrasenirājyābhiṣekasthānam || iti mathurā
maṇḍalādhidevatāsthānatīrthaḥ ||42||

atha śrīkuṇḍavanam |
ādivārāhe — gopikākuṇḍaṁ |
ariṣṭavanamasti |
tatra dhenukāsuravadhasthānam |
tatparśve lalitāmohanākhyau dvau kuṇḍau |
tato dakṣiṇapārśve dvau kuṇḍau rādhākṛṣṇākhyau |
tayoḥ saṅgamapārśve
sakhīmaṇḍalaṁ |
lalitayā granthidattaṁ sthānam |
kalākelisakhīvivāhasthalam |
tatsamīpe rādhāvallabhamūrttiḥ |
tatraiva śrīmanmadanagopālamūrttiḥ |
iti śrīkuṇḍaliṅgāni ||43||
tato nandagrāmatīrthadevatāḥ |
vārāhe — grāmasya paścimabhāge madhusūdanakuṇḍaṁ |
tatraiva madhusūdanamurttiḥ |
śrīyaśodākuṇḍaṁ |
pāṣāṇasvarūpakā kṛṣṇadarśakāḥ |
hāvakānāṁ murttāyaḥ |
lalitākuṇḍaṁ |
tatpārśve mohanakuṇḍaṁ |
dohanīkuṇḍam |
dugdhakuṇḍaṁ |
kṛṣṇadadhibhāṇḍabhañjanāt prapūritaṁ dadhikuṇḍam |
grāmādagrataḥ pāvanākhyasarovaram |
tanmadhye yaśodākūpam |
tatpārśve kadambakhaṇḍākhyavanam |
grāmābhyantare yaśodādadhimanthanasthānam |
tatpārśve
nandīśvarākhyamahārudramūrtiḥ |
rudraparvatopari nandarāyamandiram |
tatra nandarāyayaśodākṛṣṇabalabhadradarśanam |
tatpārśve
yaśodānandanayugalamūrttiḥ |
iti nandagramasthitatīrtha devatāḥ ||44||
atha gaḍhṛvanatīrtha devatāḥ |
bhāviṣye - tatra vyomāsuraharmyaḥ |
vajrakīlanāma parvato'sti |
tatpārśve
balabhadrasaraḥ |
tatīrasthaṁ kṛṣṇarāsamaṇḍalam |
tatpārśvasthavajūkīlaparvatoparisthaṁ śrīrādhāvallabhamandiram |
tatraiva vākyavanamāsti || iti gaḍhrādhivanaliṅgatīrthāḥ ||45||
atha lalitāgrāmaliṅgaḥ |
śrīvatsopaniṣadi - sakhīgirīparvato'sti |
tatpārśvasthakhisilinisilā
mandiram tatraiva lalitāvivahasthalam |
tatparvatasya dakṣiṇapārśve triveṇītīrthaṁ |
tanmadhye rāsamaṇḍalaṁ |
tatpārśve sakhīkūpaṁ |
taduttarapāśve śilāpṛṣṭhasthayugalabaladevamūrttiḥ hiṁsavṛkṣādhaḥsthā |
tadvāmapārśve'śokā

vāsaparvato'sti |
tadupari lalitākrīḍanasthānam |
aśokagopamāndiram |
sakhīgiriparvato(pa)ri gopikāpuṣkariṇī |

tatraiva vīrakolūkhalyaḥ |
sakhīnāṁ mṛgatṛṣṇāvallaghupādacihnāni pāṣāṇaparisthāni |
taduttarapārśve
dehakuṇḍābhidhānakuṇḍam |
taddakṣiṇapārśve veṇīśaṅkarākhyamahārudramūrttiḥ || iti
śrīlalitāgrāmādhivanaliṅgāni||46
tato vṛṣabhānupuraliṅgāni |
pādme - viṣṇubrahmākhyanāmāno parvatau dvau parasparau |
daṇikṣapārśve
brahma nāma parvataḥ vāmāparśve viṣṇunāmaparvataḥ |
brahmaparvatopari śrīrādhākṛṣṇamandiram |
śrīrādhākṛṣṇadarśanaṁ |
tadadho bhāge vṛṣabhanumandiram |
śrīvṛṣabhānukīrttidāśrīdāmnāṁ trayāṇāṁ darśanam |
tatpārśve lalitāsakhīnāṁ
priyāsahitānāṁ mandiram |
rādhādinavasakhīnāṁ darśanam |
brahmaparvatopari dānamandiram |
hiṇḍolasthalaṁ |
mayūra
kuṭīsthalam |
rāsamaṇḍalaṁ |
viṣṇubrahmanāmnorubhayoḥ parvatayoḥ sākarikhoristhalam |
brahmaparvātopari rādhāmandiram |

agre līlānṛtyamaṇḍalam |
viṣṇuparvātopārī śrīkṛṣṇamandiram |
agre līlānṛtyamandiram |
tatpārśve
vilāsamandiram |
tatpārśve gahvaravanaṁ |
tadadhosthale rāsamaṇḍalam |
rādhāsarovaraḥ |
tatpārśve dohanīkuṇḍam |
tatpāśve citralekhayā kṛtaṁ mayūrasaraḥ |
tatraiva bhānusarovaraḥ |
tatpāśve vajreśvarākhya mahārūdramūrttiḥ |
tadvāma
bhāge kīrttisaraḥ |
tatraiva yugaladarśanaṁ bhavati |
caturddikṣū samantat catuḥ sarāsi |
iti vṛṣabhanupuratīrtha
devatāḥ |
47||
atha gokulaliṅgāni |
viṣṇupurāṇe - nandamāndiram |
yaśodāśayanasthalam |
ulukhalasthalām |
paryasta
śakaṭasthalam |
bhinnabhāṇḍīkuṭīkam |
yamalārjunotpāṭanatīrthākhyau dvau kuṇḍau |
tatra dāmodaramūrttidarśanam |
tatra
saptasāmudrikākhyakūpam |
tatpāśve gopīśvaramahārūdramūrttiḥ |
gokulacandramāmandiram |
bālasvarūpagokuleśvara
darśanam |
tatpārśve rohinīmandiram |
tadabhyantare baladevajanmasthānam |
nandagoṣṭhisthānam |
pūtanāstanya
prānāyānasthalam |
itigokulaliṅgāni ||48 ||

atha baladevasthalādhivanatīrthadevatāḥ |
bhaviṣyottare — dugdhakuṇḍam |
baladevabhojanasthalam |
yugala
bhinnasanmukhasthamūrttiṁ|
mandiraṁ trikoṇaṁ |
itibaladevasthalalīṅgaḥ ||49||
atha govardhānaliṅgaḥ |
ādivārahe — govardhānaparvatam |
taduparisthaṁ haridevamandiram |
harideva
darśanam |
mānasīgaṅgā |
brahmakuṇḍam |
manasākhyadevīmandiram |
manasādevīdarśanam |
cakratīrtham |
cakreśvara
mahādevamūrttiḥ |
lakṣmīnārāyaṇasthalam |
tatsamīpe kadambākhaṇḍākhyaṁ vanam |
tanmadhye haridevakuṇḍam |
tatpārśve
indradhvajavanam |
tanmadhye pañcatīrthākhyakuṇḍam |
pūrvabhāge maindravatītīrthakuṇḍam |
dakṣiṇabhāge yamutīrthasaraḥ |
paścimabhage vāruṇyakhya saraḥ |
uttarabhāge kauveriṇyānadī || iti śrīgovardhanādhivanatīrthadevataḥ ||50||
atha kāmanavanaliṅgāḥ |
nāradīye — radhākuṇḍam rāsamaṇḍalam |
rādhayā granthidattam |
padmāvatīnāma
sakhīvivāhasthalam |
tato nāradavanam |
tanmadhye naradākhyakuṇḍama nāradavidyādhyayanasthalam |
sarasvatī
svarūpam ||51||
tataḥ saṅketavaṭādhivanaliṅgaḥ |
kulārṇaveḥ — prayāgakuṇḍam |
tataḥ sārikāvanam |
mānasaraḥ |
tato
vidrūmavanam |
rohiṇīkuṇḍam |
tatpāśve vajreśvaramahādevamūrttiḥ |
tataḥ puṣpavanam |
śaṅkarakuṇḍam |
tatpāśve
lambodarākhyagaṇeśadarśanam |
tato jātīvanam |
mādhurīkuṇḍam |
mānamādhurīvilāsasthalam |
tataścampāvanam |
gomatīkuṇḍam |
tato nāgavanam |
sakhīkuṇḍam |
tatastārāvanam |
tārākuṇḍam |
tataḥ sūryapatanavanam |
sūrya
kuṇḍam (kūpaṁ?) |
tato bakulakuñjam (vanaṁ) |
gopīsaraḥ krīḍāmaṇḍalam |
tatastilakavanaṁ |
mṛgavatīkuṇḍam |
tato dīpavanam |
rudrakuṇḍam |
lakṣmīnārāyaṇayugaladarśanam |
tataḥ śrāddhavanam |
balabhadrakuṇḍam |
nīlakaṇṭhākhya

śivamūrrttidarśanam |
tataḥ ṣaṭpadavanam |
dāmodarakuṇḍam |
dāmodarākhya kṛṣṇasvarūpadarśanam |
tatastribhuvanavanam |
kāmeśvarakuṇḍam || tatpārśve vāsudevadarśanam || tataḥ pātravanam |
dānakuṇḍaṁ |
karṇadarśanam |
tataḥ pitṛvanam |
śravaṇakuṇḍam |
tato vaṭasthaskandhārohadarśanam || tato vihāravanam |
śatakoṭigopīkārāsamaṇḍalaṁ |
vāruṇīkuṇḍaṁ ||
tato vicitravanam |
kṛṣṇacitramandiram |
tatpārśve citralekhākundam || atha vismaraṇavanam |
keśavakuṇḍam ||
tato hāhāvanam |
gopālakuṇḍam || tato jahnuvanam |
jahnuṛṣikūpam || tato parvatavanam |
varāhakuṇḍam ||
tatomahāvanam |
bṛhadgautamīye - tṛṇāvarttanāśakākhyatīrthakuṇḍam |
tatpārśve mallākhyaṁ tīrtham |
taduparisthaṁ
gopeśvarākhyamahādevadarśanam |
tatpārśve taptasāmudrikaṁ nāma kūpam ||52||
tataḥ kāmānaliṅgāni |
viṣṇupuraṇe — caturaśīti ye tīrthāścaturaśīti mandirāḥ |
caturaśīti ye stambhāḥ kāmasenavinirmitāḥ |
aṣṭaṣaṣṭhayuttarā saṁkhyā śatasthā rakṣaṇāya vai ||
asurā devatāḥ sarve viṣṇorājñāpraṇoditā |
yasmānnyūnādhikaṁ jātaṁ stabhasaṁkhyā na jāyate ||
vimalakuṇḍam ||1|| gopīkākuṇḍam ||2|| suvarṇapuram ||3|| gayākuṇḍam ||4||
dharmakuṇḍam ||5/
sahasratīrthasaraḥ ||6||( tatra dharmarājasiṁhāsanadarśanam) |
yajñakuṇḍam ||7|| pāṇḍavānāṁ pañcatīrthasarāṁsi |
||8|| paramokṣakuṇḍam ||9|| maṇikarṇikākuṇḍam ||10|| tatpārśve nivāsakuṇḍam ||
11|| trikoṇākṛtaṁ
yaśodākuṇḍam ||12|| tato manokāmanākuṇḍam ||13|| tato gopīkāramaṇakuṇḍam
||14|| tata samudrasetu
bandhakuṇḍam ||15|| tatastrikoṇākṛtaṁ dhyānakuṇḍam ||16|| tatastaptakuṇḍam |
17|| tato jalavihārakuṇḍaṁ ||18||

jalakrīḍākundam 19|| raṅgilīkuṇḍam ||20|| tato chavilākhyakuṇḍam ||21|| tato


jalakrīḍākhyakuṇḍam
|| 22|| tato matīlākhyakuṇḍam ||23|| tato datīlākhyakuṇḍam ||24|| tatpārsve
pañcakuṇḍāḥ ye sthitāḥ ||29||
tato ghoṣarānīkuṇḍam ||30|| tasya samīpe vihvalakuṇḍam ||31|| tato
śyāmakuṇḍam ||32|| tatpārsve
gomatīkuṇḍam ||33|| tato dvārikākuṇḍam ||34|| tatpārśve mānakuṇḍam||35|| tato
lalitākuṇḍam/36||
tatpārśve viśākhākuṇḍam ||37|| tato dohanīkuṇḍam ||38 || tano mohinīkuṇḍam ||
39|| tato balabhadra
kuṇḍam ||40|| tataścaturbhujakuṇḍam ||41|| tatpārśve surabhīkuṇḍam ||42|| tato
vatsakuṇḍam ||43||
lukalukasthānam || tato govindakuṇḍam ||44|| tatraivākṣamīlanasthānam ||45||
tato khisiliniśilātīrtham
|| 46|| vyomāsuragophāsthānam |
tato bhojanasthalam |
sumanānāmasakhī vivāhasthānam |
lalitayā rahasyena
granthidattam |
tato viṣṇupādacihnaparvatamekādaśābdāvasthasvarūpaparimāṇaliṅgam |
tatpārśve garuḍanāmatīrtham
|| 47|| tato kapilatīrthasthānam ||48 || tato lohajaṅghākhyaṛṣisthānam |
tato hoḍasthānam |
tasyottare bhāge
indulekhāsthānam |
viṣṇupādacihnasya lakṣaṇa - pādme - ḥ
kadambakusumākāro pañcarekhāvibhūṣitaḥ |
varttlaścāpi hvasvaśca pādacihna prakīrttitaḥ ||
vinduviṁśasamākīrṇaḥ pṛṣṭhe nīlasvarūpakam |
pādacihnaṁ ca sarvaṁ ca cakramekaṁ tathā dhvajam ||
tatraiva parvatopari rāmasthānam |
etayo rdvayoḥ sthānayormadhye dīrghapravarttinī halarekhānvita-baladeva
sthalam |
tasyottare bhāge kāmyavanamadhye kṛṣṇakūpam ||49|| tatpārve
nirbharasaṁyuktaṁ saṁkarṣaṇakūpaṁ dvitīyam||50||
tato lokeśvaranāma guhyatirtham ||51|| vārāhakuṇḍam ||52|| tataḥ satīkuṇḍaṁ
nāma puṣkariṇī ||53||
candrasakhī puṣkariṇī ||54|| tasyopari candraśekharākhyamahādevamūrttiḥ ||
tato śṛṅgāratīrtham ||55|| tataḥ
śailasya dakṣiṇapārśve prabhāllalīnāmavāpī ||56|| tasya paścime bhāge
bhāradvājarṣikūpam ||57|| tasyottarebhāge

saṅkarṣaṇakūpam ||58 || tasya pūvasminbhāge kṛṣṇakūpam ||59|| ye traya kūpāḥ


parvatasya nikaṭe sthitāḥ || tata
śailaśikharoparisthabhadreśvarākhya mahādevamūrttiḥ |
tatastatraivālakṣa garuḍamūrttiḥ |
tatastatsamīpe pippalyād(y)āśramam |
tataḥ śailasya nikaṭe paścimataḥ buddhasvarūpasthānam |
tataḥ dihuhalītiprasiddhaṁ nāma |
tatra lokeśvarasottare bhāge
lakṣamurttistannikaṭe rādhānāmapuṣkarinītiprasiddham ||60|| tatpūrvabhāge
lalitānāma puṣkariṇī ||61||
tasyāḥ uttare bhāge viśākhānāma puṣkariṇī ||62|| tasyāḥ paścime bhāge
candrāvalīnāma puṣkariṇī ||63||
tasyāḥ dakṣiṇe bhāge candrabhāgānāma puṣkariṇī ||64|| pūrvadakṣiṇābhyantare
līlāvatīnāma puṣkariṇī ||65||
paścimottarābhyantare prabhāvatīnāma puṣkariṇī ||66|| āsāṁ madhyasthā
gadhānāma puṣkariṇī ||67||
āsu ṣaṭsu puṣkarinīṣvabhyantareṣu catuḥ ṣaṣṭi sakhīnāṁ gopīkānāṁ nāmnā
puṣkariṇyo dṛśyante ||68 || tāsāmagre
kuśasthalī tīrtham ||69|| tatraiva śaṅkhacūḍavadhasthānam |
kāmeśvarākhyamahādevammūrttiḥ |
uttaradeśe candraśekha
rākhyamahādevamūrttiḥ |
vimaleśvaradarśanam |
vārāhasvarūpadarśanam |
tatraiva draupadīsahitānāṁ pañcapāṇḍavānāṁ
darśanam |
tatraivāṣṭasiddhidārakhyagaṇeśadarśanam |
vajrapañjarākhya hanumaddarśanam |
caturbhujadarśanam |
vṛndānvita
govindadarśanaṁ |
rādhāvallabhadarśānam |
gopīnāthadarśanam |
navanītarāyadarśanam |
gokuleśvaradarśanam |
rāma
candradarśanam || ityādi caturaśītidevānāṁ darśana kṛtam ||
tadaiva caturaśītitīrthasnānaphalaṁ labhet |
naiva kuryād yadālokaṁ tīrthayātrā tu niṣphalā |
caturaśītistambhānāṁ samārabhaṁ karod yadā |
tadaiva paripūrṇo'stu tīrthayātrā samarthitaḥ ||
itikāmyavanaliṅgāni ||53||
atha kokilāvanam |
nāradapañcarātre — ratnākarasaraḥ |
tatpārśve rasamaṇḍalam |
tatastālavanam |
saṅkarśaṇakundaṁ || tataḥ kumudavanaṁ |
padmakuṇḍaṁ || tato bhaṇḍiravanaṁ |
asimāṇḍahradanāmatirtham |
matsyakūpam |

kuṇḍo nāsti |
tasya kūpasyottarapārśve'śokanāmavṛkṣaḥ |
tatraivāśokamālinīnāmāśokavanadevatā |
aghāsuravadha
sthānam || tato chatravanam |
sūryakuṇḍam || tato bhadravanam |
bhadreśvarākhyaśivamūrttīḥ |
bhadrasaraḥ || tato vimala
vanam |
bhaviṣyottare — bakāsuravadhasthānam |
nandakuṇḍam |
tatpārśve mānamādhurīkuṇḍam || tato bahulāvanam |
saṅkarṣaṇakuṇḍam |
tatsamīpe kṛṣṇakuṇḍam || tato madhuvanam |
vidurasthānam |
madhusūdana kuṇḍam |
lavaṇāsuravadha
sthānam |
lavaṇāsuraguphā |
śatrūghnakuṇḍam |
tatpārśve śatrughnamūrttidarśanam || tato mṛdvanam |
prajāpatisthānam |
tataḥ jahnuvanam |
vāmanakuṇḍam || tato menakāvanam |
rambhāsaraḥ || tataḥ kajalīvanam |
puṇḍarīkasaraḥ || tato
nandakūpavanam |
dīrghanandakūpam |
gogopalasthalam || tataḥ kuśavanam |
mānasaraḥ || tato brahmavanam |
yajñakuṇḍam ||
tato'psarāvanam |
apsarākuṇḍam || tato vihvalavanaṁ |
vihvalakuṇḍaṁ |
vihvalavarūpa kadambasthala darśanaṁ |
saṅkete
śvaryaṁmbakādarśanaṁ |
sakhīgopikāgānabhojanasthalamaṇḍaladarśanaṁ || tataḥ kadambavana |
gopikāsaraḥ |
rāsamaṇḍala |
tataḥ svarṇavanaṁ |
rasamaṇḍalasthalaṁ |
tataḥ surabhivanaṁ |
govindakuṇḍaṁ |
tatpārsve govardhanaparvatoparisthaṁ saptavarṣā
vasthakṛṣṇasvarūpagovardhananāthadadhibhojanasthalaṁ |
gopālapāṇicihnaṁ |
govardhananāthadarśanaṁ || tataḥ premavanaṁ |
premasaraḥ |
lalitāmohanadarśanaṁ |
rāsamaṇḍalaṁ |
hiṇḍolasthalaṁ || tato mayūravanaṁ |
mayūrakuṇḍa || tato māneṅgitavanaṁ |
brahmaparvatoparisthaṁ mānamandiraṁ |
hiṇḍolaṁ |
rāsamaṇḍala |
ratnakuṇḍaṁ || tataḥ śeṣaśayanavanaṁ |
mahodadhikuṇḍaṁ |
śeṣa
nāgopariśayana lakṣmi nārāyaṇaproḍhṛanāthasvarūpadarśanaṁ ||54||
tato vṛndāvanaṁ |
pādme — kālīyahṝdaṁ |
keśīghāṭaṁ |
tataściraghāṭaṁ |
tato vaṁśīvaṭaṁ |
daśābdāvastha
kṛṣṇapādacihnaṁ |
madanagopāladarśanaṁ |
vṛndādevyanvitagovindadarśanaṁ |
tataḥ yajñapatnīsthalaṁ |
tatī'krūraghāṭaṁ |
uttarakoṇastha śatakoṭigopikābhiḥ kṛtarāsamaṇḍalasthalaṁ || tataḥ
paramānandavanaṁ |
ādibadrikāsthānadarśanaṁ |
ānandasaraḥ |

tato raṅkapuravanaṁ |
subhadrākuṇḍa |
tato vārttāvanaṁ |
mānasaraḥ |
tataḥ karahapuravanaṁ |
lalitāsaraḥ |
taduparistha

bhānukūpam |
rāsamaṇḍalam |
kadambakhaṇḍam |
hiṇḍolasthalam |
bhadrādevī sakhīvivāhasthalam |
lalitayā granthi
dattam |
dānalīlāsthalam |
tataḥ kāmanāvanam |
śrīdharakuṇḍam |
tatāṁ'ñjanapurākhyaṁ vanam |
kiśorīkuṇḍam |
kṛṣṇakiśorīdarśanam |
tataḥ karṇavanam |
dānakuṇḍam |
tataḥ kṣipanakavanam |
gopīkuṇḍam |
tato nandanavanam |
nandanandanakuṇḍam |
athendravanam |
devatākuṇḍam |
tataḥ śikṣāvanam |
kāmasaraḥ |
tateścandrāvalīvanam |
candrā
valīsaraḥ |
tato lohavanam |
girīśakuṇḍam |
vajreśvaramahādevadarśanam |
tatastapovanam |
pādme — viṣṇukuṇḍaṁ |
tato jīvanavanam |
pīyūṣakuṇḍam |
tataḥ pipāsāvanam |
gandākinīkuṇḍam |
rāsamaṇḍalam |
tataścātragavanaṁ |
māheśvarīsaraḥ |
tataḥ kapivanam |
añjanīkuṇḍam |
hanumaddarśanam |
tato vihasyavanam |
rāmakuṇḍam |
athāhūta
vanam |
dhyānakuṇḍam |
tataḥ kṛṣṇasthitivanam |
helāsaraḥ |
tato bhūṣaṇavanam |
padmāsaraḥ |
tato vatsavanam |
gopālakuṇḍam |
tataḥ krīḍāvanam |
bhāminīkuṇḍaṁ |
tataḥ rudravanam |
gadādharakuṇḍaṁ |
tato ramaṇavanaṁ |
mṛgatṛṣṇā
śuktirasasamūham |
pañcavarṣāvasthakṛṣṇapādacihnam |
aṭaleśvarakuṇḍaṁ |
tato'śokavanaṁ |
sītākuṇḍaṁ |
tato nārāyaṇavana |

gopakuṇḍaṁ |
tato sakhāvanaṁ |
nārāyaṇakuṇḍaṁ |
tataḥ sakhīvanaṁ |
līlāvatīkuṇḍaṁ |
tataḥ kṛṣṇānardhāna
vanaṁ |
kṛṣṇakuṇḍaṁ |
tato muktivana |
madhumaṅgalakuṇḍaṁ |
tato pāpāṅkuśavanaṁ |
amṛtakuṇḍaṁ |
tato rogāṅkuśavanaṁ |
dhaṇvantaristhānaṁ |
durvāsākunḍaṁ |
tato sarasvatīvana |
sarasvatīkuṇḍa |
tato navalavanaṁ |
rādhāramaṇa kuṇḍaṁ |
tato
kiśoravanaṁ |
ramākuṇḍaṁ |
tato kiśorīvanaṁ |
navanītakuṇḍam |
tato viyogavanam |
uddhavakuṇḍam |
tatogodṛṣṭivanaṁ |
gopālakuṇḍam |
samantāddhiṁsavṛkṣāṇāṁ saghanaṁ vanam |
svapneśvarākhyamahādevadarśanam |
tataśceṣṭāvanam |
jñānakuṇḍaṁ |
tataḥ svapnavanam |
akrūrakuṇḍa |
tataḥ śukavanaṁ |
dvārikākuṇḍaṁ |
tataḥ kapātavanaṁ |
śaunakakuṇḍaṁ |
tato laghuśeṣa
śayanavana |
lakṣmīkuṇḍa |
tatascakrāvanaṁ |
gopipuṣkarinī |
tato dolāvanaṁ |
skānde — viśākhākuṇḍam |
tato hāhāvanaṁ |
ratikelisakhīkūpam |
tato gānavanaṁ |
gandharvakuṇḍam |
tato gandharvavanam |
viśvāvasusaraḥ |

tato jñānavanam |
muktikuṇḍam |
tato nītivanaṁ |
dharmasaraḥ |
tato śravaṇavanaṁ |
prahlādakuṇḍam |
tato lepanavanaṁ |
naraharikuṇḍam |
tataḥ praśaṁsāvanaṁ |
vārāhakūpam |
tato melanavanaṁ |
rudrakuṇḍam |
tataḥ parasparavanaṁ |
kalākeli
vivāhasthalaṁ |
candrāravalyā-granthibandhanaṁ kṛtaṁ |
sumanākuṇḍaṁ |
tatpārśve rāsamaṇḍalasthalaṁ || tataḥ pāḍaravanaṁ |
manoharakuṇḍaṁ |
tato rudravīryaskalanavanaṁ |
mohinīkuṇḍa |
tatpārśve rudrakūpaṁ |
tadupari śramitamahādeva mūrttiḥ |
liṅgordhabhūmiśayanam |
tato mohinīvanaṁ |
kamalāsaraḥ |
tatpārśve mohinīsvarūpabhagabaddarśanaṁ |
tato vijayavanaṁ |
māyākuṇḍam |
tato gopikākūpam |
dhenukuṇḍam || tato gopālavanaṁ yamunāyāṁ gopāna-parasparākhyaṁ tīrtham
|
tato
viyadvanaṁ |
mandākinīkūpam |
tato nūpuravanam |
sundarīkuṇḍam — tato yajñavanam |
prabāvalīsaraḥ |
tataḥ puṇyavanāṁ |
satyakuṇḍam |
tato 'gravanam |
nāradakuṇḍam |
pratijñāvanaṁ sandehakūpam |
tataḥ kāmaruvana viśveśvarakuṇḍaṁ |
tataḥ
kṛṣṇadarśanavanaṁ |
parameśvarakuṇḍam |
tatpārśve parameśvarasthānam |
iti saptatriṁśottaraśatavanānāṁ sthānaliṅgāni ||55/
atha ṣoḍaśavaṭānāṁ saṅketavaṭādīnāṁ sthānaliṅgānyāha |
skānde uttarakhaṇḍe —
tatrādau saṅketasya vaṭaliṅgāni darśayet |
hiṇḍolānvitarāsasya maṇḍalaṁ paribhūṣitam |
tatpārśve kṛṣṇākuṇḍākhyaṁ majjane kṛṣṇadarśanam ||
tato bhāṇḍīravaṭam |
dīrgha mandiraṁ svarūpadarśanabyatiriktam |
tato yāvavaṭaṁ |
rāsamaṁḍalaṁ |
taduparisthāni
dvādaśābdāvasthaṁ rādhādi daśasakhīnāmārattāni pādakṣepaneṣu
āgadacihnāni |
tata śṛṅgāravaṭam |
dvau mandirau |
dakṣinabhāge śṛṅgāramandiraṁ |
vāmabhāge śuryāmandiraṁ |
tata śrīvaṭaṁ |
lakṣmīmandaraṁ || tata kāmavaṭaṁ kāma
devasaraḥ |
tāto manorathavaṭaṁ dhanadākuṇḍam |
tata āśāvaṭaṁ kāminīkūpaṁ |
tato'śokavaṭam |
jānakīsaraḥ |
tatpārśve tryamvakeśvaramahādevadarśanam |
tataḥ kelivaṭa kamalakuṇḍam |
kṛṣṇarāsamaṇḍalam || tato brahmavaṭaṁ gayākuṇḍa
śaṅkeśvaramahādevadarśanam |
tato rudravaṭaṁ pārvatīkuṇḍam |
kālabhairavadarśanam |
tata śrīdharavaṭam |
śrīdharakuṇ ḍam |
tatpārśve prahlādkūpam |
tata sāvitrīvaṭam |
gāyatrīkūpaṁ ramaṇīsaraḥ |
tat pārśve suvaṭa nāma vaṭavṛkṣamatidīrgham |

iti vanānāṁ kathitāni līṅgānyanekaśaḥ saptatrayottarāśatā |


tathaiva praoktāni vaṭādikānāṁ cihnāni
tīrthāni śubhapradāni ||56||

iti śrīmadbhāskarātmaja nārāyaṇabhaṭṭaviracite vrajabhakvivilāsākhye granthe


paramahaṁsasaṁhitodāharaṇe
liṅgakathanaṁ nāma dvitīyo'dhyāyaḥ ||
—o)0(o—

(3)

tṛtīyo'dhyāyaḥ prārabhyate |

atha saptatriṁśottaraśatavanānāṁ vā saṅketādiṣoḍaśavaṭānāṁ vā tīrthānāṁ


svarūpāṇāmutpatti nirūpyate || skānde —
tatrādau satīrthamathurotpatti nirūpyate |
purākṛtayugasyānte madhunāmā'suro'bhavat |
indrādīn sakalān jitvā trailokyādhipatirbhavet ||
nāmnā madhupurīṁ kṛtvā praśaśāsāsureśvaraḥ |
tadaiva pīḍitā devāḥ keśavaṁ śaraṇaṁ yayuḥ ||
namo nārāyaṇāyaiva mādhavāya namo'stu te |
madhuṁ vināśaya svāminnasmākaṁ paripālaya ||
iti vijñāyito viṣṇu ryuyudhe madhunā saha |
daśavarṣapramāṇenāsura tatrāvadhīddhariḥ ||
sarve devāḥ samāgatya mādhavaṁ nāma cakrire |
madhoḥ purīṁ samutpādya mathuraṁ nāma cakrire ||
tatra devāstapaścakrustyakttvā vaikuṇṭhadhāmakam |
caturaśīti tīrthāśca sthāpayeyuśca devatāḥ ||
dakṣiṇottarakoṭīśca trayo bhāgāḥ samāsanaḥ |
ṣaṭ triṁśāstīrthadevāśca mathurāyāstu dakṣiṇo ||
pañcatriṁśottare sthāpyāḥ nityasevā varapradāḥ |
trayodaśāntare sthāpyā mayurākūlabhūṣitāḥ ||
kramaḥ tatrādau hanumanmūrttiḥ rakṣanāya prakalpayet ||
bhādramāsyasitāṣṭamyāṁ siṁhalagnodaye yadi |
sthapanaṁ pūjanaṁ kuryurgandhapuṣpai rmanoharaiḥ ||
dhūpadīpaśca naividyai rdvijebhyo dānamācaret |
vastramannaṁ ca godānaṁ pratitīrthaṁ samarpayet ||

tatra hanumatprārthana mantraḥ —


yathā rāmasya yātrāyāṁ siddhistvaṁ me pratiṣṭhitaḥ |
tathā paribhrame me'dya bhavān siddhiprado bhava ||
iti mantraṁ daśadhā paṭhan daśanamaskāra kuryāt ||2||
tato dīrghakeśavaprārthanamantraḥ |
caturaśītikrośatvaṁ maryādaṁ rakṣa sarvadā |
namaste keśavāyaiva namaste keśīnāśaka ||
iti mantraṁ caturdhā paṭhannādikeśavāya caturnamaskāraṁ kuryāt |
keśino'śvamvarūpasya dānavasya vadhena ca |
keśavākhyo hari rbhūtvā ādikeśavasaṁsthitaḥ |
3||
tato bhūteśvaraprārthanamantraḥ |
rudrayāmale —
bhūtānāṁ rakṣaṇārthāya sthāpito hariṇā svayam |
sarvadā varado nātha bhūteśāya namo'stute ||
iti mantramekādaśadhā paṭhan bhūteśvarākhya mahādevāyaikādaśa namaskāra
kuryāt ||4||
tato padmanābha prāthanamantraḥ |
viṣṇuyāmale —
namaste kamalākānta padmanābha namo'stu te |
mathuramaṇḍalaṁ rakṣa pradakṣiṇāvaraprada ||
iti pañcabhiḥ paṭhan paṁ ca namaskārān kuryāt |

godānaṁ vastradānaṁ ca dānamāmānnamuttamam |


namaskārapramāṇena kuryāddānaṁ prayatnataḥ |
kramabhagaṁ yadā kuryānniṣphalatvamavāpnuyāt |
namaskārānusāreṇa kuryāddānaṁ sudhī rnaraḥ |
sarvān kāmānavāpnoti hṛdisthaparicintitān ||5||
tato dīrghaviṣṇu prāthana mantraḥ |
akhaṇḍavrajarakṣāthe dīrghamūrttidharo hariḥ |
sarvadā varado nātha namaste dīghaviṣṇave ||
iti mantra caturddaśavṛttyā paṭhan catuddaśanamaskārān kuryāt ||6||
tato vasumatīsarovaryā pañcadevatāprārthanamantraḥ |
(pañca)etān vasumatīdevān siṁhalagne upasthite |
saṁsthāpya vidhivatpūjya surā vasumatīṁ yayuḥ ||
kanyālagne samāyāte devarṣi rmunayastathā |
yatra rājyābhiṣekaṁ ca cakru ṛnārāyaṇādhipam |
tīrthaṁ vasumatīnāmnā'khaṇḍamaṇḍalarājyadam ||
tato vasumatīsnāna prārthana mantraḥ —
yathā viṣṇo karodrājyaṁ trailokya praśaśāsaha |
tathaiva me varaṁ vrūhi vasumatyai namo namaḥ ||
iti mantra samāhṛtya pañcabhi rmajjanaṁ caret |
pūrvābhimukhasaṁsthitvā'khaṇḍarājyamavāpnuyāt ||
rājyabhraṣṭo naro yastu yatra snāyācchuciryadā |
abdatrayapramāṇena kanyālagnāntare yadi ||
akhaṇḍamaṇḍalaṁ rājyaṁ kurute nātra saṁśayaḥ |
sarvadā sukhasaṁyukto śatrūṇāṁ bhayadāyakaḥ ||
tato devagaṇāḥ sarve dugāsenīnadīṁ yayuḥ |
puraskṛtya hṛṣīkeśaṁ nirmitāṁ viṣṇunā svayam ||
devānāṁ pitṛṇāñcaiva munīnāṁ ca tapasvinām |
suvarṇacarcikāṁ ramyāṁ snānācamanahetave ||7||

tato durgasenīcarcikānadīsnānaprārthanamantraḥ |
tvaṁ vaiṣṇavī mahādurge māge dehi varaprade |
vaikuṇṭhagamanārthāya durgaseni namo'stu te ||
saptavāraṁ paṭhan mantraṁ saptabhirmajjanaṁ caret ||8 ||
tatra tvāyudhasthānam |
bhaviṣyottare -
yatraiva bhagavānsthitvā dhṛtvā cakrādikāyudhān |
āyudhān pūjayedrājā sarvatra vijayī bhavet ||
āyudha prārthanamantraḥ —
śaṅkha cakra gadā padma viṣṇupāṇimupasthita |
namaste daśadhāvṛttyā madhudaityāntakrārakaḥ ||
iti daśadhā mantra paṭhan daśa namaskāraṁ kuryāt |
tatrāparājitā devī madhudaityāntakāriṇī —
viśṇunā sahadevena pūjitā sarvamaṅgalā |
nityaṁ prapūjayeddevīṁ dhanadhānyasutaṁ labhet ||
tato 'parājitā prārthanamantraḥ |
durgātantre —
namo devyai mahādevyai śatruṇāṁ kṣayavardhinī |
aparāyai jitāyaiva devānāṁ varadāyini ||
iti mantra śatāvṛttyā praṇametparameśvarīm |
durgasenīnadītīre dvau sthānau varadāyinau ||
vidhivatpūjanīyau tu vāñchitaphaladāyakau |
ṣaṭtīrthāḥ devatāḥ sarve punyāḥ satyayugodbhavāḥ ||9||
athātaḥ saṁprevakṣyāmi dvāparāntayugodbhavāḥ |
skande —
kaṁsavāsantikāsthānaṁ kṛṣṇadarśanakārakam |
tataḥ kaṁsa vāsantīkāsthānaprārthanamantraḥ |
nāradājñāvaraṁ vrūhi bhagavānavatārayat |
kaṁsagoṣṭhi namastubhyaṁ nīlamāṇikyarañjitaḥ ||
iti mantramekāvṛttyā paṭhan kaṁsavāsantikāsthānaṁ praṇamet ||10||

tato devā yayustatra kanyālagnodaye yadi |


vāstukāṁ sarasīṁ ramyāṁ koṭidakṣiṇasaṁsthitām ||
yatra brahmādayau vadhvā granthiṁ patnībhiranvitāḥ |
snānaṁ kuryūrvidhānena sarvadā saukhyasaṁyūtāḥ ||
dhanadhānyasamṛddhistu putrādisantati rdhruvam |
kadācinnaiva bhraśyanti saptajanmasu dampatī ||11||
tato vāstūkasaraḥ snānaprārthanamantra —
sarvadā maṅgalaṁ dehi vāstūkasarase namaḥ |
kāñcaṇnāgavaraṁ vrūhi devānāṁ varadāyinī ||
iti mantraṁ paṭhan rūdrauḥ snānaṁ cakruḥ sadā śivaiḥ |
majjanai rvidhinā sarvaṁ namaskṛtya pṛthak pṛthak ||
tatpārśve sthāpayeddevīṁ vadhūṭayākhyāṁ gṛheśvarīm |
tato vadhūṭī gṛhadevī prārthanamantraḥ —
gṛhadevyai namastubhyaṁ vadhūṭayākhyai namo namaḥ |
vrajamaṇḍalakāminyai varadāyai namo namaḥ ||
iti mantramaṣṭābhiḥ paṭhannaṣṭanamaskārān kuryāt |
tato dakṣiṇakoṭīśaṁ sthāpayed rudramūrttikam ||
prārthanamantraḥ —
koṭīśvara namastubhyaṁ mahādeva namo'stu te |
akṣīṇāṁ sampadaṁ dehi sarvadā varado bhava ||
iti mantramekādaśabhiḥ paṭhannekādaśanamaskāraṁ kuryāt ||12||
tata uñchavāsavatsaputraprārthanamantraḥ |
liṅge —
uñchavāsa namastuābhyaṁ vatsasūnā namo'stu te |
sarvapāpapranāśāyānekasāṁgavaraprada ||
iti mantra caturbhiḥ paṭhan namaskāraṁ kuryat ||13||

tato sūryasthalaṁ gatvā prārthanaṁ kurute surāḥ |


nirmitaṁ viśṇunā sthānaṁ sarvatāpa pranāśanam ||
tato 'rkasthala prārthanamantraḥ —
vrajamaṇḍalarakṣārthaṁ saṇsthito bhagavān rave |
/ namaste kāśyapeyāya bhāskarāya namo'stu te ||
iti mantra dvādaśāvṛttyā paṭhan dvādaśanamaskāraṁ kuryāt ||14||
devānāṁ rakṣanārthāya kārttavīryasthalaṁ karot |
tataḥ kārttavīryākhyavīrasthala prāthanamantraḥ |
skānde —
tārakākhyapranāśāya kārttikāya namo namaḥ |
vīrasthala namastubhyaṁ sarvadā śivakārakaḥ ||
iti mantra trayodaśāvṛtyā paṭhan trayodaśa namaskāra kuryāt ||15||
tato kuśasthalaṁ gatvā sarve devāḥ munīśvarāḥ |
sarvapāpakṣayārthāya śrāddha kuryuśca tarpaṇaṁ ||
pitṛṇāmakṣayaṁ dattaṁ jātaṁ devarṣi tṛptidam |
ṣoḍaśān praṇatīnkṛtvā devebhyo rpitṛbhyo namaḥ ||
śrāddhakṛtaphalaṁ jātaṁ sarvābhīṣṭaphalaṁ labhet |
kuśasthalaprārthanamantraḥ |
viśṇudharmottare —
kuśasthalaṁ namastubhyaṁ pitṛmokṣavarapradaḥ |
devapitṛprasādānme dhanadhānyasamṛddhayaḥ || iti |
tato puṣpasthalaṁ gatvā bhagavatpūjanaṁ caret |
puṣpaiḥ sahasrasaṅkhyābhi rādhākṛṣṇaṁ prapūjayet ||
sarvān kāmānavāpnoti sarvalokeṣu pūjitaḥ |
puṣpasthala prārthanamantraḥ —
namaste sumanākāra kṛṣṇadarśanakāraka |
sarvadā dehi saubhāgyaṁ kṛṣṇaya namostu te ||
iti mantraṁ śatāvṛtyā namaskārān śatān karot |
pūjāphalamavāpnoti sāṅgaṁ kuryā pradakṣiṇāṁ ||16||

tato viṣṇu puraskṛtya devāḥ jagmu rmahasthalaṁ |


rājyamantraṁ samācakru rvrajamaṇḍalarakṣakaṁ |
yatra rājā karonmantraṁ nirbhayaṁ rājyamāpnuyāt ||
mahatsthala prārthanamantraḥ —
devarṣimunigandharvasamālokeṣṭadāyakaṁ |
namaste mahatāṁ sthāna subuddhiparicārakaḥ ||
iti caturddaśāvṛtyā mantra paṭhan caturddaśanamaskāra kuryāt ||17/
tato siddhimukhaṁ nāma mahādevaṁ ca sthāpayet |
siddhistu varadānastu devoṁyo yatra jāyate ||
devānāṁ ca munīnāṁ ca narāṇāṁ siddhidāyakaḥ |
trailokyacintayāviṣṭa namaste rudramūrttaye ||
iti mantra samāhṛtyaikādaśāvṛtyabhirnatīn ||18 ||
tataste śivakuṇḍaṁ tu gatveśamabhiṣecayet |
tato śivakuṇḍasnānaprārthanamantraḥ —
ābhiṣikta jala tubhyaṁ śirasā praṇamāmyaham || sarva kalmaṣanāśāya paraṁ
mokṣaṁ pradehi me ||
iti mantra samāhṛtyaikādaśavṛttijmajanaṁ |
vaikuṇṭhapadamāpnoti devatulyakalevaraḥ ||
ityetaddvāparānte va śrīkṛṣṇenaiva nirmitāḥ |
tīrthāśca devatāpūjyāḥ raṇaṇāya vrajaukasām ||
kṛṣṇāvatārasambhūtā yadvābhīraprapūjitāḥ ||19||
athāta saṁpravakṣāmi tretāyugasamudbhavān |
rāmāvatārasambhūtan śatrughnaprakaṭīkṛtān ||

tīrthāṁ ca devatāṇañcaiva vrajamaṇḍalarakṣakān |


kramata pūjanīyaṁ ca mantrapūrvidhānataḥ ||
pādme pātālakhaṇḍe śeṣavātsāyana saṁvāde — pratijñāmakarodrāmo devāḥ
kṛṣṇo bhavāmyaham ||
tadāvai mathurāṁ yāntu līlāṁ kurve khilaṁ vrajam |
tasya kuṇḍasya pāśvasthāḥ sthāpitā ye ca devatāḥ ||
tulālagnāgate kāle hayamukyam svarūpakam |
sthāpayeyustadādevā rāmājñāparipālitāḥ ||
lavaṇāsurahamye tu nirmūlaṁ savidhāya ca |
śatrughna sthāpayennmūrtirhayamuktaṁ svarūpakam ||
rāmaśca sthāpayedyatra vājiśālā surasya ca ||20||
tato hayamukta prāthanamantraḥ —
hayamukta namastubhyaṁ sarvadā vijayapradaḥ |
vrajaṁ ca sakalaṁ rakṣa khuraiḥ kṣuṇṇāṁ vasundharām ||
itimantraṁ caturbhiḥ paṭhan catuḥpradakṣiṇā praṇatīn kuryāt |
kadācinnaiva bhraṁśyati vājiśālā gṛheṣu ca ||21||
tato sindūrīsindūrākhyayordvayoḥ prārthanamantraḥ —
lavaṇasya bṛhadrājñī sindūrī mahate namaḥ |
kaniṣṭhe lavaṇasyāpi sindūrī varade namaḥ ||
itimantraṁ paṭhitvā ṁdvayorabhyantare pūrvābhimukhaṁ saṁsthitya
dakṣiṇottarabhāge namaskuryāt ||22||
tato lavaṇaguhāprāthaṇa mantraḥ —
suvarṇasphaṭikai ramye lavaṇāsurarakṣake |
nayaste sundari sevye mandire devapūjane ||
iti mantraṁ vruvanṣaḍbhirnamaskāraṁ ca ṣaṭ careta ||23||
tato śatrughnāprāthanamantraḥ —
rāmājñāpārimāṇena vrajarakṣārthamāgataḥ |
śatruṇāṁ jvalanārthāya śatrughnāya namo namaḥ ||
iti mantra caturdaśāvṛtyā paṭhan caturdaśa namaskāraṁ kuryāt ||24||

śatrughna sthāpayeddevāḥ sarvāriṣṭapraśāntaye |


tato guhyākhyatīrthaṁ tu sthāpayetkāmanāpradaṁ ||
yatra svarṇādidhātūnāṁ dhānyānāṁ gopyadānakaṁ |
gopyapuṇyamavāpnoti daśalakṣa guṇaṁ phalam ||
tato guhyatīrtha prārthanamantraḥ —
puṇyalakṣyaguṇe tīrthe guhyatīrtha namostu te |
sarvārthavarada śreṣṭha devānāṁ ca phalaprada ||
iti mantraṁ yathā-śakttyā paṭhan tadeva namaskāraṁ kuryāt ||25||
tato marīcikāsthānaṁ saptābdakṛṣṇapādakaṁ |
bhagavat krīḍanasthānaṁ nūpuracihnalāñchitaṁ ||
tato marīcikāprārthanamantraḥ —
kṛṣṇapādarajo dhūli saptavarṣāghriṁ lāṁcchite |
/ sarvadā vasudhāṁ dehi namaste mukti dāyinī ||
iti mantraṁ samāhṛtya saptavārai rnamaskarot |
vanaṁ tasya samantāttu mallikānāṁ karoddhariḥ ||26||
tato mallikāvana prārthanamantraḥ —
bhagavannirmite tubhyaṁ mallike krīḍanāya ca |
namaḥ saugandhyamālhāda sarvadā saukhyatāṁ vraja ||
iti mantraṁ tribhirvṛtyā tribhirvārai rnamaskarot |
tanmadhye arcayetkṛṣṇaṁ kadambānāṁ vanaṁ svakam||7||
tato kadambakhaṇḍa prārthanamantraḥ —
muktidākhyavaraṁ dehi kṛṣṇāsaubhāgyavardhanaṁ |
namaste paramokṣāya kadambākhya namostu te ||
iti matra samuccārya saptabhiḥ praṇamedvahiḥ |
tato valapravṛddhāya sthāpayenmallakeśvarīm ||
devānāṁ ca hitārthāya lokānāṁ saukhya hetave |
atra lāṅgūlaprakṣepān kurvanti vānarāḥ svayaṁ ||28||

tato mallādevī prāthānamantraḥ |


vāyupurāṇe —
vala śakti-prade devi vīryaśaktikramaprade |
nārāyaṇi namastubhyaṁ rūpaṁ dehi jayaprade ||
iti mantraṁ trayodaśāvṛtyā paṭhan namaskārān kuryāt ||29||
tato devā samāgatya nirmite dve sarovare |
aspṛśā saspṛśā nāmnā sarva māṅgalya vardhinī |
yatra gamyāgamaṁ pāpaṁ bhakṣābhakṣyaṁ tathaiva ca ||
cāṇḍālarsparśane'śauce vyabhicārādisaṁbhavam |
mlecchasaṁsargato sparśametatsarvaṁ praṇaśyati ||
tato 'spṛśā saspṛśā puṣkariṇyoḥ snāna prāthanamantraḥ —
sarvapāpahare tīrthe devānāṁ varadāyake |
śrīprade dhanade mātarnamaste saspṛśāspṛśe ||
iti daśadhā mantramucārya puṣkariṇyordaśabhirmajjanaṁ caret |
aspṛśāsnānamādau tu saspṛśāsnapanaṁ tataḥ |
tato devā samāgatya kuṇḍamullolasaṁjñakam ||30||
ullolakuṇḍasnāna prārthanamantra bhaviṣye —
kṛṣṇaścollakrīḍāṁ ca kurute gopikā saha |
yasmādullolanāmānamāsīt pṛthvītale'rthade ||
iti mantraṁ triṁbhirjāptvā snānaṁ kuryāntrimajjanaiḥ |
paramānandamāpnoti sarvasaubhāgyasampadaḥ ||
tatraiva carcikāṁ devīṁ sthāpayeyuḥ purāstadā |
pūjāsāṅgakṛtāṁ siddhāṁ sakaleṣṭavarapradām ||31||
tataścarcikeśvarī prārthanamantraḥ —
carcike varade devi vrajamaṇḍalarakṣake |
namaste pūjite devi sakaleṣṭavaraprade ||
iti mantraṁ samuccārya aṣṭabhiḥ praṇatīnkuryāt ||32||

iti rāmāvatāre 'smin tīrthā devāḥ prakalpitāḥ |


tretāyugasamudbhūtāḥ pūjyāḥ koṭiphalapradāḥ ||
tato punaḥ pravakṣāmi dvāparāntayugodbhavān |
kṛṣṇāvatāralīlābhiḥ kṛtāṁ tīrthāṁ ca devatāḥ ||
tato devāḥ samāgatya kaṁsakhavātākhyatīrthākam |
yatra kṛṣṇo samāgatya mātuśca bhrātaraṁ hanan ||33||
tato kaṁsakhavātaprāthānamantraḥ vādhūli ṛṣi saṁhitāyām |
kṛṣṇena nirmita sthāna kaṁsakhāta namostu te |
ghorakalmaṣanāśāya sutīrtha varado namaḥ ||
iti mantraṁ navāvṛtyā namaskārānnavāñcaret ||34||
tato devāḥ samāgatya bhūtānāṁ rakṣaṇāya ca |
bhūteśvaraṁ mahādevaṁ sthāpayeyurmanorthadam ||
tato bhūteśvara prārthanamantraḥ |
liṅge —
bhūtānāṁ rakṣaṇārthāya namaste bhūtanāyaka |
sarvadā varado deva bhūteśāya namo namaḥ ||
itimantramekādaśāvṛtyā paṭhannekādaśa namaskārānkuryāt ||35||
setubandhaṁ hare rmūrtiṁ jagmurdevāśca sthāpayet |
tato setubandha prārthanamantraḥ —
setubandha namastubhyaṁ kṛṣṇamūrte namostu te |
tīrthānāṁ devatānāṁ ca sāṅgasiddhipradāyaka |
iti mantraṁ samucārya saptabhiśca namaskarot ||36||
tataśca vallabhīmūrtiṁ gatvā ganasthalaṁ surāḥ |
syāpayeyu rmano'rthānāṁ maṅgalārthāyusiddhidam ||
raṅgabhūmau sthite kṛṣṇe gopyo gānaṁ samāceruḥ ||

tato vallabhīprārthanamantraḥ —
kṛṣṇāpriye namastubhyaṁ sarva saubhāgyade namaḥ |
kāmākhyā paripūrṇākhyaṁ varaṁ vrūhi namostu te ||
iti mantramaṣṭabhiḥ paṭhannaṣṭapraṇatīn kuryāt ||37||
siṁhalagnodaye ramye dhanulagnodaye yadi |
aṣṭamyāṁ kurute yamtu bhādrakṛṣṇe pradakṣiṇā ||
ete ṣaḍviṁśamākhyātāḥ koṭidakṣiṇasaṁsthitāḥ |
tretādvāparayoścaivāvatāre rāmakṛṣṇpāyoḥ ||
tīrthāśca devatāścaiva bhādrakāttikayoḥ śubhāḥ |
bhādre māsyasitāṣṭamyāṁ kārtike śuklāṣṭamī ||
iti mathurāyāṁ bhādrakārtikāṣṭamyāṁ dakṣiṇa-koṭi-saṁjñakānāṁ ṣaḍtriṁśatīrtha
devatānāmutpatti
mahātmyaṁ mantrapūrvadarśanam athottare koṭisaṁjñakānāṁ
kukkuṭasthānādināṁ pañcatriṁśadde vatātīrthānāṁ mantra pūrvo
ttpattimahātmyadarśanaṁ pratāpamārttaṇḍe — ||38 ||
tatrādau kukkuṭa sthāna prārthanamantraḥ —
namaḥ kukkuṭakāsthāna prabhāta varadāyaka |
suvākyavarada śreṣṭha lokānāṁ maṅgalaṁ kuru ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret ||39||
bhādrakārtikayoścaiva navamyāmasitesite |
siṁhavṛścikayorlagne samārabhya pradakṣiṇā ||
tatoḥ sāmbhocchrāya maṇḍala prārthanamantraḥ —
sāmbhocchrāya namastubhyaṁ maṇḍalāya namo namaḥ |
sarvatāpaṁ harennityaṁ sarvapāpapraṇāśana ||
iti mantraṁ dvādaśāvṛtyā paṭhan dvādaśa praṇatīnkuryat ||40||
tato vasudevadevakīśayanasthala prārthanamantraḥ —
kaṁsājñā saṁsthita sauraī devakī śayanasthala |
saṅkaṭamocanārthāya mahattubhyaṁ namāmyaham ||

iti mantraṁ samucārya praṇatīnaṣṭadhā karot |


tato nārāyaṇasthānaṁ devo viśṇuṁ prapūjayet||41||
nārāyaṇa sthāna prārthanamantraḥ |
bṛhannāradīye —
nārāyaṇa namastubhyaṁ susthānāya namo namaḥ |
sakaleṣṭaprado nātha mathurāṁ pariyālaya ||
iti mantraṁ caturbhiḥ paṭhan caturnamaskāraṁ kuryāt ||42||
kṛṣṇasya yatra siddhiḥ syādatra devāḥ samāgatāḥ |
siddhivināyakaṁ sthāpya gaṇeśaṁ vighnanāśana ||
prāthanamantra —
sarvasiddhiprado devaḥ gaṇeśa bhagavannamaḥ |
yathā kṛṣṇo labhetsiddhiṁ tathā lokatraye kuru ||
iti mantraṁ caturbhipaṭhan caturnamaskāraṁ kuryāt ||43||
tato devāḥ samājammuḥ kubjikāsthānamuttamaṁ |
kubjikāvāmanā yatra kaṁsabhṛtyāvatuṣṭinī ||
kṛṣṇena tāḍitā sāpi śuddhā devāṅganā bhavat |
yasmāttat kubjikāsthānamātisaubhāgyavardhanaṁ ||
yatra kurupiṇi nārī gegiṇī durgabhā khalā |
kubjikā vadhirā mūkā vakṣiptā sākinīpriyā ||
kulakṣiṇī ca durbhāgyā karkaśā vyabhicāriṇī |
varṣatrayaṁ vasedyatra subhagā syātpativratā ||
dvāpañcāśannamaskārān yatra kṛṣṇāya saṁcaret |
sarva-vyādhīn parityajya rātrau kṛṣṇaṁ pradarśayet ||
sarvānkāmānavāpnoti dhanadhānyasukhairyutā |
nityameva namaskāraphalametadudāhṛtam ||44||
tato kubjikāsthāna prārthanamantraḥ |
gautamīye —
kubje śuddhe namastubhyaṁ sarvadā sukhade namaḥ |
yathā kṛṣṇastvayātuṣṭastathaiva saṁprasīdatu ||

iti mantraṁ samāhṛtya dvipañcāśatkameṇa tu |


sarvānkāmānavāpnoti sarva-vyādhivivarjitaḥ ||
tato gartteśvaraṁ rudraṁ sthāpayeyurjvarāpahaṁ |
daddhayodanaghṛtakṣaudraśarkarācchādanādikam ||
mahimnastotrapāṭhena śivaṁ ca paripūjayet |
jvare hyekādaśairviprai ratidāhe dviviṁśakaiḥ ||
tridoṣe devatāsaṅkhyai rmahimna stotrapāṭhakaṁ |
dviviṁśaśatakaiḥ pāṭhai rmuktaḥ syatridināntare ||
ardhasaptadineṣvena caturthāṁśaṁ catudṛśa |
gartteśvara vilokena rogamukto na saṁśayaḥ ||45||
tato gartteśvara prāthanamantra rudrayāmale —
gartteśvara namastubhyam atidīrghajvarāpaha |
harāya śaṁbhave deva śarīrārogyamācara ||
iti ekādaśabhiḥ paṭhantekādaśa namaskārānkuryāt |
eteṣāṁ devatānāṁ ca atikramaṇamācaret |
niṣphalā bhavati yatra tīrtha yātrā pradakṣiṇā ||46||
tato devāḥ samājagmuḥ lohajaṅghatapasthalaṁ |
lohajaṅgha ṛṣirnāmā tapaścakreti dīrghakam ||
catuviṁśabhavairvarṣaiḥ kṛṣṇadarśanamācarat |
varadānaṁ samālabhya vaikuṇṭhamagamatpadam ||
lohajaṅgha ṛṣermūrtiṁ sthāpayeyuḥ surānaghāḥ |
ṛṣestu darśanādeva muktimāgī bhavennaraḥ ||47||
tato lohajaṅgha ṛṣimūrti prārthanamantraḥ —
lohajaṅgha ṛṣe tubhyaṁ namāmi parameśvara |
vināśaya yamālokaṁ sarvadā kuru maṅgalam ||
lohapātre ghṛtaṁ dhṛtvā dīpadānaṁ samācaret |
mantraṁ tridhā samuccāryaṁ namaskāratrayaṁ caret ||

kadācinnaiva tasyāsti yamadūtasya darśanaṁ |


vajratulyaṁ bhavet kāyastrilokavijayī bhavat ||
prabhālallyāmbikāmūrtiṁ sthāpayeddevakī śubhā |
sarvāriṣṭavināśāya kṛṣṇasya ramaṇāya ca ||
sarvānkāmānavāpnoti prabhālallāśca prāthanaṁ ||48 ||
tato prabhālallīprārthanamantraḥ |
gaurīrahasye —
prabhālalli namastubhyaṁ suvaraṁ ca prayaccha bhe |
kṛṣṇavikrīḍanārthāya devakyānirmita'rcite ||
iti mantraṁ daśāvṛtyā namaskārān samācaret ||49||
dakṣiṇottarakoṭiṁśca tīrthān devān prapūjya ca |
dinadvayapramānena mathurāyāṁ vaset sudhiḥ ||
mathurā tridineṣveva na tyājyā tu kadācana |
yadi tyattka pramāṇena kuryāñccaiva pradakṣiṇā ||
phalamardhamavāpnoti mathurā vihitāsthitāḥ |
mahāvidyāṁ śubhāṁ devīṁ sthāpayeddevakī priyām ||
vrajamaṇḍalarakṣāya sarvadānavaghātinīm ||50||
tato mahāvidyāprārthanamantraḥ |
mārkaṇḍeye —
mahāvidye mahākāli devānāṁ hitakāriṇi |
namaste goparakṣāyai gopikākularakṣiṇi ||
aṣṭabhiśca paṭhenmatramaṣṭasaṁkhyā namaskarot |
yatraiva paṭhate kṛṣṇaḥ guroḥ sāndīpanermuneḥ ||
yasmātsaṁjāyate śreṣṭhaṁ mahāvidyāmbikāsthalaṁ |
tato saṅketasaṁtthānaṁ gopikākṛṣṇasaṅgamam ||
yatra saṁsthāpayeddevī saṅketapriyakāriṇīm |
mathurāmaṇḍale sasthāṁ devakīnirmiteśvarīm ||51||
tato saṅketeśvarī prārthanamantra —
dampatyoḥ prītide nityaṁ cirajāta viyogini |
namaste varade devi saṅketa phaladāyini ||

iti mantraṁ caturbhiḥ paṭhan caturnamaskāraṁ kuryat |


ciraṁ strīpuṁsayo rbairo yatra mukto bhaviṣyati ||
ityekādaśamākhyātāḥ devatā tīrthā saṁjñakāḥ |
svakuṇḍe devakī sthāpyāḥ kṛṣṇakroḍārthahetave ||52/
tato devāḥ samājagmurmahātīrthasarovaram |
racitvā pāpanāśāya daityaghnadoṣa śāntaye ||
mahātirthasaraḥ snāna prārthanamantraḥ |
bhaviṣye —
kṛmikīṭādipāpaghne namaste sarasāmbare |
sarvadā vimale devī sarvasaubhāgyadāyike ||
iti pañcadaśāvṛtyā mantramukttvā samajjanaiḥ |
snāpayettu namaskāraṁ sarva pāpān pramucyate ||53||
asyāstu devatāstvaṣṭā sthāpitā sakaleṣṭadāḥ |
tato gokarṇasaṁsthānaṁ samājagmuḥ surāstathā ||
yatra gokarṇanāmāsau tapastepe'tivistaram |
varṣairaṣṭādaśaiḥ saṁkhyaiḥ kṛṣṇadarśanamācaret |
yasmādṛṣe rmahāsthānaṁ vaikuṇṭhapadadāyakam |
tato gokarṇarṣimūrtiprārthanamantraḥ |
śaunakīye —
gokarṇāya namastubhyaṁ vaikuṇṭhapadadāyine |
siddhiṁ ca sakalāṁ yaccha toṣito bhagavattvayā ||
iti mantraṁ samucārya pañcabhiḥ praṇāmeddṛṣim |
sarvānkāmānsamālabhya vaikuṇṭhapadamāpnuyāt ||54||
tato sarasvatīprārthanamantraḥ —
sarasvati namastubhyaṁ subuddhi-balavardhini |
devānāṁ balade nityaṁ rakṣaḥkulavināśini ||
iti mantramudāhṛtya saptabhistu namaskarot ||55||

tato vighnarājagaṇeśaprārthānamantraḥ |
brahmavaivartte —
namaste vighnarājāya lokavighnavināśana |
varado'si surāṇāṁ vai rakṣaḥkulakṣayaṁkara ||
iti mantraṁ samāhṛtya daśadhā praṇamennaraḥ |
sarvānkāmānavāpnoti trailokyavijayī bhavet ||56/
tato gārgīnāmarṣimahatpatnī prārthanamantraḥ —
gokarṇardharmapatnī tvaṁ pativratātivardhinī |
namastubhyaṁ bhaveddevī taporāśisamudbhave ||
iti mantraṁ samāhṛtya namaskāraṁ navaṁ caret |
tato sārgināmārṣilaghupatnīprārthanamantraḥ —
sārgidevi namastubhyamṛṣipatni manorame |
subhage varade gauri sarvadā siddhidāyīnī ||
iti mantraṁ samucārya saptabhistu namaścaret ||57||
tato mahālayaṁ rudraṁ sthāpayet svargaśuddhaye |
daityakārāgṛhasthāśca devāḥ śuddhāṅgahetave ||
tato mahālayarudraprārthanamantraḥ |
liṅge —
mahālaya namastubhyaṁ rudrāya śuddhamūrtaye |
śuddhakalyāṇarūpāya namaste paramātmane ||
iti mantraṁ samuccārya namaskāro'śṭabhiścaret ||58 ||
tato uttarakoṭigaṇeśaprārthanamantraḥ —
gaṇeśāya namastubhyamuttareśāya te namaḥ |
sarveṣāṁ devatānāṁ ca pūjāsāṅgaphalaprada ||
iti mantraṁ samuccārya daśadhā praṇamennaraḥ |
sarveṣāṁ devatānāṁ ca phalamantramavāpnuyāt ||59||

tato dyūtasthānaprārthanamantraḥ |
mahābhārate —
dyūtasthāna namastubhyaṁ devānāṁ vijayapradaḥ |
śubhade kārtike māsi gopikāvarado bhava ||
iti mantraṁ samuccārya ṣoḍaśāvṛttibhirnamet |
kārtike ṣoḍaśānvṛtyā varākāśca tribhiścaran ||
ojapūrṇaguṇaṁ dṛṣṭvā namaskṛtyāgratogaman |
dyūtasthānaṁ vinā pūjya kuryādatra pradakṣīṇā ||
ajayaṁ sarvadāpnoti buddhihīnaḥ prajāyate |
ityaṣṭadevatāḥ proktā mahātīrthasarovare ||60||
tato gārgīnadītīrthaṁ jagmurdevāḥ saviśṇugāḥ ||
tato gārgīsnānaprārthanamantraḥ |
bhaviṣyottare —
sarvakalmaṣanāśaghne nadī gārgi namostu te |
iti mantraṁ daśābṛtyā majjanaṁ ca paṭhañcaret ||
namaskārāndaśa kuryāt sarvapāpapraṇāśaye ||61||
mahālayākhyarudrasya mandiraṁ racayetsurāḥ |
pārvatyā sahito rudro kurute'tra ca maṅgalam ||
yasmācchyūnyaṁ mahābeśma gārgītīramupāśritaṁ |
tato rudramahālayaprārthanamantraḥ |
gaurīrahasye —
bhavasya ramaṇāyaiva varaveśma namostu te |
gaurīsahomanorthāya sakaleṣṭapradāya ca ||
iti mantraṁ tribhirukttvā namaskāraṁ trayaṁ caret ||62||
tatastu vighnarājasya kuṇḍaṁ vighnavināśanaṁ |
yatraiva devatānāṁ ca vighnāḥ naśkyatyanekaśaḥ ||
gaṇeśarūpamādhāya viṣṇurvighnānnivārayet |
yatra snānānarāṇāṁ ca vighnanāśo bhavatphalaṁ ||

tato vighnarājakuṇḍasnānaprārthanamantraḥ |
brahmavaivarte —
vighnarāja namastubhyaṁ gaṇeśāya namo namaḥ |
snānātsarvāṇi vighnāni nāśayeha sukhaṁ kuru ||
iti mantra samucārya majjanaṁ saptabhiścaret ||63||
tato devāḥ samājagmuścakratīrthottamottamaṁ |
yatra sudarśanaṁ nītvā darśanaṁ pradade hariḥ ||
cakratīrtha prāthanamantraḥ —
namaste vāsudevāya namaste cakradhāriṇe |
cakratīrtha samākhyāta namaste jalaśāyine ||
iti mantraṁ samucārya caturbhiḥ praṇamatkramāt |
dvayorabhyantare devāḥ bhadreśvarasadāśivaṁ ||
sthāpayeyuśca santatyai kalyāṇāya ca siddhaye |
yatra kalyāṇamāpnoti dhanadhānyādisantatīm ||64||
tato bhadreśvaraprāthanamantraḥ —
kalyāṇarupiṇaṁ tubhyaṁ śivāya satataṁ namaḥ |
maṅgaleṣṭaprado deva devānāṁ kāryasiddhaye ||
iti mantraṁ paṭhennityaṁ namaskāraikaviṁśatiḥ |
yamunābhyantarasthaṁ ca somakuṇḍākhyatīrthakam ||
somaparvaphalaṁ bhūyādgatrasnānaṁ samācaret ||65||
tato somakuṇḍaprārthanamantraḥ |
viṣṇudharmottare —
tīrtharaja namastubhyaṁ sarvadevaraprada |
somaparvaphalaṁ yaccha vaikuṇṭhādadāyaka ||
iti mantra samucārya ṣoḍaśāvṛttibhirnamet |
someśvaramahādevaṁ sthāpayeddevanāstataḥ ||
dharmakāmārthalābhāya sukha saubhāgyasamyade ||66||
someśvara prāṛthanamantraḥ —
someśvara namastubhyaṁ somaparvaphalapradaṁ |
cāndrāyaṇavrataṁ sāṅgakoṭi puṇya phala pradaḥ ||
ityekādaśabhirmantraṁ prativāsaramarcayet |
sarvānkāmānavāpnoti sarva saubhāgyasampadaḥ ||67||

saṅgamaṁ ca sarasvatyā tīrtharājaṁ manoharaṁ |


devānāṁ ca mahābuddhi rjayate nātra saṁśayaḥ ||
pustakānāṁ kṛtaṁ dānaṁ vidyādānaṁ śataṁ guṇaṁ |
tato sararavatīsaṅgamasnānaprarthanamantraḥ |
āśvalāyanasaṁhitāyāṁ —
devānāṁ buddhidāyai tvāṁ sarasvatyai namo namaḥ |
tīrtharāja namastubhyaṁ kalādhara namostu te ||
iti mantramudāhṛtya saptabhirmajjanairnamet ||68 ||
tato ghaṇṭābharṇaṁ śrutvā prabuddhau bhagavāhnariḥ |
kārtike śuklapakṣe tu daśabhyāṁ lagnavṛścike ||
devāḥ ghaṇṭāṁ samabhyarca ghaṇṭāsvanamakārayan |
sarvadā jayamāpnoti trailokyeṣvuparājitā ||
tato ghaṇṭāvādanaprārthanamantraḥ |
gāruḍe —
viṣṇuvodha namastubhyaṁ sauvarṇāya mahātmane |
sarvadā jayada śreṣṭha ghaṇṭābharṇa namostu te ||
iti mantraṁ śatāvṛtyā ghaṇṭāṁ nātvā ca vādayan |
prabuddho bhagavān tatra vijayākhyavaraṁ dadau ||
dāridraya naiva paśyanti dhanadhānyasukhaṁ lābhet |
ghaṇṭādānaṁ samācakrurbrāhmaṇebhyo'rthasiddhaye ||69||
tato gaṇḍakeśavaprārthanamantraḥ —
gaṇḍakeśava devāya namaste jalaśāyine |
surāṇāṁ varado nātha gaṇḍadārāgrasiddhidaḥ ||
ityaṣṭādaśabhiruktvā mantraṁ devā pragharṣeyuḥ |
nāśāgraṁ gudāmūlaṁ ca sarvakāmānavāpnuyuḥ ||70||
dhāralopanaṁ vaikuṇṭhadhāma viṣṇostu mandiraṁ |
yatra devakṛte kārye manobhiścintitekhile ||
dharācchinnaṁ kadā naiva jāyate'nekavighnakaiḥ |

saṅgamaṁ ca sarasvatyā tīrtharājaṁ manoharaṁ |


devānāṁ ca mahābuddhi rjayate nātra saṁśayaḥ ||
pustakānāṁ kṛtaṁ dānaṁ vidyādānaṁ śataṁ guṇaṁ |
tato sararavatīsaṅgamasnānaprarthanamantraḥ |
āśvalāyanasaṁhitāyāṁ —
devānāṁ buddhidāyai tvāṁ sarasvatyai namo namaḥ |
tīrtharāja namastubhyaṁ kalādhara namostu te ||
iti mantramudāhṛtya saptabhirmajjanairnamet ||68 ||
tato ghaṇṭābharṇaṁ śrutvā prabuddhau bhagavāhnariḥ |
kārtike śuklapakṣe tu daśabhyāṁ lagnavṛścike ||
devāḥ ghaṇṭāṁ samabhyarca ghaṇṭāsvanamakārayan |
sarvadā jayamāpnoti trailokyeṣvuparājitā ||
tato ghaṇṭāvādanaprārthanamantraḥ |
gāruḍe —
viṣṇuvodha namastubhyaṁ sauvarṇāya mahātmane |
sarvadā jayada śreṣṭha ghaṇṭābharṇa namostu te ||
iti mantraṁ śatāvṛtyā ghaṇṭāṁ nātvā ca vādayan |
prabuddho bhagavān tatra vijayākhyavaraṁ dadau ||
dāridraya naiva paśyanti dhanadhānyasukhaṁ lābhet |
ghaṇṭādānaṁ samācakrurbrāhmaṇebhyo'rthasiddhaye ||69||
tato gaṇḍakeśavaprārthanamantraḥ —
gaṇḍakeśava devāya namaste jalaśāyine |
surāṇāṁ varado nātha gaṇḍadārāgrasiddhidaḥ ||
ityaṣṭādaśabhiruktvā mantraṁ devā pragharṣeyuḥ |
nāśāgraṁ gudāmūlaṁ ca sarvakāmānavāpnuyuḥ ||70||
dhāralopanaṁ vaikuṇṭhadhāma viṣṇostu mandiraṁ |
yatra devakṛte kārye manobhiścintitekhile ||
dharācchinnaṁ kadā naiva jāyate'nekavighnakaiḥ |

vimukteśvaranāmānaṁ mahādevaṁ prakalpayet |


darśanādavimuktastu vimuktastu prajāyate ||
tato vimukteśvaraprārthanamantraḥ |
uttarakoṭidevatānāṁ prārthanā —
avimukteśa deveśa dvisaptabhiranuṣṭhitāḥ |
mathurā kramaṇīyā me saphalāsyāttavājñayā ||
iti mantraṁ samucārya caturāśītivṛttibhiḥ |
namaskārānsamācakru rdevagandharvamānavāḥ ||
bhādrakārtikayoścaivāsite śukle dine śubhe |
navamyāṁ savidhānena kuryāt sāṅgapradakṣiṇāṁ ||
siṁhavṛścikayorlagne samārambha śubhapradaḥ |
māsayorubhayoścaiva pakṣayāṁerasite site ||
daśabhyāṁ ca samāgatya mathurābhyantaraṁ śuciḥ |
kṣetrasthaṁ śivamabhyarcya mantrapūrvavidhānataḥ ||74||
tato kṣetrapālaśivaprārthanamantraḥ |
laiṅge —
kṣetrapāya namastubhyaṁ śivāya śivarūpiṇe |
sarvadā kuru māṅgalyaṁ dhanadhānyādisampadaḥ ||
ityekādaśabhirmantraṁ paṭhaṁṁ ca praṇatiṁścaret |
dharmārthakāmamokṣādīn labhate vai na saṁśayaḥ ||75||
tato viśrāntitīrthantu saviṣṇudevatāstathā |
snānaṁ cakrurvidhānenākāśagaṅganaphalaṁ labhet ||
tatau viśrāntisnānaprārthanamantraḥ |
pādme —
tīrtharāja namastubhyaṁ devānāṁ hitakāriṇe |
parasparasurādhiṣṭaviśrāntyai varade namaḥ ||
iti mantramudvāhṛtya śatāvṛtyā ca majjanaiḥ |
namaskṛtyākarotsnānamaiścaryapadamāpnuyāt ||76||

gataśramapadasthānaṁ jagmurdevāstuviśramāḥ |
tatra cintāvinirmukto śramamukto bhavennaraḥ ||
tato gataśramapadasthānaprārthanamantraḥ —
varadosi mahāramya nānākleśanivāraka |
/ gataśrama mahāsthāna namaste nāradārcita ||
iti mantraṁ paṭhan tatra daśadhā praṇametsudhīḥ |
ghaṭikārdhaṁ sthiro bhutvā sarvaduḥkhādvimucyate ||77||
tato sumaṅgalādevimūrtiṁ saṁsthāpayeddhariḥ |
denānāṁ maṅgalārthāya narāṇāṁ vai tathaiva ca ||
asyāstu darśananaiva kadā śoko na jāyate |
putrotsavavivāhāddhyairmaṅgalaiḥ sarvadā sukhī ||
tato tasyāḥ prārthanamantraḥ |
vāyupurāṇe —
sumaṅgale namastubhyaṁ sarvadā maṅgalapriye |
dhanadhānyaprade devi vrajamāṅgalyadāyini ||
itimantraṁ caturbhistu namaskāraṁ ścatuścaret |
pippalādeśvaraṁ viśṇumūrti saṁsthāpayedajaḥ ||78 ||
tato pippalādeśvaraprārthanāmantraḥ —
pippalādeśvarākhyāya viṣṇave prabhaviṣṇave |
mathurāmaṇḍaleśāya namaste keśavāya ca ||
iti mantraṁ ṣaḍābṛttyā praṇatīṁ ṣaṭ samācaret ||79||
tato karkkoṭaprārthana mantraḥ |
rudrayāmale —
karkkoṭāya namastubhyaṁ mahādevāya sambhave |
sarvadā kuru māṅgalya pāhi māṁ girijāpate ||
ityekādaśabhirmantraṁ paṭhettu praṇamecchivam |
sarva-vādhāvinirmukto sarvadā saukhyasaṁyutam ||80||
sukhavāsasthalaṁ gatvā brahmaṇā sahitāḥ surāḥ |
lakṣmyāsārdhaṁ ramedviṣṇuratisaukhyasamākulaḥ ||
yato yatra samākhyātiṁ sukhavāsaḥ sthalaṁ hareḥ |
sarvasaubhāgyadaṁ śreṣṭhaṁ narāṇāṁ devatādiṣu ||

tato sukhavāsaprarthanamantraḥ —
trailokyasukhavāsāya susthānāya namostu te |
sarvadā maṅgalaṁ dehi ramāpatiprasādataḥ ||
iti mantraṁ japanatvā vāramekādaśaṁ hṛdi |
kṣaṇamātravilambena susthito'tra sukhī bhavet ||81||
pūtanāpatanasthāne svaravātyāṁ ca vāṭike |
daśāyojanavistīrṇa pūtanāpatanasthalaṁ ||
saptadinasvarūpo'sau kṛṣṇo svāmapivatstanaṁ |
garaṁ sudhāmayaṁ jātaṁ sundarirūpamatyajāna ||
dhatrītulyagatiṁ lebhe yataḥsthānaṁ prapūjayet |
tasyā hṛdyupari kṛṣṇo krīḍateghaṭikādvayaṁ ||
bhādrakṛṣṇacaturdaśyāṁ tulalagnottare mṛtāḥ |
ghaṭīpaṁ ca pramāṇena pūtanāmokṣamāpnuyāt ||
tato kharavātyāṁ pūtanāpatanavāṭikāprārthanamantraḥ |
ādipurāṇe —
vāṭike pūtanāsthāne kharasvātyai namo namaḥ |
kṛṣṇākrīḍāsthale tubhyaṁ lokānāṁ svargatiprade ||
iti mantraṁ ṣaḍāvṛtyāpaṭhaṁstaleṣvapat |
dvayaṁ śuddhaṁ samantāttu caturbhirkṣaṇamutsvapan ||
pitroriva labhenmokṣaṁ parivārakulaiḥ saha |
tīrtheṣu majanaiḥ snānaṁ yasya nāmnoccaran caret ||
phalaṁ tasyaivamāpnoti kṛtasyaiva daśāṁśakam |
puruṣeṇa kṛtaṁ puṇyaṁ tadardhaṁ labhate priyā ||
striyākṛtaṁ yadā puṇyaṁ puruṣo naiva labhyate |
snānaṁ dānaṁ tapo yajñaṁ puṇyaṁ pāpaṁ vibhāgaśaḥ ||
bhaturardhamavāpnoti yadisyāttu pativratā |
patividveṣiṇī nārī yadi syātsavivāhitā ||82||
tathāpyardhamavāpnotī bhāgyāddevapraṇoditā |
tato 'gocaranāmanaṁ vanaṁ gatvā halāyudhaḥ ||
rāmastu revatīsārdhaṁ paraśaṁkāvivarjitaḥ |

tato gocaraprārthanāmantraḥ |
pādme pātālakhaṇḍe —
namaste revatīkānta nāgasevāparāyaṇa |
krīḍāramaṇasammoda halāyudha namostu te ||
iti mantraṁ śatā-vṛtyā paṭhaṁstu praṇatīṁścaret |
paraśaṁkāṁ na paśyanti yamo'pi bhasmatāṁ yayau ||
priyāsārdhaṁ ciraṁ reme gṛhe saubhāgyasampadā ||83||
vajrānanamahāmūrttirhanumatparicārakaḥ |
tatra vajradharo pāṇau rāmānucarabhāvataḥ ||
rāmanāmānubhāvena hanumatsevako sadā |
tato vajrānanahanumatprārthanamantraḥ |
adhyātma rāmāyaṇe —
vajrānana namastubhyaṁ sarvāntakavināśana |
rāmasya rakṣaṇārthāya hanumatmūrtaye namaḥ ||
iti mantraṁ samuccārya praṇameddaṣṭabhiḥ kramāt |
śivasaṁvaraṇo nāma kālīyuddhekṣaṇāya ca ||
mukhadvayaṁ samādhāya pūrvapaścimataḥ kramāt |
varadānaprabhāvenārhaniśaṁ yuddhamīkṣayet ||84||
śivasaṁvaraṇo nāma bhāvenāharniśaṁ yuddhaṁ |
uditāste yadāsūrye maraṇaṁ jīvanaṁ dṛśet ||
yataḥ samāgato rudro mathurāmaṇḍale sthitaḥ |
tato saṁvaraṇākhyaśivaprārthanamantraḥ |
āgneye —
namaḥ saṁvaraṇāyaiva yuddhekṣāvaradāya ca |
namaste ghorarūpāya śivāya śivarūpiṇe ||
iti dvādaśabhirmatraṁ paṭhaṁstu praṇamecchivaṁ |
yuddhe tasya bhayaṁ nāsti sarvadā vijayībhavet ||85||
tato sūryaprārthanamantraḥ —
āraktāya namastubhyamaharniśa pradīpine |
krodharūpāya devāya bhāsvarāya namo namaḥ ||
iti mantramudāhṛtya pūrvapaścimato mukhaṁ |
pañca-paṁ ca dvayormārge namaskārānsamācaret ||
sarvadā vijayībhūtvā pratāpo jagatītale ||86||

sūryasaṁvaraṇo nāma vālakhilyaṛṣeḥ sutaḥ |


tapastepe sahasrāvdairviśṇusāyujyamāpnuyāt ||
yatra sthāne kalāviṣṭaṛṣimūrtiṁ prakalpayet |
tato ṛṣiprārthanamantraḥ |
gautamīye —
sūryasaṁvaraṇāyaiva jagatāṁ hitakāriṇe |
namastaṁ śivarūpāya vālakhilyarṣisaṁbhavaḥ ||
iti mantraṁ samucārya navabhiḥ praṇamedṛṣim |
sarvānkāmānavāpnoti sarvadā rogavarjitaḥ ||
iti pañcāṅgasambhūtaṁ mathurābhyantareśvaraṁ |
rakṣākuleśvaraṁ devaṁ dharmakāmārthadāyakam ||
yatreiva balarāmastu jalakrīḍāṁ samācaret |
rāmaghāṭaṁ samākhyātaṁ mathurāmaṇḍale sthitaṁ ||
tato rāmaghāṭasnānaprārthanamantraḥ —
sakhibhirvalī rāmastu jalakrīḍāvihāriṇe |
namaste rāmatīrthāya balabhadrāya te namaḥ ||
iti mantraṁ daśāvṛtyā majjanaiḥ praṇametsnapan |
akhaṇḍapadamāpanno sarvadā saukhyamāpnuyāt ||88||
daśānāṁ gopikānāṁ ca muṣitvā vasanāni ca |
hariḥ kadambamāruhya gopīn krīḍāyutāṁ karot ||
hasitvā ca hṛṣīkeśo cīrapāṇiḥ pradarśayat |
yatastu cīratīrthe'smin kadambaṁ paripūjayet ||
rādhādikasakhināṁ ca daśa cīrāṇi saṁgṛhet |
nīlakarbūradhūmraścaraktapītasitāsitam ||
vādalaṁ ca dvaya raktaṁ pītadvayaṁ manoharaṁ |
etāni raṅgabhinnāni cīrāṇi ca samādade ||
kadambalatikāyāṁtu mantrapūrvaṁ pravandhayet |
tato cīraghāṭasnāna kadambacīravandhanaprāthānamantraḥ |
vārāhe —
rādhādibhiḥ sakhibhistu saṁstuto devakīsutaḥ |
tasmei tubhyaṁ hṛṣīkeśa namaḥ saubhāgyavardhanam ||
iti mantraṁ daśāvṛtyā paṭhan natvā prabandhayet |
sarvadā vastraibhāgyaṁ prāpnuyānātra saṁśayaḥ ||

alābhe daśadhā cīre rañjanaṁ daśadhā karot |


kadambe pūjyetkṛṣṇaṁ gopikābhyo namaścaret ||
cīrapūjāṁ vinā yātrā naiva sāṅgaṁ prayacchati |
cīrapūjāṁ parityattkā vastradāridrayapīḍitaḥ ||
sarvaduḥkhaistu santapto nagnakāyaḥ sadāsthitaḥ |
tatastu gopikāsārdhaṁ jalakrīḍāṁ karoddhariḥ ||
mārgaśīrṣe śubhe māse gopyapuṇyaphalaprade |
bhādrakārtikayoścaiva vana-yātrā prasaṅgame ||
gopīnāṁ sukumārīṇāṁ vastradānaṁ samācaret |
bhojanaṁ vividhaṁ kṛtvā gopikā paripūjayet ||
daśalakṣa guṇaṁ puṇyaṁ phalaṁ gopyamavāpnuyāt ||89||
tato gopīghāṭasthānaprārthanamantraḥ —
gopīnātha namastubhyaṁ kṛṣṇāya haraye namaḥ |
sarvāpāpavināśāya sakaleṣṭapradāyine ||
iti mantraṁ daśāvṛtyā majjanaṁ snānamuccaran |
namaskāravidhānena gopībhyastu namaścaret ||
sarvakāmārthamokṣādīn parameśapadaṁ labhet ||90||
sūryo yatra sthiro bhūtvā ghaṭīdvayapramāṇataḥ |
snānaṁ cakāra daityasya hatadoṣapraśāntaye ||
yasmātsaṁjāyate tīrthaṁ sūryakuṇḍaṁ ca putradaṁ |
yatra snānakṛtasyāpi sūryatulyo bhavetsutaḥ ||
tato tasya snānaprārthanamantraḥ |
adityapurāṇe —
samateja prakāśāya putradāya namo namaḥ |
dvādaśādityarūpāya bhāskarāya varaprada |
||
iti dvādaśabhirmantrai mājjñanaiḥ snapanaṁnaman |
dharmāthākāmamokṣādīn labhate nātra saṁśayaḥ ||91||

pitryuddhārakaraṁ tīthaṁ dhruvakṣetraṁ mahāphalaṁ |


pretayonigatāste'pi pitaro luptapiṇḍakāḥ ||
aputrā narkagāścaiva yatra śrāddhamavāpnuyāt |
pretayoniṁ parityaktvā devāyonimavāpnuyuḥ ||
tato dhruvakṣetrasnāna prārthanamantraḥ —
gadādhara namastubhyaṁ pitṛmokṣavivardhana |
dhruvakṣetravara śreṣṭha dhruvāṭalavaraprada ||
iti mantraṁ navābṛtyā majjanaiḥ snapanaṁ naman |
dhruvalokamavāpnoti viṣṇoścaiva prasādataḥ ||
dhruvasāṁhitāyāṁ —
dhruvastapaścakārā'tra śatābdaṁ bahuvistaraṁ |
bhagavaddarśanaṁ labdhvā padavīmaṭalāṁ labhet ||92||
tatastu gopikāḥ sarvāḥ bhagavadbhojanāya ca |
odanaṁ niyamānāstā kṛṣpāpūjanatatparāḥ ||
cakrurvividhagānaistu kṛṣṇapūjāṁ manorthadāṁ |
yatastu gopikānītodanasthānamudāhṛtaṁ ||
yatra sthānaṁ prapūjyantyodanenaiva vidhānataḥ |
loko kāmānavāpnoti dhanadhānyasamṛddhibhiḥ ||
mathurābhyantāre mārge vṛndṛāvanagamāgame |
sthānaṁ devaiḥ śubhaṁ kāryaṁ śūnyaṁ pūrṇamahotsavaṁ ||
tato gopikānītaudanaprāthanāmantraḥ |
bṛhannāradīye —
namaste vāsudevāya gopikāvallabhāya ca |
svādaudānaprayuktāya śrīkṛṣṇāya namo namaḥ ||
iti mantraṁ ṣaḍāvṛtyā paṭhansthānaṁ praṇamya ca ||93||
tato kuvalayāpīḍavadhasthalaprārthanamantraḥ —
dantabhagna namastubhyaṁ balakṛṣṇakṛtā'rthaka |
namaḥ kuvalayāpīḍavadhasthāna varaprada ||

saptabhirmāntramuccāryaṁ sthānaṁ ca praṇametsudhīḥ |


hastitulyabalaṁ labdhvā yamapurātsa jīvati ||94||
cāṇūramuṣṭikau mallau balakṛṣṇakṛtojasau |
tayo rvadhasthala śreṣṭha tivīryabalapradaṁ ||
tato cāṇūramuṣṭikamallavadhasthānaprārthanamantraḥ —
namaścāṇūramallāya muṣṭikāya tathā namaḥ |
balabhadrahatāyaiva kṛṣṇākhaṇḍakṛtāyate ||
iti mantraṁ caturbhistu dvayoḥ sthānaṁ namaścaret ||95||
tato kaṁsaśayanasthalaprārthanamantraḥ —
kṛṣṇodbhava vicintyāya kaṁsaśāyana veśmane |
namo naradamantraya bhagavajjanmahetave ||
iti mantraṁ tribhiruktvā namaskāraṁ trayaṁ caret |
vaikuṇṭhapadamāpnoti suśīla iva rūpadhṛk ||96||
tato ugrasenīkārāgṛhastānaprārthanamantraḥ |
daśame —
gāyanti te viśadakarmagṛheṣu devyo rājñāṁ svaśatruvadhamātmavimokṣṇaṁ ca
|
gopyaśca kuñjarapaterjjanakātmajāyāḥ pitrośca labdhaśarāṇā munayo vayaṁ ca
||
iti mantramudāṁhṛtyaikādaśairvṛtibhirnamet |
yatra sthāne prayogaṁ ca nigaḍena pariplute ||
daśasāhasrasaṁkhyākai rmuktaḥ kārāgṛhād bhavet |
satyaṁ satyaṁ punaḥ satyamugrasenipraṇoditaḥ ||97||
tato ugrasenirājyābhiṣekasthānaprārthānamantraḥ |
bhaviṣyottare —
putravādhānivṛttāya rājyasthāna namo'stu te |
andhāyāndhasvarupāya kṛṣṇarājyābhiṣecane ||
iti mantramudāhṛtya saptabhiḥ praṇametsudhīḥ |
yayāti śāpato kṛṣṇo rājyasiṁhāsane nyaset ||
mātuśca pitaraṁ natvograsenamabhiṣecayet |
ityete mathurāyāstu tīrthāḥ devāśca susthalāḥ ||
snānapraṇatipūjābhiḥ pūjanīyā pṛthak pṛthāk ||98 ||

sakalaguṇanidhāno bhaṭṭanārāyaṇākhyaḥ |
prabhumayapracurātmā nāradasyāvatāraḥ ||
vrajaśubhaguṇamadhye sāṁsthitasthānatīrtha |
vidhisamayaprayogaṁ pūrṇametaccakāra ||99||
iti śrībhāskarātmajabhaṭṭanārāyaṇaviracite vrajabhaktivilāse
paramahaṁsasaṁhitodāharaṇe vrajamahātmyanirūpaṇe
vana-yātrāprasaṅge mathurotpattimahātmyakathanadarśanaṁ nāma
tṛtīyo'dhyāyaḥ ||100||

—o)0(o—

(4)

|| caturtho'dhyāyaḥ ||

atha śrīkuṇḍavanādyutpattimahātmyadarśanaṁ |
ādivārāhe—
tatrādau śrīkuṇḍavanaprārthanamantraḥ—
kṛṣṇakrīḍāsthalāyaiva namastubhyaṁ vanāya ca |
sāphalākhyaṁ vara dehi kṛṣṇasaubhāgyadāyine ||
iti mantraṁ samucārya caturbhiḥ praṇamedvanaṁ ||1||
gopikā ramate yatra kṛṣṇasārdhaṁ yathecchayā |
yasmāttu gopikākuṇḍaṁ sarvasaubhāgyadāyakaṁ ||
tato gopikākuṇḍasnānaprārthanamantraḥ—
kṛṣṇavaśyakṛte tubhyaṁ gopikāvimalojjvala |
pītavarṇājalāyaiva guptapuṇyaphalaprada ||
iti mantraṁ daśāvṛttyā majjanai snapanaṁ naman |
dharmārthakāmamokṣādīn labhate vai na saṁśayaḥ ||
yatrava gopīkānāṁ ca pūjana vastrabhojanaḥ |
saubhāgyaphalamāpnoti saubhāgyaṁ vardhanaṁ bhavet ||
trayodaśyāṁ tu saptabhyāṁ bhādrakārttikayostathā |
kṛṣṇapakṣe śubhayoge kuryātsāṅgapradakṣiṇāṁ ||2||
vanasya vrajayātrāyāḥ prasaṅge'nukramena ca |
ariṣṭāsuranāmāsau yatraiva vasate sadā ||
yadariṣṭa vanaṁ nāma bahuvānarasaṁkulaṁ |

tato 'riṣṭaprārthanamantraḥ—
ariṣṭarūpiṇe tubhyaṁ vanāya ca namo namaḥ |
vānarākularumyāya mamāriṣṭaṁ vināśaya ||
iti mantraṁ samuccārya pañcabhiḥ praṇamedvanaṁ |
arīṣṭe naiva paśyanti bahuvairikṛte'pi ca ||
vṛṣarūpaṁ samādhāya kṛṣṇaghātāya tvāgamat |
yato vṛṣāsuro nāma vikhyātaḥ pṛthivītale ||
+skāndeḥ—
yatra kṛṣṇāhato daityau dhenukāsuradaityarāṭ |
yatrāriṣṭāḥ samākhyātāḥ śatrorbadhajvarādayaḥ ||
prayogenaiva naśyantu vadhasthānottamottamaḥ |
jvaramekāntaraṁ caivānyahikyaṁ ca tṛtīyakam ||
saptamāso paribhrāman yatrasthānottamottamaḥ |
jvaramukto bhavelloko paramāyuḥ sa jīvati ||3||
tato dhenukāsuravadhasthānaprārthanamantraḥ—
kṛṣṇāṁ prasāditāyaiva dhenukāsura nāśaka |
susthānāya namastubhyaṁ gopikābhayahāriṇe ||
iti mantramudāhṛtya saptabhiḥ praṇametsthalam |
sarvāriṣṭavimukto'sau sarvadā sukhamāpnuyāt ||
lalitāmohano yatra vṛṣahatyānivṛttaye |
aṣṭaṣaṣṭisamākhyātāṁtīrthānāhūya saṁsnapan ||
vṛṣahtyāvimukto'sau khyātau dvau kuṇḍaviśrutau |
lalitāmohanau kuṇḍau kṛmihatyāvyapohakai ||
tato lalitāmohanakunḍayoḥ snānaprārthanamantraḥ—
namo pātakavighnāghnau lalitāmohanau śubhau |
snāpaye'haṁ vimokṣāya kunḍau nīramanoharau ||
iti mantraṁ samucārya daśabhirmajjanai rnaman |
ādau tu lalitākuṇḍaṁ snāpayeddaśamajjanaiḥ ||
tatastu mohanaṁ kunḍaṁ sarva hatyān vimucyati |
bhrūṇahā kṛmihā gohā brahmahā svānahātmahā ||
etābhyo ṣaḍ hatyābhyo snāpanācca vimucyate ||4||
tatastu rādhikātyakto lalitāmohanastadā |
asmākaṁ naiva saṁsargo vṛṣahatyāsamanvita ||
naiva dṛṣṭā na jñātavyāstvasmarbhitīrthasaṁgatā |
na mantavya na mantavyaṁ vṛṣahatyāvimocanaṁ ||
etadrādhāvacaḥ śrutvā kṛṣṇo vihvalamānasaḥ |
lalitāntu parityajya rādhāpāṇiṁ samādade ||
sthitvāgrataḥ sthale rājan kuṇḍe tīrthānsamāhvaye |
cakratu snapanaṁ yatra rādhākṛṣṇau sunirmalau ||
yatastu pṛthivīloke kuṇḍau śrīkṛṣṇārādhikau |
lalitā dvayakuṇḍābhyāṁ jalaṁ yatraivanīyate ||
vimalau sarvapāpaghnau brahmahatyāvighātakau |
ādau snānaṁ tu radhāyāḥkuṇḍe sarvārthadāyakam ||
tatastu kṛṣṇakuṇḍe tu sarvapāpapraṇāśanam |
tato rādhākṛṣṇakuṇḍayoḥ snānaprārthanamantraḥ |

vārāhe—
sarvapāpaharastīrtha namaste harimuktida |
namaḥ kaivalyanāthāya rādhākṛṣṇābhidhāyine ||
iti mantramudāhṛtya aṣṭaṣaṣṭhayādimajjanaiḥ |
snāpayedvidhinā pūrvaṁ namaskāraṁ pṛthak pṛthak ||
vṛṣahatyādipāpāni praṇaśyanti prabhāvataḥ |
dhanadhānyasutotpāttiścirāya sukhamāpnuyāt ||
dvayostu kuṇḍayoścaiva snānamekavidha smṛtam ||5||
tayostu saṅgamapārśve sakhīnāṁ maṇḍalaṁ sthalaṁ |
saritpūrṇavidhānena sakhīnāṁ saptabhyāṁ niśi ||
pūjanaṁ vidhivatkuryātsaritpūrṇaphalaṁ labhet |
dhanadhānyasamṛddhiṁ ca sarvadā sukhamāpnuyāt ||
tato sakhīmaṇḍalaprārthanamantraḥ—
sakhīnāṁ maṇḍalāyaiva rādhādibhyo namo namaḥ |
sarvamaṅgalamāgālyavaradāya namo namaḥ ||
iti mantraṁ catuṣaṣṭhayā vṛttibhiḥ praṇametsthalaṁ |
sarvadā sukhamāpnoti sarvadā netraśītalaḥ ||6||

tato yatra kalākelyā sakhyā vaivāhikaṁ sthalaṁ |


daśavarṣasvarūpeṇa kalākelikṛto hāriḥ ||
kṛtaṁ lalitayā caiva priyagranthiṁ vinirmitam |
uccharan bahudhā gītaṁ vaivāhikasumaṅgalam ||
gānaṁ sarvasakhibhistu priyasaubhāgyavardhanaṁ |
yato vaivāhikaṁ sthānaṁ sarvadaiva varapradam ||
tato vivahasthalaprārthanamantra—
kalākelivivāhasthāśokaputrī varapradaḥ |
susthānāya samānīya vrajarājasya hetave ||
iti mantramudāhṛtya saptabhiḥ praṇayetsthalaṁ |
nārī saubhāgyasaṁyuktākhaṇḍasaubhāgyamāpnuyāt||7||
tatraiva saṁsthito kṛṣṇo rādhayā sahito hariḥ |
rādhāvallabhamūrtistulokānāṁ varadāyakaḥ ||
tato rādhāvallabhaprārthanamantraḥ |
brahmavaivartte rādhākhaṇḍe—
rādhāvallabharūpāya putrapautrapradāya ca |
namaste keśavāyaiva sarvapāpapraṇāśine ||
daśavarṣasvarūpeṇa kalākeliṁ vṛṇoddhāriḥ |
iti mantraṁ samucārya daśadhā praṇameddharim ||8||
snānayātrāprasaṅge tu sthānamūrtyostu darśanam |
naiva kuryātśramastasya viphalastu prajāyate ||
yatra tīrthe sthitāḥ viṣṇo rmūrtayastu virājitāḥ |
namaskāraiḥ pṛthak pūjyāste'pi sarve varapradāḥ ||
śāpadā naiva pūjyāste rādhākṛṣṇena nirmitā ||9||
tato madanagopālamūrtirbhūtvā sthito hariḥ |
lokānāṁ mohanārthāya gopīnāṁ ca tathaivaca ||
tatāṁ madanagopāla prārthanamantraḥ |
viṣṇurahasye—
devāya vāsudevāya dharmakāmārtha dāyine |
namaste mohanāyaiva śrīmadgopālarūpiṇe ||
ityekādaśabhirmantraṁ paṭhannatra namaskarot |
vaikuṇṭhapadamāpnoti puṇyaśīlasamo naraḥ ||

vana-yātrāprasaṅge tu vidhireṣā prakīrtitā |


iti śrīkuṇḍamāhātmyamuttpattisnapanaṁ yajaṁ ||
nirūpitaṁ yathā sāṅgaṁ triṣu lokeṣu muktidam |
iti śrīkuṇḍamāhātmyaṁ ||10||
atha vana-yātrāprasaṅge nandagrāmatīrthādevotpatti māhātmya |
ādipurāṇe—
yatra nandopanandāste pratinandādhinandanā |
cakrurvāsaṁ sukhasthānaṁ yato nandābhidhānakaṁ ||
bhādra kārtikayoḥ śukle caturthyāmaṣṭamīdine |
vana-yātrāprasaṅgastu sarvakāmārtha dāyakaḥ ||11||
tato madhusūdanakuṇḍaṣnānaprārthanamantraḥ—
keśavāya namastubhyaṁ paramāyurvivardhane |
madhusūdana kṛṣṇāya devānaṁ hitakāriṇe ||
saptabhirmatramucārya snapana majjanairnaman |
sarvādharmārthakāmādīn labhate nātra saṁśayaḥ ||12||
madhusūdanamūrtiṁ ca yaśodā yatra sthāpayet || tato madhusūdanamantraḥ—
yaśodāśāsitāyaiva daityadarpavināśine |
namaste virajīvāya madhusūdana keśava ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
paramāyuḥ sajīvinyo nirāntakā nirītayaḥ ||13||
yaśodā kurute snānaṁ nityameva dinaṁ prati |
yato sañjāyate kuṇḍaṁ yaśodāsaṁjñakaṁ śubham ||
yatra payasvinī nārī gavāmadhipatirnaraḥ |
darśānātsnānato vāpi dhanadhānyasukhairṁyutaḥ ||
tato yaśodākuṇḍasnānaprārthanamantraḥ—
dhanadhānyasukhaṁ dehi tīrtharāja namostu te |
vaikuṇṭhapadalābhāya prārthayāmi namastu te ||
iti mantraṁ samucārya majjanairdaśadhā snapan |
namaskāraṁ prakurvīta putrādisukhamāpnuyāt ||14||

tato hāvaprārthanamantraḥ—
namaḥ kṛṣṇaṁkṣakāstubhyaṁ dharmakāmārthāmokṣiṇaḥ |
pāṣāṇarūpiṇo devāḥ yaśodāśīṣasaṁsasthitāḥ ||
iti mantraṁ ṣaḍāvṛtyāpaṭhaṁ ca praṇamet ca tān |
abhayaṁ padamāpnoti paraśaṁkāvivarjitaḥ ||15||
yatraīva lalitāyātā rādhayā preṣitā kila |
saṅkete kṛṣṇamānīya snapanaṁ kurute sthale ||
yatastu lalitākuṇḍamabhidhānamanoharaṁ |
mahātīrthaṁ samākhyātaṁ devānāmapi durlabhaṁ ||
tato lalitākuṇḍasnānaprārthanamantraḥ—
lalite snapane ramyaṁ svargadvāravidhāyine |
namo vimalatoyāpa tīthārāja namostu te ||
iti mantramudāhṛtya saptabhirmajjanaiḥ snapan |
naro mokṣamavāpnoti lalitākuṇḍa saṁsmaran ||16||
lalitā snapanaṁ kṛtvā mohanekṣaṇamicchati |
tatastu tatsamīpe tu snapitaṁ kṛṣṇamokṣayet ||
tatraiva lalitā kuryātkuṇḍamohanasaṁjñakam |
yatra snāyādvidhānena kṛṣṇadarśanamāpnuyāt ||
sāphalyapadamāpnoti jaganmohanakārakam |

tato mohanakuṇḍasnānaprārthanamantraḥ—
namo mohanakuṇḍāya jāhnavīphaladāyine |
namaḥ kaivalyanāthāya kṛṣṇadarśanahetave ||
iti mantraṁ daśāvṛtyā majjanaiḥ snapanaṁ naman ||17||
yatra nandādayo gopāḥ gavāṁ dohanamādaduḥ |
nandāḥ svetāṁśca gāṁścaiva duduhurayutādhikāḥ ||
maṇārdhaṁ dugdhataḥ pūrṇāṁ tvābhīragokulotsavāḥ |
pratinandāstathā pītā upanandāśca raktakāḥ ||

adhinandāśca dhūmrāścāsitavarṇavivarjitāḥ |
yatra kuryādgavāṁ dānaṁ puṇyakoṭiguṇaṁ phalam ||
aśaktau tu gavāṁ dāne svarṇarūpyādidohanīm |
dadyātviprāya vijñāpya daśalakṣaguṇaṁ phalam ||
pratāpa mārtaṇḍe—
dugdhakuṇḍe payodānaṁ svayaṁ pānamathācaret |
svarṇādipātrake dhṛtvā śarkaropari saṁsthitam ||
namaḥ pradakṣiṇau kṛtya brāhmaṇāya nivedayet |
gavāmadhipatirbhūyātśatasaṁkhyābhidhāyinām ||
yatastu dohanīkuṇḍaṁ nandagrāme śubhapradam |

tato dohanīkuṇḍasnānaprārthanamantraḥ—
namo nirmalatoyāḍhaya devānāṁ ca sudhāmaya |
namaste doha sambhūta sarvakāmārthadāyaka ||
iti mantramudāhṛtya daśabhirmajjanaiḥ snapan |
namansuphalamāpnoti sakaleṣṭaphalaṁ śubham ||18||
yatra nandādayo gopā dugdhvā dugdhaṁ samādadhuḥ |
dugdha kuṇḍaṁ samākhyātaṁ tātra dugdhamago'bhavat ||
tato dugdhakuṇḍasnānaprārthanamantraḥ |
dhaumyopaniṣadi –
sudhāmayasvarūpāya devamokṣapradāyine |
namaḥ kaivalyanāthāya sarvadārogyatāṁ kuru ||
iti mantraṁ caturbhistu majjanaiḥ snapanaṁ naman |
devatulyaṁ bhavetkrāyaṁ parameśapadaṁ labhet ||19||
bhuktāsau dadhibhāṇḍaṁ tu kṛṣṇo yatra dadhikṣipet |
mātrā saṁtarjayan dhāvan dadhinā bhūmipūritā ||
yatastu dadhikuṇḍastu devānāmamṛtāhvayaḥ |
devānāṁ durlabhaḥ śreṣṭhaḥ munigandharvayogināṁ ||
dadhidānaṁ ca viprāya dattvātha svayamasnute |
daśakoṭiguṇaṁ puṇyaṁ phalamāpnoti mānavaḥ ||
tato dadhikuṇḍaprārthanamantraḥ—
devānāṁ durlabhatīrtha namaste'mṛtarūpiṇe |
jalarūpaharastubhyaṁ payorāśiṁ śubhapradaṁ ||
iti mantraṁ trayatriṁśaiḥ paṭhan snāyāttu majjanaiḥ |
sāphalyapadamāpnoti gorasaīḥ sarvadā sukhaṁ ||20||

bhavanti devatāḥ sarve pavitraṁ ca sarovaram |


tasmātpāvananāmāsau lokānāṁ pāvanīkṛtam ||
pavitrarupiṇaṁ tīrthaṁ bramhāhatyādināśanam |
tilādipūṇyadhānyānāṁ svarṇadīnaṁ ca pāvanaṁ ||
dānaṇ viprāya dātavyaṁ kācanāṅgadhyutipradam |
tato pāvanasaraḥ snānaprārthanamantra —
namaḥ pāvanarūpāya devānāṁ kalmaṣāpaham |
nanddādipāvanayaiva tīrtharāja namostu te ||
iti mantraṁ samucārya ṣoḍaśairmajjanairnaman |
snapanaṁ cakrire lokā vaikuṇṭḥapadamāpnuyāt ||21||
tatraiva saraso madhye yaśodākūpamutkhanat |
yatra kūpaṁ pivettoyaṁ kṛṣṇatulyaṁ sutāṁ bhavet ||
ghaṭairdugdhaṁ pradātavyaṁ nandagrāmādhiśāline |
pitṛṇāmakṣayaṁ dattaṁ phalamāpnoti mānavaḥ ||
tato yaśodākūpasnānācamanamantraḥ |
ādivārāhe —
kāmasenīnsutākūpa suputraphaladāyaka |
namaḥ pāvanatīrthāya gopikāyai namastu te ||
saptabhiḥ paṭhate mantraṁ majjanācamanaṁ caret |
suputraphalamāpnoti dhanadhānyādisampadam ||22||
tatsamīpe'karonmātākṛṣṇavikrīḍanāyasā |
kadambānāṁ vana śreṣṭaṁ gopikāpriyavallabhaṁ ||
kadambakhaṇḍamākhyātamatisaubhāgyavardhanaṁ |
tato kadambavanaprārthanamantra —
gopikāvallabhāyaiva kṛṣṇagopālarūpiṇe |
namaste sukharūpāya yaśodānandanāya ca ||

iti mantraṁ caturbhistu namaskāraṁ samācaret |


ghaṭimātraṁ vilamvyātra vaikuṇṭhapadamāpnuyāt ||23||
dadhi manthānamācakre yaśodāyutakaṁ dadhi |
caturthāṁśāyutaṁ sarpi dadhimākhanabhājanau ||
laghudīrghāu virājantau nanda veśmasamīpataḥ |
tato dadhibhājanaprārthanamantraḥ —
kāmasenisutākārya sumiṣṭadadhibhājanau |
namastvamṛtarūpāya devānāṁ mokṣahetave ||
iti mantramudhṛatya daśadhā ca namaskarot |
daśācamanamācakre takraṁ saṁkuśamīkṛtam ||
cirajīvī bhaveloko gavāmadhipāterbhavet |
dhanadhānyasutādyauśca parivarasukhaṁ ciraṁ |24||
tato nandīśvaraṁ rudraṁ nāmnā saṁsthāpayetpriyā |
nandīśvaraṁ nandapatnī sthāpitaṁ maṅgalārthaye ||
parivārasukhārthāya kulābhīra saṁbṛddhaye |
tato nandīśvaraprārthanamantraḥ |
skānde —
nandīśvarāya devāyā bhīrotpatpattihitāya ca |
yaśodāsukhadāyaiva mahādevāya te namaḥ ||
śakrāvṛtyāpaṭhanmantraṁ namaskuryāccaturdaśaiḥ |
cirāyurbhavati loko dhanadhānyasukhaṁ labhet ||25||
iti prāsādito rudrā yaśodāyai varaṁ dadau |
svakīyāya kṛtārthāya varaṁ prārthayate haraḥ |
yatrāhaṁ parvato bhūye balakṛṣṇasute namaḥ |
nandadhātṛsametastvaṁ mamopari virājate ||
tato nandadhāmamandire nandayaśodākṛṣṇa balabhadraprārthanamantraḥ |
brahmavaivartte –

nandadhāta namastubhyaṁ yaśodāyai namo namaḥ |


namaḥ kṛṣṇāya bālāya balabhadrāya te namaḥ ||
iti mantraṁ caturbhistu caturdhā praṇamennara |
sarvadā sukhamāpnoti cirakālasya sampadā ||26||
yaśodāyāḥ mahānputro nandapatnyāḥ samudbhavaḥ |
jyeṣṭho yugalamūrtistu yaśodānandanābhidhaḥ ||
kṛṣṇarāmānvitānmātuḥ prthaksaṁstho bṛhatsutaḥ
tato yaśodānandanayugala prārthanamantraḥ |
bhaviṣyottare —
yaśodānandanāyaivaṁ yugalāya svarūpiṇe |
namastu nandasatputrabhūmidīptikṛtāya ca ||
iti mantraṁ caturbhistu paṭhaṁ ca praṇatīṁścaret |
caturācamanaṁ dugdhaṁ yatra kuryātsudhī nara ||
sarvadā tṛptimāpnoti cirañjīvī bhavetkila ||27||
sīmāyāṁ grāmato sthitvā nandādibhyo namaścaret |
tato ṣaḍtriṁśanandopanandapratinandādhinandaprārthanamantra —
namo nandopanandebhyo pratinandāya te namaḥ |
namodhinandagopebhyo suputrebhyo'rtha siddhaye ||
iti mantraṁ tu ṣaḍtriṁśaiḥ paṭhaṁstu praṇatīṁścarat |
nandasya parivāre ca parivāro'sya jāyate ||
ityete devatā khyātā nandagrāmavrajaukasaḥ |
tīrthāḥ puṇaphalāḥ proktāstrivargaphaladāyinaḥ ||
iti sadevatīrthā nandagrāma utpatti māhātmya nirūpaṇaṁ ||28 ||
atha vana-yātrāprasaṅge sadevatīrthanāmākhyavanottpattimahātmyanirūpaṇaṁ
|
brāhme —
bhādraśukle tu pūrṇāyāṁ vana-yātrā samāpyate |
gaḍhṛ nāmno vanasyāpi māhātmyaṁ ca pradarśayet |
āsīdvayomāsuge? nāma baladevaripurvalī |
vāsaṁ yatra cakārāsau mahdvapre manoharaṁ ||

vajrakīlaṁ giriṁ yatra sthāpayedrakṣakṣāya ca |


halāyudhavighātāya musalakhaṇḍanāya ca ||
laghuprakāra vistāraṁ granthabhūyastva śaṁkaya |
vakṣye'haṁ ramaṇaṁ granthaṁ vrajabhaktivilāsakāṁ || iti bhaṭṭokti ||29||
tato vyomāsuraprārthanamantraḥ |
laiṅge —
baladevārihamyarya śakrādīnāṁ parigraha |
devarūpāya devāya susthalāya namo namaḥ ||
iti mantraṁ nagāvṛtyā namaskāraṁ samācaret |
padaṁ mokṣamavāpnotīḥ sarva-vandhātpramucyate ||30||
tato vajrakīlaprārthanamantraḥ —
vajrakīlāyate tubhyaṁ namastu giraye namaḥ |
balabhadrārthine tubhyaṁ devānāṁ varadāyine ||
iti mantraṁ samucārya saptabhistu namaścaret |
padamaindramavāpnoti punarjanma na vidyate ||31||
bhaviṣye —
gokule saḥ samāgatya vyomāsuro nabhogatiḥ |
skandhamāruhya śeṣākhyaṁ nabhasi tu sthale bhraman ||
tatraiva baladevastu pātayantaṁ bhuvasthale |
khaṇḍa khaṇḍaṁ halenāpi cakāra musalāyudho ||
daśayojanavistīrṇaṁ śarīraṁ tasya saṁsthitaṁ |
yatra brahmādayo devāṁ balabhadrābhiṣecanaṁ ||
cakrustato vabhūvātra balabhadrasaraḥ śubham |
tato balabhadrasaraḥ snānaprārthanamantraḥ —
namo bhadrasvarūpāya subhadrāya śubhapradaḥ |
abhadranāśine tubhyam namaḥ saṁkarṣaṇāya te ||
iti mantramudāhṛtya saptabhirmajjanaīḥ rnaman |
snāna kuryādvidhānena cirajīvī bhavennara ||32||
tattīre pūrṇimārātrau kṛṣṇo gopibhiḥ saṁyutaḥ |
rāsakrīḍāṁ karodyatra vahudhā vimalāṁ bhavan ||
bhrāturvijayasaṁsthānavyomāsuravadhasthale |
tato rāsamaṇḍalaprārthanamantraḥ —
vallabhāya ca gopīnāṁ namaste rāsamaṇḍala |
bhūmibhārāvatārāya prasīda parameśvara ||
iti mantraṁ daśāvṛtyā paṭhaṁ ca praṇameddharim |
sarvadā sukhamāpnoti vicaran pṛthivītale ||33||
vajrakīlopari kṛṣṇo rādhayā sāhito gaman |
mīnalagnodaye jāte dānalīlāṁ ca bhojanam ||
prasādaṁ dattavānnatra sarvebhyocchiṣṭamodakān |
rādhāvallabhamūrtīstu mandire pravabhūvaha ||
tato rādhāvallabhamandirārlokaprārthanamantraḥ |
Bṛhatpārāśare —
namastu vallabhāyaiva rādhāpriya manohara |
golokapadarūpāya namastecyutaśobhane ||
iti mantramudāhṛtyaikādaśapraṇatīn caret ||34||
parvatopari saṁsthitya vākyaiḥ kṛṣṇaḥ samāhvayan |
gopālāṁṁ ca sakhīnatra vākyanāmā bhavadvanam ||
tato vākyavanaprārthanamantraḥ —
kṛṣṇavākyasamudbhūta vadhirāndhavināśana |
sarvadārogyalābhāya vākyanāmne namastu te ||
iti mantra samucārya daśadhā praṇamedvanam |
vadhirāndho bhavet yatra māsatrayatapaścaret ||
vadhirandhadvayadroganmucyate nātra saṇśayaḥ |
iti vapravane (vakya) devās tīrthāḥ puṇyaphalaprada ||
pūrṇāyāṁ vana-yātrāyā samāpanaṁ samācaran |
iti vana-yātrāprasaṁge vākyavapravanotpattimahātmyanirūpāśam ||35||

atha lalitāgrāma uccagrāma tīrthadevotpattimahātmyanirūpaṇam |


viśṇurahasye —
yatra gopasutāḥ sarvā lalitādiprabhṛtayaḥ |
krīḍāścakru samāsena śrīkṛṣṇa guṇa moditāḥ ||
yasmātsakhī girirnama vabhūva vrajamaṇḍale ||36||
tatpārśve khisalīkhyātā kṛṣṇakrīḍā śilāsthitā |
bhādre māse sitepakṣe tṛtīyāyāṁ śubhadine ||
vana-yātrāprasaṁgastu krośatrayapravistṛtaḥ |
tato khisalinīśilāprārthanamantraḥ —
saha gopālakṛṣṇāya skhalanakrīḍanāya ca |
yaśodānandanā yaiva susthalāya namo namaḥ ||
iti mantraṁ daśāvṛtā namasskhalanamācaret |
svargaśreṇīṁ samāruhya vaikuṇṭhapadamāpnuyāt ||37||
yatra kṛṣṇakṛtodvāhe lalitā vraja krīḍakaḥ |
saptavarṣasvarūpeṇa lalitāṁ saṁvṛṇoddhariḥ ||
yato vaivāhikaṁ sthānaṁ śakrādīnāṁ varapradam |
tato vaivāhikasthalaprārthanamantraḥ —
vrajotsavāya kṛṣṇāya vrajarājāya śobhine |
lalitāyai namastubhyaṁ vrajakelyai namo namaḥ ||
saptadhā paṭhate mantraṁ namaskāraṁ samācaret |
dampatyorvahudhā prītiḥ sarvadā ciravardhinī ||
kumārī vā kumāro'sau kṛṣṇodvāhasukhaṁ labhet |
kṛṣṇatulyo bhavetloko nārī syāl-lalitā-samā ||
vṛddho mokṣapadaṁ labdhvā devadampātitāṁ caret ||38 ||
tatas-triveṇī-tīrtha-prārthanamantraḥ |
kaurmye —
kṛṣṇājñāsaṁpravrartinyai triveṇyai satataṁ namaḥ |
paraṁ mokṣapadaṁ dehi dhanadhānyapravṛirdhinī ||

uccagrāmanivāsinīṁ bhagavatīṁ veṇīṁ mahāsvarṇadīṁ snānārthaṁ lalitā gatā


śubhapradā nāmnī kiśorīmatā |
snānārthaṁ samupāgatā ca ramaṇo śrīrevatīṁ vallabhāṁ śrīdevo baladevaḥ
sannidhigatāṁ snāyātprabhoragrajaḥ |
iti mantraṇ samucārya namaskāratrayaṁ caret |
tryaṁgulibhiḥ samādāya dhūliṁ dhārya lalāṭake ||
parameśapadaṁ labdhvā kṛtārthaḥ svādbhṛuvasthale |
nityaṁ dhūliṁ lalāṭe ca veṇīsnānaphalaṁ labhet ||39||
tato rāsamaṇḍalaprārthanamantraḥ —
sakhyānvitāya kṛṣṇāya rāsa krīḍānvitāya ca |
veṇīramyakṛtārthaya susthalāya namo namaḥ ||
iti mantraṁ daśāvṛtyā namaskāraṁ paṭaṁñcaret ||40||
kūpaṁ cakruśca tāḥ sarvaḥ sakhyastu lalitādayaḥ |
apaḥ pānāya kṛṣṇasyāgamanāyekṣaṇāya ca ||
sakhī kūpaṁ samākhyātaṁ triveṇyāṁ maṇḍale sthale |
tato sakhikūpasnānācamanamantraḥ —
kṛtārtho'si sakhīkūpa devānāṁ muktihretave |
lalitāyāḥ svapānāya sākhīkūpa namo'stu te ||41||
iti mantraṁ ṣaḍāvṛtyā majjanācamanaṁ naman |
mukto kṛtārthaptāṁ yāti bhagavadbhakta vatsalaḥ ||
yatraiva nārado mukto bhaṭṭanārāyaṇastathā/ iti bhaṭṭoktiḥ ||42||
tato śrībaladevaprārthanamantraḥ |
pādme —
revatīramaṇāyaiva namaste musalāyudha |
lāṛileya sametāya halāyudha namo'stu te ||
ityekaviṁśavāraistu namaskāraṁ samācaret |
kṛtārtho jāyate loko sarvadhānyadhanairyutaḥ ||43||

tato lalitāsthalaprārthanamantraḥ —
lalitākrīḍanasthāna namaste mohanapriya |
sakhiramyāya mokṣāya harisāṁnidhyahetave ||
iti mantraṁ samuccārya praṇāmaṁ tvaṣṭabhiścaret |
suśīlapadamāpnoti bhāvatpārśvasthobhavat ||44||
tato puṣkariṇīkhyātā gopikānāṁ sakhigirau |
yatraiva lalitādyāstāḥ sakhyaḥ snānaṁ samāceruḥ |
gopīpuṣkariṇaīkhyātā devānāṁ durlabhā śubhā |
tato gopikāpuṣkariṇīsnānācamanamantraḥ —
puṣkariṇyai namastubhyaṁ muktidāyai namo namaḥ |
sāphalyapradaprāptāyai sarvakalmaṣanāśaye ||
iti mantraṁ samucārya pañcabhirmajjanairnaman |
snānaṁ paṭhan samācakre vaikuṇṭhapadamāpnuyāt ||45||
tato ulūhatimantraṁ uccarannabhiṣecanapūrvakaṁ paṭhan vaikuṇṭhapadaṁ
labhet —
yatra vadarikāṁ nītvā khaṁḍikurvaṁstu varcarnaṁ |
ulūkhalāḥ kuru savyaḥ daśadhā ca sthitāḥ śubhāḥ ||
ulūkhalīprārthanamantraḥ —
ulūkhalyo namastubhyaṁ sakhīnāṁ priyavallabhāḥ |
mokṣadāḥ śubhadāḥ nityaṁ sakhīgiriśikhāstithā ||
iti mantraṁ tribhi ruktvā kuṭvā varcanamācaraṁet |
namaskāratrayaṁkṛtvā kṣudhātṛptaḥ sadāsthitaḥ ||46||
yatraiva lalitānāṁ ca sakhināṁ pādaliṅgagāḥ |
saptābdapariveṣāṇāṁ mṛgatṛṣṇeva dṛṣṭigāḥ ||
krīḍābhirnirmitā ramyā sakhīgiriśikhopari |
tato sakhicaraṇa prārthanamantraḥ |
mātsye —
sakhīnāṁ caraṇebhyastu namaste mokṣadāyinaḥ |
nirdhauta kalmaṣāṁghrayāstu pāvanebhyo namo namaḥ ||
iti mantraṁ samucāryaṁ spṛṣṭā locanayornaman |
viṣṇoḥ śaraṇamāpnoti puṇyaśīlasamo naraḥ ||

pādānāṁ bhūṣaṇaiścaiva raupyarukmādidhātubhiḥ |


pādānāṁ pūjanaṁ kuryot tādṛśaṁ phalamāpnuyāt ||
yatra ṣaḍguṇitaṁ puṇyaṁ phalamāpnoti mānavaḥ ||47||
tato dehakuṇḍasnānācamanaprārthanamantraḥ —
trailokyaśramanāśāya sarvadānandadāyine |
sarvakalmaṣanirdhauta dīpyakāyapradāyaka ||
iti mantraṁ samuccārya daśadhā snānamajjanaiḥ |
namaskāraṁ prakurvīta tāpamukto bhavennara ||
daśakarṣasuvarṇaṁ ca yatra dānaṁ samācaret |
divyakāyo bhavelloko kuṣṭhayukto bhavedyadi ||
cirañjīvī nirāntako śarīrārogyatāyutaḥ |
daśadhācamanairyadi nityahatyā vimucyate ||48 ||
veṇīsnānaphalamāpnoti veṇīśaṅkaraśūlinaṁ |
sthāpayeyurmahātmānaḥ gopāḥ devāṅgayonayaḥ ||
tato veṇīśaṅkaramahādevaprārthanamantraḥ |
āgneye —
veṇīśaṅkara rudrāya namaste śivarūpiṇe |
kulagopaśivārthāya namaste bhavamūrtaye ||
iti mantraṁ śivāvṛtyā paṭhaśca praṇamecchivam |
sarvānkāmānavāpnoti veṇīsnānaphalaṁ labhet ||
ityetallalitāgrāmotpattīmāhātmyadarśitaṁ |
iti sadevatīrthalalitāgrāmotpattimāhātmyanirūpaṇaṁ ||49||
atha vṛṣabhānupurotpattimāhātmyavarṇanaṁ |
vārāhe pādme ca —
purā kṛtayugasyānte brahmaṇā prārthito hariḥ |
mamopari sadā tvaṁhi rāsakrīḍāṁ kariṣyasi ||
sarvābhirvrajagopībhiḥ prāvṛṭkāle kṛtārtha kṛt |
tato brahman vrajaṁ gatvā vṛṣabhānupuragṅgataḥ |
parvato bhavasi tvaṁ hi mama krīḍāṁ ca paśyasi ||
yasmādbrahmā parvato'bhūdvṛṣabhānupuresthitaḥ ||50||

tata rādhākṛṣṇadarśanaprārthanamantra —
namaḥ priyāyai rādhāyai brahmaṇo varadāyine |
sarveṣṭaphalaramyāya rādhākṛṣṇāya mūrtaye ||
iti mantramudāhṛtya saptabhi praṇamepriyām |
vāñchitaṁ phalamāpnoti vicaran vrajamaṇḍale ||
muktibhāgībhavelloko nityadarśanakārakaḥ ||51||
bhādraśuklatṛtīyāyāṁ vana-yātrā varapradaḥ |
bhādrakārtikayormāse pakṣayorubhayorāpi |
nyūnādhikye dine jāte nyūnādhikyaṁ na kārayet |
vana-yātrā harerlīlā saṁkhyā proktā dināntare ||
nyūnādhikyadineṣveṣu nyūnādhikyaṁ na vidyate |
vanyātrāprasaṁgastu līlākṛṣṇakṛtāśūbhā ||
dinambhyantare kāryaṁ nyūnādhikye dine yadi |
yasyāṁ tithau yadāproktā līlāvanapradakṣiṇā ||
yā tithiḥkṣayamāpnoti āgḥāminyāṁ tithau caret |
vṛddhiṁ prāpte tithau vāpi tāmeva tu paretyajet ||
nyūnādhikyaṁ na vidyate dinasaṁkhyā samācaret |
bhādraśuklatṛtīyāyāmuṣitvātha niśīthake ||
vṛṣabhānupure yātrā sāṅga eva samarthitā || iti bhaviṣye |
52||
tato vṛṣabhānupuradarśanaprārthanamantraḥ —
mahībhānusutāyaiva kīrtidāyai namo namaḥ |
sarvadā gokule vṛddhiṁ prapaccha mama kāṅkṣitāṁ ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
sarvadā gokale vṛddhiṁ dhanadhānyasamākulaḥ ||53||

tato rādhā priyaṁ kṛṣṇa vākyamūce kṛtārthakṛt |


mama pitṛpure tvaṁ hi mayā saha pratiṣṭhatu ||
brahmā kṛtārthatāṁ yāti mama prītikaro bhava |
tatraiva śrīrādhā priyaṁ śrīkṛṣṇaṁ brahmā vijñāpya —
tasya vṛṣabhānupure brahmanāma parvato'sti |
tasyopari vihārārthe svakīyaṁ mandiraṁ kṛtvā hemādrau hyekadā
samaye kṛṣṇena rādhāyāḥ dāno yācyate |
tasmāddāna pravāsaḥ syādrāsa krīḍāsthalo bhavaḥ ||54||
tato rādhādinavasakhyavalokanaprārthanamantraḥ |
brāhme —
priyāyai ca namastubhyaṁ lalitāyai namo namaḥ |
campakādyai sakhibhyastu candrāvalyai namo namaḥ ||
iti mantraṁ daśāvṛtyā namaskārān pṛthak caret ||55||
tato dānamandiraprārthanamantraḥ —
dānaveṣadharāyaiva dadhyupāsyāmilāṣiṇe |
rādhānirbhatsitāyaiva kṛṣṇāya satataṁ namaḥ ||
iti mantraṁ samādṛtya caturdhā praṇametsthalaṁ |
dadhinā pūjayet yatra hinḍolasahitaṁ sthalaṁ ||
sarvadā sukhamāpnoti dampati manasepsitam ||56||
tato mayūrakuṭīsthalaprārthanamantraḥ —
kirīṭine namastubhyaṁ mayūrapriyavallabha |
suramyāyai mahākuṭyai śikhaṇḍipadaveśmane ||
iti mantraṁ samuccārya saptabhiḥ praṇametsthalaṁ |
yatra sthitvā mayūrebhyo bhojanaṁ vidhivaccaret ||
supriyābhiḥ ramennityaṁ sarvadānandavardhanaṁ ||57||
( vana-yātrāniṣedhaḥ brahmayāmale ) —
vana-yātrāprasaṅgeṣu pārśva sthāni vanāni ca |
vāmadakṣiṇayormārge sanmukhapṛṣṭhabhāgayoḥ ||

saṁskāravana-yātrā syāt kṛtayātrāphalaṁ labhet |


kṛtayātrāphalaṁ labdhvā sāṅgā tatra pradakṣiṇā ||
gamāgamanacintāyāḥ heturnaivopajāyate || iti niṣedhaḥ ||58 ||
tato mayūrakuṭīsthale rāsamaṇḍalaprārthanamantraḥ |
ādivārāhe —
namaḥ sakhīsametāya rādhākṛṣṇāyate namaḥ |
vimalotsavadevāya vrajamaṅgalahetave ||
iti mantraṁ navāvṛtyā maṇḍalāya namaścaret |
vaikuṇṭhapadamāpnoti dhanadhānyādibhiḥ sukhī ||59||
tato līlānṛtyamaṇḍalasāṅkarīkhori darśana prārthanamantraḥ —
dadhibhājanaśīrṣāḥ stāḥ gopikākṛṣṇarundhitāḥ |
tāsāṁ gamāgamau sthānau tābhyāṁ nityaṁ namaścaret ||
iti mantraṁ samucārya yathā-śaktyā namaścaret |
nānābhogavilāsādyaḥ gorasaiḥ saukhyamāpnuyāt||60||
tato vilāsamandiraprārthanamantraḥ —
vilāsarūpiṇe tubhyaṁ namaḥ kṛṣṇāya te namaḥ |
sakhīvargasukhāptāya krīḍāvimaladarśine ||
iti trayodaśāvṛtyā paṭhanmantraṁ namaścaret |
kalatrādidhanairdhānyaiścirañjīvī sukhī sadā ||61||
tato gahvaravanaprārthanamantraḥ |
bṛhannāradīye —
gahvarākhyāya ramyāya kṛṣṇalīlāvidhāyine |
gopīramaṇasaukhyāya vanāya ca namo namaḥ ||
iti ṣoḍaśavṛttibhi rmantramuktvā namaścaret |
bhagavacchakhītāṁ labdhvā bhuktibhāgī bhavennaraḥ ||62||
tato rāsamaṇḍalaprārthanāmantraḥ —
vilāsarāsakrīḍāya kṛṣṇāya ramaṇāya ca |
daśavarṣasvarūpāya namo bhānupure hare ||

iti mantraṁ daśāvṛtyā paṭhanstu praṇametsthalaṁ |


parivārasukhenāpi sarvadā sukhamāpnuyāt ||63||
yatra rādhā catuḥ ṣaṣṭhi sakhibhiḥ samupāgatā |
nitya snānakṛtā sādhvī yato rādhā saro'bhavat ||
tatā rādhāsarasnānācamanamantraḥ —
devakṛtārtharūpāya śrīrādhāsarase namaḥ |
trailokyapadamokṣāya ramyatīrthāya te namaḥ ||
iti mantraṁ daśāvṛtyā majjanācamanaiḥ snapan |
gopīnāṁ pūjanaṁ kuryātvastrālaṅkaraṇādibhiḥ ||
kṛtārthī bhavati loke devayonimavāpnuyāt ||64||
vṛṣabhānuśca yatraiva sarvagopai samanvitaḥ |
godohanaṁ samācakre vallabhīpūrṇakāmabhiḥ ||
yasmātsañjāyate tīrtha dohanīkuṇḍasusthalaṁ |
tato dohanīkuṇḍasnānācamanaprārthanamantraḥ —
raktanīlasitādhūmrāpītāgodohanaprada |
vṛṣabhānukṛtastīrtha namastubhyaṁ prasīda me ||
iti mantraṁ catubhistu snānācamanakaiḥ snapet |
sarvadā barhudugdhaistu paripūrṇamanorathaḥ ||
yatraiva dugdhapūrṇaṁ dohinīṁ dānamāvaret |
tato svayaṁmupohyeti trailokyādhipatirbhavet ||
mokṣākhyapadavī labdhvā cirañjīvī bhavennaraḥ ||65||
yatraiva citralekhā ca nityasnānaṁ samācaret |
mayūrebhyo'śanaṁ dattvā krīḍānaṁ caiva paśyati ||
mayūrasarasākhya ca citralekhāvinirmitaṁ |
tato mayūrasarassnānācamanaprārthanamantraḥ —
mayūrakrīḍine tubhyaṁ citralekhe namostu te |
trailokyapadamokṣāya mayūrsarase namaḥ ||
iti mantraṁ samuccārya pañcabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta paraṁ mokṣapadaṁ labhet ||66||

yatraiva vṛṣabhānuśca nityasnānaṁ cakāraha |


yatraiva kṛtadoṣāśca kāyamānasavācakāḥ ||
snapanātte'pi naśyanti dānaṁ śataguṇaṁ phalaṁ |
tato bhānusarovarasnānācamana prārthanamantraḥ |
viśṇudharmottare -
nīrdhūtakilviṣāyaiva goparājakṛtāya te |
vṛṣabhānumahārājakṛtāya sarase namaḥ ||
itī mantraṁ śatāvṛtyā majjanācamanai rnaman |
sarvānkāmānavāpnoti dhanadhānyasukhairyu taḥ ||
kṛṣṇadarśanamāpnoti muktibhāgī bhavennaraḥ |
nityameva kṛtāddoṣānmucyate nātra saṁśaya ||67||
kīrtiśca yatra gopībhiḥ saha snānaṁ samācaret |
saubhāgyasutadhānyādisukhamāpnoti mānaṣaḥ ||
yato kīrttisaraḥkhyātaṁ sakaleṣṭapradṛāyakaṁ |
tato kīrtisaraḥ snānācamanaprārthanamantraḥ |
bṛhatpāraśare —
namaḥ kīrtirmahābhāge sarveṣāṁ govrajaukaṣāṁ |
sarvasaubhāgyade tīrthe sukīrtisarase namaḥ ||
iti mantramudāhṛtya navabhirmajjanācamaiḥ |
snapanaṁ kurute loko labhate mokṣasampadam ||68 ||
vṛṣabhānusaraḥpārśve mahārudra vrajeśvara |
tato bhānvādayo gopāḥ sthāpayediṣṭasiddhaye ||
tato vrajeśvarākhyamahārudraprārthanamantraḥ |
gaurītantre —
vrajeśvarāya te tubhyaṁ mahārudrāya te namaḥ |
vrajaukasāṁ śivārthāya namaste śivarūpiṇe ||
śakrābṛtyā paṭhenmantraṁ sarvakalyāṇamāpnuyāt |
vraje vasansadā nityaṁ bhuṅkte saubhāgya sampadam ||69||
lalitāmohano yatra śūrabhaktāya darśanaṁ |
dadau netraṁ praphullāsyo darśanekṣaṇakaṁ varaṁ ||
yatraivāndho kṛtasnānaṁ para mokṣapadaṁ labhet |

tasya buddhirbhavedvyāptā sarvaśāstreṣu gopyataḥ |


lalitāmohano mūrtiyugalo darśanaṁ dadāu ||
tataḥ śūrasaraḥ snānācamanaprārthanamantraḥ —
kṛtārthārūpiṇe tubhyaṁ śūrasya sarase namaḥ |
dharmārthākāmamokṣāṇāṁ vaikuṇṭhapadaḍhāyine ||
iti mantraṁ daśāvṛttyā majanācamanaṁ naman |
snapanaṁ vidhivatkuryātparamokṣapadaṁ labhet ||
ityetacca samākhyātaṁ vṛṣabhānupurodbhavaṇ |
rādhātīrthasvarūpāṇāṁ māhātayotpattidarśanaṁ ||
iti vṛṣabhānupurotpattitīrthasnānasvarūpotpattimāhātmyaṁ ||70||
atha gokuladevatīrthasnānotpatimāhātyaṁ |
vārāhe —
tato bhādrapade māsi daśabhyāṁ śuklapakṣage |
gokule vana-yātrā ca golokasamatāphale ||
vaikuṇṭhaṁ dvitīyaṁ ramyaṁ jammanā viṣṇunirbhitaṁ |
mathurā nagarī ramyā kevalotpattihetave ||71||
tato gokulapraveśaprārthanamantraḥ —
golokarūpiṇaṁ tubḥyaṁ gokulāya namo namaḥ |
atidīrghāya ramyāya dvāviṁśadyojanāya te ||
iti mantraṁ samuccārya dvāviṁśadbhirnamaścaret |
golokapadaprāptāya muktibhāgo bhavennaraḥ ||72||
abhimanyusuto yatra svakīyaṁ mandiraṁ karot |
sukhavāsamanorthāya vasudevāgamāya ca |
śatavarṣapravāstavyo sarvagopaiḥ samanvitaḥ |
tato nandamandīraprārthanamantraḥ —
nandadhāmne namastubhyaṁ trailokyapadadāyine |
kṛṣṇavātsalyaputrāya paramotsavahetave ||
iti mantraṁ samucārya navabhiḥ praṇayedgṛham |
kṛṣṇatulyatanuryasya sukhamāpnoti sarvadā ||73||

yaśodā śayanasthānaṁ racayed yatra veśmani |


putrotsavasukhārthāya śatagopīsamākulā ||
tato yaśodāśayanasthalaprārthanamantra |
mātsye —
yaśodāśayanāyaiva samastasukhadāyine |
putrasaubhāgyalābhāya namaste śubhado bhava |
iti mantraṁ daśāvṛtyā paṭhaṁstu śayanaṁ namet |
cirañjīvī bhavedvālomṛtavatso narapriyā ||
putrasaukhyayuto nandanstādṛśo sokhyamāpnuyāt |
kanyājanmo bhavedgarbhe tathāpi putramāpnuyāt ||74||
ukūkhalasthalaṁ yatra yaśodā racayetsvakaṁ |
pañcāśatmaṇasaṁkhyākamannojalasuhetave ||
tato ulūkhalaprārthānamantraḥ —
tandulānekadhānyāya sarvadā pūraṇāya te |
namaste saukhyadāyaivolūkhalāya namo namaḥ ||
iti mantraṁ trayatriṁśaiḥ paṭhitvā praṇametsthalaṁ |
sarvadānekadhānyaistu paripūrṇasukhaṁ labhet ||75||
yatraiva navanandānāṁ cakrasaṁsthā vidūrataḥ |
dhaureyayugasaṁtyaktā sāmagrībhiḥ samākulāḥ ||
teṣāmabhyantare gopā upaviśyuḥ samāsataḥ |
kṛśabhūmau tato dūramupanandanabhūmayaḥ ||
tatastu pratinandānāmevaṁ ṣaṭ triṁśabhūmayaḥ |
cakratīrthāstvanaṁekāḥ syuḥ gokule saṁsthitāḥ pṛthak ||
nandasya cakratīrthādho yaśodā kṛṣṇabālakaṁ |
māsasvarūpiṇaṁ tatra sthāpayetkṣetrapūraṇaṁ ||
kṛṣavṛtīṁ karonmātā tatkṣaṇe śakaṭāsuraḥ |
cakratīthāsvarūpeṇa cakratīrthe viveśaha ||
tatastatrāgataṁ daityaṁ vadhaminchansamāśritaṁ |
netronmīlya hariḥ sākṣāt dṛṣṭvā vāmapadāhanat ||
cakratīrtho vibhajyeta khaṇḍaṁkhaṇḍapramāṇataḥ |
cūrṇībhūtaṁ tu taṁ dṛṣṭvā sarve gopāḥ samāgatāḥ ||

krīḍamāṇaṁ sutaṁ ḍṛṣṭvā praśāsuḥ nandabhāgyatāṁ |


paryastasakaṭasthānaṁ putrāyuśicaravardhanaṁ ||
tato paryastaśakaṭasthalaprārthanamantraḥ |
skānde -
mṛtamāsāmṛtodbhūta viraputrāyudāyine |
śakaṭāsuramokṣāya susthalāya namostu te ||
iti mantraṁ samuccārya saptabhiḥ praṇametsthalaṁ |
māsenamṛtavatsāpi nārī vā puruṣo'pivā ||
cirañjīvīnamākhyātaṁ labhate tādṛśaṁ sutaṁ ||76||
gandharvau nāradaśāpāt yamalārjunasaṁjñakḥau |
pṛthivītalamāyātau vṛkṣayonimupāśritau ||
nandagopodbhavo kṛṣṇo yuvāmudvārīṣyati |
iti śāpādvaraṁ dattvā mattābhyāṁ prayayau muniḥ ||
yaśodā dadhicaureṇa kṛṣṇaṁ vadhvā ulūkhale |
tāḍayan dhāvatī dṛṣṭvā mātaraṁ gokuleśvaraḥ ||
ulūkhalena sārdhaṁ tāvutpāṭayati bhūmiḥ |
gandharvayonitāṁ yātau vṛkṣayoniparityajau ||
kṛṣṇāṁ prajagmatuḥ stutvā svadhāma paramaṁ svakaṁ |
yatraiva śāpato rogī rogamuktastu jāyate ||
vikṣipto yadi vā kuṣṭhī vahugegasamākulaḥ |
dāmodaraprasādāttu bhuktibhāgī bhavennaraḥ ||77||
tatotūkhalayoḥ sthāne dvau kuṇḍau yamalārjunau |
mahātīrthau samākhayātau dāmodarakṛtau śubhau ||
tayoḥ snānācamanaprārthanamantraḥ |
ādipuraṇe —
yamalārjuna devāyāṁ namo dāmodarāya ca |
ulūkhalakṛtoddhāra varado bhava sarvadā ||
iti mantraṁ daśāvṛtyā majjanācamanaṁ naman |
kṛtārthayonimāpnoti viṣṇusāṇnidhyagaḥ sadā ||78||
yamalārjuna-devābhyām-uddharākhyo 'cyuto hariḥ |
dāmodaramahāmūrttiṁ sthāpito nandanandanaḥ ||

tato dāmodaraprārthanamantraḥ —
dāmavaddhāya kṛṣṇāya mātṛsnehasutāya te |
namo dāmodarāyaiva bālakṛṣṇa namostu te ||
ṣaḍabdarūpiṇe tubhyaṁ dāmodarasvarūpiṇe |
iti ṣaḍ padamantraṁ ca paṭhitvā pañcabhirnamet ||
muktibhāgī bhavelloko jananījanavallabhaḥ ||79||
vṛkṣotpāṭanadoṣasya śāntaye nandanirmitaṁ |
nagasaṅkhyāsamudrāṁśca samānītaṁ ca kūpakaṁ ||
saptasāmudrikaṁ nāma vṛkṣahatyānivāraṇaṁ |
haritārdraṁ kṣiṇodvṛkṣaṁ vaṭāśvatthakadambakaṁ ||
saptakūpakṛtātsnānānmukto bhavati pātakāt |
tato saptasāmudrikakūpasnānācamanaprārthanamantraḥ |
śaunakīye —
dadhi dugdha ghṛta kṣīra madhu takrarasādibhiḥ |
saptasāmudrakūpāya racitāya namo namaḥ ||
itī mantraṁ samuccārya saptabhirmajjanādibhiḥ |
snānācamanapūrvastu namaskāraṁ samācaret ||
sapta dugda rasādināṁ dānaṁ dadvāt vidhānataḥ |
godānaṁ vidhivatkuryāt devayonimavāpnuyāt ||
saptagotradvijebhyastu sapta dānaṁ samācaret |
saptarṣigotrajāḥ viprāstebhyo dānaṁ samācaret ||
saptaprakārahatyābhi rvimukto yatra mānava ||80||
kāmasenīsutādyāstāḥ gopyo vālotsavāya ca |
gopīśvaramahādevaṁ sthātpayeyurmanorathaiḥ ||
pūrṇāyuṣo bhavetvālāḥ dhanadhānyādisampadaḥ |
dine dine vivardhante gopīśvarapradarśanat ||
tato gopīśvaraprārthanamantraḥ |
laiṅge —
gopīśvarāya rudrāya mahādevāya te namaḥ |
gopīnāṁ śivadāyaiva bhavāya śatataṁ namaḥ ||
iti mantraṁ samuccāryaikādaśaiḥ praṇamecchivaṁ ||81||

gokulacandramāmūrtermandiraṁ yatra rājate |


bālasya gokuleśasya darśanaṁ kurute naraḥ ||
muktibhāgī bhavelloko dhanadhānyasamākulaḥ |
tato gokuleśvaraprārthanamantraḥ —
gokuleśa namastubhyaṁ bālakṛṣṇa varaprada |
vrajamaṇḍalalokasya rakṣaṇāyagato śiśūn ||
pañcabhiḥ paṭhate mantraṁ namaskaraṁ samācaret ||82||
sūrasenīsuto yatra rohaṇyudvāhamācaret |
mandiraṁ ramaṇāyārthe racayedrohiṇī gṛham ||
daśavarṣeṇa vāstavyo baladevasamudbhavaḥ |
tato rohiṇīmandiraprārthanamantraḥ —
dharmapatnīgṛhāyaiva vasudevasukhodbhavaḥ |
rohiṇyantapurāyaiva namaste gokulotsava ||
iti mantraṁ samuccārya śakrāvṛtyā namaścaret |
baladevasamaṁ putraṁ cirajīvinamāpnuyāt ||82||
tadbhyantaragehe ca baladevodbhavasthalam |
tato baladevajanmasthalaprartthanamantraḥ |
pādme —
haline baladevāya namaste śeṣamūrtaye |
janmasthalāya gopyāya kaṁsābhītivarapradaḥ ||
iti mantraṁ paṭheddhīmān saptabhiḥ praṇametsthalaṁ |
tasyaiva sarvadā saukhyaṁ dhanadhānyaḥ prajāyate ||84||
yatra nando'karodgoṣṭhīṁ sarvagopaiḥ samanvitaḥ |
nandādibhiśca ṣaḍtriṁśairgoṣṭhīramyā 'bhavacchubhā ||
tato nandagoṣṭhīprārthanamantra —
nandādibhyo namastubhyaṁ goṣṭhaī sthānāya dhīmate |
nityasaubuddhidāyaiva viṣṇoḥ sānnidhyahettave ||
iti mantraṁ samuccārya ṣaṭ triṁśādbhiḥ samāsataḥ |
kubudhyā saṁyuto loko subuddhiśca prajāyate ||

vikṣipto yadi vā lokaḥ suśīlaḥ spānnasaṁśayaḥ |


kunītikārako loko rājā vā dharmasaṁyutaḥ ||
sunītikārako rājā sudharmo bhavate naraḥ ||85||
śatagopīsamākīrṇe sarvāścaiva tu gopikāḥ |
vimohayan viveśātha pūtanā nandasadmaniḥ ||
devāṅganopaveṣāḍhyā rākṣasīrūpavarjitā |
aṅke kṛṣṇārbhakaṁ nītvā dinasaptasvarūpiṇaṁ ||
vipāḍhaya payasāpūrṇaṁ snehastanyamapāyayat |
dugdhasārdhaṁ pivetprāṇamasyāḥ ghoreṇa pāṇinā ||
sangṛhya niviḍaṁ yatra santyajetyatarevadan |
nandaveśma parityattkā rākṣasī tanumāsthitā ||
sā jagāma nabho mārgaṁ durvāsarṣestu śiṣyāṇī |
pātayaddharaṇīloke pūtanāpayasāhanat ||
dhātrīva gatimālebhe devayonīmanoharām |
yasmādetatsamudbhūtaṁ pūtanāstanyapānakaṁ ||
tato pūtanāstanyapānasthalaprārthanamantraḥ —
saptavāsaraveṣāya kṛṣṇāya satataṁ namaḥ |
pūtanāmokṣadāyaiva payaḥ pānāya te namaḥ ||
iti mantraṁ tribhiruktvā nāmaskāraṁ samācaret |
muktibhāgī bhavelloko ganāgamavivarjitaḥ ||
iti gokulamāhātmyamutpattiḥ samudāhṛtā |
vana-yātrāprasaṁge tu sarvābhīṣṭavarapradā ||
iti gokulotpattisadevatīrthsnānamāhātmyanirūpaṇaṁ ||86||
atha mahāvanapārśve sadevatīrtha-snāna-
baladevasthalotpattimāhātmyanirūpaṇam |
pādme —
yatra nandādayo gopaḥ yadornaimantraṇañcaret |
daśāyutagavāṁ dugdhaṁ samānīyātraprakṣipuḥ ||
dugdhapūrṇaṁ payokuṇḍaṁ pracakhyurdugdhakuṇḍakaṁ |
nānāmiṣṭānnadravyaistu sitādyaiḥ drākṣakṣuccaraiḥ ||
taṇḍulaiḥ payasaṁ cakrurbaladevasya prītaye |
śrāvaṇe ca saho māse pāyasaṁ ca nivedanam ||
teṣāṁ gṛhe vaset lakṣmīdugdhapūrṇavasundharā |
halino varadānena jalaṁ dugdhaṁ prajāyate ||

yataḥ saṁjāyate nāmnā dugdhakuṇḍaṁ manoharaṁ |


vana-yātrāprasaṅgastu navamyāṁ bhādraśuklage ||
yatra snānācamenaiva prārthanena tathaivaca —
devayonimavāpnoti surāste'mṛtapāyinaḥ |
dhanadhānyasukhādīśca labhate nātra saṁśayaḥ ||
tato dugdhakuṇḍasnānācamanaprārthanamantraḥ —
sudhāmayapayamtubhyaṁ halāyudhavarodbhava |
/ cirāyurvaradāyaiva dugdhakuṇḍa namostu te ||
iti mantraṁ samuccārya daśadhā majjanaiḥ snapan |
vidhivadācamaṁ kuryāt namaskāraiśca prārthayet ||
cirajīvī bhavelloko'mṛtapā devatā yathā ||87||
ādipurāṇe —
yatrava baladevastu yaduputraiḥ samanvitaḥ |
bhojanaṁ kriyate svacchaṁ kṛtadugdhāḍhayapāyasam ||
nandādisakalairgopairbahudugdhavibhūtaye |
yatraiva vana-yātrī ca naivedyaṁ pāpasaṁ caret ||
sarvadā dugdhapūrṇastu tasya geho prajāyate |
dhanadhānyasukhaiḥ pūrṇaḥ sarvadā ramate janaḥ ||
tato baladevabhojanasthalaprārthanamantraḥ —
sakaleṣṭapradāyaiva halinā bhojanasthala |
devarṣimanujānāṁ ca hitārthasiddhaye namaḥ ||
iti caturdaśāvṛtyā paṭhan mantraṁ namaścaret |
śakrasaṁkhyāghṛtaṁ grāsaṁ baladevasya tuṣṭaye ||88 ||
tato baladevayugalaprārthanamantraḥ —
revatīramaṇāyaiva gopānāṁ varadāyine |
anyonyasanmukhālokaprītaye ca namastu te ||
iti mantraṁ samuccārya vāmabhāgamupāsthito |
namaskāraṁ daśāvṛtyā yugalābhyāṁ samācaret ||
daśavarṣasvarūpeṇa baladevaḥ prasīdatu ||89||

tato trikoṇamandirapradakṣiṇaprārthanamantraḥ —
nandagopakṛtārthāya trikoṇa ramaṇasthala |
gopakāmaprapūrṇāya pradakṣiṇapade namaḥ ||
pañcabhiruccaran mantraṁ kuryātpaṁ ca pradakṣiṇaṁ |
sarvadā saukhyamāpnoti dhanadhānyādibhiḥ stutaiḥ ||
nandādisarvagopaistu nirmitaṁ halina sthalaṁ |
atraiva devatādīnāṁ pūrṇāḥ syuśca manorathāḥ ||90||
devādibhiḥ kāryapradakṣiṇā śubhā śubhapradā syānmanujādikānāṁ |
kṛṣṇe nabho māsi śubhaṁ prakāśitaṁ śrībhaṭṭanārāyaṇasaṁjñakena ||
iti śrī-bhāskara-tanaya-nārāyaṇa-bhaṭṭa-viracite vrajabhakti vilāsākhye
paramahaṁsa-saṁhitodāharaṇe caturtho'dhyāyaḥ ||

—o)0(o—

(5)

|| pañcamo'dhyāyaḥ ||

atha govardhanotpattimāhātmyanirūpaṇam |
ādivārāhe —
bhādrakṛṣṇacaturdaśyāṁ kuyādgovardhanāgamam |
kārtike śuklakṛṣṇetu pratipadyāṁ śivāmayoḥ ||
pradakṣiṇākṛtāpūjā śakrapūjāpahāriṇī |
vanapradakṣiṇārcābhiḥ snānaṁ ca praṇatiṁ caret ||
rāmājñāgrāhakaḥ śrīmāhnanumadvānarādhipaḥ |
uttarādudhṛtaṁ skandhe nītvā parvatamuccakaṁ ||
devatākāśavākyaistu setupūrṇastu jāyate |
tivākyaṁ samākarṇya prakṣipadavanītale ||
govardhano harerbhakto hanumantaṁ vravīdvacaḥ |
bhagavatpādahīnaṁ māṁ kariṣye 'tragamiṣyati ||
śāpaṁ dātuṁ praśakto'bhūtgirirhanumate kila |
tato girivarasyāpi vākyamākarṇya vānaraḥ ||
varado giraye bhūyādavravītvākyaṁ kapīśvaraḥ |
hanumaduvāca - kṣamasva bhodurārādhya tvayāvāsaṁ cakāra sa |
indro devādibhiḥ sārdhaṁ gopapūjāṁ samādade ||
ūrja sita pratipadyāṁ gopānāṁ rkṣako bhava |
dvāparante kaleradau līlāpūrṇe bhaviṣyasi ||
ityāśvāsya kapiḥ śrīmān jagāma nabhasā sudhīḥ |
rāmaṁ prāptvā namaskāraṁ daṇḍavat prapāta ha ||
vravīdvākyaṁ kapiḥ śreṣṭhaḥ setupūrṇaḥ prajāyate |
yasmādahaṁ kṣipāmyadya gāveddhanagiriṁ prabho ||
śrutvaivaṁ hanumadvākyaṁ rāmo vacanamabravīt |
ete girivaāḥ śreṣṭhāḥ pādasparśādvimokṣyate ||
govardhanaṁ girivaraṁ kariṣyehaṁ vimokṣaṇaṁ |
pāṇisparśācca nandasya gopānāṁ rakṣakaṁ paraṁ ||
vasudevakuladbhuto bālakṛṣṇo bhavāmyahaṁ |
iti govaṛdhanotpattiḥ devānāṁ saukhyakāriṇī ||1||
tato govardhanaparvatapujanapradakṣiṇāprārthanamantraṁ –
govardhana gire tubhyaṁ gopānāṁ sarvarakṣaka |
namaste devarūpāya devānāṁ sukhadāyine ||
dvi sahasraṁ japan mantraṁ namaskāraṁ pradakṣiṇa |
kuryāccatuḥ pramāṇena muktibhāgī bhavennaraḥ ||
ayaṁ govardhanaścātra prativāsaranimnatāṁ |
indraśāpādbhuvo madhye gamiṣyati kalau yuge ||
yavamātrapramāṇena lokānāṁ muktido bhavaḥ |
yasya darśnamātreṇa muktibhāgī bhavennaraḥ ||2||
tato haridevaprārthanamantraḥ |
skānde –
karoddhrtanagendrāya gopānāṁ rakṣakāya te |
saptāvdarūpiṇe tubhyaṁ haridevāya te namaḥ ||
pañcadhā paṭhate mantra namaskāraṁ samācaret |
sarvapāpādvinirmukto vaikuṇṭhapadamāpnuyat ||3||
gopikāvacanenāpi kṛṣṇastu manasākaret |
bṛṣahatyāparādhasya muktaye mānasīṁ subhāṁ ||
gaṅgāṁ dugdhamayāṁ puṇyāṁ mahāpāpagraṇāśinīm |

tato mānasīgaṅgāsnānācamanaprārthanamantraḥ —
gaṅge dugdhamaye devi bhagavanmānasodbhave |
namaḥ kaivalyarūpāḍhaye muktide muktibhāginī ||
iti mantraṁ śatāvṛtyā majjanācamanairnaman |
brahmahatyādipāpāni naśyanti nātra saṁśayaḥ ||
vṛṣahatyāparādhāttu vimukto devakīsutaḥ ||4||
yatra brahmādayo devāḥ samājagmurbhuvasthale |
brahmastutyābhiṣekaṁ ca hareścakre vidhānataḥ ||
sāmavedodbhavairmantraiḥ sarvakāmārthasiddhaye |
brahmakuṇḍaṁ yato jātaṁ brahmādibhirvinirmitaṁ ||
tato brahmakuṇḍasnānācamanaprāthānamantraḥ |
kaurme —
brahmādinirmitastīrtha śuddhakṛṣṇābhiṣecana |
namaḥ kaivalyanāthāya devānāṁ muktikāraka ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
dvayormadhye kṛtaṁ dānaṁ sahasraṁ guṇitaṁ bhavet ||
puṇyaṁ mānasikaṁ yatra phalamakṣayamāpnuyāt |
manasi saṁsthitānkāmān-cintanātsarvamāpnuyāt ||
guptadānaṁ prakurvīta svarṇagaurajatādikaṁ |
annavastrādikaṁ caiva pātrapṛthvīgṛhādikaṁ ||
daśāyutaguṇaṁ puṇyaṁ phalaṁ taddviguṇaṁ labhet |
nārīkelaphalādīnāṁ hastyaśvādividhāyīnāṁ ||
puṇyaṁ lakṣaguṇaṁ jātaṁ phalaṁ syāttaccaturguṇaṁ |
manasā kriyate dānaṁ makṣayaṁ phalamāpnūyāt ||5||
yatraiva devatāḥ sarve kṛtvā kṛṣṇaṁ puraḥ saraṁ |manasākhyaśubhāṁ devīṁ
sthāpayeyurmanorthadāṁ ||
tato mānasāmbikāprārthanamantraḥ |
vāyupurāṇe —
manasaḥ kāmadāyaiva manasāyai namo namaḥ |
nama devyai mahādevyai dhanadhānyaphalaprade ||
iti mantraṁ samuccārya navabhiḥ praṇameccatāṁ |
sarvānkāmānavāpnoti manasā cintanādapi ||
devyāstu bhavanasyāyi parikramaṇamaṣṭadhā |
kriyamāṇaḥ phalaṁ lebhe manasā yadi cintitam ||6||

tataścakratīrthasnānācamanaprārthanamantraḥ —
cakratīrtha namastubhyaṁ kṛṣṇacakreṇa lāñchitaṁ |
sarvapāpacchide tasmai kṛṣṇanirmalanirmitaṁ ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
daśadvārāt kṛtātpāpāt mucyate nātra saṁśayaḥ ||7||
yatraiva devatāḥ sarve cakreśvarasadaśivaṁ |
sthāpayeyuḥ prapūrṇāya manasaḥ kāmanāya ca ||
tataścakreśvaraprārthanamantraḥ |
rudrayāmale —
cakreśvarāya rudrāya pañcāsya śivamūrtaye |
vrajamaṇḍalarakṣāya namaste bhavamūrtaye ||
ityekādaśabhirmantraṁ namaskāraṁ paṭhanścaret |
sarvakāmārthāmokṣādiṁ labhate nātra saśayaḥ ||8||
tato lakṣmīnārāyaṇaprārthanamantraḥ —
lakṣmīnārāyaṇāyaiva govardhanasukhāya te |
namaste gopavṛndānāṁ paripūrṇavrajotsava ||
iti mantraṁ caturbhistu pradakṣiṇaṁ namaścaret |
putrādi sarvakāmāṁśca labhate nātra saṁśayaḥ ||9||
bhaviṣye — yatra kṛṣṇastu gopīnāṁ manāṁsyālhādanaṁ karāt |
kadambopari saṁviṣṭo muralīvādana śubham ||
gopyo'dhaḥsthalasaṁsthāstā rāsakrīḍanatatparāḥ |
yato kadambakhaṇḍākhyaṁ vanaṁ jātaṁ mahadbhūtaṁ ||
devānāṁ manujānāṁca kṛṣṇadarśanadāyakaṁ |
muktibhagī bhavelloko yatrāgatya namaścaret ||
tato kadambakhaṇḍākhyavanaprārthanamantraḥ —
gopikālhādarūpāya kṛṣṇakrīḍanahetave |
kadambākhyavanāyaiva kṛṣṇāya satataṁ namaḥ ||
daśabhirjapate mantraṁ kṣaṇa sthitvā hāriṁ smaran |
vaikuṇṭhapadamāpnoti sarvastaikhyasamanvitaḥ ||10||

yatraiva gopikāḥ sarvāḥ kṛṣṇamānīya cārbhakam |


snāpayeyuḥ sukhālhādairhaṛidevaṁ muhurvadan ||
kuṇḍaṁ śrīhāridevākhyaṁ pracakruḥ puṇyavardhanaṁ |
dhanadhānyapradaṁ nṛṇāṁ ciravālāyuvardhaṁ ||
tato haridevakuṇḍasnānācamanaprārthanamantraḥ —
gopikākṛtatīrthāya harideva manohara |
tīrtharāja namastubhyaṁ kṛṣṇalālityadarśine ||
iti mantraṁ samuccārya saptācamanamajjanaiḥ |
namaskaraṁ vidhānena kuryānmuktipadaṁ labhet ||11||
śakrayāmale — yatrendro dhvajamādāya kṛṣṇasyāgre vrajan puraḥ |
kṛtārthapadamālebhe viṣṇoragresvaratvataḥ ||
indradhvajavanaprārthanamantraḥ —
kṛtāthārūpiṇe tubhyamindradhvaja kṛtārthine |
namaḥ kaivalyanāthāya śakradvajabataya te ||
iti mantraṁ samuccārya ṣaḍāvṛtyā namaścaret |
kṛtārthapadamāpnoti trailokyādhipatirbhavet ||12||
tanmadhye devatāḥ sarve pañcatīrthān samādaduḥ |
kuṇḍaṁ cakruśca gopīnāṁ krīḍāsnapanahetave ||
pañcatīrthākhyakuṇḍaṁ ca pañcahatyāvināśanaṁ |
pañcadhānyakṛtaṁ dānaṁ pañcavīprāya dīyate ||
sitataṇḍulanodhūmayavamudgamasūrikam |
pañcadhānyāmidaṁ śreṣṭhaṁ ghṛtādirasasaṁyutam ||
pañcagotrasamudbhūtāḥ vaśiṣṭhātriparāśaraḥ |
kaśyapāṅgirasaccaite dānapātrāḥ prapūjakāḥ ||
tato pañcatīrthakuṇḍasnānācamanaprārthanamantraḥ —
narmade sarayūkāñci gomatī vetrike namaḥ |
kṛṣṇābhiṣecanārthāya pañcatīrthāya te namaḥ ||
iti mantraṁ samuccārya pañcabhirmajjanācamaṁ |
namaskāraṁ karotyevaṁ pañcasaubhāgyasampadam ||
labhate vaiṣṇavaṁ lokamucyakaiḥ padamāpnuyāt ||13||

tato maindravatīrthakuṇḍasnānācamanaprārthanamantraḥ |
mātsye —
maidavāya namastubhyaṁ ṛṣiśṛṅgasutāya ta |
maindavākhyāya tirthāya kuṇḍāya satataṁ namaḥ ||
iti mantraṁ samuccārya caturdhā majjanācamaiḥ |
namaskāraṁ prakurvīta sarvātkāmānavapnuyāt||14||
yamo'nucarabhāvena yatra snānaṁ samācaret |
vrajamaṇḍalarakṣārthamāgato pāśadaṇḍabhṛt ||
kṛṣṇājñayā bhramanyatra gopānāṁ rakṣaṇāya ca |
yamatīrthasaroramyaṁ mahiṣāsuranāśanaṁ ||
yatraiva kārtike māsi kṛṣṇapakṣe trayodaśi |
tasyāṁ vai kurute snānaṁ dīpadānaṁ caturmukhaṁ ||
sarvadā saukhyamāpnoti sarvāriṣṭavivarjitaḥ |
tato yamatīrthasarovarasnānācamanaprārthanamantraḥ —
sarvāriṣṭaharastīrtha yamatīrtha sarovara |
namaste kalmaṣaughānāṁ śāntaye bhūridāya te ||
iti mantraṁ caturbhistu paṭhitvā majjanācamaṁ |
namaskāraṁ prakurvīta sadāsukhamavāpnuyāt ||
caturvidhaṁ kṛtaṁ dānaṁ kṛṣṇāgausvarṇalauhakam |
tilaṁ dadyāt vidhānena gūrjarāya viśeṣataḥ ||
yamalokaṁ kadā naiva dṛṣṭo mokṣapadaṁ labhet ||15||
taptodakaṁ samānīya varuṇo'nucarabhāvataḥ |
śrīkṛṣṇasnapanārthāya racayennirmalaṁ saraḥ ||
varuṇākhyasaro ramyaṁ vikhyātaṁ pṛthivītale |
tato varuṇasarasnānācamanaprārthanamantraḥ —
mandākinīsamastīrthā varuṇasaṁgakāya ca |
namaḥ paramaśobhāḍhya kalmaṣaghnāya te namaḥ ||
dvisaptatibhiruccārya mantraṁ majjanamācamaṁ |
namaskāraṁ prakurvitākhaṇḍasaubhāgyasampadaṁ ||
labhate paramaṁ saukhyaṁ parivārasamanvitaḥ ||16||

kuvero'tra tapaścakre nadiṁ kauveriṇīṁ karot |


yatra snāto naro yastu kuberavaddhanī bhavet ||
caturvidhadhanaipūrṇo jāyate nātra saṁśayaḥ |
tato kauveriṇīsnānācamanaprārthānamantraḥ |
bhaviṣye —
kauveriṇyai namastubhyaṁ nadyai lakṣmyai namo namaḥ |
kṛṣṇāyai vahudhānyāyai svarṇadāyai varānane ||
iti mantraṁ daśāvṛtyā majjanācamanai rnaman |
dhanāḍhyo vahudhā loko snapanājjāyate dhruvam ||
iti govardhanasthānatīrthotpattirudāhṛtā |
lokānāṁ ca hitārthāyāvanyāmāvirbhavanti hi ||
iti govardhanotpattimahātmyanirūpaṇaṁ ||17||
atha kāmavanotpattimahātmyanirūpaṇaṁ |
vārāhe —
bhādrakṛṣṇatṛtīyāyāmāgato vana-yātrayā |
yatraiva gopikānāntu kāmāstu bahudhā bhavan ||
yato kāmavanaṁ nāma vikhyātaṁ pṛthivītale |
mohitā devatāḥ sarvā kāmasantaptamānasaḥ ||
tato kāmavanaprārthanamantraḥ —
gopīgītapraviṣṭāya dhīsaṁmohanakāriṇe |
namaste kāmadevāya śrīmanmadanamurttaye ||
tato mantraṁ samuccārya pañcadhā ca namaskarot |
sarvadā puruṣārthena ramate strījanaiḥ saha ||
paramāyuḥ sajīveta staikhyaśrīvallabhaḥ sadā ||18 ||
ratikelisakhī yatra snānaṁ pratidinaṁ karot |
ratikelikṛtaṁ kuṇḍaṁ sarvasaubhāgyavardhanaṁ ||
nārī ca patinā sārdhaṁ ratikeliṁ samācaret |
kadācinna bhavedbhagaṁ patyuścarati krīḍanaṁ ||
viyogaṁ na kadā jātaṁ patyugtyantavallabhā |

tato ratikelikuṇḍasnānācamanaprārthanamantraḥ |
bhaviṣye —
ratikelyai namastubhyaṁ sarvakaivalyamūrtaye |
sarvasaubhāgyade tīrthe ratitīrtha namostu te ||
iti mantraṁ tridhāvṛtyā majjanācamanai rnaman |
sarvadā saukhyamāpnoti dampatīratikrīḍanāt||19||
yatraiva phālgunaṁ māsi holikotsavakārakaḥ |
maṇḍalo rājate saukhyamutsavaṁ ca vrajaukasām ||
tato kelimaṇḍalaprārthanamantraḥ —
rādhākṛṣṇavilāsāya maṇḍalāya namo namaḥ |
sarva maṅgalamāṅgalyaphālgunotsavakāraka ||
iti mantraṁ samuccārya navabhiḥ praṇametsthalaṁ |
sarvadā saukhyamāpnoti holikotsavavardhanaḥ ||
iti kāmavanotpattimāhātmyanirūpaṇaṁ ||20||
atha jāvavaṭādhivanotpattimāhātmyanirūpaṇaṁ |
bṛhadgautamīye —
rādhāpādatalādyatra jāvakaḥ skhalito'bhavat |
yasmājjāvavaṭaṁ nāma vikhyātaṁ pṛthivītale ||
tato jāvavaṭapradakṣiṇāprārthanamantraḥ —
rādhājāvakasambhūta saubhāgyasukhavardhana |
ratikelisukhārthāya namo jāvavaṭāya ca ||
iti mantraṁ samuccārya daśadhā praṇatiñcaret |
sarvadā sukhamāpnoti sarvasaubhāgyasampadāṁ ||
yatra rādhākarotsnānaṁ catuṣaṣṭhisakhibhissā |
yasmājjāvavaṭe saṁsthaṁ rādhākuṇḍaṁ manoharaṁ ||
raktanīrasamākrāntaṁ kiñcit pītasamākulaṁ |
ratikelisukhaṁ nṛṇām atisobhāgyavardhanaṁ ||21||
tato rādhākuṇḍasnānācamanaprārthanamantraḥ —
rādhāyai satataṁ tubhyaṁ lalitāyai namo namaḥ |
kṛṣṇena saha krīḍāyai rādhākuṇḍāya te namaḥ ||
iti mantraṁ daśāvṛtyā majjanācamanai rnaman |
nara nārī kṛtasnānādakhaṇḍasukhamāpnuyāt ||22||

nāradīye — yatra rādhākarodrāsaṁ kṛṣṇena saha vihvalā |


saptavarṣasvarūpeṇa sakhibhirvahudhā sukham ||
kaumāra sambhavāmūrtirlālitā rādhayā saha |
kaṇṭhe hastaṁ samādhāya anyonyakuṭilekṣaṇaṁ ||
rāsamaṇḍalamākhyātaṁ gopavṛndairvinirmitaṁ |
bhādremāsi site pakṣe kṛṣṇo krīḍāṁ karotyasau ||
tato rāsamaṇḍalaprārthanamantraḥ —
catuṣaṣṭhisakhibhyastu rādhādibhyo namo namaḥ |
kṛṣṇāya ramaṇāyaiva saptavarṣasvarūpiṇe ||
iti mantraṁ navāvṛtyā maṇḍalāya namaścaret |
trailokyapadarājyasya sukhamāpnoti mānavaḥ ||23||
yatraiva vahudhā jātāḥ sarvāḥ sakhyastu vihvalāḥ |
kṛṣṇaṁ parijahustatra rādhāgranthiṁ samāyujan ||
padmāvatyāstu sakhyāstu vivāhaṁ sā samācaret |
gānaṁ vaivāhikotsāhaṁ sarvamāṅgalyapūritaṁ ||
sthānaṁ vaivāhikaṁ nāma naranārīvarapradaṁ |
tataḥ padmāvatī vivāhasthalaprārthanamantraḥ —
namaste sarvamāṅgalyaśubhavaivāhīkasthala |
padmāvatī sametāya namaste nandasūnave ||
iti mantraṁ samuccārya vāramekādaśaṁ naman |
cirañjīvī bhavelloko putrotsavasukhaṁ labhet ||
iti jāvavaṭādhivanotpattimāhātmyanirūpaṇaṁ ||24||
atha vana-yātrāprasaṅge nāradavanotpattimāhātmyaṁ —
bhādre māsyasite pakṣe caturdaśyāṁ ca darśanaṁ |
śukle kārtikamasi ca darśanaṁ pratipaddine ||

ādipurāṇe — yatraiva muniśārdūlo nāradastu tapaścaret |


kṛṣṇasadarśanārthāya yogavidyāṁ ca prārthayan ||
tato nāradamākhyātaṁ vanaṁ nāma bhuvi sthitaṁ |
tato nāradavanaprārthanamantraḥ —
govardhanamukhāsthāya nāradākhyavanāya ca |
tapasāṁ rāśaye tubhyaṁ namaḥ kaivalyarūpiṇe ||
iti mantraṁ samuccārya saptabhiḥ praṇametsthalaṁ |
paraṁ mokṣapadaṁ lebhe sarvadā vijayī bhavet ||25||
yatraiva nārado nityaṁ snānaṁ kṛtvā tapaścaran |
yato nāradakuṇḍākhyaṁ sarveṣṭaphaladāyakaṁ ||
tato nāradakuṇḍasnānācamanaprārthanamantraḥ |
bṛhannāradīye —
brahmalokapradāyaiva vaikuṇṭhapadāyine |
namaḥ nāradakuṇḍāya tubhyaṁ pāpapraśāntaye ||
iti mantraṁ daśāvṛtyā majjācamanai rnaman |
sarvapāpavinirmukto vaikuṇṭhapadamāpnuyāt ||26||
yatra brahmā samāgatya putrādhyayanahetave |
sarvayogamayīṁ vidyāṁ kamaṇḍalusamākulaḥ ||
upadeśaṁ ca putrāya karoti paramotsavaṁ |
yato vidyāsthalaṁ jātaṁ siddhapīṭhaṁ varapradaṁ ||
yato brahmāprasādāttu nāradādhyayannāca yaḥ |
devarṣimunilokānāṁ siddhividyāpradāyakaḥ ||
tato nāradaviddhyādhyayanasthalaprārthanamantraḥ —
brahma vidyāsthalastubhyaṁ jagadānandadāyine |
nāradādhyayanaśreṣṭha namastubhyaṁ varapradaṁ ||
iti mantraṁ satāvṛtyā namaskāraiḥ sthalaṁ namet |
sarvalokārthadāṁ vidyāṁ sakaleṣṭavimohinīm ||
prāpnoti puruṣo nityaṁ nāradasya prasādataḥ |
brahmaṇo varamālabhya nārado vijayī bhavet ||
yatra sthale jaḍo buddhayā mūrkho mūko'laso'kudhīḥ |
vikṣipto vadhiraścaiva kuśīlo dyūtalampaṭaḥ ||
kṛtvauṣadhaṁ mahāśreṣṭhaṁ vākpravṛtti śubhapradaṁ |
adrakaṁ bhadrakaṁ caiva vacaṁ vāvacikaṁ tathā ||

brāhmī sadyaghṛtaṁ śuddhaṁ yukttvā cūrṇaṁ śubhapradaṁ |


ṣaṣṭhaṁ pītarasāḍhyakhyaṁ sārasvatamidaṁ śubhaṁ ||
māghe māsyasite pakṣe caturdaśyāṁ samācaret |
kokilāsvarasādṛśyaṁ svaramāpnoti mānavaḥ ||
pivanmāghacaturdaśyāṁ nābhimātrajale sthitaḥ |
āsminnāradakuṇḍe 'sau kṛtvā buddhiviśāradaḥ ||
subuddhirjāyate loko suśīlo dharmatatparaḥ ||27||
brāhme — brahmā sarasvatīśmūrtiṁ sthāpayet putrasiddhaye |
sarasvatyāgrato viśya nārado munisattamaḥ ||
vidya dhyayanasaṁyukto yogavidyāṁ labhedasau |
sarasvatyavalokena vidyāvān jāyate naraḥ ||
tato sarasvatīprārthanamantraḥ |
āśvalāyane —
sarasvatyai namastubhyaṁ nāradeṣṭapradāyine |
brahmaṇyai brahmarūpiṇyai siddhi vidyāsvarūpiṇi ||
iti mantramudāhṛtya saptabhiśca namaścaret |
sarvānkāmānavāpnoti siddhividyāṁ varapradāṁ ||
iti nāradavanotpattimahātmyanirūpaṇaṁ ||28 ||
atha saṅketavanādhivanotpatti mahātmyanirūpaṇaṁ |
kaurmye —
saṅgamo yatra jāyeta śrīrādhākṛṣṇayoḥ sadā |
āgamāgamasaṁyogānnāma sañketakaṁ sthalaṁ ||
bhādre māsi sitepakṣe pañcamyāṁ darśanaṁ karot |
nyūnādhikyau yadā jātau caturthī tṛtīyādine ||
caturthītu viśeṣeṇa vana-yātrāprasaṅgake |
vana-yātrāprasaṅge tu saṅketavanasaṁjñakaṁ ||
tato saṁketavanaprārthanamantraḥ —
yugalāgamaveṣāya rādhāyai nandasūnave |
saṁketavanaramyāya namastubhyaṁ prasīda me ||
iti mantraṁ samuccārya navabhi praṇatiṁ caret |
dampatyovahudhā prītirjāyate nātra saśayaḥ ||29||

syāmāsyāmau yathā saukhyaṁ yatra snānaṁ samācaret |


yugalau pitṛmātrośca nāmoccāraṇakārakau ||
syāmakuṇḍaṁ samudbhūtaṁ saṁketopavane sthitaṁ |
tato syāmakuṇḍasnānācamanaprārthānamantraḥ |
kauṇḍinye —
yugalasnapanāyaiva syāmāsyāmāya śāśvate |
vimalotsavarūpāya keśavāya namo namaḥ ||
iti mantraṁ samucārya saptabhirmajjanācamaiḥ |
namaskārai rvidhānena snānānmokṣapadaṁ labhet ||
iti saṁketavaṭādhivanotpattimāhātmyanirūpaṇaṁ ||30||
tato sārikāvanotpattimāhātmyanirūpaṇaṁ —
śrāvaṇakṛṣṇapañcamyāṁ vrajayātrāprasaṅgataḥ |
yatraiva sārikānāṁ ca krīḍānaṁ virutaṁ ratiṁ ||
paśyati paramānando rādhayāḥ sañyuto hariḥ |
yato nāma samudbhūtaṁ sārikāvanamuttamaṁ ||
tato sārikāvanaprārthanamantraḥ |
bhaviṣyottare —
sārikāhlādasaukhyāya nānāśrutasukhapradaṁ |
yugalāya namastubhyaṁ ramāramaṇanāmataḥ ||
iti mantraṁ ṣaḍāvṛtyā namaskāraṁ samācaret |
tasyaiva bandhano nāsti suvākyaṁ śrūyate sadā ||
durvākyaṁ na kadā tasya śravaṇasya pathaṁ caret ||31||
śrīrādhākṛṣṇayoścaiva manasāhlādasambhavaṁ |
yato mānasaro yatra jāyate tanmanoharaṁ ||
nānāhaṁsavakākīrṇaṁ kalanirhlādasārasaṁ |
devāṅganāsamākīrṇaṁ devagandharvasaṁ kulaṁ ||
tato mānasaraḥsnānācamanaprārthanamantraḥ —
bhagavanmanasodbhūta rādhāmandavihāsaja |
tīrthārāja namastubhyaṁ śrīmānasarase namaḥ ||
iti mantraṁ samuccārya śakrāvṛtyā kameṇa ca |
majjanācamanai rnityaṁ namaskāraṁ samācaret ||

gandharvayonimālamya puṇyaśīlasthalaṁ yayau || iti


sārikāvanotpattimāhātmyanirūpaṇaṁ ||32||
atha vidrumavanotpattimahātmyanirūpaṇaṁ |
mātsye —
āṣāḍhaśuklapañcamyāmāgato vana-yātrayā |
yatra kadambabilvādyāḥ madhye vidrumarājayaḥ ||
śobhante vahuśobhābhir devagandharvakinnaraiḥ |
vidrumotpattisaṁjātā vidrumākhyavanaṁ bhavet ||
tato vidrumavanaprārthanamantraḥ —
vidrumodbhavarūpāya tālāṅkaracitāya ca |
sarvasaundaryagandhāya vanāya ca namostu te ||
iti mantraṁ samucārya dvāviṁśaiśca namaścaret |
sarvobharaṇasañyukto saubhāgyasukhamāpnuyāt ||
kadāpi bhūṣaṇairhīno naiva jāyenna saṁśayaḥ ||33||
vidrumārthāgatā yatra rohiṇī bhūṣaṇāya sā |
snānaṁ cakāra śuddhayarthaṁ muktādānaṁ karoti sā ||
rohiṇīkuṇḍamākhyātaṁ vasudhātalarājitaṁ |
tato rohiṇīkuṇḍasnānācamanaprārthanamantraḥ —
rohiṇī kṛta tīrthāya namaste kalmaṣāpaha |
devagandharvabhuṣāya sarvasaubhāgyadāyaka ||
iti mantraṁ samuccāryāṣṭabhirācamanairnaman |
majjanaiḥ snapanaṁ kurryātsaubhāgyasukhamāpnuyāt ||34||
muktānnītvā gatā devī rohiṇī pativallabhā |
vajreśvaraṁ mahādevaṁ sthāpayedvidhipūrvakam ||
nānāvidrūmalābhāya nityasaṁbhūṣaṇāya ca |
saubhāgyaphala-prāptāya patikāñtivivṛddhaye ||
tato vajreśvaramahādevaprārthanamantraḥ |
rudrayāmale —
vajreśvarāya devāya namastubhyaṁ prasīda me |
maṇividdhasamudbhūta vajramūrte namostu te ||

ityekādaśabhirmantraṁ namaskāraṁ samācaret |


vajrāṅo dīrghajīvīsyādratnādighanasṁyutaḥ ||
iti vidumavanotpattimahātmyanirūpaṇaṁ ||35||
atha puṣpovanotpattimahātmyanirūpaṇaṁ |
pādme –
jeṣṭhaśuklatrayodaśyāmāgato vrajayātrayā |
yatraiva lalitādyāstāḥ sakhyogopyastathākhilāḥ ||
puṣpasevākṛtārthāya kṛṣṇasaṁmohanāya ca |
kṛṣṇābharaṇaśobhāyai ramyastraknirmitāya ca ||
racayeyurmanorthastu ramyaṁ puṣpavanaṁ subham |
yamunākūlasambhūtaṁ devagandharvasaṁyutaṁ ||
puṣpānsamādadurlokāḥ kṛṣṇaṁ gopīṁstu pūjayet |
suvarṇabhuṣaṇān lebhe ramate vasudhatale ||
tato puṣpavanaprārthanamantraḥ |
skande –
saugandhyasumanāhlādadāyine sumanodhara |
namaḥ puṣpavana tubhyaṁ sarvadāśrīvivardhanaṁ ||
itimantraṁ samucārya śatamaṣṭottaraṁ naraḥ |
prakurvanti vidhānena kāñcanairbhūṣaṇaṁ labhet ||
yatra sthānasamudbhūtaiḥ puṣpararbhyarcanaṁ hareḥ |
kurute sarvadā saukhyaṁ nityameva varaṁlabhet ||36||
laiṅge –yatraiva śaṅkaro nityaṁ snātvā kṛṣṇārcanaṁ karot |
racayetsnānakuṇḍaṁ ca paraṁ mokṣapradaṁ nṛṇām ||
kalyāṇavardhanaṁ śreṣṭhaṁ śivarūpaṁ sukhapradaṁ ||
tato śaṅkarakuṇḍasnānācamanaprārthanamantraḥ –
śivanirmitatīrthaāya bhavarūpāya te namaḥ |
devarṣi manujādīnāṁ paramotsavahetave ||

iti mantraṁ samucārya pañcabhirmajjanācamaiḥ |


gālinībhiścamudrābhiḥ snapanaṁ praṇatiṁ caret ||
śivalokamavāpnoti sarveṣāṁ vaśyakārakaḥ |
kalyāṇaṁ sakalaṁ lebhe nirbhāgyo bhāgyavānbhavet ||37||
śivo lambodaraṁ putraṁ sthāpayedvighnaśāntaye |
lambodaraṁ gaṇeśaṁ ca pūjayedvidhivatsudhīḥ ||
dhanaputrādikāmāṁśca labhate nātra saṁśayaḥ |
tato lambodaragaṇeśaprārthanamantraḥ —
lambodara mahābhāga namaste girijātmaja |
putrādidhanakāmānāṁ vardhano śubhadāyaka ||
iti mantraṁ samuccārya praṇati dvādaśaṁ caret |
tasya vighāni naśyanti sarvadā siddhimāpnuyāt ||
iti puṣpavanotpattimāhātmyanirūpaṇaṁ ||38 ||
atha jātīvanotpattimāhātmyanirūpaṇaṁ |
nṛsiṁhapurāṇe —
āṣāḍhaśuklasaptamyāmāgato vrajayātrayā |
rādhāpriyasakhī yatra mādhurīnāmagopikā ||
rādhākṛṣṇārcanārthāya racayenmālatīvanaṁ |
nānādruma latākīrṇaṁ mathurāmaṇḍalaṁ dyutiṁ ||
tato jātīvanaprārthanamantraḥ —
mādhurīnirmitāyaiva jātivana namostu te |
atisaugandhyamodāya lakṣmīrūpāya te namaḥ ||
iti mantraṁ samuccārya praṇatiṁ daśadhā kamot |
sadā saubhāgyasaṁyukto lakṣmīvānapi jāyate ||39||
mādhurī nityamevātra snapanaṁ kurvatī sukhaṁ |
svakuṇḍaṁ racayedgopī mādhurīkuṇḍaviśrutaṁ ||
yatra snānakṛtānārī karkaśā durbhagāśubhā |
suśīlā śubhagā śreṣṭhā madhurasvarabhāṣiṇī ||
apsareva ca lokeṣu ramate modate'khilaṁ |

tato mādhurīkuṇḍasnānācamanaprārthanamantraḥ —
mādhurīracitaṁ tīrtha pītavārisamākula |
namaste mādhurīkuṇḍaṁ mānarūpa namo namaḥ ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanai rnaman |
madhurā bhavati vāṇī lokānāṁ priyavallabhaḥ ||40||
yatra rādhākaronmanaṁ mādhuryā saha vihvalā |
kuṭilekṣaṇā dṛṣṭathā sā śrīkṛṣṇamavalokayet ||
vahubhiḥ prārthanābhiḥ sā mādhūryā sudṛśābhavat |
vilāsaṁ kurute'sau sā kṛṣṇena saha mohitā ||
mānapūrṇaṁ vilāsasya mādhurīsthalamīritaṁ |
tato mānamādhurīsthalaprārthanamantraḥ —
mānapūrṇanivāsāya rādhāramaṇahetave |
vilāsamādhurīsthāna ratisaukhyāyate namaḥ ||
catubhiritimantraṁ ca paṭhaṁṁ ca praṇatiṁ caret |
dampatyorvahudhā prīti ratisaukhyaṁ ca sarvadā ||
iti jātivanotpāttīmahātmyanirūpaṇaṁ ||41||
atha campāvanotpattimāhātmyānirūpaṇaṁ |
kātyāyanasaṁhitāyāṁ —
āṣāḍhaśuklaṣaṣṭhayāṁ ca gato'sau vrajayātrayā |
yatra campāsakhīnāma racayetsundaraṁ vanaṁ ||
lalitāmohanasyāpi krīḍāramaṇahetave |
sakhī campalatā śreṣṭhā lalitā priyavallabhā ||
yasyāḥ prītyā samāyātā gomatī gopikā śubhā |
krīḍāvimalakallolahetave kuṇḍanirmalaṁ ||
nīlavārisamākīrṇaṁ nānādrumalatāvṛtaṁ |
trividhaiḥ kamalaiścāpi raktanīlasaroruhaiḥ ||
vahudhā rājate śreṣṭhaṁ tapaḥ siddhipradāyakaṁ |
tataścampāvana-yātrāprārthanamantra —
devagandharvakīrṇāya campāvana namostu te |
sakaleṣṭapradāyaiva lalitāramaṇāya te ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
devayoniṁ samālabhya sarvadā sukhamāpnuyāt ||

tato gomatīkuṇḍasnānācamanaprārthanamantraḥ —
gomatī manasorthāya sarvakāmapradāyine |
tapasāṁ siddhaye tubhyaṁ tīrtharāja namostu te ||
iti mantraṁ daśāvṛtyā majjanācamanai rnaman |
trividhaṁ saukhyamāpnoti kāmadharmārthasaṁjñakaṁ ||
iti campāvanotpattimahātmyanirūpaṇaṁ ||42||
atha nāgavanotpattimahātmyanirūpaṇaṁ |
śakrayāmale —
vana-yātrāprasaṅgaṁ ca bhādrakṛṣṇe hyamādine |
āgato vana-yātrārthī hastyārohasukhaṁ labhet ||
airāvatasamārūḍho śakro yatra samāgataḥ |
śacījalavihārasya krīḍālokanahetave ||
sarvabhirapsarobhiśca jalakrīḍāṁ karoddhariḥ |
tatraivairāvataṁ mucya śakro krīḍāṁ prapaśyati ||
yasmānnāgavanaṁ nāma jāyate pṛthivītale |
indrāṇī racayetkuṇḍaṁ jalakrīddāvihāriṇe ||
gandharvadevatābhiśca apsarogaṇasevitaṁ |
śacīkuṇḍaṁ samākhyāttaṁ bhūmau nāgavane sthitaṁ ||
tato nāgavanaprārthanamantraḥ —
namo nāgavanāyaiva airāvatasamudbhava |
rājyalakṣmīpradastubhyaṁ sarvadā vijayaprada |
/
saptabhirmantramuccārya namaskāraṁ samācaret |
rājyasampadamāpnoti śakratulyaparākramaḥ ||
tato śacīkuṇḍasnānācamanaprārthanamantraḥ —
śacīnirmitatīrthaya pātivratyasvarūpiṇe |
namaḥ kaivalyanāthāya ramyatīrthaṁ namostu te ||
iti mantraṁ mudāhṛtya dvādaśairmajjanācamaiḥ |
namaskāraṁ vidhānena kuryānmokṣapadaṁ labhet ||
yatra snānakṛtā nārī saptajanmapativratā || iti
nāgavanotpattimahātmyanirūpaṇaṁ ||43||

atha tārāvanotpattimāhātmyanirūpaṇaṁ |
śeṣarāmāyaṇe —
śrāvaṇa kṛṣṇasaptamyāmāgatoṁ vrajayātrayā |
tārā yatra tapastepe kanyāpañcatvasiddhaye ||
bhagavaddarśanārthāya varalābhāya duścaraṁ |
yasmāttārāvanaṁ nāma vikhyātaṁ pṛthivītale ||
tatastārāvanaprārthanamantra —
tārāvana namastubhyaṁ tapaḥ siddhisvarūpiṇe |
devayonisamudbhūta kanyāyai varade namaḥ ||
iti mantraṁ samucārya navabhiḥ praṇatiṁ caret |
devarṣiyonimāpnoti paramokṣapadaṁ labhet ||
tārā yatra kṛtaṁ snānaṁ paricaryāsusiddhaye |
tārākuṇḍaṁ samākhyātaṁ tāravanamupasthitaṁ ||
tatastārākuṇḍasnānācamanaprārthanamantraḥ —
tārānirmitatīrthāya tārākuṇḍābhidhāyine |
tīrtharāja namastubhyaṁ sarvapāpapraṇāśana ||
iti mantraṁ samucārya navabhirmanācamaiḥ |
namaskāraṁ prakurvīta phalaṁ śataguṇaṁ labhet ||
yatraiva kriyate dānaṁ tāraṁ rukmamayaṁ kṛtaṁ |
karṣatrayapramāṇena svarge harmyaṁ labhennaraḥ ||
iti tārāvanotpattimāhātmyanirūpaṇaṁ ||44||
atha sūryapatanavanotpattimāhātmyanirūpaṇaṁ |
ādityapurāṇe —
śrāvaṇakṛṣṇadvādaśyāmāgato vrajayātrayā |
tretāyuge samāyāte sūryo yatra papāta ha ||
rāvaṇasya bhayaṁ labdhvā śrīrāmaśaraṇāgataḥ |
yato sūryaprapātākhyaṁ vanaṁ yatra prajāyate ||
tato sūryapatanavanaprārthanamantraḥ —
bhāskarāya namastubhyaṁ bhuvastalasamāgataḥ |
namaḥ pratyakṣadevāya timirandhavināśine ||
iti dvādaśabhirmantraṁ samucārya namaskarot |
sarvaṁrogairvinirmukto dhanadhānyamavāpnuyāt ||

yatra sthāne'patatsūryo dīrghakūpaḥ prajāyate |


sūryakūpaṁ samākhyātaṁ vahupuṇyavivardhanaṁ ||
yatra snānakṛto dhīmānsvarṇamūrti raviṁ dadau |
pañcakarṣapramāṇena vaikuṇṭhapadamāpnuyāt ||
iti sūryaṁpatanavanotpattimāhātmyanirūpaṇaṁ ||45||
atha bakulavanotpattimāhātmyanirūpaṇaṁ |
gaurīrahasye —
āṣāḍhaśukladvādaśyāmāgato vrajayātrayā |
gopyo bakulāvṛkṣāṇāṁ vanaṁ cakrurmanoharaṁ ||
ramaṇārthāya kṛṣṇasya rūpaṁ vaihāriṇo'trahi |
bakulākhyaṁ vanaṁ jātaṁ vikhyātaṁ pṛthivītale ||
kṛṣṇasārdhaṁ ramedgopī yatrotsāhaśukhaṁ rataṁ |
tato bakulavanaprārthanamantraḥ —
gopikānirmitārthāya bakulānāṁ vanāya te |
namaḥ paramarūpāya paramālhādarūpiṇe ||
iti mantraṁ samucārya vīśvapraṇatimācaret |
manobhilāṣiṇīṁ nārīṁ labdhā saukhyamavāpnuyāt ||46||
yatra gopyo saroramyaṁ nirmayeyurmanoharaṁ |
pītāruṇasitairnīlairjalairrūmisamākulaṁ ||
aṅgarāgavinirdhautabhinnakallolaśobhitaṁ |
jalakrīḍāvihāreṇa kṣiptavāhūrunirpharai ḥ ||
vīmalaṁ krīḍamānāstājaguḥ kṛṣṇaṁ manorathaiḥ |
gopīsaro samākhyātaṁ vikhyātaṁ pṛthivītale ||
tato gopīsarovarasnānācamanaprārthanamantra —
nānāvimalavarṇāmbhaḥsarase gopikarcita |
namaḥ kalmaṣanāśāya gopikāsarase namaḥ ||
iti mantraṁ samuccārya saptabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta sarvadā sukhamāpnuyāt ||47||
yatra gopyaḥ śubhāṁ krīḍāṁ cakruḥ kṛṣṇamahotsavaiḥ |
krīḍāmaṇḍalamākhyātaṁ gopīnāṁ kṛṣṇagoṣṭikaṁ ||
gītavādyasamāyuktaṁ nānāravamanoharaṁ |

tato krīḍāmaṇḍalaprārthanamantraḥ —
gopikāramaṇārthāya maṇḍalāya namāstu te |
yaśodānandanāyaiva kṛṣṇāya satataṁ namaḥ ||
iti mantraṁ samuccārya ṣoḍaśāvṛttibhirnamet |
paraṁ mokṣapadaṁ lebhe dhanadhānyasamākulaḥ ||
iti bakulavanotpattimāhātmyanirūpaṇaṁ |
atha tilakavanotpattimāhātmyanirūpaṇaṁ |
vāmanapurāṇe —
navamyāṁ śrāvaṇe kṛṣṇe vana-yātrāprasaṅgataḥ |
āgato vrajayātrārthī tīlakākhyaṁ vanaṁ śubhaṁ ||
mṛgāvatyāpsarā yatra śṛṅgāratilakaṁ karot |
gopīnāṁ sukumārīṇāṁ kṛṣṇaveṣābhidhāyināṁ ||
vahutilakavṛkṣāṇāṁ ropaṇaṁ ramaṇaṁ karot |
tilakākhyaṁ vanaṁ jātaṁ sarva saubhāgyavardhanaṁ ||
tatastilakavanaprārthanamantraḥ |
bṛhadgautamīye —
śṛṅgāratilakābhyastu gopikābhyo namo namaḥ |
vanāya tilakākhyāya vanarāja namostu te ||
iti mantraṁ daśāvṛtyā praṇatiṁ kurute naraḥ |
sakaleṣṭapradāṁ nityaṁ prāpnotyatra na saṁśayaḥ ||49||
mṛgāvatīkṛtaṁ snānaṁ gopikābhiḥ samanvitā |
yato mṛgāvatīkuṇḍaṁ vikhyātaṁ pṛthivītale ||
tato mṛgāvatīkuṇḍasnānācamanaprārthanamantraḥ —
mṛgāvatīkṛtārthāya tītharāja namostu te |
tāmravarṇāpayodbhūta brahmahatyādighātaka ||
iti mantraṁ samuccārya navabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta paramaindrapadaṁ labhet ||
iti tilakavanotpattimāhātmyanirūpaṇaṁ ||50||
atha dīpavanotpattimāhātmyanirūpaṇaṁ |
bhaviṣye —
jeṣṭhaśukladvitīyāyāṁ vrajayātrāprasaṅgataḥ |
dīpanāmavanaṁ gatvā paripūrṇasukhaṁlabhet ||
yatra kṛṣṇaḥ sagopībhiḥ dīpadānaṁ samācaret |
māsi kārtikapūrṇe tu jaganmaṅgalakārake ||
yatraiva dipadānaṁ ca kurute kārtike naraḥ |
trailokyamohinīṁ lakṣmī dhanadhānyasamākulāṁ ||
caturguṇamayīṁ lebhe caturvargaphalapradaṁ |
tato dīpavanaprārthanamantra —
namo dīpavanāyaiva kamaleṣṭapradāyine |
sagopikāya kṛṣṇāya namaste nandasūnave ||
iti mantraṁ samuccārya daśadhā praṇatiṁcaret |
dīpadānaphalaṁ lebhe tvanyamāseṣu darśanāt ||51||
yatra rudro'karotasnānaṁ kṛṣṇadarśanalālasaḥ |
rudrakuṇḍaṁ samudbhūtaṁ sakaleṣṭapradaṁ nṛṇāṁ ||
tato rudrakuṇḍasnānācamanaprārthanamantraḥ —
rudrakuṇḍāya te tubhyaṁ namo rudravinirmitaṁ |
sakaleṣṭapradāyaiva tīrtharāja śubhaprada ||
ityekādaśadhā mantraṁ paṭhitvā majjanācamaiḥ |
namaskāraṁ prakurvīta sarvakalyāṇāmāpnuyāt ||52||
lakṣmīnārāyaṇaṁ mūrttiṁ sthāpayedarthasiddhaye |
rudro mokṣapradārthāya kṛṣṇamāyāvimohitaḥ ||
tato lakṣmīnārāyaṇaprārthanamantraḥ |
lakṣmīrahasye —
lakṣmyāsaha sukhāsīna nārāyaṇa namostu te |
kalidoṣavināśāya saṁtatyudbhavahetave ||
iti mantraṁ samuccāryaḥ dvādaśaiḥ praṇatiṁ caret |
dhanavān putravān loko kīrtimāṁśca prajāyate ||
iti dīpavanotpattimāhātmyanirūpaṇaṁ ||53||
atha śrāddhavanotpattimāhātmyanirūpaṇaṁ |
gāruḍe —
vaiśākhasyāsite pakṣe tṛtīyāsaṁbhave dine |
vrajayātrā samāyātā nāma śrāddhavanaṁ śubhaṁ ||
idaṁ ca yādavānāṁ ca mokṣarūpapradasthalaṁ |
yatastu yādavāḥ sarve baladevaprabhṛtayaḥ ||

śrāddhaṁ kurvanti mokṣāya pitṛṇāmakṣayaṁ phalaṁ |


apamṛtyumṛto loko vahnidāhādinā yataḥ ||
pretatvayoniyuktāṁdho'santāno nirvaśakaḥ |
yatra śrāddhamavāpnoti pretatvaṁ mucyate kṣaṇāt ||
pitṛdevagatāyoniṁ prāpnotyatra na saṁśayaḥ |
putravān dhanavān bhūyād ityuktvā ca varaṁ dadau ||
yato śrāddhavanaṁ jātaṁ vikhyātaṁ pṛthivītale |
tato śrāddhavanaprārthanamantraḥ —
akṣayaṁ puṇḍarīkākṣa pretamuktiprado bhavaḥ |
namaḥ śrāddhavanaṁ tubhyaṁ pitṛdeva namostute ||
iti mantraṁ tribhirukattvā namaskāramṁ trayaṁ caret |
tasyaiva pitaro yānti akṣayapadasajñakaṁ ||
āśvine vāthavā pauṣe māsayorurubhayorapi |
kṛṣṇapakṣe karocchrāddhaṁ gayāśrāddhaphalaṁ labhet ||
pāyasasya kṛtaṁ piṇḍamanyadhānyavivarjitaṁ |
pitṛṇāmakṣayaṁ sajñaṁ sarvadā tṛptikārakaṁ ||54||
baladevakṛtaṁ śreṣṭhaṁ sajñaṁ śrāddhavanaṁ śubham |
yatraiva balabhadrastu nityasnānaṁ samācaret ||
madhyāhnodayavelāyāṁ yadūnāṁ śrāddhahetave |
nāma śrībalabhadrasya kuṇḍaṁ pāpapraṇāśanaṁ ||
vikhyātaṁ pṛtivīloke sthitaṁ śrāddhavane śubhe |
tato balabhadrakuṇḍasnānācamanaprārthanamantra —
balabhadrakṛtāyaiva tīrtharāja namostu te |
vaimalyajalapūrṇāya kuṇḍāya satataṁ namaḥ ||
iti mantraṁ samuccārya daśadhā majjanācamaiḥ |
namaskāraṁ prakurvīta muktibhāgī bhavennaraḥ ||55||
nīlakaṇṭhaśivasyāpi mūrtiṁ saṁsthāpayeddhalī |
yatraiva yādavānāṁ ca mokṣāyārthavibhutaye ||
tato nīlakañṭhaśivaprārthanamantraḥ |
laiṅge —
bhavāyākāśarūpāya nīlakañṭhāya te namaḥ |
jalamūrte namastubhyaṁ yadūnāṁ mokṣadāyaka ||
ityekādaśabhirmantraṁ paṭhaṁstu praṇatiñcaret |
dhanadhānyasukhādīṁśca labhate nātra saṁśayaḥ ||
iti śrāddhavanotpattimāhātmyanirūpaṇaṁ ||56||

atha ṣaṭpadavanotpattinirūpaṇaṁ |
bhaviṣyottare —
vaiśākhaśuklasaptabhyāṁ vrajayātrī samāgataḥ |
yatraiva bhramarānekāḥ nānāravasamākulāḥ ||
vahudhā ravamācakrurgopikā krīḍanotsavāḥ |
yasmātṣaṭpadanāmānaṁ vanaṁ khyātaṁ bhuvastale ||
tato ṣaṭpadavanaprārthanamantraḥ —
gopikāramaṇasthāna bhramarāvalisaṁkula |
ṣaṭpadākhyavanāyaiva namastubhyaṁ varaprada ||
iti ṣaḍbhiḥ samuccārya mantraṁ ca praṇatiñcaret |
sarvadā strīsukhaṁ lebhe dhanadhānyasamanvitaḥ ||57||
yatra rādhādayo gopyaḥ kaṭiṁ vaddhvā hareḥ karaiḥ |
āliṅganaṁ samācakrubhrāmarārāvamoditāḥ ||
tāḍayanacyutaṁ kṛṣṇaṁ snāpayeyurmadoddhatāḥ |
dāmodaraṁ praṣiṁceyurjalavaihāranirpharaiḥ ||
nāma dāmodarṁa kuṇḍaṁ vikhyātaṁ pṛthivītale |
gopīkṛṣṇaṁ mahātīrthaṁ nānāvarṇajalāstutaṁ ||
tato dāmodarakuṇḍasnānācamanaprārthanamantraḥ —
sagopīsnānaramyāya veṣadāmodarāya te |
namaḥ kaivalyanāthāya tīrtharāja namostu te ||
iti mantraṁ daśāvṛtyā majjanācamanai rnamat |
sarvānkāmānavāpnoti sarvasaubhāgyasampadaṁ ||
yatra gopyo priyaṁ mūrtiṁ dāmodarasvarūpiṇaṁ |
sthāpayeyurgaṇotsāhairnityadarśanalālasāḥ ||58 ||
tato dāmodarasvarūpadarśanaprārthanamantraḥ —
dāmodara mahābhāga gopīvaśya varaprada |
śatakoṭisakhīnāṁ ca vallabhāya namostu te ||
iti mantraṁ samuccārya ṣoḍaśāvṛttibhirnamet |
muktibhāgī bhavelloko vaikuṇṭhaṁ vasate sadā ||
iti ṣaṭpadavanotpattimāhātmyanirūpaṇaṁ ||59||

atha tribhuvanotpattimāhātmyānirūpaṇaṁ |
viṣṇurahasye —
vaiśākhakṛṣṇapūrṇāyāṁ vrajayātrī samāgataḥ |
trayāṇāṁ bhuvanānāṁ ca yatra saukhyaṁ karoddhariḥ ||
gopībhyo śatakoṭībhyo vahūtsavamanorathaiḥ |
yatastribhuvanaṁ nāma vanaṁ jātaṁ mahītale ||
tatastribhuvanavanaprārthanamantraḥ —
namastrailaukyasaukhyāya maṅgalotsavahetave |
kalānāṁ nidhaye tubhyaṁ dhanadhānyādidāyakaḥ ||
ityaṣṭadhā paṭhenmantraṁ namaskāraṁ samācaret |
trailokyasaṁbhavāṁ lakṣmīṁ bhuṅkte bhūmipadesthitaḥ ||60||
yatraiva kāmanāḥ pūṇa gopīnāñcākaroddhari |
snānaṁ cakāra gopībhiḥ saha kṛṣṇo sukhotsavaiḥ ||
yataiva kāmeśvaraṁ kuṇḍamicchāpūrṇajalāplutaṁ |
tato kāmeśvarakuṇḍasnānācamanaprārthanamantraḥ —
kāmyotsavaprapūrṇāya tīrtharāja namostu te |
dhanadhānyasukhotpattisaukhyarūpāya te namaḥ ||
iti mantraṁ samuccārya viṁśatyā majjanācamaiḥ |
namaskāraṁ cakārātra vāñchitaṁ phalamāpnuyāt||61||
gopyo'tra darśanārthāya vāsudevasvarūpakaṁ |
sthāpayeyuḥ sukhāhlādaiḥ paripūrṇa manorathāḥ ||
tato vāsudevaprārthanamantraḥ —
namaste vāsudevāya gopikāvallabhāya ca |
namaḥ paramarūpāya devakīnandanāya ca ||
iti mantraṁ samuccārya yathā śaktyā namaścaret |
paraṁ mokṣapadaṁ yāti dhanadhānyasamṛddhimān ||
darśanādvāsudevasya muktibhāgī bhavennaraḥ |
iti tribhuvanotpattimāhātmyanirūpaṇaṁ ||62||
atha pātravanotpattimāhātmyanirūpaṇaṁ |
mahābhārate —
vaiśākhasyāsite pakṣe trayodaśyāmupāgate |
vrajayātrāprasaṅgena pātrākhyavanasaṁjñaka ||

dvāparasya yugasyānte rājā karṇo'bhavatsudhīḥ |


dhātūnāṁtu caturṇāṁ sasvarṇarukmaprabhṛtināṁ ||
tāmrakāṁsyadvayoścaiva pātraṇi ca cakāraha |
ghṛtaśarkaragodhūmatilapūrṇāni tūrya ca ||
sadruvyāṇi dvijātibhyo dadau dānamanuttamaṁ |
aṅgirātribharadvājakaśyapebhyo praṇamya ca ||
yasmātpātravanaṁ nāma vikhyātaṁ pṛthivītale |
tato pātravanaprārthanamantraḥ —
sarvadhātumayasthāna svarṇabhūmi namostu te |
ratnagarbhaṁ namastubhyaṁ pātrasthala namo'stu te ||
iti mantraṁ śatāvṛtyā namaskāraṁ samācaret |
pātradānaphalaṁ lebhe puṇyaṁ koṭiguṇaṁ phalaṁ ||
yathā śaktyā karoddānaṁ catuṣpātraṁ sadhātukaṁ |
catuṣpātrādi dhānyaṁ ca dvijebhyo savidhānataḥ ||
sarvānkāmānavāpnoti sahasraguṇitaṁ phalaṁ ||63||
yatra karṇo mahātyāgī nityasnānaṁ cakāra ha |
suvarṇanirmitaṁ kuṇḍaṁ nīlāmbhaḥ kamalānvitaṁ ||
yatra snātvā karoddānaṁ daśabhārasuvarṇakaṁ |
māghakārtikayoścaiva pakṣayorubhayorapi ||
dāna kuṇḍo bhavedatra puṇyaṁ koṭiguṇaṁ phalaṁ ||
tato dānakuṇḍasnānācamanaprārthanamantraḥ —
sarvākṣayapradastīrtha dānakuṇḍa namostu te |
sadehakarṇamokṣāya namaḥ papapraṇāśine ||
iti mantraṁ daśāvṛtyā majjanācamanai rnaman |
sakalevarajīvātmā vaikuṇṭhapadamāpnuyāt ||64||
tato karṇadarśanaprārthanamanāḥ —
karṇāya dānarupāya kauravāya namostu te |
sarvakalmaṣanāśāya muktidāṁ muktimūrtaye ||
iti mantraṁ samuccārya pañcabhiḥ praṇatiñcaret |
muktibhāgī bhavelloko darśanānnātrasaṁśayaḥ ||
iti pātravanotpattimāhātmmyanirūpaṇaṁ ||65||

atha pitṛvanotpattimāhātmyanirūpaṇaṁ |
viśṇupurāṇe —
jeṣṭhakṛṣṇatrayodaśyāṁ vrajayātrāprasaṅgataḥ |
āgato pitṛyācārthī pitṛṇāmāśiṣaṁ labhet ||
ājagāma muniśreṣṭho śravaṇo pitṛvatsalaḥ |
tīrthayātrāprasaṅgena pitrorandhasvarūpiṇoḥ ||
skandhārohaṇasaṁyukto svatīrthaṁ racaye'trahi |
kavarīvaṭa mūlesmin nidhāya snapanaṁ caret ||
yato pitṛvanaṁ nāma bhavati pṛthivītale |
snapanācchraṁvaṇaṁ kuṇḍaṁ sarvatīrthottamottamaṁ ||
tato pitṛvanaprārthānamantraḥ —
namaḥ pitṛvanāyaiva putravātsalyahetave |
mokṣarūpanivāsāya bhagastubhyaṁ namostu te ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
cirajīvī bhavelloko parivāravivardhanaḥ ||66||
tato śravaṇakuṇḍasnānācamanaprārthanamantraḥ —
tīrtharāja namastubhyaṁ śravaṇena vinirmitaṁ |
pāpaughaśamanāyaiva sarvadharmasvarūpiṇe ||
iti mantraṁ samuccārya pañcabhirmajjanācamaiḥ |
namaskāraṁ prakurvita paramāyuḥ sa jīvati ||67||
tato vaṭasthaskandhārohaṇadarśanaprārthanamantraḥ —
namo mātre'ndharūpiṇyai namaḥ pitre'ndharūpiṇe |
varādāyai namastubhyaṁ varadāya namostu te ||
iti dvādaśabhirmantraṁ paṭhaṁstu praṇatiñcaret |
putrasaukhamavāpnoti nityotsavavivardhanaḥ ||
iti pitṛvanotpattimāhātmyanirūpaṇaṁ ||68 ||
atha vihāravanotpattimāhātmyanirūpaṇaṁ |
brahmāṇḍe —
jeṣṭhaśuklacaturthyāṁtu vrajayātrāprasaṅgataḥ |
āgato vrajayātrārthī vihārākhyavanaṁ śubhaṁ ||
yatraiva śatakoṭibhirgopībhīrāsamācaret |
nandasunurmahotsāhairjhakāraravamohanaiḥ ||

nānā vimalarūpeṇa vihāra rativihvalaṁ |


vihāravanamākhyātaṁ yasmānnāma bhaviṣyati ||
tanmadhye sa karodrāsaṁ rāsamaṇḍaṁlamadbhutaṁ |
vikhyātaṁ triṣulokeṣu vahusaubhāgyavardhanam ||
tato vihāravanaprārthanamantraḥ —
gopikānirmitāyaiva nandasūnuvihāriṇe |
devarṣidurllabha śreṣṭha vanarāja namostu te ||
iti ṣoḍaśabhirmantraṁ paṭhitvā praṇatiṁ caret |
sarvadā parivāreṣu ramate sa mahotsavaiḥ ||69||
tato śatakoṭīgopikārāsamaṇḍalaprārthanamantraḥ —
gopībhyo śatakoṭībhyo sa kṛṣṇābhyo namostu te |
devādiparamotsāha rāsagoṣṭi namostu te ||
iti mantraṁ samāvṛtyā namaskāraṁ samācaret |
dhanadhānyasukhaṁ labdhvā paramokṣapadaṁ labhet ||70||
āgatya varuṇe yatra vāruṇīṁ māndirāṁ karot |
kṛṣṇapanāya gopīnāṁ pānāya madavihvalāṁ ||
vaihāravihvalāḥ gopīḥ kṛṣṇaṁ vaihāravihvalaṁ |
dṛṣṭvā karonmahātīrtha vāruṇīkuṇḍamuttamaṁ ||
surāpānakṛto mohādyatra doṣo vimucyate |
tato vāruṇīkuṇḍasnānācamanaprārthanamantraḥ —
namo varuṇaramyāya vāruṇīkuṇḍa te namaḥ |
indrādilokapālānāṁ varadāya namostu te |1
iti mantraṁ navāvṛtyā majjanācamanairnaman |
daśadvārakṛtātpapānmucyate nātra saṁśayaḥ ||
iti vihāravanotpattimāhātmyanirūpaṇaṁ ||71||
atha vicitravanotpattimāhātmyanirūpaṇaṁ |
bṛhadgautamīye —
vaiśākhaśuklapañcamyāmāgato vrajayātrayā |
yatra gopyo vicitrāṇi racayeyuḥ sumaṅgalaḥ ||
nānāvarṇāni ramyāni manojñāni sunirmalāḥ |

tato vicitravanaprārthanamantra —
vicitrarūpiṇe tubhyaṁ namaste krīḍanasthala |
gopīnirmitavāsāya jagadānandahetave ||
iti mantraṁ ṣaḍāvṛtyā paṭhitvā praṇatiñcaret |
paratreha ca prāpnoti citravaicitramandiraṁ ||72||
kṛṣṇasya mandiraṁ cakruścitravaicitraśobhitaṁ |
nānāvimalakrīḍābhi ramaṇāya manoharaṁ ||
tataścitramandiraprārthanamantraḥ —
nānāvarṇavicitrāya gopikānirmitāya ca |
atyutsavavilāsāya ramaṇāya namostu te ||
iti mantraṁ samuccārya ṣoḍaśāvṛttibhirnamet |
citraṁ samarpayeddhyatra likhitvā vidhipūrvakaṁ ||
sarvadā sukhasaṁyuktaṁ mandiraṁ labhate naraḥ ||73||
citralekhā sakhī ramyā yatra snānaṁ cakāra ha |
sakhībhiḥ saha ramyābhirmandirārambhasiddhaye ||
tataścitralekhākuṇḍasnānācamanaprāthānamantra —
citralekhākṛtatīrtha citravimalavariṇe |
tīrtharāja namastubhyaṁ sarvadā varadāyine ||
iti mantraṁ navāvṛtyā majjanācamanairnaman |
citravicitrakāryāṇi siddhayanti sakalānyapi ||
iti vicitravanotpattimāhātmyanirūpaṇaṁ ||74||
atha vismaraṇavanotpattimāhātmyanirūpaṇaṁ |
mātsye —
vaiśākhakṛṣṇapañcamyāṁ vrajayātrāprasāṅgataḥ |
yatra gopyo hariṁ tyakttvā bhrameyuḥ kṛṣṇacinvatīḥ ||
kṛṣṇastugopikāścinvan bhraman ghoravane muhuḥ |
rūpaṁ keśavamādhāya vismitotraiva sthīyate ||
yasmādvismaraṇa nāma jātaṁ vanamahadbhutaṁ |
tato vismaraṇavanaprārthanamantraḥ —
gopikādarśanānveṣavanāya ca namostu te |
keśavāhlādasaṁjāta dhūmravarṇāya te namaḥ ||
iti mantraṁ tribhirukttvā namaskāraṁ samācaret |
bhūmidravyamavāpnoti svakīyaṁ vāparātmakaṁ ||75||

keśavo gopikāḥ labdhvā yatra snānaṁ cakāra sa |


kuṇḍaṁ keśavamākhyātaṁ vikhyātaṁ pṛthivītale ||
tato kaśavakuṇḍasnānācamanaprārthanamantraḥ —
gopikāśaktarūpāya keśavāya namostu te |
snapitāya bhagostubhyaṁ vimalāṅgadyute namaḥ ||
iti ṣoḍaśabhirmantraṁ majjanācamanai rnaman |
sarvapāpavinirmukto muktibhāgī bhavennaraḥ ||
iti vismaraṇavanotpattimāhātmyanirūpaṇaṁ ||76||
atha hāsthavanotpattimāhātmyaṁ |
kaurmye —
pūrṇāyāṁ ca sitepakṣe vaiśākhe vrajayātrayā |
prārambho śubhado prokto hāsya nāma vanācchubhāt ||
sarvā rādhādigopyastu gopālaṁ hāsyamāceruḥ |
yato hāsyavanaṁ jātaṁ nāma vikhyātakīrtitaṁ ||
hāsyavanaprārthanamantraḥ —
gopīhāsyasvarūpāya kṛṣṇalolavidhāyine |
nānāhlādavinodāya namo vaimalyamurtaye ||
iti mantraṁ samuccārya saptabhistu namaścaret |
sarvadā hāsyakrīḍābhir jayate'harniśaṁ sukhaṁ ||
viyogaṁ na kadā paśyetvinodaṁ labhabhe sadā ||77||
gopyo gopālamārudhya snāpayeyurmahotsavaiḥ |
nānāgānavidhānena cucumbuścibukaṁ hareḥ ||
yato gopālakuṇḍaṁ ca vikhyātaṁ nāma saṁbhavaṁ |
tato gopālakuṇḍasnānācamanaprārthanamantraḥ —
manīramāya gopīnāṁ kṛṣṇāhlādanatatpara |
namo gopālakuṇḍāya tīrtharāja namostu te ||
iti mantraṁ paṭhannityaṁ śakrāvṛtyā namaścaret |
majjanācamanaiḥ pūvairvidhyeṣā brahmaṇoditā ||

muktivān dhanavān yātrī gavāmadhipatirbhavet || iti


hāsyavanotpattimāhātmyanirūpaṇaṁ ||78||
atha jahnuvanotpattimāhātmyaṁ |
brāhme —
jeṣṭhaśuklacaturddaśyāṁ vrajayātrāprasaṅgataḥ |
pradakṣiṇāprapūrṇāstu koṇadakṣiṇagāminī ||
jahnu nāma muniśreṣṭho yatra tape mahattapaḥ |
ayutadvayavarṣeṇa tretāyugasamāgame ||
rāmo dāśarathibhūtvā kṛtārthaṁ kurute hariḥ |
gaṅgāṁ tyakttvā ṛṣitbhūmau vaikuṇṭhapadamāpnuyāt ||
yato jahnuvanaṁ nāma vikhyātaṁ pṛthivītale |
tato jahuvanaprārthanamantraḥ —
devagandhavasevyāya nānādrumalatārvita |
vikalmaṣāya mokṣāya tapasthala namostu te ||
iti mantraṁ daśāvṛtyā namaskāraṁ karoti yaḥ |
brahmahatyādinirmukto vaikuṇṭhapadamāpnuyāt ||79||
nityasnānaṁ cakārātra jahnuśca tapasāṁnidhiḥ |
jahnukūpasamākhyātaṁ gaṅgāpātasamudbhavaṁ ||
jahnuṛṣikūpasnānācamanaprārthanamantraḥ —
gaṅgāpātasamudbhuta jahnutīrtha namostu te |
sarvakalmaṣanāśāya jahnukūpa namostu te ||
iti mantraṁ tridhāvṛtyā majjñanācamanai rnaman |
dhanadhānyasukhaṁ tasya gaṅgāsnānaṁphalaṁ labhet ||
iti jahnuvanotpattimāhātmyanirūpaṇaṁ ||80||
atha parvatavanotpattimāhātmyanirūpaṇaṁ |
vārāhe —
pañcamyāṁ jeṣṭhaśukle tu vrajayātrāprasaṅgakaṁ |
pralayānte nagaiko'?sau saṁsthito pṛthivītale ||

vārāharūpamāsthāya yatra jāto svayaṁ hariḥ |


bhūmeruddhāraṇārthāya pātālamadhirohati ||
yatoparvatanāmātra vanaṁ cakruśca yādavāḥ |
tatāparvatavanaprārthanamantraḥ —
vārāhajanmaramyāya parvatākhya vanāya ca |
namaḥ kalyāṇarūpāya suvarṇādisvamūrtaye ||
iti mantraṁ nagāvṛtyā namaskāraṁ samācaret |
sarvadā pṛthivīloke cirajīvī bhavennṛpaḥ ||81||
bhūmipraveśato jātaṁ kuṇḍa vārāhasaṁjñakaṁ |
tato vārahakuṇḍasnānācamanaprārthanamantraḥ —
vārāhanirmitatīrtha nīlavāriparipluta |
tīrtharāja namastubhyaṁ sarvadā varado bhava ||
iti mantraṁ samuccārya saptabhirmajjanācamaiḥ |
namaskāraṁ karodyastu pṛthutulyaparākramaḥ ||
iti parvatavanotpattimāhātmyanirūpaṇaṁ ||82||
atha mahāvanotpattimāhātmyanirūpaṇaṁ |
bṛhadgautamīye —
mahānmahāṛṣirnāma yatra tepe mahāttapaḥ |
varṣapañcasahasraistu dvāparānte mahāmuniḥ ||
vaikuṇṭhapadalābhāya kṛṣṇadarśanalālasaḥ |
yasmānmahāvanaṁ nāma jāyate pṛthivītale ||
tato mahāvanaprārthanamantraḥ —
tapaḥ pīṭha namastubhyaṁ kṛṣṇākrīḍāvaraprada |
trailokyaramaṇakṣetra mahāvana namostu te ||
iti mantraṁ samuccārya navabhiḥ praṇatiñcaret |
sarvānkāmānavāpnoti cirañjīvī bhavennaraḥ ||
bhādraśuklanavamyāntu vana-yātrāṁ samācaret |
kramataḥ pādavikṣepairdhanavān putravānbhavet||/83||
pakṣavāsarasaṁbhūto yaśodānandano hariḥ |
andhakārasvarūpeṇa tṛṇāvarto mahāsuraḥ ||

jagāma gokulaṁ ramyaṁ kurvanmudritalocanān |


kṛṣṇaṁ nītvā bhuvo lokādagacchannabhasaḥ pathā ||
jñātvā hariṁstṛṇāvarttamasuraṁbālaghātina |
yatraiva tvapatadbhūmau jaghāna padamuṣṭinā ||
tṛṇāvartto labhenmokṣaṁ devayonisamākulaḥ |
yato kuṇḍaṁ samudbhūtaṁ tṛṇāvartavināśakaṁ ||
tatastṛṇāvartanāśakakuṇḍasnānācamanaprārthanamantraḥ —
vāsudevaprasādena muktarūpa namostu te |
tīrtharāja namastubhyaṁ netrarogabhayāpaha ||
iti mantraṁ samuccārya ṣaḍbhirmajjanamācaret |
divyadṛṣṭiṁ samālabhya viṣṇulokamavāpnuyāt ||
yatraiva netrapīḍārto puṣyāndho tārakānvitaḥ |
snānācamanamaskārairdivyadṛṣṭimavāpnuyāt ||84||
viṣṇuyāmale — yatraiva sakhibhiḥ sārdhaṁ rāmakṛṣṇau valoddhatau |
mallamallākhyatīrthākhyaṁ saṁjātaṁ pṛthivītale ||
yatraiva devatāḥ sarve namaskāraṁ śataṁ caret |
asuraghnaṁ balaṁ labdhvā sarvakāmānavāpnuyuḥ ||
kṛśāṁgo durbalo dukhī kṛṣṇatulyaparākramaḥ ||85||
tato devāḥ samājagmuḥ śarīrāroga hetave |
samastavrajarakṣārthaṁ gopeśvarasadāśivaṁ ||
sthāpayeyuḥ sukhārthāya sarvakalyāṇahetave |
trayaṁstriśanamaskārān karoti manasā dhiyā |
cirajīvī bhaveloko gopeśvaraprasādataḥ ||86||
bhaviṣye — bhrūṇahatyādipāpānāṁ kṛmīkīṭavidhāyināṁ |
vināśāya samācakrūstaptasāmudrakūpakaṁ ||
yādavāḥ devatāḥ sarve vātaśītādiśāntaye |
śatāvṛtyākarotsnānaṁ vimukto jāyate naraḥ ||
saptasāmudrike kūpe kuryātsnānaṁ vidhānataḥ |
godānapañcakaṁ dadyātkañcanaṁ pañcaprasthakaṁ ||
vastraṁ paṁ ca sitaṁ raktaṁ haritaṁ pītadhūmrakaṁ |
rukmādi paṁ ca pātrāṇi pañcamudrāyutāni ca ||
sarvaistu kalmaṣairmukto parivāraiḥ sukhaṁ vrajet ||87||

pañcakāgatamṛtyuśca yathāpūrvavidhāyakaḥ |
tathaiva nirmalatvāya pūrvaśāntividhāyakaḥ ||
prāṇe ca vidyamāne tu jīvan kañṭhanirodhake |
atha pañcakāgatamṛtyau prāṇevidyamāne pūrvameva prāyaścittaḥ |
kulārṇave —
dhaniṣṭādikanakṣatresvāgateṣu ca pañcasu |
mṛtyau kaṇṭhāgate kāle vidyamāne tu jīvake ||
pūrvameva vidhānena prāyaścittaṁ samācaret |
amṛtādiśubheṣveṣu ghaṭikādiṣvaharniśaṁ |
nakṣatrapañcakeṣveṣu pañcaviṁśaguṇaṁ phalaṁ ||
pañcavāsarakeṣveṣu tvathavāpañcamāsike |
athavā pañcavarṣeṣu tādṛśaṁ phalamīkṣayet ||
pañcakeṣvādikeṣveva pañcaviṁśaguṇaṁ phalaṁ |
viṁśaṁ dvitīyake jātaṁ tithiguṇyaṁ tṛtīyake ||
daśaścaturthake jātaṁ pañcake pañcakaṁ guṇaṁ |
turyeṣu caraṇeṣveva bhinnabhinnaphalaṁ smṛtaṁ ||
bālastaruṇavṛddheṣu mṛyante tatsvarūpiṇaḥ |
sapāda ṣaṭ hanan jīvān dhaniṣṭhāturyapādakaḥ ||
sārdhadvādaśajīvāṁśca dhaniṣṭhāgatṛtīyakaṁ |
ekonaviṁśakaṁ hanyāt vāsavadvitīyāhrikaḥ ||
prathame pañcaviṁśāśca jīvāhnanyātkulodbhavān |
svakule'vāthavā mātuḥ prohite kanyakākule ||
priyeṣu hanyate jīvān samopasthānyurādiṣu |
jyotinirbandhe — jīvan pūrvakṛtāśantimṛtadoṣo na vidyataṁ |
dānaṁ pañcavidhaṁ proktṁa pañcanakṣatradāruṇe ||
tatrādau dhaniṣṭhāśāntiḥ |
mahārṇave —
svetagodānapañcaiva sitavastraṁ ca pañcakaṁ |
kāṁsyapātraṁ ca pañcaiva catuḥprasthapramāṇataḥ ||
pātreṣu saṁlikhenmatraṁ candanena vidhānataḥ |
mantraḥ — vāsavāya namastubhyaṁ śāntiṁ yaccha śubhāṁ mṛtau |
kuṭumbasakaleṣveva dānena saha ramyatāṁ || iti mantraḥ —
pañcadhā likhayenmantraṁ samudrāṁ dānamācaret |
dhaniṣṭhāṛgprapāṭhebhyo viprebhyo pañcasakhyayā ||
kuṭumveṣu manuṣyāstu bhavanti paramāyuṣaḥ |
iti vidyamāne jīve dhaniṣṭhāśāntiḥ ||
atha satabhiṣāśāntiḥ —
śakrayāmale — raktagodānapañcaiva pañcapātraṁ ca tāmrakaṁ |
rakvavastraṁ ca pañcaiva viprebhyo dānamācaret ||
mantraṁ saṁlikhya pātreṣu candanena niyojayet |
mantraḥ —- varuṇāya namastubhyaṁ kuru me śānti mānavīṁ |
sakalāriṣṭanāśāya kuṭumbaparamāyuṣe || itima0 —
śatabhiṣsūktapāṭhebhyo dvijebhyo dānamācaret |
sarvakauṭumbalokeṣu paramāyuḥ sa jīvati ||
iti vidyamāne jīve śatabhiṣāśāntiḥ |
atha rogagraste pūrvameva pūrvabhādrapadaśaniḥ |
devīpurāṇe —
svetaṅgā haritaśṛṅgā haridvastrasamanvitāṁ |
trividhaṁ ca kṛtaṁpātraṁ saptaprasthapramāṇataḥ ||
mantraṁ triṣu likheddhīmān kuṁkumena vidhānataḥ |

mantraḥ — ajapāda mahābhāga namāstu pṛthivīpate |


śāntiṁ prayaccha me deva kauṭumbaparamāyuṣī || itimantraḥ —
pūrvabhādrapadasyāpi ṛgpaṭhanti dvijātayaḥ |
tebhyo dānaṁ samarppanti śantimāpnoti kauśalīṁ ||
iti pūrvabhādrapadaśāntiḥ ||
athottarābhādrapadaśāntiḥ |
divodāsanibandhe —
pītagāṁ pītavastraṁ ca pītapātrāṇi kārayet |
tandulaṁ paripūrṇāni samudgāṇi nidhārayet ||
teṣu mantraṁ likhettatra navaprasthakṛteṣu ca |
mantraḥ — ahirbudhnya namastubhyaṁ pittalastha varaprada |
kuṭumbaparivāreṣu śāntiṁ yaccha namostu te || itimantraḥ —
kuṁkumena samabhyarcya viprebhyo dānamācaret |
pañcake mṛtakasyāpi jīvadoṣo na viddhyate ||
iti jīvaviddhyamāne caturthapañcakottarābhādrapadapūrvaśāntiḥ |
atha pañcama pañcakarevatīśāntiḥ |
pratāpamārtaṇḍe —
rukmasya pañcapātraṇi prasthamātraṁ cakāra ha |
dhūmravarṇamayīṁdhenu pañcamudrāsamanvitāṁ ||
dhūmravarṇāni vastrāṇi vidyamāne kalevare |
pātreṣu nārikerāṇi dhārayenmaśramucyaret ||
mantraḥ — pūṣaṇe bhagavantubhyaṁ namaste pañcakāntika |
kuṭumbaparivārāya mānuṣīṁ śāntimācaret || itiman0||
viprebhyo vidhivaddaddhyāt grahaśāntimavāpnuyāt |
iti rogagraste dhaniṣṭhādipañcakāgatamṛtyau pūrvaśānti |
brāhme — rogagrasto yadāloko yogastrai puṣkarāgataḥ |
tadādau kriyate śāntirvidyamāne sajīvake ||
doṣatriguṇaśāntāya prāyaścittaṁ samācaret |
yathaiva pañcake tyājyamaśubhaṁ karmasaṁjñakaṁ ||
traipuṣkare'śubhe yoge śrāddhādīni visarjayet |
daśagātravinā śrāddhaṁ pakṣadoṣo na vidyate ||
daśagātraviśuddhena pakṣadoṣo'bhijāyate |
vṛddhau śume'tra māṅgalye yogastraipuṣkarośubhaḥ ||
triguṇaṁ phaladaḥ prokto narāṇāṁ śubhakarmaṇi ||
traipuṣkarayogotpattiḥ |
jyotirnibandhe —
bhadrātithiḥ śanikujārkādineṣu vahṇi dvīśārya mottarapadapunavaiścadevaḥ |
traipuṣkaro bhavati yatrtriguṇāpradoyaṁ yogo mṛtau tyājyabhavo hi mānavaiḥ ||
śanau kuje ravervāre dhaniṣṭhā mṛgatakṣake |
dviguṇaphalado yogo prābhe karmāṇi varjayet ||
dvau yogau ca parityājyāvaśubhe karma saṁjñake |
rogapraste śarīre tu prāṇo kañṭhagatastadā ||
vidyamāne tadā jīve pūrvaśāntiṁ samācaret |
naiva kṛtvā mṛtā pūrvaṁ prāyaścittaṁ tripuṣkare ||
aśubhaṁ triguṇaṁ kuryānmṛtaśrāddhādikarmaṇi || itiniṣedha ||
atha mṛtyāvāgate kāle vidyamāne jīve pūrvamevaśāntiḥ |
śāntyarṇave —
godānatṛtayaṁ kṛtvā pītaraktasitāsitaṁ |
eva varṇatrayaṇaiva trīṇi vastrāni vārayet |
kāṁsyapittalitāmrāṇāṁ trīṇi pātrāṇi sañcaret |
prasthatrayapramāṇena traipuṣkarapraśāntaye ||
teṣu mantraṁ likheddhīmātsadravyaṁ pūrṇataṇḍulaṁ ||
mantraḥ — brahmaviṣṇumaheśebhyo namaste triguṇaprada |
traipuṣkaramaghorasyaṁ nivāraya prasīda me || itimantraḥ ||
dvijebhyastṛtayebhyastu vidhipūrvaṁ samāpayet |
kauṭumbaparivāreṣu paramāyuḥ phalaṁ labhet ||
traipuṣkarasya yogasya jīvitaṁ śāntimācaret |
mṛtadoṣo na vidyeta paramāyuṣajīvinaḥ ||
iti vidyamānajīve mṛtyā āgāte kāle traipuṣkarayogaśāntīḥ ||

atha dviguṇakṛtayogaśāntimṛtyāvāgatasamaye jīvavidyamāne —


pādme varṇadvayaṁ ca godānaṁ svetaraktaṁ manoharaṁ |
tathaiva pittalikāṁsyapātrau dvau prasthapañcakaṁ ||
vastrau dvau sitaraktau ca dviguṇasya praśāntaye |
viprābhyāṁ vidhivaddadyātsdravyaṁ rukmamudrakaṁ ||
nārikerayutaṁ kṛtvā tandulena prapūritam |
tayostu mantramālekhya candanena vicarcayet ||
dviguṇaṁ phalado yogo viphalo jāyate dhruvam |
mṛtakarmaṇi saṁtyājyamaśubhe dviguṇābhidhaṁ ||
pūrvaśāntiṁ na kurvīta jīvite mṛtyumāgataṁ |
dvayostu jīvayoścaiva mṛtyumāpnoti kaulakīṁ ||
mantraḥ — tvaṣṭendrasāśenastubhyaṁ namāmi sakaleṣṭadāḥ |
prayacchantu śubhānkāmāndviguṇaṁ me nivāraya ||
ityete śubhadāḥ vṛddhau māṅgalyadiśubhādiṣu |
aśubhādiṣu kāryeṣu hyaśubhaphaladāḥ smṛtāḥ ||
iti rogagraste kalevare jīvavidyamāne dviguṇayogāgate kāle pūrvameva śāntiḥ ||
athāśvinyādisaptaviṁśanakṣatreṣu rogaśāntirabhidhīyate —
aśvinyādiṣu pīḍā syājjapavaradāho kalevare |
taddoṣaśamanārthāya jvaratāpādiśāntaye ||
dānaṁ kuryādvidhānena rogaśāṁtastadā bhavet |
tatrādau aśvinyāṁ rogaśāntaye 'śvinīdānaṁ |
ādityapurāṇe —
sitamaśvaṁ samādāya suvarṇapratimāṁ rabeḥ |
ṭaṅkaprabhāṇataḥ kuryātkāṁsyapātre nidhārayet ||
ghṛtapūrṇe mukhaṁ paśyenmantraṁ dvādaśabhiḥ paṭhet —
mantraḥ — bhāskarāya namastubhyam kaumārāya namo namaḥ |
aśvinīsaṁbhavāṁ pīḍāṁ nivāraya navātmakīṁ ||
iti mantraṁ trībhiruktvā dadyāddānaṁ dvijātaye |
jvarabādhāvinirmukto snānamārogyamāpnuyāt ||
ityaśvinyāṁ rogasaṁbhave'śvinīdānaśāntiḥ ||
atha bharaṇyāṁ rogasaṁbhave bharaṇīdānaśāntiḥ |
viṣṇudharmottare —
dviprasthaparimāṇena kāṁsyapātraṁ ca kārayen |
sārdhāprasthatrayaṁ nītvā tilaṁ śyāmāṅganirmitaṁ ||
dharmarājasvarūpaṁ ca kṛtvā sauvarṇanirmitaṁ |
karṣamātrapramāṇena tilapātre niveśayet ||
tilapātre likhenmantraṁ kṛṣṇaviprāya dāpayet |
mantraḥ — dharmarāja namastubhyamekādaśadinātmakīṁ || pīḍmaṁ nivāraya
deva yamadoṣasamudbhavāṁ || itimantraḥ ||
iti yā kathitā śāntiḥ bharaṇyāḥ nairujātmakī |
iti bharaṇyāṁ rogasaṁbhave bharaṇīdānaśāntiḥ ||
atha kṛttikāyāṁ rogasaṁbhave kṛttikādānaśāntiḥ |
agnipurāṇe —
agnidoṣasamudbhūto kṛttikāsaṁbhavo rujaḥ |
taddoṣaśamanārthāya dānamutamamīritaṁ ||
karṣamātrasuvarṇena vahnestu pratimāṁ karot |
taṇḍulaṁ pātramādhyāya pratimāṁ tatra pūjayet ||
mantraṁ saṁlikhya pātre 'smin dānaṁ viprāya dāpayet |
mantraḥ — kṛpīṭāya namastubhyaṁ bādhāṁ me vinivāraya |
navabāsarasaṁbhūtāṁ vahnidoṣasamudbhavāṁ || itimantraḥ ||
ityetā kathitā śāntiḥ kṛttikāyāḥ niraujakī |
āyurārogyatāṁ yāti vahnidoṣavivarjitaḥ ||
iti kṛttikāyāṁ rogasaṁbhave kṛttikādānaśāntiḥ |
atha rohīṇyāṁ rogasaṁbhave rohiṇīdānaśāntiḥ |
brahmāṇḍe —
vipradoṣācca rohiṇyāṁ jvaro bhavati dāruṇaḥ |
taddoṣaśamanārthāya śāntidānaṁ samācaret ||
pītagāṁ brahmaṇo mūrttiṁ suvarṇāsya cakāraha |
pītapaṭṭasya sastreṇa mantraṁ saṁlekhya chādayet ||
ṭaṅkamātrasuvarṇasya pratimā brahmaṇo śubhā ||

mantraḥ — pitāmaha namastubhyaṁ saptavāsarasaṁbhavāṁ |


nivāraya mahābhāga pīḍāme'tijvarodbhavām || itimantra —
brāhmaṇāya dadau dānaṁ roganirmuktatāṁ nayet || iti rohiṇīdānaśāntiḥ ||
mṛgaśīrṣe bhavedrogaścandradoṣasamudbhavaḥ |
tajjvaraśamanārthāya śāntidānaṁ samācaret ||
kāṁsyapātraṁ samādāya prasthadvaya pramāṇakaṁ |
tanmadhye pāyasaṁ dhṛtvā candrasya pratimāṁ karot ||
pañcakarṣa pramāṇena rukmena śubhadāyinīṁ ||
mantraḥ — samudratanaya deva māsavādhāṁ nivāraya |
rohiṇīpataye tubhyaṁ dvijarūpāya te namaḥ ||
iti mantraṁ samuccārya daśabhiḥ praṇatiñcaret |
brāhmaṇāya dadau dānaṁ roganirmuktatāṁ nayet ||
iti mṛgaśīrṣaśāntidānaṁ |
mahārṇave ||
athādrāvyāṁ rogasambhave |ārdrādānaśantiḥ |
laiṅge —
ārdrāyāṁ jāyate rogo śivadauṣasamudbhavaḥ |
tajjvaraśamanārthāya dānaśāntiṁ cakāra ha ||
svetavarṇaṁ vṛṣaṁ nītvā dhūmravastrena chāditaṁ |
karṣamāntreṇa rukmeṇa śivamūrtiṁ prakalpayet ||
mantraḥ — vṛṣārūḍha namastubhyaṁ śūline varadāyine |
ārdrāroganivṛttāya rudravādhāṁ nivāraya ||
ityekādaśabhirmantramuccaranpraṇamecchivam |
dadau dānaṁ ca viprāya roganirmuktatāṁ brajet ||
iti ārdrādānaśāntiḥ |
skānde — punarvasau bhavedrogo devadoṣasamudbhavaḥ |
tajjvaraśamanārthāya dānaśāntiṁ ca kārayet ||
palārdha parimāṇena suvarṇāpratimāṁ śubhāṁ |
svaśarīrānusāreṇa sūtreṇa pariveṣṭayet ||
raktapaṭṭena saṁchādya haste nītvā naraḥ sudhīḥ |
mantraḥ — devāyāditaye tubhyaṁ namāmi kāmarūpiṇe |
saptavāsarajāṁ bādhāṁ nivāraya namostu te ||
iti mantraṁ samuccārya saptabhiḥ praṇatiñcaret |
dvijāya ca dadau dānaṁ dakṣiṇābhimukho bhavan ||
punarvasukṛtā śāntiḥ roganirmuktatāṁ brajet |
iti punarvasudānaśāntiḥ ||
harivaṁśe — puṣyarkṣe jāyate rogo gurubrāhmaṇadoṣataḥ |
śāntidānaṁ samācakre jvarapīḍādiśāntaye ||
bṛhaspateḥ karonmūrtiṁ karṣaṁ mātrasuvarṇataḥ |
caṇakadvidalaprasthasaptakaṁ paridhāya ca ||
pītavastre likhenmantraṁ haridrābhiḥ sudhīrnaraḥ |
mantraḥ — bṛhaspate surācārya namaste puṣyanāyaka |
saptavāsarajāṁ bādhāṁ nivarāya sudāruṇāṁ || itimantra —
sūtra śarīramātreṇa pītaṁ tatra niveśayet |
paścimābhimukho bhūtvā dānaṁ dadyāddvijātaye ||
roganirmuktataṁ yati gurupuṣyasya dānataḥ || iti puṣyadānaśāntiḥ ||
pādme — aśleṣāyāṁ bhavenrogo nāgadoṣasamudbhavaḥ |
taddoṣaśamanārthāya mṛtyurogapraśāntaye ||
śeṣasya pratimāṁ kuryāt palamātrasurvaṇataḥ |
dvādaśāṅgulamānena śvetavastreṇa chādayet ||
śarīrasūtramānena pucchaṁ ca pariveṣṭayet |
prasthatrayapramāṇena tandulaṁ paridhāya ca ||
tanmadhye lekhayenmantraṁ muttarābhimukho viśan |

mantraḥ — pātālavāsine tubhyaṁ mṛtyuyogādiśāntaye |


namo'śleṣāpate deva śeṣanāga prasīda me || iti mantraḥ —
ityetatkriyate dānaṁ brāhmaṇāya tapasvine |
mṛtyuyogādvimucyate paramāyuḥ sajītati ||
iti 'śleṣādānaśāntiḥ |
gāruḍe — maghāyāṁ jāyate pīḍā jvaradāhādivyākulā |
viṁśavāsarajā pīḍā pitṛdoṣasmudbhavā ||

taddoṣavinivṛttāya pitṛśānti samācaret |


palaturyaṁpramāṇena svarṇamūrtiṁ cakāraha ||
svetavastre likhenmantraṁ chādayeduttare mukhaḥ |
mantraḥ — viṁśavāsarajāṁ pīḍāṁ nivāraya gadādhara |
pitṛdeva namastubhyaṁ śarīrārogyatāṁ kuru || itimantraḥ —
maghānakṣatrarogasya śāntidānaṁ vidhānataḥ |
dvijāya ṛgprapāṭhāya vṛddhāya praṇamandadau ||
iti maghādānaśāntiḥ ||
vāmanamurāṇe — rogaḥ syātpūrvaphālgunyāṁ devadoṣasamudbhavaḥ |
mṛtyuyogaḥ samākhyātastaddoṣaśamanāya ca ||
śāntidānaṁ samācakre godānaṁ dānamuttamaṁ |
raktavarṇamayīṁ dhenuṁ raktapaṭṭasya vastrakam ||
bhagasya pratimāṁ kuryātsuvarṇapalamātrataḥ |
paṭṭavastre likhenmantraṁ gomūrtiṁ pārichādayayet ||
mantraḥ — bhagāya ca namastubhyaṁ mṛtyūdbhavakalevara |
mṛtyuyogabhavāṁ bādhāṁ nivārayasi me prabho || itimaṁ0||
uttarābhimukhaṁ vipraṁ kṛtvādānaṁ pradāpayet |
ityuyogādvimucyeta paramāyurbhavennaraḥ ||
iti pūrvāphālgunīdānaśāntiḥ |
nṛsiṁhe — rogāṁ hyuttaraphālguṇyāṁ rākṣasīdoṣasaṁbhavaḥ |
saptavāsarajāpīḍā jvarādimahāddāruṇā ||
taddoṣaśamanārthāya śāntidānaṁ samācaret |
dadhyodanaṁ mahāśreṣṭaṁ vahuśarkarayānvitaṁ ||
brāhmaṇānsattasaṁkhyakānbhojanaṁ kārayetbudhaḥ |
patraṁ 'śvatthasya sanlikhva mantramuttaraphālgunī ||
dakṣiṇasyāṁ ca digbhāge taḍāge prakṣipejjale |
dṛṣṭvā ca rogiṇaṁ yatra śīghrajvarapraśāntaye ||
mantraḥ — bhagadevāya te tubhyaṁ namaste jalaśāyine |
saptavāsarajāṁ pīḍāṁ nivāraya prasīda me || itima0||
roganirmuktatāṁ yāti cirajīvī bhavennaraḥ |
alpādvimucyate rogī bhagadevaprasādataḥ ||
ityuttaraphālgunīdānaśāntiḥ |
bhaviṣyottare — hastarkṣe jāyate rogo ravidoṣasamudbhavaḥ |
pakṣavāsarajā pīḍā jvaradāhātidāruṇā ||
taddoṣaśamanārthāya śāntidānaṁ samācaret |
pañcābdagajamādāya sūryamūrttivirājitaṁ ||
daśagunjāpramāṇena suvarṇapratimā śubhā |
māṣatadulamādāya dakṣiṇe ca śubhekare ||
mantraṁ tribhiḥ samucārya gajopariparicchipet |
mantraḥ — namastubhyaṁ gajendrāya dviradāya jayaiṣiṇe |
pakṣavāsarajāṁ pīḍāṁ nivāraya prasīda me || itimaṁ0||
kambalena samācchādya dadyāddānaṁ dvijāya ca |
pūrvābhimukhamāsthāya naro nairujyatāṁ brajet ||
iti hastānakṣatradānaśāntiḥ |
ādipurāṇe — citrāyāṁ jāyataṁ rogo vipradrohasamudbhavaḥ |
rudravāsarajā pīḍā tadoṣaśamanāya ca ||
śantidānaṁ karoddhīmān roganirmuktatāṁ vrajet |
varṇaṁ vṛṣaṁ nītvā godhūmaṁ maṇasaṁkhyakaṁ ||
tāmrapātre nidhāyātra raktavastreṇa chādayet |
tadvastre likhate mantraṁ namaśkṛtya vidhānataḥ ||
mantraḥ — tvāṣṭradeva namastubhyaṁ citreśāya namostu te |
rudravāsarajaṁ rogaṁ nivāraya sadā prabho ||
brāhmaṇāya dadau dānamīśānābhimukhośravan |
tvāṣṭradānavidhiproktaḥ narāṇāṁ rogamuktaye ||
iti citrāśāntidānaṁ |
vāyupurāṇe — svātyāṁ saṁjāyate pīḍā vāyudoṣasamudbhavā |
mṛtyurogaḥ samākhyātastasminrogī na jīvati ||
sarvauṣadhikṛtevāpi vinā śāntyā na jīvati |
mṛtyuyogavināśāya śāntidānaṁ samācaret ||
sadāśivavṛṣaṁ nītvā sitasyāmamahojvalaṁ |
śataprasthapramāṇena tandulaṁ sitavarṇakaṁ ||
vṛṣapṛṣṭhe samādhāya dhūmravastraparivṛtaṁ |
vāyukoṇe samāsthāya vyaṁjane mantramālikhet ||

mantraḥ —- añjanīpataye tubhyaṁ vāyave svātisvāmine |


mṛtyuyogabhavāṁ vādhāṁ nivāraya prasīda me || itimantraḥ ||
dvijāya ca dadau dānaṁ paramāyuḥ sajīvati || iti svātinakṣatraśāntidānaṁ ||
skānde — viśākhāyāṁ bhavedrogo devāgnyīḥ dosaṁbhavaḥ |
tithivāsarajā pīḍā taddoṣaśamanāya ca ||
śakrāghnyoḥkārayenmūrtiṁ karṣāmātrasuvarṇajāṁ |
catuḥ prasthapramāṇena kāṁsyapātraṁ cakāraha ||
pañcaprasthapramāṇena tilasvetaṁ nidhārayet |
mantraṁ tatra likheddhīmān pītaraktena vāsasā ||
pūrvābhīmukhatoviśya dadyāddānaṁ dvijātaye |
mantraḥ — devendrāya namastubhyaṁ vahnaye brahmasākṣiṇe |
pakṣavāsarajāṁ pīḍāṁ nivāraya prasīda me || itimaṁ0||
urdhādhomukhamāsthāya namaskāraṁ dvayaṁ caret |
rogī nirmuktatāṁ yāti viśākhādānaśāntitaḥ ||
iti viśākhāśāntidānaṁ |
mātsye — rogaḥ syādanurādhāyāṁ mitradevasya doṣataḥ |
ṣaṣṭhivaāsarajā vādhā taddoṣaśamanāya ca ||
karṣārdhaparimāṇena sauvarṇena cakāraha |
vidhivanmitradevasya raktavastreṇa chāditaṁ ||
prasthatrayapramāṇena tāmrapātra cakārayet |
raktaṁ tatra dadhau prasthaṁ likhenmantraṁ vidhānataḥ ||
uttarābhimukhobhūtvā brāhmaṇāya pradāpayet |
mantraḥ — mitradeva namastubhyamanurādhāpate namaḥ |
nivārayasi me vādhāṁ ṣaṣṭhivāsarasaṁbhavāṁ || itiman0||
kuryācchāntiṁ vidhānena rogairvimukyatāṁnayet |
iti anuradhāśāntidānaṁ ||
śakrayāmale — jyeṣṭhāyāṁ saṁbhavo rogo mṛtyuyogasamāgame |
na jīvati kadā rogī turyapāde yadā sthite ||
taddoṣaśamanārthāya śāntidānamudāhṛtaṁ |
karṣamātrasuvarṇaṁ ca pītṛvastreniveśayet ||
tanmadhye lekhayenmantraṁ pūrvābhimuddhyoviśat |
matraḥ — śakrāya devadevāya namastubhyaṁ prasīda me |
mṛtyogabhavāṁ bādhāṁ nivāraya śacīpate || itiman0||
iti guptakṛtaṁ dānaṁ rogamṛtyovimokṣyati |
dīrghāyurjāyate loko dānaśantiprabhāvataḥ ||
iti jyeṣṭhāśāntidānaṁ |
ādivārāhe — saṁjāyate rogo hyanācārasamudbhavaḥ |
navavāsarajā pīḍā taddoṣaśamanāya ca ||
paladvayasuvarṇasya naiṛteḥ pratimāṁ karot |
śyāmavastreṇa sanchādya dakṣiṇābhimukhoviśan ||
prasthadvayaghṛtaṁ nītvā lohapātre nidhāya ca |
navabhiruccaranmantraṁ mukhaṁ tatra vilokayan ||
mantraḥ — namaste daityarājāya naiṛttāya kṛtārthine |
navavāsarajāṁ pīḍāṁ nivāraya ca pṛṣṭida || itiman 0||
dattvā dānaṁ ca viprāya roganirmuktatāṁ nayet |
iti mūlaśāntidānaṁ ||
kaurmye — pūrvāṣāḍhe bhavedrogo jaladāṁṣasamudbhavaḥ |
mṛtyuyogasamākhyātastaśeṣavinivṛttaye ||
devahastapramāṇena sitavastraṁ samādade |
paścimābhamukho bhūtvā tandulaṁ prasthasaptakaṁ ||
tatraiva likhayenmantraṁ jalamādau prapūjya ca |
mantraḥ — namaḥ pāvanarūpāya vyāpine paramātmane |
mṛtyuvamahāvādhāṁ nivāraya ca kreśava || itiman 0||
brāhmaṇāya dadau dānaṁ mṛtyubādhādvimucyate |
mṛtyuyogakṛtāddānātparamāyuḥ sajīvīti ||
iti pūrvāṣāḍhādānaśāntiḥ |
viśṇupurāṇe — rogaḥ syāduttarāṣāḍhe śrāddhalopasamudbhavaḥ |
māsapīḍā jvarodbhūtā taddoṣaśamanāya ca ||
paladvayapramāṇena suvarṇapratimākarot |
viśveṣāṁ devayoścaiva śvetavastraparivṛtaḥ ||
daśaprasthānusāreṇa sitatandulamutkṣipet |
likhenmantraṁ ca tatraiva paścimābhimukheviśan ||

mantraḥ — namo viśvaprabodhāya viśvadeva namostu te |


māsodbhavamahāpīḍāṁ nivāraya sanātana ||
brahmaṇāya dadau dānaṁ roganirmuktatāṁ nayet/ iti uttarāṣāḍhā śāntidānaṁ ||
vāmanapurāṇe — śravaṇakṣe bhavedrogo mātṛpitrostu doṣaja |
śivavāsarajā pīḍā jvarātīsārasaṁbhavā ||
taddoṣaśamanārthāya śāntidānaṁ samācaret |
naimancya brāhmaṇaṁ śreṣṭhaṁ sitavastra manoharaṁ ||
hastapañcāśamānena mantraṁ tatra likhedbudhaḥ |
sitatandulapūrṇaṁ ca ghaṭaṁ mṛnmayamuttamaṁ ||
daśa puṅgīphalaṁ madhye daśamudrāsamākulaṁ |
pūrvābhimukhamāviśya candanena samarcayet ||
mantraḥ — viṣṇave śravaṇeśāya govindāya namo namaḥ |
rudravāsarajāṁ pīḍāṁ vināśaya mahotkaṭāṁ ||itima0||
iti śāntyā dadau dānaṁ brāhmaṇāya viśeṣataḥ |
roganirmuktatāṁ yāti paramāyuḥ sajīvati ||
iti śravaṇā śāntidānaṁ ||
bhaviṣye — roga syāccadhaniṣṭhāyāmapamānasamudbhava |
pakṣavāsarajā pīḍā taddoṣaśamanāya ca ||
prasthatrayapramāṇena kāṁsyapātraṁ cakārayet |
vilipya candanenaiva śuṣka kuryādvidhānataḥ ||
tanmadhye mantramālekhya suvarṇasya śalākayā |
pañcaprasthapramāṇena tandulaṁ tatra prakṣipet ||
haridvastreṇa saṁchādya paścimābhimukhobhavan |
rukmamudrādvayaṁ dhṛtvā dānaṁ dadyāddvijātaye ||
mantraḥ — vasave devadevāya dhaniṣṭheśāya te namaḥ |
pakṣavāsarasaṁbhūtāṁ nivāraya ca suprada || itimantraḥ ||
śāntyādānakṛtenāpi roganirmuktatāṁ brajet |
iti dhaniṣṭhāśāntidānaṁ ||
laiṅge — śatabhiṣduṣṭanakṣatre rogaḥ syājjaladoṣataḥ |
rudravāsarajā pīḍā taddoṣaśamanāya ca ||
pitalyāḥ pañcaṁprasthena ghaṭaṁ kṛtvā manoharaṁ |
prasthatrayaṁ ghṛtaṁ nītvā karṣasvarṇastu prakṣipet ||
samantāccandanenaiva lepayecchuṣkamācaret |tatraiva lekhayenmantraṁ
sitavastreṇa chādayet ||
mantraḥ — varuṇāya namastubhyaṁ devāya varadāyine |
rudravāsarajāṁ pīḍāṁ nivāraya kalādharaṁ |
|| itima 0||
uttarābhimukho bhūtvā dānaṁ dadyāddvijātaye |
nairogyatāṁ vrajedrogī paramāyuḥ sajīvati ||
iti śatabhiṣādānaśāntiḥ ||
mārkaṇḍeye — pūrvābhādrapade rogo jāyate jīvaghātataḥ |
mṛtyurogasamākhyātastaddoṣaśamanāya ca ||
lohapātraṁ samānīya navaprasthapramāṇataḥ |
saptaprasthatilaṁ nītvā śyāmavarṇaṁ śavopamaṁ ||
kṛṣṇavarṇāmajāṁ nītvā sitavastreṇa chādayet |
grāhya prasthadvayaṁ tailaṁ tasmin dṛṣṭvā mukhaṁ subham ||
tatraiva saptabhirmantraṁ paṭhitvā māṣamutekṣipet |
uttarābhimukho bhūtvā dānaṁ dadyāddvijātaye ||
mantraḥ — ajapāda namastubhyaṁ mṛtyuvādhāvyapohaka |
mṛtyuyogabhavāṁ bādhāṁ nivāraya prasīda me || itima 0||
mṛtyuyogabhavādrogānmucyate nātra saṁśayaḥ |
itipūrvābhādrapadaśāntidānaṁ ||
vāyupurāṇe — rogaḥsyāduttarābhādre devadoṣasamudbhavaḥ |
saptavāsarajā pīḍā taddoṣaśamanāya ca ||
nītvā karṣasuvarṇaṁ tu tāmrapātraṁ ca prasthakaṁ |
caṇakadvidalaṁ prasthaṁ pītavastreṇa veṣṭitaṁ ||
rukmamudrādvaya nyasya paścimābhimukho bhavan |
pītavastre likhenmantraṁ saptabhiḥpraṇatiñcaret ||
mantraḥ — ahirbudhnya namastubhyaṁ rudradeva namostu te |
saptavāsarajāṁ pīḍāṁ nivāraya prasīda me ||
brāhmaṇāya dadau dānaṁ rogīnirmuktatāṁ brajet || iti
uttarābhādrapadaśāntidānaṁ |
brahmayāmale — revatyāṁ jāyate rogo parvadoṣasamudbhavaḥ |
ṣaṣṭhivāsarajā pīḍā taddoṣaśamanāya ca ||
raktavarṇamayīṁ dhenuṁ pītavastreṇa chāditāṁ |
kāṁsyapātraṁ śubhaṁ kārya pañcaprasthapramāṇakaṁ ||
karṣamātrasuvarṇasya pūṣaṇormūrttimācaret |
pātrasya ca samantācca candanena likhedbudhaḥ ||

mantraḥ — pūṣaṇe revatīśāya devadevāya te namaḥ |


ṣaṣṭivāsarajāṁ pīḍāṁ śīghrameva nivāraya || iti mantraḥ ||
uttarābhimukho bhūtvā dadyādānaṁ dvijātaye |
roganirmuktatāṁ yāti paramāyuḥ sajīvati ||
nakṣatrasaptaviṁśatyā rogeṣu śāntimācaret |
dānaṁ dadhyādvidhānena roganirmuktatāṁ yayau ||
ṛkṣeṣu vartamāneṣu nityadānaṁ cakāraha |
kadā rogaṁ na paśyeta nirogī sarvadā bhavet ||
āyurārogyatāṁ yāti kuṭumbasaukhyamāpnuyāt/
iti saptaviṁśatyāśvinyādinakṣatrarogasaṁbhaveṣu
saptaviṁśatinakṣatraśāntidānavidhiḥ |

iti śrīmadbhāskarātmaja śrīnārāyaṇabhaṭṭa gosvāmīviracite


pañcamagopyagranthe
vrajabhaktivilāse paramahaṁsasaṁhitodāharaṇe pañcamo'dhyāyaḥ ||5||

—o)0(o—

(6)

||ṣaṣṭho adhyāyaḥ ||

vrajasya śubhamaryādā kṛṣṇalīlāvinirmitā |


yādavanāṁ ca gopānāṁ ramyabhūmimanoharā ||
ratnagarbhā payapūrṇaṁ maṇikāñcanabhūṣitā |
madhurāmaṇḍalamadhye pramāṇakṛtaśobhitā ||
caturaśīti krośāḍhayāṁ caturdikṣu virājitā |
mathurāmaṇḍalātkrośamekaviṁśatikaṁ bhajet ||
caturdikṣu pramāṇena pūrvādikramatogaṇat |
pūrvabhāge sthitaṁ koṇaṁ vanaṁ hāsyābhidhānakaṁ ||
bhāge ca dakṣiṇe koṇaṁ śubhaṁ jahnuvanaṁ sthita |
bhāge ca paścime koṇe parvatākhyavanaṁ sthitaṁ ||
bhāge hyuttarakoṇasthaṁ sūryapatanasaṁjñakaṁ |
ityetā vrajamaryādā catuṣkoṇābhidhāyinī ||
caturastrama vrajaṁ vrūyurdevatāstaṁ śivādayaḥ |
maṇḍalākāramīkṣanti munayo nāradādayaḥ ||
śṛṅgārākārakaṁ vrūyuḥ ṛṣayaḥ sanakādayaḥ |
nairañtayyamusyānte devarṣimunayastathā ||
iti vrajamaṇḍalamaryādā brahmāṇḍe bhūmikhaṇḍe ||1||
tatrādau yamunādakṣiṇataṭasthakāmyavanotpattinirūpaṇaṁ
ādivārāhe — yatraiva devatānāṁ ca kāmanāsiddhitāṁ brajet |
ṛṣīṇāṁ ca munīnāṁ ca manujānāṁ tapamvināṁ ||
kāmanāsiddhitāmeti yato kāmyavanaṁ bhavet |
bhādramāsi sitepakṣe pratipaddinasaṁbhave ||

pūrvāphālguṇi saṁyukte bhṛguvārasamanvite |


vana-yātrāprasaṅgāya prāpuḥ kāmyavanaṁ śubhaṁ ||
sarvārthakāmasiddhyarthe devāṅgamanujādayaḥ |
atha kāmyavanaprārthanamantraḥ —
namaste bhagavadrūpa kāmanāsiddhidāyine |
vana-yātrāprasaṅgena prasīda parameśvara |
||
iti mantraṁ samuccārya hyaṣṭaṣaṣṭiśatottaraiḥ |
namaskārānkaroddhīmān rātrau vāsaṁ cakāraha ||
pravāsaniṣedhaḥ pādme —
naiva pratipadārātrau pravāsaṁ yatra kārayet |
tasyaiva vana-yātrāyāḥ pāripūrṇapradakṣiṇā ||
naiva sāṅgaṁ samāyāti na phalatvaṁ prajāyate |
pravāsān mānasī siddhir jāyate nātra saṁśayaḥ ||2||
bhādraśukladvitīyāyāmuttarāśanisaṁyute |
prabhātasamaye dhīmān siṁhalagnodaye yadā ||
vimalasnānamācakrurdevatā manujādayaḥ |
vimalākhyaṁ mahākuṇḍaṁ śubhaṁ kāmyavane'bhavat ||
tato vimalakuṇḍasnānācamanaprārthanamantraḥ |
bṛhadgautamīye —
vaimalyarūpiṇe tubhyaṁ namaste jalaśāyine |
keśavāya namastubhyaṁ tīrtharāja namo'stu te ||
iti mantramudāhṛtya saptabhirmajjanācamaiḥ |
vimalāṅgo bhavenloko devayonisamo naraḥ ||
gopikāḥ snānamācakruḥ pūrṇakāmābhilāṣiṇyaḥ |
yatastu gopikākuṇḍaṁ saṁjātaṁ pṛthivītale ||
suvarṇasopānaparamarāyutaṁ payaḥ pūrṇaṁ |
ramaṇībhirsuśobhitaṁ saroruhākīrṇaṁ varaṁ ||
manoharāṅgaṁ samastakā marthadaṁ śubhapradaṁ ||3||
tatau gopikākuṇḍasnānācamanaprārthanamantraḥ |
nāradīye —
namaste gopikānātha namaḥ sarvārthadāyine |
namaḥ kṛtārtharūpāya gopikāsarase namaḥ ||
namaskāraṁ cakārātra svarṇadānaṁ samācaret |
dhanadhānyasukhādīṁśca labhate'sya prabhāvataḥ ||4||

yatra śakrādayo devāḥ śrāddhaṁ cakrurgayāsamaṁ |


teṣāñva pitaro'traiva hastaṁ piṇḍaṁ samādaduḥ ||
gayākundābhidhānedaṁ vikhyātaṁ vanabhūmiṣu |
dugdhena paripūrṇastu pitṛdevādisaṁkulaṁ ||
tato gayākuṇḍasnānācamanaprārthanamantraḥ |
bhaviṣye —
tāraṇe divyatoyāḍhya devadevāṅgasaṁbhava |
namaste tīrtharājāya phalgutīrthasamāhvaya |
||
iti mantraṁ samuccārya navabhirmajjanācamaiḥ |
namaskāraṁ vidhāsyeta paraṁ mokṣapadaṁ labhet ||
gayākuṇḍe kṛtaṁ śrāddhaṁ niḥpretatvamavāpnuyāt ||5||
dharmaṁ yatrākarodrājā dharmaputro yudhiṣṭhiraḥ |
dharmakuṇḍaṁ samākhyātaṁ śubhe kāmyavanebhavat ||
dharmohyakṣayatāṁ yāti sahasraguṇitaṁ phalam |
tato dharmakuṇḍasnānācamanaprārthanamantraḥ |
viśṇudharmottare —
dharmāya dharmarūpāya nirmale satyarūpiṇe |
namaste paramokṣāya puṇyatīrtha namostu te ||
iti pañcadaśāvṛtyā mantramuccārya snāpayet ||6||
tīrthānāṁ ca sahasrāṇāmāgamoyatra saṁbhavaḥ |
yatastīrtha saroramyaṁ sahasrākhyaṁ manoharaṁ ||
tato sahasrasaraḥ tīrthasnānācamanaprārthanamantraḥ |
brahmāṇḍe —
sahasraguṇapuṇyāya pāvanāya mahātmane |
namo sahasratīrthāya nairmalyavararūpiṇe ||
ityekādaśabhirmantraṁ majjanācamanairnaman |
kṛtārthaphalatāṁ yāti naro mokṣaphalaṁ labhet||7||
tato dharmarājasiṁhāsanāvalokanaprārthanamantraḥ |
āgneye —
dharmarāja namastubhyaṁ dharmasiṁhānāya ca |
namaḥ kaivalyanāthāya satyarūpa namostu te ||

iti mantraṁ śatāvṛtyā namaskāraṁ śataṁ caret |


śatadhākṛtapāpāni kṣīyante yatra darśanāt ||8||
mātsye — rājā yudhiṣṭhiro yatra pañcayajñaṁ cakāraha |
yajñakuṇḍo sthito yatra pañcayajñaphalapradaḥ ||
tato yajñakuṇḍapradakṣiṇāprārthanamantraḥ —
pāṇḍavasukṛtārthāya pañcayajñābhidhāyine |
namo brahmaṇayadevāya yajñakuṇḍa namostu te ||
ityaṣṭabhiḥ samuccārya praṇamaṁścapradakṣiṇāṁ |
kṛtārthaphalatāṁ yāti pradakṣiṇaprabhāvataḥ ||9||
mahābhārate — yajñānte pāñḍavāḥ śreṣṭhāḥ snānaṁ cakrurvidhānataḥ |
yudhiṣṭhirādipañcānāṁ pañcatīrthasarāṁsi ca ||
tatāṁ pañcasarasnānācamanaprārthanamantraḥ —
dharmarūpa namastubhyaṁ vāyuputra namostu te |
śakrātmaja namastubhyam aśvinyāstanayau namaḥ ||
iti mantraṁ samuccārya pañcabhirmajjanācamaiḥ |
kṛtārthaphalamāpnoti mānavāḥ viṣṇurūpiṇa ||10||
yatraiva muktimāpnoti nandagopādayo matāḥ |
kuṇḍa mokṣābhidhaṁ jātaṁ kāmasenivinirmitaṁ ||
tato paramokṣakuṇḍasnānācamanaprārthanamantraḥ |
śaunakīye —
mokṣāya muktirūpāya muktitīrthā namostu te |
namaḥ kaivalyanāthāya sarvadā mokṣadāyine |
iti mantraṁ daśāvṛtyā majjanācamanai rnaman |
paraṁ mokṣapadaṁ lebhe dhanadhānyādibhiyutaḥ ||11||
tato maṇikarṇikākuṇḍasnānācamanaprārthanamaṁtraḥ |
vāmanapurāṇe —
namastribhuvaneśāya vyāpine paramātmane |
tīrtharāja namastubhyaṁ maṇikarṇi namostu te ||
itimantraṁ tribhiruktvā majjanācamanai rnaman |
sarva-vidyābhisaṁpanno lakṣmīvān api jāyate ||12||
sarve devāḥ nivāsaṁ ca yatra cakrurmanorathaiḥ |
yato nivāsakuṇḍākhyaṁ śubhe kāmyavane'bhavat ||
tato nivāsakuṇḍasnānācamanaprārthanamantraḥ —
nivaranākhyaṁ mahātīrthe sarvadā sukhadāyine |
namaste kalmaṣaghnāya vāsudevakṛtāya ca ||
ṣaḍbhirmantraṁ samucvārya majjanācamanai rnaman |
sarvadā saukhyamāpnoti dhanadhānyādibhiryutaḥ ||
nityameva karotsnanaṁ yaśodā kāmasenijā |
yaśodākuṇḍamākhyātaṁ trikoṇākāranirmitaṁ ||
tato yaśodākuṇḍasnānācamanaprārthanamantra —
kāmasenisute tubhyaṁ namāmi vimalātmake |
tīrtha rūpe namastubhyaṁ sarvadā putravatsale ||
iti mantraṁ samuccārya saptabhirmajjanācamaiḥ |
bahubhiḥ parivāraistu sarvadāsaukhyamāpnuyāt||14||
tato devakīkuṇḍasnānācamanaprārthanamantraḥ |
gauḍanivandhe —
kṛtārtharūpiṇe tubhyaṁ tīrtha rāja namostu te |
tapasvi muniveṣṭāya devakīsnāna saṁjñike ||
daśabhiruccarenmantraṁ majjanācamanairnaman ||15||
tato manokāmanākuṇḍasnānācamanaprārthanamantraḥ |
dhaumyasaṁhitāyaṁ —
manorthada namastubhyaṁ kāmanāvaradāyine |
tīrtharāja namastubhyaṁ sakaleṣṭavaraprada ||
navabhiruccarenmantraṁ majjanācamanairnaman |
manasācintate kāmān prāpnuyānnātra saṁśayaḥ ||16||
tato samudrasetubañdhakuṇḍasnānācamanaprārthanamantraḥ —
devānāṁ siddhirūpāya setubandha namostu te |
namaste sakaleṣṭāya tīrtharāja namostu te ||

iti mantraṁ samucārya dvādaśairmajjanācamaiḥ |


sarva-vādhāvinirmuktvo sarvadāvijayī bhavet ||17||
tato dhyānakuṇḍasnānācamanaprārthanamantraḥ |
dhruvasaṁhitāyāṁ —
caturbhuja namastubhyaṁ vaiṣṇave divyarūpiṇe |
tīrtharāja namastubhyaṁ divyadṛṣṭyābhidhāyine ||
itimantraṁ caturbhistu majjanācamanairnaman |
divyadṛṣṭiṁ samālabhya vaiṣṇavaṁ padamīkṣate ||18 ||
tatastaptakuṇḍasnānācamanaprārthanamantraḥ —
sarvatāpavināśāya manastāpanivāraka |
samastakalmaṣaghnāya taptakuṇḍa namostu te ||
iti mantraṁ tridhāvṛtyā majjanācamanairnaman |
manasastāpaniḥ śāntimāpnuyānnātra saṁśāyaḥ ||19||
tato jalavihārakuṇḍasnānācamanaprārthanamantraḥ |
brahmayāmale —
śakrapsaravihārāya tīrtharāja namostu te |
kallolavimalāṅgāya sarvadeṣṭavaraprada ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
vaihārasukhasampattimāpnuyātmānavaḥ sadā ||20||
tato jalakrīḍākuṇḍasnānācamanaprārthanamantraḥ —
jalakrīḍāvihārāya vaimalyajalasaṁbhava |
gopālakṛtaveṣāya kṛṣṇāya satataṁ namaḥ ||
iti mantramudāhṛtya saptabhirmajjanācamaiḥ |
labhecchītalatāṁ loko netrasaukhyamanorathaiḥ ||21||
tato raṅgīlakuṇḍasnānācamanaprārthanamantraḥ —
nānāvarṇasubhāṅgāya pītaraktajalātmaka |
sadānandasvarūpāya divyakānte namostu te ||
ekonaviṁśadāvṛtyā majjanācamanai rnaman |
nānāvarṇaustu vastraistu bhūṣito saukhyamāpnuyāt||22||

tato chavīlākhyakuṇḍasnānācamanaprārthanamantraḥ |
kaurmye —
namaḥ kāntimate tubhyaṁ chavīlākhyasarovare |
tīrthanairmalyatoyāḍhaye veṣanairmalyadāyake ||
iti mantraṁ samuccārya pañcabhirmajjanācamaiḥ |
ātirūpavatīṁ kāntiṁ labhate nātra saṁśayaḥ ||23||
tato jakīlakuṇḍasnānācamanaprārthanamantraḥ |
mādhavīye —
jakīlākhyamahātīrtha paramotsāhadāyaka |
namaste jaḍatāṁ deva durbuddhiṁ vinivāraya ||
iti mantra tridhāvṛtyā majjanācamanairnaman |
naśyejjakīlatāṁ tasya saundaryapadavīṁ labhet ||24||
tato matīlakuṇḍasnānācamanaprārthanamantraḥ |
gaurīrahasye —
namo matīlatīrthāya nānāvaicitrabuddhida |
śubheṣṭa varado deva tīrtharāja namostu te ||
iti mantraṁ samucārya saptabhirmajjanācamaiḥ |
dhanadhānyasamāyukto sadā dharmarato bhavet||25||
tato datīlakuṇḍasnānācamanaprārthanamantraḥ —
mandahāsya mahātīrtha sarvasaukhyapradāyaka |
durbuddhikalahaccheda tīrtharāja namostu te ||
iti dvādaśabhirmantramucvāranmajjanācamaiḥ |
sarvadānandarūpeṇa ramate pṛthīvitale ||26||
tato ghoṣarāṇīkuṇḍasnānācamanaprārthanamantraḥ |
nāradīye —
sughoṣaṇa mahāprājña tīrtharāja namostu te |
kaṭuvākyavināśāya divyaghoṣa namastu te ||
iti mantraṁ samuccārya ṣaḍbhirācamyaprārthanaiḥ |
durvaco suvaco jātaḥ suśīlo jāyate naraḥ ||27||

tato vihvalakuṇḍasnānācamanaprārthānamantraḥ |
gautamīye —
namo gopālagopebhyo vihvalebhyo svarūpiṇaḥ |
bhagavatpremapūrṇebhyo sarvadāvaradāyinaḥ ||
iti mantraṁ samuccārya navabhirmajjanācamaiḥ |
haridarśanamāpnoti tīrtharajaprabhāvataḥ ||28 ||
tato syāmakuṇḍasnānācamanaprārthanamantraḥ |
brahmavaivarte —
sagopālāya kṛṣṇāya yaśodānandanāya ca |
namaste kamalākānta gopikāramaṇāya ca ||
iti mantraṁ samucārya daśadhāmajjanācamaiḥ |
praṇamedbhrūṇahatyādipāpetbhyo mucyate naraḥ ||
syāmakuṇḍāpamānena bhrūṇahatyādikaṁ phalaṁ |
labhate niṣphalā yātrā bhramate vyarthabhūtale ||29||

bhrūṇa pramāṇaṁ dharmapradīpe —


eka māsaṁ caturthāṁśa dvimāsaṁ hyṛddha saṁjñakaṁ |
tribhirmāsaistrayobhāgaṁ turyamāsaiḥ prapūraṇaṁ ||
etadbhrūṇamitikhyātaṁ tadūrdhvaṅgarbhasaṁjñakaṁ |
vyabhicārasamudbhūtaṁ naranārī nivartayet ||
naivamukto 'parādhāttu prāyaścittaṁ vinādhamaḥ |
guptahatyā na muñcati vinā pañcādrattena ca ||
varṣatrayaṁ ca turyāśe ṣaḍvarṣaistu tato'rdha ke |
navavarṣa triyādāḍhye dvādaśe paripūrṇake ||
gṛhaṁ grāmaṁ na paśyanti tīrthaṣaṭkaṁ samācaret |
gaṅgā godāvarī vetrā sindhuścaiva tu narmadā ||
gomatīṣu ca ṣaṭkeṣu ṣaḍbhirmāsaiḥ pravāsayet |
mantraṁ turyāśabhrūṇasyāparādhasya vimuktayaṁ ||
caturthāṁśabhrūṇaprāyaścittamantraḥ |
viśṇusmṛtau —
oṁ hrīṁ keśavāya namastubhyaṁ sarvakalmaṣamokṣaṇe |
bhrūṇa turyāparādhaṁ me nivāraya prasīda me ||
asya mantrasya devala ṛṣiḥkeśavo devatāpaṅkti chandaḥ mama
caturthabhrūṇāparādhaśāntyarthe jape viniyogaḥ devala ṛṣaye
sirase svāhā mukhe paṅktī chandase namaḥ hṛdaye keśavāya devatāyai namaḥ
|
athadhyānaṁ — bhrūṇadoṣaharaṁ devaṁ pītāmbaradharaṁ harim |
kṛpāmayaṁ kalākānta keśavaṁ cintayāmyaham ||
itidhyātvā — dvisahasrajapaṁ kṛtvā keśavāya samarpayet |
uttarābhimukho bhūtvā japenmantraṁ samāsataḥ ||
hrīmitavījākṣaramantreṇa ṣaḍaṅganyāsaṁ —
dvisahasramidaṁ mantraṁ prativāsaramācaret |
ekasmintīrtharāje'smin ṣaṇmāsāṁ ca vyatīyataṁ ||

tatastu saptame māsi gaṅgāṁ hitvā nadīṁ yayau |


godāvarīmupāśritya mantramena samācaret ||
mātuḥ śataguṇaṁ pāpaṁ pitustaddviguṇaṁ bhavet |
taddaśāṁśaṁ bhavetpāpaṁ vacanādbhraṁśakasya ca ta ||
evaṁ tīrthaṁ karot ṣaṭkaṁ trivarṣaṁ ca vyapīyate |
bhrūṇahā gomatīṁ labdhā guptadānaṁ samācaret ||
bhrūṇāparādhaśāntāya guptadānavidhīritā |
prasthatrayaṁ suvarṇasya kuṣmāṇḍa tu cakāra ha ||
tanmadhye pañcaratnāni raktavastreṇa chādayet |
dattvā viprāya yatnena caurabhāvaṁ samācaret ||
antardhyānagatamārgaṁ bhrūṇahatyā vimucyati |
prāyaścittaṁ na kurvīta putraśokadhanakṣayaḥ ||
śarīravighnatāṁ yāti duḥkharogadaridratā |
lokānāṁ śravaṇātpāpaṁ turyāṁśa ca vilīyate ||
lokebhyastu samāchādya samūlaṁ ca vināśayet |
vipro naivābhijānāti guptadānaṁ kṛtaṁ yadā ||
dānaṁ kadācijjānāti taddānaṁ niṣphalaṁ bhavet |
pratīpaṁ doṣamāpnoti punastīrthānsamācaret ||
tadā sāṅgaṁ bhavedyātrā bhrūṇahatyā vyapohati |
tadā grāmaṁ gṛhaṁ vāpi dhanadhānyādibhiḥ sukhaṁ ||
ekagrāme purevāpi hyekāvāse gṛhe'pi vā |
daśāṁśaṁ labhate pāpaṁ darśanādvacanādapi ||
sparśanāccaiva turyāṁśaṁ labhate pāpasaṁbhavaṁ |
prabhātasamaye tasya bhrūṇaghno mukhamīkṣate ||
taddinaṁ vardhitaṁ pāpaṁ taddaśāṁśaṁ labhennaraḥ |
mṛgacarnmopari sthitvā caturmantrānjapetsudhiḥ ||
catuḥ prākārakaṁ bhrūṇaṁ catuḥ prākārakā vidhiḥ |
caturguṇaṁ kṛtaṁ dānaṁ caturguṇyaṁ ca tīrthakaṁ ||
caturguṇaṁ japenmantraṁ bhrūṇahatyā vyapohati |
dviguṇaṁ dvitīye bhrūṇe triguṇe ca tṛtīyake ||
caturguṇaṁ caturthe'sminbhrūṇametadudāhṛtam ||
dharmakalpadrume — haviṣyānna saṁbhuṁjīyāccāndrāyaṇavrataṁ caret |
brahmacaryasamāyukto prāyaścittamudāhṛtam ||
dānaṁ prākaṭayahīnena guptaṁ pāpāpahārakaṁ |
evaṁ catuḥ prakāreṇa garbhahasyā hyudāhṛtā ||
māsapañcamamāramya daśamāsasamudbhavaṁ |
sārdhapañcamamāsena garbhabhāgaṁ catuṣṭayaṁ ||
ṣaḍbhirmāsacaturbhāgairgarbhabhāgaṁ caturvidhaṁ |
bhrūṇe dānamitikhyātaṁ garbhe taddviguṇaṁ smṛtaṁ ||
prāyaścittaṁ vidhānena garbhahatyā vyapohati ||
athārdha bhrūṇaprāyaścittamantraḥ sanṁohanatantre —
oṁ glauṁ namo nāgayaṇāyaiva bhrūṇārdhakalmaṣāpaha |
namaste kamalākānta mama hatyāṁ vyāpohatu ||
iti nārāyaṇamantramardhābhrūṇāghaśāntaye |
ṣaṭṣu tīrtheṣu karttavyamīśānābhimukho bhavan ||
asya nārāyaṇamantrasya śaṁbhu ṛṣi rnārāyaṇo devatā gāyatrī chandaḥ
mamārdhabhrūṇaghnapāpaparihārārthe
gaṅgātīrthe dvisahasramidaṁ japamahaṁ kariṣyo iti saṅkalpya śirasi śaṁbhu
ṛṣaye namaḥ mukhe gāyatrī chandase namaḥ
hṛdye nārāyaṇāya devatāyai namaḥ iti nyāsaḥ glaumityekavījākṣaramantreṇa
ṣaḍaṅganyāsaṁ kuryān || athadhyānaṁ —-
kalāmayaṁ kāntavapurdadhānaṁ nārāyaṇaṁ śaṅkhagadādharaṁ hariṁ |
bhrūṇāghnadoṣāya vimuktihetu sarvārthakāmaḥparicintayāmi ||
iti nārāyaṇasvarūpaṁ dhyātvā —
ityardha bhrūṇadoṣasya śāntaye ca kṛtaṁ japaṁ |
nārāyaṇāya nikṣiptaṁ guhyamantraṁ prakāśitaṁ ||
ityardhaṁ bhrūṇāparādhaprāyaścittamantraḥ —
atha tribhāgabhrūṇāparādhaprāyaścittāya mādhavamantraḥ |
bṛhatpārāśare —
oṁ grīṁ namaste mādhavāyaiva madhudaityavimuktida |
bhrūṇatrimāsapāpaughaśāntaye kamalāpate ||
iti mādhavamantraṁ tu pādonabhrūṇaśāntaye ||

asya mantrasya kuśasṛṣirmādhavo devatā aṣṭī chandaḥ mama


tribhāgabhrūṇāparādhaśāntyarthe mādhavamantra
jape viniyogaḥ śirasi kuśasṛṣaye nama mukhe mādhavāya devatāyai nama
hṛdaye aṣṭī chandase namaḥ nyāsaḥ |
athadhyānaṁ — vande mādhavamīśvaraṁ guṇanidhiṁ bhrūṇaghapāpāpahaṁ |
śrīvatsāṁkamudārakaustubhadharaṁ pītāmbarālaṁkṛtaṁ ||
sarvāpadvinivāraṇaśubhapradaṁ kāmāgnisandīpanaṁ |
nānādoṣavināśanaṁ karatale cakrādibhiḥ śobhitam ||
iti mādhavasvarūpaṁ dhyātvā
dvisahasramidaṁ japtvā bhrūṇahatyāvimuktaye |
dakṣiṇābhimukho bhūtvā mādhavāya samarpayet |
ititribhāgabhrūṇāparādhaśāṁtaye mādhavamantraḥ ||
atha caturthaparipūrṇabhrūṇāparādhanivṛtyartha hṛṣīkeśamantraḥ |
kaśyapasaṁhitāyāṁ —
oṁ glaīṁ namaste tu hṛṣīkeśa namaste jalaśāyine |
pūrṇabhrūṇāparāghnena paripūrṇakalādharaṁ ||
asya mantrasya brahmarṣiḥ hṛṣīkeśo devatā'nuṣṭupchandaḥ mama
paripūrṇabhrūṇāparādhavimuktyarthaṁ hṛṣīkeśamantraṁ
jape viniyogaḥ śirasa brahmarṣaye nāmaḥ mukhe'nuṣṭup chandase nama hṛdaye
hṛṣīkeśadevatāyai namaḥ |
glaimityeka
vījākṣaramantreṇa ṣaḍaṅganyāsaṁ kuryāt |
atha dhyānaṁ —
vande hṛṣīkeśamanarghyamūrttiṁ kalāsamagraiḥ paripūrṇadehaṁ |
rāmānujaṁ divyamanoharāṁgaṁ bhrūṇāparādhāghapraśāntakārakam ||
iti dhyātvā — dvisahasramidaṁ japtvā paścimābhimukho viśan |
pūrṇabhrūṇāparādhaṁ me hṛṣīkeśa nivāraya ||
iti paripūrṇabhrūṇāparādhānivṛtyartha hṛṣīkeśamantraḥ ||
atha catuṣprakārabhrūṇāparādhacaturmantrāṇāṁ caturaḥ śāpamocanānāha |
hayagrīvapañcarātre —
oṁ asya śrīcaturthāṁ śabhrūṇāparādhamuktakeśavamantraśāpamocanasya
viśvāmitra ṛṣistripurabhairavīdevatā
bṛhatīchandaḥ mama caturtha
bhrūṇāparādhamuktakeśavamantraśāpapramocane jape viniyogaḥ |
ṣaḍbhistāyāñjalīḥ nītvā hyāgneyyāṁ diśi niḥkṣipet |
tadā caturthabhrūṇasyāparādhānmokṣayet naraḥ ||
iti paulastyaṛṣiśāpamuktābhavaḥ iti caturtha bhrūṇaprāyaścittaśāpamocanaḥ ||
tato'rdha bhrūṇāparādhamuktanārāyaṇamantraśāpamocanaḥ |
nāradapañcarātre —
oṁ asya śrīardha bhrūṇāparādhamuktanārāyaṇamantrasya
kaunḍinyaṛṣiśāpapramocanasya nārada ṛṣiḥ
kaumārī devatā aṣṭī chandaḥ mama kauḍinyaśāpamukto bhavaḥ ityardha
bhrūṇāprāyaścittamantraśāpamocanadvitīyaḥ |
atha pādonabhrūṇāparādhaprāyaścittamantrasya parāśararṣiśāpastasya tṛtīyo
śāpamocanaḥ |
bṛhadgautamīye —
oṁ asya śrīparāśararṣi śāpapramocanasya śānḍilyarṣi śāṁkarī devatā
bhūchandaḥ mama mādhavamantraparāśara
rṣiśāpapramocane ja0 trirāvṛtti jalaṁ nītvā dakṣiṇasyāṁ diśi kṣipet |
parāśārṣiśāpā tu mantramukto bhavedyadi |
itipādonabhrūṇāparādhaprāyāścittamantre parāśararṣi tṛtīyo śāpamocanaḥ ||
atha pūrṇabhrūṇāparādhaprāyaścittamantrasya lohitarṣiśāpastasya
mocanaprayogaḥ |
agastyasaṁhitāyāṁ —
asya śrī lohitarṣiśāpapramocanasya gautamaṛṣiḥ śrīdevī devatā bṛhatīchandaḥ
mama lohitarṣiśāpapramo0 ja0 vi0
daśāṁjalīḥ samādāya koṇavāyavyato kṣipet |
pūrṇa bhrūṇāparādhasya prāyaścittasamanvitaḥ |
mantrastu sāṁgatāṁ yāti śāpamukto yadā bhavan ||
pādme — bhrūṇe bhraṁsyettvayaṁ tarhi mātā taṁ naiva paśyatī |
gṛhaśuddhaṁ prakurvānti prāyāścittaṁ dinatrayaṁ ||
anenaivaṁ vidhānena cāndrāyaṇavrataṁ caret |
pitā bhrūṇaṁ na paśyeta tadā bhrūṇo na jāyate ||
mātṛpitroḥ samakṣa tu bhrūṇapāto dadarśatu |
asāvavataradbhrūṇā ṣamāsābhyantare tadā ||
mātṛpitroḥ sadā duḥkhaṁ kurute'bda na laṅghayet |
mṛte garbhe bhavedgarbhe trimāsābhyantare gate ||

mātṛgarbhaṁ spṛśenmātā pitā vā mohasamyutaḥ |


tadā'sau mṛtagarbhastu punareva prajāyate ||
putro vā kanyakā vāpi tadaiva dvau prajāyate |
putrācchataguṇaṁ pāpaṁ kanyāyāṁ parikīrttitaṁ ||
ratikarmakṛtādgarbho mṛto patanamācaret |
tasyaiva mahatī hatyā kadācinnaiva muñcati ||
prāyaścittaṁ vidhānena kuryānmukto bhavedyadi ||
atha catuṣprakāra caturṇāṁ garbhāṇāṁ catvāraprāyaścittamantrāḥ |
rudrayāmale —
tatrādau caturthagarbha prāyaścittatrivikramamantraḥ —
oṁ vrīṁ trivikrama namastubhyaṁ turyagarbhāparādhaha |
nivāraya kṛtaṁ pāpaṁ śrīvatsāṅka namo'stu te ||
dhvati trivikramamantraḥ |
asya matsasya māṇḍūka ṛṣistrivikramo devatā jagatī chandaḥ mama turya
garbhāparādhaśāṁtaye trivikramamantrajape viniyogaḥ |
śirasi māṁḍakāya ṛṣaye namaḥ mukhe jagatī chandase namaḥ
hṛdaye trivikramāya devatāyai namaḥ |
itinyāsaḥ |
athadhyānaṁ —
trivikramaṁ kalākāntaṁ saṁsārārṇavatārakaṁ |
cintayāmi jagannāthaṁ jagadānandadāyakaṁ ||
iti dhyātvā — iśānābhimukho bhūtvā dvisahasramidaṁ japet |
trivikramāya devāyaṁ hyaryathetsavidhānataṁ ||
nakṣatradarśanaṁ kṛtvā tadulānnaṁ ca bhakṣayet |
mṛtasparśe kṛte tarhi kaulake vānyakaulake ||
nakṣatradarśanaṁ kṛtvā śuddhatāmācarennaraḥ ||
iticaturtha gabhāprāyaścittatrivikramamantraḥ ||
atha śaunakarṣiśāpānvito'yaṁ mantraḥ |
bṛhannāradīye —
oṁ asya śrīśaunakarṣiśāpapramocanamantrasya bṛhadāraṇyakarṣibhāravo
devatā paṁkti chandaḥ mama śānakairṣaśāpa
pramocane jape viniyogaḥ iti śaunakarṣi śāpamuktābhavaḥ
caturbhiruccarenmantraṁ dakṣiṇasyāṁ jalaṁ kṣipet iti caturtha
garbhāparādhaśāṁtaye trivikramamantraśāpamocanaṁ |
athārdha garbhāparādhaprāyaścittavāmanamaṁtraḥ |
vāmanapurāṇe —
oṁ hrīṁ glauṁ vāmanāya namastubhyaṁ namaste brahmarūpiṇe |
mekhalājinayuktāya garbhārdhadoṣaśāntaye ||
iti vāmanamantraḥ ||
asya mantrasya bhṛgu ṛṣirvāmano devatā akṣarā paṁkti chandaḥ mamārdha
garbhāpāradharnivṛttyarthaṁ prāyaścitta
vāmanamantrajapeviniyogaḥ nyāsaṁ pūrvavat |
śirasi bhṛgave ṛṣaye namaḥ mukhe'kṣagapaṁktichandase namaḥ |
hṛdaye
vāmanadevatāyai namaḥ |
atha dhyānaṁ —
sarva-vidyārthatatvajña vāmana cintayāmyahaṁ |
ardhaṁ garbhāparādhākhyanihaṁ tāramajaṁ prabhum || iti dhyātvā —
pūvābhimukhamāviśya sahasratritayaṁ japet |
ardhagarbhāparādhāttu mukto bhavati mānavaḥ ||
prāyaścittaṁ binā loko triṣu loke na tiṣṭhati |
bhrūṇahā valgulīṁ yonimālabhya bhramte bhuvi ||
garbhahā kaulakīṁ yoniṁ cāṇḍālamukhamāsyatāṁ |
daśa janmabhavo yoniṁ muhurmuhurpravarttinā ||
bālaghno hyeḍakāyonimajāyoniṁ ca viprahā ||
purāṇa samuccaye — putre piturbhaveddhatyā sahasraguṇitāṁ bhavet |
putrasya ca bhavettāte sahasrārdhaṁ prajāyate ||
kanyāyārścāyutaṁ guṇyaṁ daśadhā kanyake pituḥ |
bhrātuśca kanyakāyāṁ tu pañcadhā jāyate dhruvaṁ ||
jāmātuśca bhaveddhatyā svasuri dviśataṁ guṇaṁ |
jāmātari bhavecchuśrorekaviṁśaguṇaṁ phalaṁ ||

śvaśroḥ sutasya daśadhā tatsutasya ca pañcadhā |


catuguṇaṁ bhavetpautre dviguṇaṁ ca prapautrake ||
nārihatyā bhavetpatyau ṣaḍguṇāṁ triguṇastriyāṁ |
mātuḥ pituḥ samākhyātā duhītrī putrakanyakā ||
mātṛśvasuḥ piturvāpi caturguṇaphalaṁ smṛtaṁ |
bhaginī putra kanyāyāḥ śataguṇapravattinī ||
evaṁ kaulasamudbhūte hatyā nirṇayamīritaṁ ||
bhaviṣyottare — brāhmaṇe brāhmaṇasyāpi samatā guṇitaṁ bhavet |
kṣatriye dviguṇaṁ jātaṁ tadardhaṁ kṣatriyasya ca ||
vaiśye triguṇaṁ jātaṁ taṁ caturthāṁśa tu brāhmaṇe |
śudre hyekaguṇaṁ jāpaṁ śudrasyaṁ tu tadardhakaṁ ||
anttyaje brāhmaṇasyāpi dvisahasraguṇāṁ bhavan |
mlecchasya jāyataṁ hatyā sāmānyā parikīrttitā ||
hatyā saṁskārasaṁbhūte mlecche naiva prajāyate |
saṁgrāme vairabhāve ca naiva hatyā prajāyate ||
ajñātāṁ ca karoddhatyāṁ kadācinaiva mucyati ||
iti caturvarṇāparādhaniṣedhaḥ |
ityardhāgarbhāprāyaścitavāmanamantraḥ |
asya mantrāsya bhāradvājarṣeḥ śāpastasya mocanaprayogaḥ |
vāraspatyasaṁhitāyāṁ —
oṁ asya śrībhāradvājarṣiśāpapramocanamantrasya vāraspatyarṣiścandramā
devatā bhūchaṁdaḥ mama bhāradvājarṣi
śāpapramocane jape viniyogaḥ |
bhāradvājaśāpamuktābhavaḥ |
iti ṣaṣṭhāṁjalīḥ nītvā koṇaṁ naiṛtamutkṣipet |
iti dvitīyo śāpamocanaḥ |
atha pādonagarbhaprāyaścittāpadmanābhamantraḥ |
śaunakīye —
oṁ śrīṁ devāya padmanābhāya garbhadoṣāpahāriṇe |
namaste kamalākānta sarvadāghavimuktaye ||
iti pādonagarbha prāyaścittāya padmanābhamantraḥ |
asya mantrasya veṇu ṛṣiḥ padmanābho devatā jagatī chandaḥ mama
pādonagarbhāparādhavimuktayathaṁprāyaścittapadmanābhamantrajape
viniyogaḥ nyāsaṁ pūrvavat |
atha dhyānaṁ —
padmanābha payomūrttiṁ garbhadoṣāpahāriṇaṁ |
cintayāmi kalāpūrṇaṁ nānāpuṇyārthadāyakaṁ iti dhyātvā —
paścimābhimukho bhūtvā mantraṁ japtvā vidhānataḥ |
pādonagarbhāsaṁbhūtāṁ hatyāṁ mama nibāraya ||
iti padmanābhamantraḥ autsārarṣiśāpānvito'yaṁ mantraḥ
asyautsārṣirśāpapramocanamantrasya
sākalaṛṣivaiṣṇavī devatā vṛhatī chandaḥ mamautsārarṣiśāpapramocane jape
viniyogaḥ ityautsārarṣiśāpamuktābhavaḥ |
pañcāñjalau jalaṁ nītvā dakṣiṇasyāṁ diśi kṣipet |
ityautsārarṣiśāpamocanaḥ ||
atha pūrṇagarbhāparādhamuktayarthaṁ prāyaścittā'dhokṣajamantraḥ |
vauddhāyane —
oṁ hrīṁ śrīṁ klīṁ sau devāyādhokṣajāya ca |
namo brahmaṇyarūpāya pūrṇa garbhāparādhaha |
ityadhokṣajamantraḥ ||
asya mantrasya dhaumyarṣiradhokṣajo devatā jagatī chandaḥ mama
garrbhāparādhaśāntyarthe'dhokṣamantrajape vi0
śirasi dhaumyāya ṛṣaye namaḥ mukhe jagatī chandase namaḥ
hṛdaye'dhokṣajāya devatāyai namaḥ iti nyāsaḥ |
tato paṁca
bījākṣareṇa pañcāṁganyāsaṁ kuryāt |
atha dhyānaṁ —
vande'dhokṣajamīśvaraṁ guṇīnidhiṁ garbhāparādhāpahaṁ |
śaṁkhaṁ cakragadābhṛtaṁ karatale nārāyaṇaṁ sundaraṁ ||
sarvābhīṣṭavarapradaṁ sakalayā lakṣyānvitaṁ kāmaṁda |
nānāmuktipradaṁ nṛṇāṁ śubhapradaṁ saṁsārapāpāpaham ||
ityadhokṣajasvarūpaṁ dhyātvā —
uttarābhimukho bhūtvā mantra jāpyaṁ samācaret |
pūrṇagarbhāparādha me 'jñātapāpaṁ nivāraya ||
iti garbhāparādhaprāyaścitte 'dhokṣajamantraḥ || hiraṇyastūparṣiśāpānvito'yaṁ
mantraḥ |
sanmohanatantre —
oṁ asya śrīhiraṇyastūparṣiśāpapramocanamantrasya vṛṣākapi ṛṣiḥ kātyāyanī
devatā paṁkti chandaḥ mama

hiraṇyastūparṣīśāpapramocane jape viniyogaḥ iti


hiraṇyastūparṣiśāpamuktābhavaḥ |
iti saptāñjalīḥ nītvā koṇa
vāyavyamukṣipet |
iti hiraṇyastuparṣiśāpamocanaḥ ||
bhaviṣye — bhrūṇāhā garbhahā vāpi daśābhirparimanātaḥ |
parivārakṣayaṁ nītvā samūlaṁ ca vinaśyati ||
brahmaghātī naro yastu tīrthadvādaśamācaret |
gayā veṇī ca vetrā ca maṇikarṇikā gaṁdakī ||
carmaṁvatī subhadrā ca kālindī ca mahendrakā |
gomatī sarayūkṣiprāstīrthāḥ dvādaśa saṁjñakā ||
ādau dvādaśatīrthāśca kṛtvā śrīkuṇḍamāviśat |
vyatīya dvādaśābdāni prāyaścittaṁ samācaran ||
prāyaścittaṁ vinā loko brahmahatyā na mucyati |
saptajanma bhavetkuṣṭhī galitāṅgastu jāyate ||
atha brahmahatyāprāyaścitte madhusūdanamantraḥ |
brāhme —
oṁ hrīṁ klīṁ madhusūdanāya svāhā iti brahmahatyāprāyaścittārtha midaṁ
daśākṣaramadhusūdanamantraṁ |
asya
mantrasya nāradarṣimadhusūdano devatā gāyatrī chandaḥ mama
brahmahatyāparādhaśāntyarthe madhusūdanamantrajape viniyogaḥ
śirasi nāradaṛṣaye namaḥ mukhe gāyatrī chandase namaḥ hṛdaye
madhusūdanāya devatāyai namaḥ |
atha dhyānaṁ —
madhudaityanihantāraṁ madhusūdanamīśvaraṁ |
brahmahatyāparādhasya śāntaye cintayāmyahaṁ ||
iti madhusūdanasvarūpaṁ dhyātvā —
pūrvābhimukhamāviśya mantraṁ japtvā vidhānataḥ |
madhusūdanadeveśa brahmahatyāṁ vyapohatu ||
godhūmānnaṁ prabhakṣyeta naktavratasamanvitaḥ |
brahmacaryasamāyukto tilasauvarṇa prasthakaṁ ||
gupta kṛtvā ca viprāya pratitīrtheṣu diyate ||
iti brahmahatyāparādhaśāntaye madhusūdanamantraḥ |
dakṣiṇāmūrtyarṣiśāpānvito'yaṁ mantraḥ asya mantrasya śāpamocanaḥ |
kauḍinyasaṁhitāyāṁ —
oṁ asya śrīdakṣiṇāmūrtyarṣiśāpapramocanamantrasya
naidhyarṣistripurasundarī devatā virāṭ chandaḥ mama
dakṣiṇāmūrttyarṣiśāpapramocane jape viniyogaḥ iti dakṣiṇāmūrttiśāpamuktā
bhavaḥ saptāñjalīḥ samādāya koṇaṁ
naiṛtamutkṣipet |
itidakṣiṇāmūrttiśāpamocanaḥ |
atha kṣātriyavadhāparādhaprāyaścittaḥ |
viṣṇudhamottare —
navavarṣaṁ gṛhaṁ tyaktvā tīrthānāṁ navakaṁ caret |
gaṅgā bhāgīrathī kṣiprā kālindī yamunā tathā ||
karmanāśā ca kauśilyā hyulkanandā ca menikā |
ādāvaṣṭau karottīrthaṁ tato puṣkaratīrthakaṁ ||
vyatīya navavarṣāṇi pradoṣavratasaṁyutaḥ |
pakvānnaṁ bhojayennityaṁ brahmacaryasamanvitaḥ ||
palatrayaṁ suvarṇasya nālikeraṁ karonnaraḥ |
madhye muktāṁ samādāya sitavastreṇa chāditaṁ ||
nityadānaṁ tu viprāya dattvā muktimavāpnuyāt ||
tataḥ kṣatriyaprāyaścittamantraḥ |
agastyasaṁhitāyāṁ —
namaḥ pradyumnadevāya kṣatrahatyāvyāpohaka |
sarvakalmaṣanāśāya vāsudeva namo'stu te || iti mantraḥ —
asya mantrasya kauśikarṣiḥ pradyumno devatā vṛhatī chandaḥ mama
kṣatriyāparādhavimocane prāyaścitta
pradyumnamantrajape viniyogāḥ |
śirasi kauśikāya ṛṣaye namaḥ |
mukhe bṛhatī chandase namaḥ hadaye pradyumnāya
devatāyai namaḥ iti nyāsaḥ |
atha dhyānaṁ —
kṣatrāparādhadoṣaghna pradyumna cintayāmyahaṁ |
pītāmbaradharaṁ devaṁ kamalākāṁta vallabhaṁ ||
iti svarūpa dhyātvā —
vṛkṣārūḍhājine sthitvā vilvavṛkṣasthale japan |
iśānābhimukho bhūtvā sahasratritayaṁ japet ||

kṣatrahatyādvimuktastu muktibhāgī bhavennaraḥ |


godānaśatakaṁ dattvā grahavallabhatāṁ brajet ||
saptadvarakṛtāṁ bhikṣāṁ jīvahiṁsākṛte yadi |
tadaiva mucyate hatyā vināyāñcā na mucyati ||
dvāreṣu vruvate vākyaṁ hatyāsaṁdhānadarśanaṁ |
daśāṁśaṁ mucyate pāpaṁ na vrūtvā tadvivardhitaṁ ||
hatyoktavatsare pūrṇe vāsare pratibhāgataḥ |
vardhate kṣīyate vāpi prāyaścitte 'kṛte kṛte ||
iti kṣatriyāvadhāparādhaprāyaścittamantraḥ |
vādhalas ṛṣiśāpānvito'yaṁ mantraḥ |
asya śrīvādhūlas
ṛṣiśāpapramocanasya ahirbughnya ṛṣi rmāheśvarī devatā triṣṭup chandaḥ mama
kṣatriyavadhāparādhaprāyaścitte vādhūlā
ṛṣiśāpapramocane jape viniyogaḥ iti vādhula ṛṣi śāpamuktā bhavaḥ pañcāñjñalau
jalaṁ nītvā paścimasyāṁ
diśi kṣipet iti vādhūla ṛṣi śāpamocanaḥ ||
atha vaśyavadhāparādhaprāyaścittaḥ |
durgārahasye —
varṣaṣaṭkaṁ gṛhaṁ tyaktvā tīrthaṣaṭkaṁ samācaret |
gaṅgāsindhustriveṇī ca kṣiprā vetravatī nadī ||
gayāṁ gatvā karrochrāddhaṁ phalgusnānaṁ samācaret |
vyatīya ṣaḍavarṣāṇyaī pūrṇimāvratamācaret ||
pāyasaṁ bhojayennityaṁ bhūṁmiśāyī jitendriyaḥ |
pātraṁ tyaktvā palāśasya pātre bhojanamācaret ||
catuḥ palasuvarṇasya phalāmraṁ kārayecchudhīḥ |
madhye vidrumamādāya chādayetpītavāsasā ||
nityadānaṁ dvijāyaiva dadau muktimavāpnuyāt |
tataḥ vaiśyavadhaprāyaścitte 'niruddhamantraḥ |
devīpuraṇe —
oṁ śrīṁ klīṁ sauṁraḥ aniruddhāya vaiśyāparādhaghnāya phaṭ svāhā iti
viṁśākṣaro'niruddhamantraḥ |

asyamantresyeripaṭhi ṛṣiraniruddho devatā kāṁtichandaḥ mama


vaiśyāparādhaśāpyarthe prāyaścitte
'niruddhamantrajape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
vaiśyahatyāparādhaghnamaniruddhaṁ bhajāsyahaṁ |
śaṁkhacakragadāśārṅganānāvastravibhūṣitaṁ ||
iti dhyātvā — siṁhacarmaṇi saṁviśya pippalādhastale japan |
āgneyābhimukho bhūltvā sahasradvitayaṁ caret ||
vaiśyahatyāvimuktastu muktibhāgbhavate naraḥ |
dvipaṁ cāśagavāṁ dānaṁ dattvā kauṭumbapālakaḥ ||
iti vaiśyahatyāparādhaprāyaścitte 'niruddhamantraḥ |
yamadagniśāpānvito'yaṁ mantrāḥ |
oṁ asya śrīyama
dagniśāpapramocanasya vaśiṣṭha ṛṣistripurabhairavī devatā aṣṭī chandaḥ mama
vaiśyahatyāparādhaprāyaścitte 'niruddha
mantrārādhane yamadagniśāpapramocane jape viniyogaḥ |
iti yamadagniśāpamuktā bhavaḥ caturbhirañjalīḥ nītvā
caturdikṣu parikṣipet |
iti yamadagniśāpamocanaḥ ||
atha śudrāparādhaprāyaścittaḥ |
viśṇuyāmale —
varṣatrayaṁ gṛhaṁ tyaktvā tīrthānāṁ tṛnayaṁ caret |
gaṅgā carmanvatī vetrā snānaṁ kuryādvidhānataḥ ||
caturddaśī vrataṁ kṛtvā phattāhāraṁ samācaret |
brahmacaryasamāyuktastripalasvarṇavilvakaṁ ||
madhye ratnaṁ samādāya paṭṭavastreṇa chāditaṁ |
viprāya nityadānaṁ tu dattvā mokṣamavāpnuyāt ||
tataḥ śudravadhāparādhaprāyaścitte 'cyutamantraḥ |
viṣṇupurāṇe —
oṁ viṣṇave'cyutarūpāya vyāpine paramārthine |
śudrāparādhapāpaghne namaste mokṣadāyine ||
iti dvātriṁśākṣaro'cyutamantraḥ |
asya mantrasya gautamaputro vāmadevarṣiracyuto devatā gāyatrī chandaḥ
mama śudrāparādhavimocane prāyaścitte 'cyutamantrajape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ
acyuta kamalākānta śūdrahatyāvināśanaṁ |
sarvadaityanihantāramīśvaraṁ praṇamāmyahaṁ || iti dhyātvā –

raktakambalamādāyā'śokavṛkṣastale viśan |
naiṛtābhimukho bhūtvā dvisahasramidaṁ japet |
śadrahatyāvimuktastu muktibhāgī bhavennaraḥ |
godānaṁ daśakaṁ dattvā kauṭumbasaukhyamāpnuyāt ||
caturdvārakṛtābhikṣā śudrahatyā kṛte'pi vā |
tadaiva mucyate hatyā na bhikṣā mucyate kvacit ||
bhaviṣye — aparadhī bhavetloko āvekṣiptaścittāvabhramaḥ |
prativāsaramedhante rātrau ca lavaṇaṁ yathā ||
lavaṇaṁ dīyataṁ rātrau dāridramṛṇāmedhate |
yasmātka dāna dātavyaṁ lavaṇaṁ rātri saṁbhave ||
ādityapurāṇe —
nityameva kṛta dānaṁ vāsare lavaṇasya ca |
gṛhapākānumānena nyūnādhikyabivārjita ||
tadgṛhe ṛṇadāridryaṁ kadācinnaiva tiṣṭati |
vahu pravardhito gehe ṛṇadāridryavyādhayaḥ ||
lavaṇasya kṛte dāne varṣamātraṁ vinaśyati |
dhanadhānyasamṛddhistu putrapautrādi vṛddhayaḥ ||
nairogyasukhasaṁpattirmāṅgalyāṁetsavakelaya |
prativāsaramedhante sarvakāmārthacintanaiḥ ||
śrīkuṇḍādiśubhe tīrthe dānaṁ ca lavaṇasya ca |
kṛte śataṛṇaiḥ grasto bahudāridrapīḍitaḥ ||
mukto bhavati loko'sminsarvakāmānamāpnuyāt |
sadā saṁpīḍayamāno'pi mucyate vyādhivandhanāt ||
yathaivādityavāre'sau caṇādidhānyasambhavāḥ |
taptavālukayaṁtreṇa bhuṅtvā pānādikaṁ caret ||
vahudhā ṛṇadāridrayarogaśokabhayaṁ nyathā |
bhūtaṁ taddviguṇaṁ jātaṁ natu syādvardhate kṣaṇaṁ ||
śanivāre caṇādhānya bālukāyantrabhuñjitaṁ |
bhuṅktvā bahuvidhe jātaṁ dāridraya kalahaṁ ṛṇaṁ ||
nāśaye kṣaṇamātreṇa gṛhe naiva kadā bhavet |
tadgṛhe vardhāte lakṣmīḥ dhanadhānyādisampadāṁ ||
svapnoti naiva paśyeta rogaśokadārijaṁ |
daridrāgamane jātaṁ nidrālasyaṁ mano bhramaṁ ||
puruṣāddviguṇaṁ pāpaṁ strībadhe jāyate dhruvaṁ |
nārīkarmarato bhartā nārī syādvahuprakṣiṇī ||
tadgṛhaṁ naiva vṛddhiḥ syāddhanadhānyādisaṁpadaḥ |
prativāsaramevāsti kṣīyate ca pratikṣaṇaṁ ||
upavāsadine vāpi hyekādaśyāṁ viśeṣataḥ |
taptaṁ ca vālukāyantraṁ karodgrāme pure'pi vā ||
vrataṁ niṣphalatāṁ yāti brahmahatyā prajāyate |
śatajīvābhighātena hatyekā brahmaghātinī ||
bhuñjito ghrāṇato vāpi jīvāgnidahanādapi |
daivaśāpo bhavedgrāme tasmādgrāmo vinaśyati ||
durbhikṣa maraṇaṁ vyādhidaridro rājavigrahaḥ |
yatastu bālukāyantraṁ taptaṁ naiva tu kārayet ||
evaṁ pakvānakṛdyantraṁ miṣṭānnāya prakalpitaṁ |
ekādaśyaṣṭamī pūrṇābhūtā mā pakṣavardhinī ||
pitṛpakṣe ca bhādre ca vaiśākhe māghakarttike |
kadācinaiva karttavyaṁ vahnisaṁyuktataptakaṁ ||
varṣamadhye bhavedbhraṣṭo grāmo nidhānapīḍitaḥ |
iti śūdrāparādhaprāyaścitte'cyutamantraḥ — vṛṣākapiśānevato'yaṁ mantraḥ |
asya śrīvṛṣākapyarṣiśāpapramocanasya
cyavanarṣirviśvambharo devatā gāyatrī chandaḥ mama
vṛṣākapyarṣiśāpapramocane jape viniyogaḥ iti vṛṣākaparṣi
śāpamukto bhavaḥ |
caturbhirañjalīḥ nītvā dakṣiṇasyāṁ diśi kṣipet |
iti vṛṣākapyarṣiśāpamocanaḥ ||
athāntyjavadhāparādhaprāyaścittaḥ |
bhaviṣye —
varṣadvayaṁ gṛhaṁ tyaktvā gaṅgāvetravatīṁ caret |
bhāskarasya vrataṁ kuryātdadhibhaktaṁ tu bhojayet ||
catuḥpalasuvarṇasya dāḍimaṁ kārayecchudhīḥ |
haritpaṭṭena vastreṇa chāditaṁ dānamācaret ||
nityaṁ viprāya dātavyaṁ hatyāmukto bhavennaraḥ |

tato'ntyajavadhāparādhaprāyaścitte janārddānamantraḥ |
mādhavīye tantre —
janārddanāya devāya gobrāhmaṇahitāya ca |
vadhāntyajāparādhaghne namaste muktidāyine ||
iti dvātriṁśākṣaro janārddanamantraḥ |
asya mantrasya veṇuṛṣi rjanārddano devatā paṅktī chandaḥ mamā
ntyajavadhāparādhavimocane prāyaścitte janārddana mantrajape viniyogaḥ |
nyāsa pūrvavat |
athadhyānaṁ — antyajaghnāparādhaghnaṁ vande'haṁ tvāṁ janārddanaṁ |
saccidānandarūpāḍhya pītavastrābhilaṅkṛtaṁ ||
iti dhyātvā — śyāmakambalamādāya śvetārkatalato japet |
āgneyābhimukho bhūtvā trisahasramidaṁ japet ||
hatyāntyajavimukastu mukyibhāgjāyate naraḥ |
godānapañcaka dattvā saubhāgyādisukhaṁ labhet ||
daśadvārakṛtābhikṣāntyajahatyā vimucyati |
ityantyajavadhāparādhaprāyaścitte janārddānamantraḥ |
bhārgavaṛṣirśāpaḥ |
asya śrī bhārgavarṣiśāpapramocanasya
sāvāśvarṣiḥ kātyāyanī devatā jagatī chandaḥ mama bhārgavarṣiśāpapramocane
jape vi0iti bhārgavarṣiśāpamuktā bhavaḥ |
ātribhirañjalimādāya paścimasyāṁ diśi kṣipet |
iti bhārgavarṣiśāpamocanaḥ |
atha cāṇḍālavadhāparādhaprāyaścittaḥ |
brāhme —
varṣamekaṁ gṛhaṁ tyaktvā gaṅgāṁ ca sarayūṁ yayau |
cāṇḍālaghātako loko snānāddhatyāṁ vyapohati ||
bhūmiputraṁvrataṁ kuryāt punnāga bhojayetsudhīḥ |
atithyāgamane kāle madhyāhne pātakī naraḥ ||
mārjārayonimālabhya prāyaścittaṁ vinādhamaḥ |
pañcakarṣapramāṇena sauvarṇaṁ nāraṁgīphalaṁ ||
madhye nīlamaṇi dhṛtvā sitapaṭṭe na vāsasā |
chāditaṁ vidhivaddadyādbrāhmaṇāya samāsataḥ ||
mucyeñcanḍālakī hatyā nityadānakṛte yadi ||
tataścānḍālavadhāparādhaprāyaścitte parabrahmamantraḥ |
sanmohanatantre —
parabrahmasvarūpāya jagadānandahetave |
cānḍālavadhapāpaghne nārāyaṇa namostu te ||
iti dvātriṁśākṣaro parabrahmamantraḥ |
asya mantrasya kāṇvarṣiḥ parabrahmo devatā akṣarā paṅkti chandaḥ mama
cānḍālavadhāparādhavimocane prāyaścitte jape viniyogaḥ nyāsaṁ pūrvavat |
śirasi kāṇvarṣaye namaḥ mukhe'kṣarā
paṅkvaye chandase namaḥ hṛdaye ṣarabrahmaṇe devatāyai namaḥ iti nyāsaḥ |
atha dhyānaṁ —
vande parabrahmamanādirūpaṁ devādhidevaṁ kamalāyatākṣaṁ |
cānḍālapāpaghnamajaṁ sureśaṁ sarvārthadaṁ sundaraśyāmalāṅgaṁ ||
iti parabrahmasvarūpaṁ dhyātvā —
mṛgacarmaṁ samādāya vaṭasyādhastale japet |
pūrvābhimukhamāviśya sahasradvitayaṁcaret ||
granthasaṁjñakagodānaṁ navakaṁ dīyate budhaḥ |
navadvārakṛtābhikṣā hatyā cānḍālakī brajet ||
iti cāñḍālavadhāparādhaprāyaścitte parabrahmamantraḥ |
āpluvānṛṣiśāpānvito'yaṁ mantraḥ |
asya śrī
āplutānṛṣiśāpapramocanasya sākalarṣiḥ vaiṣṇavī devatā virāṭ chandaḥ
mamāpluvānṛṣiśāpapramocane jape viniyogaḥ |

ityāpluvānṛṣi śāpamuktā bhavaḥ " pañcāñjaliḥ samādāya koṇamīśānamukṣipet


ityāplutavānṛṣiśāpamācanaḥ ||
itīritaṁ brahmavadhādipātakaṁ narasvarūpaṁ sakalābhiśāntaye |
prāyaścittaṁ gopyavratādidānaṁ śrībhaṭṭanārāyaṇasaṁjñakena ||

iti śrī bhāskarātmaja śrīnārāyaṇabhaṭṭagosvāmī viracite vrajabhaktivilāse


paramahaṁsasaṁhitodāharaṇe
vrajamāhātmyanirūpaṇe śyāmakuṇḍadṛṣṭānte
gopyabhrūṇādivadhaprāyaścittābhidhānākhye
narasvarūpake ṣaṣṭho'dhyāyaḥ ||

—o)0(o—

(7)

saptamo adhyāyaḥ

|| saptamo'dhyāyaḥ ||

atha gavādipaśujantūnāṁ vadhāparādhaprāyaścittaḥ |


skānde —
gavādi paśujantūnāṁ mlechāvāse vadhobhavet |
tadgrāme ca pure vāpi hatyādoṣo na vidyate ||
brāhmaṇe tvathavā vaiśye jīvahatyābhijāyate |
paśupakṣimṛgādīnāṁ vadhadoṣamudāhṛtaṁ ||
yathaiva ca surāpānaṁ mahāpātakakārakaṁ |
tathaiva vaiṣṇavānāṁ ca cāturvarṇābhidhāyināṁ ||
kṣatriyaṁ ca gavāṁ tyaktvā paśupakṣimṛgādayaḥ |
teṣāṁ vadhe kṛte naiva hatyādoṣobhijāyate ||
nīlakaṇṭhaśukaśvānaviḍālaśikhicātragāḥ |
eṣāṁ vadhaṁ tyajanti sma hatyā syāt kulaghātinī ||
caturvarṇāśramāvāse gavāṁ ghātaṁ samudbhavaṁ |
samulaṁ nāśatāṁ yāti vāyunoditavahninā ||
tadaiva ghātakasyāpi vadhahatya na jāyate |
rājā śasyādhipo mantrī tathaiva grāmarakṣakaḥ ||
yeṣāṁ na vidyate doṣaṁ prāyaścittamathācaret |
cauro 'satkṛtako vāpi jīvāhiṁsāṁ na kārayet ||
goghno vadhaṁ na kurvīta tadhatyā phalamāpnuyāt |
sītāśikhābandha kuryātgavāṁ hatyā śataṁsamaṁ ||
phalamāpnoti lokopi samūlaṁ ca vinaśyati |
gavādipaśujātīnāmagratastṇamāharet ||
athavā bhojanaṁ hyagrādvākaśalyena vṛthā karot |
tadātmakalpānāttasya hatyāsyātkutsinīmatā ||
dāridraśokataptārttāpamānabahuduḥkhadā |
kasya nītvā dadau kasmai dravyādīnarthasañcayān ||
lokanindāmayī nāma hatyā syādvahukleśadā |
ajaiḍakāṁ bālavatīṁ gurviṇīṁ vā śiśuṁ tathā ||
vaiśyaviprāparādhastu kṣatriye naiva vidyate |
meṣachāgasutasyāpi vadhadoṣo na jāyate ||
kālasvarūpajīvānāṁ vadha doṣo na vidyate |
yajñakarmaṇi jīvānāṁ ghāte doṣo na vidyate ||
yajñāṁśaśeṣasaṁbhuṅkte māṁsa jīvasamudbhavaṁ |
vaiśyabrāhmaṇayo naiva bhuṅktadoṣo na jāyate ||
śṛgālabheḍasiṁhānāṁ sutamajñānasaṁyuta |
tatraiva nagare grāme gṛhe naivānathetkvacit ||
vānarakṣarvivarṇānāmeṣāmāgamanaṁ śubhaṁ |
śṛgālāditrayāṇāntu sutāgamana veśmanaḥ ||
brahmahatyā phalaṁ jātaṁ samūlaṁ ca vināśayet |
dharmapradīpe — manasā karmaṇā vācā yajñaṁ vaivāhikādikaṁ |
vidhvaṁsanamabhīcchanti kṛcchrahatyā phalaṁ labhet ||
viṁśavarṣāntare loko samūlaṁ ca vinaśyati |
brāhmaṇo vāmamārgastho surāmāṁsarataḥ sadā ||
māṁsāhāre surāpāne tasya doṣo na vidyate |
durgotsavotsave nityamajāghātaṁ cakāra ha ||
daivīditamahāmantraistasya doṣona vidyate |
kṣatriyo mahiṣaṁ hanyātdaityarūpaṁ smṛtaṁ tadā ||
durgotsave na doṣaḥ syāt prītā mahiṣamarddinī |
vinā mahiṣaghātena kṣatriyo'vijayī bhavet ||
mahiṣī payasvinī ghate hatyākalpabhidhāyinī |
putraśokamavāpnoti prāyaścittaṁ vinā yadā ||
mūrkhāṇāṁ ca narāṇāṁ ca kadā hatyā na muñcati |
gṛhabhaṅgaṁ sthānabhraṣṭaṁ dvayotsāhaṁ kariṣyati ||
hatyāliṅgaṁ samādāya tīrthayātrāṁ samācaret |
kapotamenikāsārācakravākgarddabhādayaḥ ||
jīvāparādhinī nāma hatyaiṣā parikīrtitā |
puruṣaṁ mṛtavatsākhyaṁ karotyabdatrayāntare ||
kāgākāśavahāyāstu hatyā doṣo na vidyate |
śṛgālaśvānavikṣipto ulūko kālakārakaḥ ||
teṣāṁ vadhe na hasyā syāduṣtrekiñcidbhaviṣyati |
syāmāvadhe bhaveddhatyā daivaghnītyabhidhā smṛtā ||
saṅgrāmaparivāraṁ ca kuṭumbaṁ ca vināśayet |
cirīpaṇḍukulīmūṣasrayāṇāṁ vadhamācaret |
mithyā kalaṅkadā nāma hatyā dravyārthanāśinī ||

mṛdbhakṣiṇī nāgatyaktā dvayorhatyā na vidyate |


vandhanāgatajīvānāṁ gavādīnāṁ payasvināṁ ||
kṣudhayā pīḍitaṁ kuryāt hatyā syātkaladāhinī |
daridrarogasantāpaṁ kurute nanvaharniśaṁ ||
mithātmakalpadāhaṁsa keṣāñcit kārayetkadā |
kāmyahatyā bhavettasya putrādyutsavanāśakaḥ ||
chāyānvitaṁ haridvṛkṣaṁ yaśchinotyadhamonaraḥ |
nasyārdrā jāyate hatyā samūlaṁ ca vināśakaṁ ||
manasā karmaṇā vācā paradrohaṁ vicintayet |
samūlaṁ nāśamāyāti drohahatyā 'śubhapradā ||
śuṣkavṛkṣaṁ chinodyasu gṛhakāyārthāmāhṛtaṁ |
tasya hatyā na doṣo ca naivātra śubhadāyakaṁ ||
ghanachāyaṁ vaṭaṁ chitvā brahmahatyā samaṁ phalaṁ |
aśvatthamodakī nāma hatyā kula vināśinī ||
nimbe manorthahānāma hatyā saukhyavināśinī |
cūte phalaprahānāma hatyā bhogapraṇāśinī ||
bilve dravyapahānāma pūjādharmārthanāśinī |
ghātayeddharitaṁ vṛkṣaṁ mantrapraicārasiddhaye ||
rogiṇīnāma sā hatyā sarvadā vyādhidāyinī |
saphalaṁ haritaṁ vṛkṣaṁ nirmūlaphalakāriṇī ||
nirmūlanāśinī hatyā vaṁśavṛddhivināśinī |
viphalaṁ kaṁṭasaṁyuktaṁ vṛkṣa chitvā haricchubham ||
naiva hatyā bhavetasya vairabhāvena dūṣitaṁ |
kṛṣṇapakṣe chinotkāṣṭhamaghunaṁ ca prajāyate ||
chalena kasya dravyāṇi nītvā tasmaina dīyate |
pañcajanmasu jāmātā bhūtvā dravyaṁ samādade ||
vyabhicārapralobhena dadyāddānaṁ miṣeṇa ca |
taddānaṁ niṣphalaṁ jātamicchitārthaṁ vināśayet ||
gavādidhanadhānyādivastraharmyādibhūmayaḥ |
vāsaso dānaminchanti vākyadānavidhāyakaḥ ||
naiva dadyācca viprāya samulaṁ tadvinaśyati |
vipra nimantrayedyastu bhojanaṁ naiva kārayet ||
tadātmakalpanātpāpaṁ prāṇahatyāsamāhvayaṁ |
yadarthaṁ dīyate dānamanyakasmai pradīyate ||
tadātmakalpanāllokaścāṇḍālatvaṁ prajāyate |
dharmakamāvihīnastu vaimukhyaṁ devapitṛtaḥ ||
phalaṁ ca chedane kasya putraśokamavāpnuyāt |
dvijarnairmantraṇaṁ kṛtvā yadvastu bhāṣayetvavacit ||
tameva naiva kurvanti bhojanaṁ niṣphalaṁ bhavet |
śiṁśukaṁ śuṣkabījaṁ ca raktaṁ va śvetacandanaṁ ||
jagannāthāmbikāyaiva bhānurūpāyacichide |
harite naiva doṣaḥ syāt pratimānirmitāya vai ||
valānmohena kasyaiva pustakaṁ jagṛhe nṛpaḥ |
samūlanāśamāyāti brāhmaṇātmavikalpanāt ||
sthānabhraṣṭaṁ karodrājā samūlaṁ ca vinaśyati |
iti prāyaścittaniṣedhaḥ |
tatrādau govadhaprāyaścittaḥ |
skānde —
prāyaścitaṁ vinā gohā nārīhastādvadhaṁ labhet |
vaṣe ṣaṭkaṁ gṛhaṁ tyaktvā saptatīrthaṁ samācaret ||
gaṅgā carmaṇvatī vetrā yamunā gaṇḍakī nadīṁ |
sindhuśca karmanāśākhyā saptatīrthāṁ prakīrtitā ||
eṣāṁ snapanamātreṇa gohatyānmucyate naraḥ |
devīvrataṁ samācakre bhuñjīyānmiṣṭapheṇikā ||
naktavrataṁ ca ṣaḍ varṣaṁ brahmacaryasamanvitaḥ |
strīyoniṁ labhate loko prāyaścittaṁ vinādhamaḥ ||
devaprasthapramāṇena sauvarṇiḥ saptagāḥkarot |
bahudhā raktapaṭṭena vāsasā guptachāditāḥ ||
saptatīrthakṛtāddānāt gohatyā mucyate yadā || iti
govadhaprāyaścittedānanirṇayaḥ |
tato govadhāparādhaprāyāścitte viṣṇumantraḥ |
ādipurāṇe —
namaste garuḍārūḍha viṣṇave prabhaviṣṇave |
kamalāpataye deva go'parādhaṁ nivāraya || iti dvātriṁśākṣaro viśṇumantraḥ
asya mantrasya sāṁkhyāyanarṣi rviṣṇurdevatā gāyatrīchandaḥ mama
govadhāparādhavimocane prāyaścitte jape

viniyogaḥ nyāsaṁ pūrvavat |


śirasi sāṁkhyāyanāya ṛṣaye namaḥ mukhe gāyatrī chandase namaḥ hṛdaye
viṣṇudevatāyai
namaḥ iti nyāsaḥ |
atha dhyānaṁ —
vande viṣṇuṁ ramākāntaṁ puṇyaśīlādibhiryutaṁ |
godhnāparādhahantāraṁ jagatrayahitaiṣiṇaṁ ||
iti viśṇurūpaṁ dhyātvā —
mṛgacarmaṁ samādāya lakṣmīnārāyaṇastale |
uttarābhimukho bhūktvā trisahasramidaṁ japet ||
dvādaśaṁ grandhisaṁjñakaṁ prāyaścite ca dīyate |
śakradvārakṛtābhikṣā goliṅgena samākulaḥ ||
tadaiva mucyate hatyā gavāṁ dharmārthanāśinī ||
itīva dānatīrthāni prāyaścittaṁ vidhāya ca |
govardhane ca śrīkuṇḍe urjasnānasamācaret ||
tadāparādhamuktasya sarvasaubhāgyamāpnuyāt |
iti govadhāparādhaprāyaścitte viṣṇumantraḥ |
devarājarṣiśāpānvitoyaṁmantraḥ —-
asya śrīdevarājarṣiśāpapramocanasyaurva ṛṣiḥ padmāvatī devatā kāntichandaḥ
mama devarājarṣiśāpapramocane
japevi0 iti devarājarṣiśāpamuktābhavaḥ — aṣṭavārāñjalīḥ nītvā hyaṣṭapūrvādiṣu
kṣipet iti devarājarṣiśāpamocanaḥ |
atha vṛṣavadhāparādhaprāyaścitte kṛṣṇamantraḥ |
vārāhe —
vṛṣahatyāparādhe ca prāyaścittaṁ ca gosamaṁ |
oṁ kṛṣṇāya vāsudevāya devakīnandanāya ca |
namaste vṛṣahatyāghne gopikāvallabhāya ca ||
iti dvātriṁśākṣarāṁ kṛṣṇamantraḥ |
asya mantrasyāśbalāyanāirṣiḥ śrīkṛṣṇo devatā jagatī chandaḥ mama
vṛṣavadhāparādhavimocane prāyaścitte kṛṣṇamantra ja0 vi0 nyāsa0 pū0 atha
dhyānaṁ —
padmetvannayane smarāmi satataṁ bhāvo bhavatkuntale |
nīlemuhyati kiṅkaromimahitaiḥ prītosmi te vibhramau ||
rityatsvapnavaco niśamya sarūṣā nirbhatsato rādhayā |
kṛṣṇāstadvipinetadyapadiśaḥ krīḍāviṭaḥ pātu vaḥ ||
iti dhyātvā — vyāghracarmaṁ samādāya dhātṛvṛkṣastale japan |
iśānābhimukho bhūtvādvisahasramidaṁ japet ||
rudragranthiṁ ca godānaṁ viprāya ca pradāpayet |
rudradvārakṛtābhikṣā vṛṣahatyā vimucyati ||
prasthaikādaśamānena śivarudrasvarūpakaṁ |
rukmasya vidhivatkṛtvā taṇḍulena sugopyakaṁ ||
sitena vāsasā vadhvā guptadānaṁ samācaret |
govardhane priyākuṇḍe kārtikasnānamācaret ||
pūrvaṣaṭtīrthakaṁ kṛtvā tato govardhanaṁ caret |
gaṇeśasya vrataṁ kuryādannodanamabhojayet ||
varṣatraya gṛhaṁ tyaktvā brahmacaryasamanvitaḥ |
karṣadvayaṁ rukmapātraṁ prasthataṇḍulapūritaṁ ||
nityadānaṁ karoddhīmān vṛṣahatyādvimucyate |
iti vṛṣavadhāparādhaprāyaścitte kṛṣṇamantraḥ — śaunakarṣiśāpānvito'yaṁ
mantraḥ |
asya śrīśonakarṣiśāpapramocanamantrasya — madhuchandaḥ ṛṣirbhuvaneśvarī
devatāviśvacchandaḥ mama
śaunakarṣiśāpavimocane ja0 vi0 ti śonakaṣiśāpamuktābhavaḥ |
navabhirañjalīrnītvā paścimasyāṁ diśi kṣipet |
atha mahiṣīvadhāparādhaprāyaścittaḥ |
kulārṇave —
māsatrayaṁ gṛhaṁ tyaktvā gaṅgāyamumayoḥ snapan |
yamarājaṁ suvarṇasya pañcakarṣapramāṇataḥ ||
mūrtiṁ kṛtvā vidhānena raktapaṭṭena chāditāṁ |
kṛṣṇagoravaruḍhāḍhya tīrthe dānaṁ samācaret ||
svarṇaṁ phalārdhākaṁ nītvā sārdhāprasthaṁ tilaṁ sitaṁ |
nityadānaṁ karodyastu dakṣiṇābhimukhobhavan ||

yamasya dīpadānaṁ tu rātrau nityaṁ samācaret |


tadaiva mahiṣī hatyānmucyate nātra saṁśayaḥ ||
somarūdravrataṁ kuryātprāyaścittamitīritaṁ |
prāyaścittaṁ vinā rogo manastāpaṁ daridratā ||
darśanaṁ yamarājasya nityameva prajāyate |
mahiṣyārohaṇasyāpi dyu lakṣmī ca vasetgṛhe ||
iti mahiṣīprāyaścittaniṣedhaḥ |
tato mahiṣīvadhāparādhaprāyaścitte caṇḍīmantraḥ |
durgārahasye —
oṁ klīṁ khrāṁ glauṁ caṇḍadevyai namaḥ iti daśākṣaraścaṇḍīmantraḥ asya
mantrasya rudra ṛṣiścaṇḍī devatā uṣṇik chandaḥ mama
mahiṣīvadhāparādhaprāyaścitte caṇḍīmantrajape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyāna —
dhyāyeccaṇḍīṁ mahādevīṁ caṇḍamuṇḍavināśinīṁ |
māhiṣyāsurahantrī tvāṁ mahiṣīpāpanāśinīṁ ||
iti dhyātvā —- trisahasramidaṁ japtvā syāmakamvalasaṁsthitaḥ |
dakṣiṇābhimukho bhūtvā bilvavṛkṣastale japan ||
guhyātiguhyagoptistvaṁ gṛhāṇa parameśvari |
trivārāñjalimādāya naiṛtaṁ koṇamutkṣipet ||
iti mahiṣīvadhāparādhaprayaścitte caṇḍīmantraḥ |
asya mantrasya śāpo nāsti |
athāśvavadhāparādhaprāyaścittaḥ |
hayagrīvapañcarātre —
daśamāsaṁ gṛhaṁ tyaktvā gaṅgā vetravatī caret |
sūryasya pratimāṁ kṛtvā navakarṣasuvarṇataḥ ||
raktavastreṇa saṁgopya tīrthadānaṁ samācaret |
paladvayaṁ suvarṇaṁ tu nityadānaṁ samācaret ||
pūrvābhimukhamāviśya mantrajāpyaṁ vidhānataḥ |
prāyaścittaṁ vinā tāpaṁ manasastu prajāyate ||
saptamyāstu vrataṁ kuryāddadhyodanamabhojayet |
aśvahatyā vimuktasttu sarvadā vijayī bhavet ||
itāśvavadhāparādhaprāyaścittaniṣedhaḥ |
tato prāyaścitte'śvinīkumāra mantraḥ |
vāyupurāṇe —
hrāṁ hrīṁ hrūṁ aśvinīkumārābhyāṁ svāhā " iti
dvādaśākṣaro'śvinīkumāramantraḥ |
asya mantrasya nārada ṛṣiraśvinīkumāro
devatā jagatī chandaḥ mamāśvavadhāparādhavimocane prāyaścitte
'śvinīkumāramantrajape vi0 nyā0 pūrvavat |
atha dhyānaṁ — aśvāparādhahantārāvaśvinau devasajñikau |
namāmi śubhadau kāmyau kumārau sumanoharau ||
iti dhyātvā — dvisahasrīmidaṁ japtvā palāśapippalastale |
śuklāsanaṁ samādāya kumāraprītaye tataḥ ||
saptāñjalau jalaṁ nītvā hyuttarasyāṁ diśi kṣipet |
ityaśvavadhāparādhaprāyaścitte 'śvinīkumāramantraḥ |
asya mantrasya śāpo nāsti ||
atha śvānavadhāparādhaprāyaścittaḥ |
bhairavīyatantre —
śvānasya tu vadhe kārye svānayoniṁ brajedasau |
punaḥ punarddaśāvṛtyā'kālamṛtyumavāpnuyāt ||
prāyaścittaṁ vinā hatyāṁ narebhyo guptamācaret |
putraśokaṁ samālabhya vadhvāḥ vaidhavyamīkṣayet ||
śvānavattaptimāpnoti saṁtāpaṁ ca kṣaṇe kṣaṇe |
śunīvadhaṁ karedyastu kanyāvaidhavyamīkṣate |
saptajanma bhavetkanyā hṛdayoparigāminī |
varṣatrayaṁ gṛhaṁ tyaktvā pañcatīrthaṁ samācaret ||
gaṅgā vetravatī bhadrā gaṇḍakī yamunā tathā |
varṣatrayāntare pañcatīrthānāṁ snānamācaret ||
śvānahatyā vimuktastu nakvabhojanamācaret |
prakṛtiprasthamāṇena sauvarṇiḥ pañcamūrttayaḥ ||
śyāmāṅgapaṭṭavastreṇa chādayedvidhipūrvakaṁ |
pañcatīrtho kṛtaṁ dānaṁ svānahatyādvimucyati ||
suvarṇaṁ ṭaṅktamāṇena godhūmacūrṇagopyakaṁ |
viprāya nityadānaṁ hi dattvā muktimavāpnuyāt ||
iti śvānavadhaprāyaścitte dānanirṇayaḥ |
tataḥ śvānavadhāparādhaprāyaścitte muktibhairavamantraḥ |manthāna
bhairavīye —
oṁ hrāṁ vrīṁ kṣrīṁ śrīṁ mukti bhairavāya svāhā " iti dvādaśākṣaro
muktibhairavamantraḥ |
asya mantrasya jahnu
ṛṣi rmuktibhairavo devatā bṛhatī chandaḥ |
mama śvānavadhāparādhamuktaye prāyaścitte ja0 viniyoga nyā0 pūrvavat

atha dhyānaṁ — śvānāparādhapāpaghnaṁ muktidaṁ bhairavaṁ bhaje |


ṛṇamuktipradaṁ nṛṇāṁ śūyadāridramanāśanaṁ ||
iti dhyātvā — vṛkṣāśokatale sthitvā śyāmāsanavirājitaḥ |
iśānābhimukho bhūtvā dvisahasramidaṁ japet ||
vyatīya triṇinarṣāṇi grāmaṁ nītvā karodayam |
śītakaṇṭhamahādevaṁ muktaye sthāpaye'trahi ||
matsyāvatāraviṣṇośca janmanyavasare dine |
sthāpayedrūdramūrttiṁ tu snānapāpaughamuktaye ||
matsyāvatārajanmanirṇayaḥ |
mātsye —
matsyādi paṁ ca gopyāste tīryaṅa kūrmādimūrttayaḥ |
varāha rāma kalkī ca bauddho ṣaṅgopyāsaṁjñikaṁ ||
svakīyeṣu purāṇeṣu janmanyavasaraṁ dinaṁ |
likhyate gopyasaṁjñābhiḥ daśadhā janmasaṁjñikā ||
matsyakūrmo varāhaśca nārasiṁho'tha vāmanaḥ |
rāmo rāmaśca rāmaśca bauddhaḥ kalkīriti smṛtāḥ ||
vṛto madhyāvatārastu satyārthavaradānataḥ |
prasaṅgāddaśadhā proktāḥ devotsargādihetave ||
pauṣyamāsyasite pakṣe pañcamī somasaṁyutā |
maghānakṣatrasaṁyuktā prītiyogasamanvitā ||
sūryodayātsamārabhya ghaṭikā dvitayaṁ gatā |
lagne dhanuṣi saṁsthe ca śaṅkhāsuraprapīḍitaiḥ ||
dharma karma vihīnaistu vedādhyayanavarjitaiḥ |
devaiḥ praṇodito viṣṇustīrtharāje ca naimiṣe ||
ṛṣestu pitṛbhāvena hyañjalau prapatadbhuvi |
śayitā putrabhāvena sannyaseccaka maṇḍalau ||
tatra pravardhito matsyo kūpamadhye vinikṣipet |
niḥsārya kūpamadhyācca taḍāge'sau vinikṣipet ||
tatra pravardhito viṣṇurarṇave niḥkṣipet muniḥ |
māstyāvatārasaṁbhūto śaṅkhadaityaṁ vicinvayat ||
vedavedārthalābhāya śaṅkhadaityavadhāya ca |
kṣīrābdhau krīḍamāno'sau matsyo nārāyaṇo bhavat ||
vedānnītvā dadau viṣṇuḥ devebhyo stutimādade |
evaṁ matsyadine jāte rāmakṛṣṇādimūrttayaḥ ||
teṣāṁ ca mandireṣveṣu vedastautiṁ samācaret |
sarvadā sukhasaṁpadbhirddivadhvānyādisaṁcayaiḥ ||
kubuddhirnaśyate 'traiva subuddhistu prajāyate |
sarvadā jāḍyasaṁpanno vidyāvān jāyate naraḥ ||
vedārthabhāvako jātaḥ matsyajanmotsavakṛtāt |
viṣṇave praṇatiṁ kuryānnānādravyārthamāpnuyāt ||
iti matsyāvatārajanmanirṇayaḥ ||
atha kūrmāvatārajanmanirṇayaḥ |
kaurmye —
devairvijñāpito viṣṇurbhūmerbhāradhṛtāya ca |
caitre māsi site pakṣe dvitīyā somasaṁyutā ||
aśvinyakṣaprayuktvā syāt prītiyogasamanvitā |
sūryodayātsamārabhya ghaṭikā ṣoḍaśā gatāḥ ||
karkalagnodaye jāte kūrmo nārāyaṇo'bhavat |
vasundharā vabhau nasmin kūrme bhāradhṛte yadi ||
nadyādau jalapūjāṁ ca kuryurnānārtha maṅgalai |
dvitīye divase gaurī jalapūjanamācaret ||
iti kūrmāvatārajanmanirṇayaḥ |
atha vārāhāvatārajanmanirṇayaḥ |
vārāhe —
pralaye'bdhau dharāmagnā devairvijñāpito hariḥ |
tasyāḥ niḥsāraṇārthāya krīḍākroḍatanurbhavet ||
mārge māsi site pakṣe navamī śanisaṁyutā |
pūrvabhādrapadāviṣṭā vajrayogasamanvitā ||
sūryodayapravṛtyā tu ghaṭīsapta vyatīyate |
lagne ca makaraṁ saṁsthe vārāho'vataradbhuvi ||
pātālādāgatā pṛ1ḥvī tuṅḍāgradhṛtabhūṣitā |
pṛthivyāṁ sarvakarmāṇi jāyate hyanaghāḥ phalāḥ ||
itivārāhāvatārajanmanirṇayaḥ |
atha bhārgavāvatārajanmanirṇayaḥ |
brahmānḍe —
kṣatrapāpakulā pṛthvī tasyāḥ hyuddharaṇāya vai |
kṣatriyāṇāṁ vināśāya niḥkṣatriyakṛtārthine ||

brahmarṣi ryamadagnistu reṇukākhyā pativratā |


cakratuśca vrataṁ śreṣṭhaṁ viṣṇuputrārthaṁ daṁpatī ||
satyavrato mahāviṣṇu rbrahmaṇyakulasaṁbhavaḥ |
māghe māsi site pakṣe saptamī somasaṁyutā ||
aśvinyarkṣaṁ samāviṣṭā śubhayogasamanvitā |
muhūrtte brāhmaṇe jāte lagne dhanuṣi saṁsthite ||
reṇukā janayatputraṁ jagajjyotikalāmayaṁ |
yamadagniḥ pitā tasya rāmeṇa vapuṣā hareḥ ||
nāmnā paraśurāmākhyaṁ cakāra kuladīpakaṁ |
dīpe prajjvalite kīṭāḥ papaṅgādyāḥ vinaśyati ||
yamadagnisute jāte kṣatriyāḥ nāśamāpnuyuḥ |
acalā jāyate pṛthvī dharmya karma samākulā ||
brāhmaṇaiḥ rājabhiḥ pūrṇā nānāyakṣārthasaṁpadaḥ |
niḥkalmaṣā nirātankā nānā śravyārthadāyinī ||
iti paraśurāmāvatārajanmanirṇayaḥ |
atha bauddhāvatāra janma nirṇayaḥ |
bhaviṣyottare —
dharmādharmavivekāya lokānāṁ bhayahetave |
adharme darśanārthāya boddho nārāyaṇo 'bhavat ||
āśvine kṛṣṇapakṣe tu daśamī gurusaṁyutāḥ |
punarvasvarkṣa saṁyutāṁ parighena samanvitā ||
sūryodaye ghaṭī jātā ṣaṭlagne tulasaṁsthite |
satyārthabhāṣaṇārthāya bauddho nārāyaṇo'bhavat ||
brahmakulajadaityānāṁ vadhapātakasaṁbhavāt |
hastau chitvā hariḥ sākṣātparastrīgamanodbhavāt ||
pādau chitvā jagannāthaḥ lokānāṁ darśanāya ca |
saṁsthito bhagavānbhūmau dharmādharma vivekavit ||
mithyātmakalpanāddoṣāddharidārukalevaraḥ |
dharmapatnyāstu sītāyāḥ śuddhāyāḥ bhagavānprabhuḥ ||
evaṁ loko bhavedrogī strīśāpā dukhito sadā |
mithyābhiśaṁsanād yoṣāddaridre ṇa sadānvitaḥ ||
bauddhāyane — viprāṇāṁ tāḍanenaiva paṇihīno naro bhavat |
parastrīgamanātpāpātpādakhaṅjastu jāyate ||
apavādakalaṅkena hyathavā kuṣṭhasaṁbhavāt |
hastapādavihīnastu jāyate pāpasaṁbhavāt ||
iti bauddhāvatārajanmanirṇayaḥ ||
atha kalkyavatārajanmanirṇayaḥ |
bhaviṣye —
ati caurākulāṁ pṛthvīṁ dṛṣṭvā nārāyaṇo hariḥ |
samarākhye pure ramye kalkīrūpo bhavetsvayaṁ ||
śrāvaṇe kṛṣṇasaptabhyāṁ revatī bhṛgusaṁyute |
dhṛtiyogasamāyukte durdine bhayavihvale ||
caturddaśaghaṭījāte kanyālagnamupasthitaṁ |
caurāṇāṁ nāśanārthāyāvatāraddharirīśvaraḥ ||
iti daśāvatāra janma nirṇayaḥ ||
godānaṁ saptasaṁkhyākaṁ dattvā muktimavāpnuyāt |
śatasaṁkhyān dvijāṁścaiva bhojayedvidhipūrvakam ||
śvānahatyāvimuktastuṁ prāyaścittābhidhānataḥ |
mokṣākhyaṁ padavīṁ labdhvā dhanadhānyasukhaṁ labhet ||
iti śvānavadhāparādhaprāyāścitte muktibhairavamantraḥ |
dhaumyarṣirśāpānvito'yaṁ mantraḥ |
asya śrīdhaumyarṣi
śāpapramocanasya bṛhadāraṇyakarṣiḥ mahākālī devatā triṣṭup chandaḥ mama
dhaumyarṣiśāpapramocane jape viniyogaḥ |
iti dhaumyārṣi śāpamuktā bhavaḥ |
daśāvṛtyāñjalīḥ nītvā naiṛtaṁ koṇamukṣipet iti dhaumyarṣiśāpapramocanaḥ |
atha viḍālavadhāparādhaprāyaścitte dāmodaramantraḥ —
oṁ hrīṁ klīṁ śrīṁ dāmotdarāya svāhā " iti daśākṣaro dāmodaramantraḥ anena
prā0 tra0 kuryāt |

asyamantrasya nārada ṛṣiḥ dāmodaro devatā gāyatrī chandaḥ mama


viḍālavadhāparādhavimuktaye prāyaścitte jape viniyogaḥ nyā0 pū0 |

atha dhyānaṁ — viḍālapāhaghnamajaṁ sureśaṁ dāmodaraṁ sundara


viśvamādyaṁ |
vande sadā kāruṇikasvarūpaṁ jagatrayeśaṁ śubha dāyakāntaṁ ||
iti dāmodarasvarūpaṁ dhyātvā —

trisahasrajapenmantraṁ śamīvṛkṣastale śuciḥ |


trivarṇāsanamādāya vāyavyābhimukhaḥ sthitaḥ ||
viḍālavadhapāpāttu mucyate nātra saṁśayaḥ |
prāyaścittaṁ vinā lokaḥ samūlaṁ ca vinaśyati ||
iti bauddhāyane |
navatīrthaṁ samācakre gaṅgā vetravatī tathā |
sarayūcandrabhāgā va sindhu kāverī gañḍakī ||
vaisulī karmanāśā ca navasaṁkhyā prakīrtitāḥ |
sārdhavarṣatrayaṁ gehaṁ tyaktvā tīrthaṁ samācaret ||
ekaromaṁ viḍālasya bhraṁśanaṁ kurute naraḥ |
tatpramāṇaṁ suvarṇasya romadānaṁ karoti saḥ ||
tadaiva mucyate pāpātdhanadhānyasukhaṁ labhet |
navarātraṁ jitāhārastvekāntaravrataṁ caret |
prāyaścittavidhānena pūrvajāṁ padavīṁ labhet |
naiva kuryādvidhānena garvato jaḍatāṁdhataḥ ||
alakṣmīṁ labhate śīghraṁ sarvathāḥ naśyate kṣaṇāt |
phalāhāraṁ ca bhuñjīyādekāntaravratena ca ||
cāndrāyaṇaṁ śubhaṁ proktaṁ pāpe vaiḍālasambhave |
vrajeccāṇḍālakīṁ yonīṁ prāyaścittaṁ vinā naraḥ ||
prasthāṣṭādaśamānena saurvaṇiḥ pratimāḥ navaḥ |
prasthadvayapramāṇena vaiḍālasya kalevaraṁ ||
ekamekāntareṇaiva pratitīrthe samāgate |
dadhināchāditaṁ kṛtvā dānaṁ dadyādvijātaye ||
navatīrtha kṛtāddānātsnānāccaivamupoṣaṇaṁ |
viḍālasaṁbhavapāpānmucyate nātra saṁśayaḥ ||
daśaguñjāpramāṇaiśca ghṛte kṣiptvāhiraṇmayam |
nityameva kṛtaṁ dānaṁ mota hatyādvimucyate ||
sārdhaṁ ca tṛtīyaṁ varṣaṁ vyatīyāsaugṛhāgamat |
tatraiva daśagodānaṁ granthisaṁjñākamācaret ||
skande —
viḍālo bhuñjitānnaṁvā kaccānnaṁ bhakṣayedyadi |
vaṣatrayāntare jātaṁ durbhikṣa syānmaharghatā ||
narādipaśujātīnāṁ mṛtyulābhādināśanaṁ |
taddoṣaśamanārthāya śāntidānaṁ samācaret ||
durbhikṣaśamanārthāya prāyaścittamitīritaṁ |
godhūmayavaśālīkamudgamāsamasūrikā ||
ghṛtatailamitikhyātaṁ caturddaśamaṇābhidham |
samantānnavakaṁ dhṛtvā svayaṁ madhyasthaleviśat ||
ardharātre kṛtaṁ dānaṁ durbhikṣaśamanaṁ bhavet |
viḍālasya vadhe karye jagannathasvarūpakaṁ ||
sarvadā pūjanārthāya sthāpayettvacchamandire |
viḍālasyāparādhosau saptajanmasu dahyate ||
kauverivaijakaṁ śiṁśuḥ hyāmrīkāṣṭa caturthakaiḥ |
kalevaraḥ śubhaḥ prokto jagannāthasya siddhidaḥ ||
evaṁ nandasya bhānośca kalevaravarapradaḥ |
kuṁbherinirmite mūrtau sahasrakalayānvitaḥ ||
dhanadhānyasutotpattiriṣṭasiddhipradāyakaḥ |
vīrjaisārasamudbhūte tadardha kalayānvitaḥ ||
dravyārtha kāmanāsiddhirlokaprādhānyadāyakaḥ |
śiṁśukāṣṭhasamudbhūte tadartha kalayānvitaḥ ||
paśuvāhagavādīnāṁ nānābhogapradāyakaḥ |
āmrīkāṣṭhamayībhūtau bhayahālokasaukhyadaḥ ||
tadardhakalayāviṣṭo lakṣpīvantaṁ janaṁ karot |
nandabhānurjagannāthasteṣāṁ mūrttiprakīrtitā ||
pāṣāṇanirmitāstveṣāṁ mūrteyo vighnatāṁ yayuḥ |
kadāpi naiva karttavyāḥ pāṣāṇasya svarūpakāḥ ||
pañcakāṣṭhena devyāstu mūrtiḥ syācchabhadāyinī |
śvetārka vaijasāraśca kubheryāmrī ca śiṁśupāḥ ||
etaiḥ kāṣṭhaiḥ samudbhūtācaṇḍikāpratimāśubhā |
pāṣāṇasambhavā devī sarvadaiva varapradā ||
jagannāthānusāreṇa sahasrakalayānvitā |
anyakāṣṭhasamudbhūtāḥ mūrttayo bhayadāyakāḥ ||
deśopadravakarttāro samūlotpāṭadā'śubhāḥ |
daśāvatāramūrttināṁ pāṣāṇapratimāśubhā ||
kṛṣṇāvatārodbhavamūrttayaste pāṣāṇarūpāḥ śabhadāḥ sadāstu |
rādhādayo nirmitadhātumūrttayaḥ pāṣāṇabhūtāḥ śubhadāḥ sma loke ||

yathaiva rāmādicatuḥ svarūpāḥ pāṣāṇadhātupracurāḥ śubhāḥ syuḥ ||


kṛṣṇādiṣaṭsvarūpāste yadi syurddārurūpiṇaḥ ||
ṣaṭsvarūpāḥ — śrīkṛṣṇaḥ baladevo'tha govinda deva ucyate |
madanamohano nāma gopīnāthavihāriṇaḥ ||
iti ṣaṭsvarupāḥ |
vāyunā noditā vahniḥ nirmūlaṁ nagaraṁ dahet |
kadāpi naiva tiṣṭheta grāmo bhasma bhavo yadā ||
daśavarṣapramāṇena mukhaṁ navāvilokayen || iti brāhme ||
vighnasvarūpiṇaṁ pūjā brahmahatyā dine dine |
amaṅgalamṛṇaṁ dukhaṁ rogaśokadaridratā ||
viḍāladoṣaśāntāya sthāpaye bauddhasaṁjñakaṁ |
kūrmajanmadine prāpte sthāpayedvidhipūrvakaṁ ||
parakāyāpraveśākhyamantrapūrvaprayogakaṁ |
kalevare yadā pūrṇe makṣikābhyastu rakṣaye ||
mastake jīvasaṁskāramekasmin divase'bhavat |
dvitīye hṛdaye jātaṁ tṛtīye vāhumūlayoḥ ||
caturthe jaṅghayoścau pañcame netranāśike |
ṣaṣṭhe karṇadvayoścaiva saptame pādamūlayoḥ ||
aṣṭame pṛṣṭibhāgaṁ ca navame ca stanadvaye |
mukhaṁ ca daśame jātaṁ galamekādaśe dine ||
nābhiliṅgagudādantanetra syādvādaśe dine |
jihvākeśanakhāḥ romāḥ syustrayodaśavāsare ||
sarvāṅgāvacaye pūrṇe trayodaśa dināntare |
karttavyaṁ pakṣamekaṁ tu prayogaṁ lakṣapañcakaṁ ||
evaṁ dārumaye proktā pāṣāṇe dhātusaṁjñike |
trividhe mūrttisaṁskāre vidhirekā prakīrtitā ||
rājasevādhikāre ca trividhāḥ mūrttayaḥ smṛtāḥ |
vinā mantraprayogena nareṣu ca yathāśavaḥ ||
akalyāṇakarāḥ hi syurdārupāṣāṇadhātavaḥ |
bhaviṣyottare — pūjārthadhyānārthaśubhārthameva vicintanārthaṁ
guṇagopyasaṁjñakaṁ |
svapnārthpramaṣṭau kathitāḥ svarūpāḥ prayogāsaṁjñāḥ bhavatīha loke ||
śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī prātimāṣṭāṁe prakīrttitā ||
atha parakāyāpraveśamantraḥ |
pārameśvarasaṁhitāyāṁ —
oṁ hrīṁ klīṁ jrīṁ kṣrīṁ kṣrauṁ paramātmane hūṁ phaṭ svāhā " iti
pañcadaśākṣaroparakāyāpraveśamantraḥ |

anenamantrena prāṇāyāmaṁ daśadhā kuryāt |


asya mantrasya sanakasanandanasanātanāstrayo ṛṣayaḥ parabrahma nārāyaṇa

paramātmanastrayo devatāḥ gāyatryuṣṇigtriṣṭup chandāṁsi


viśvambharīkāmeśvarīnandajāstrayo śaktaya durgāmaṅgalā
raktadantikāstrayo bījāḥ sūryavāyyvāśkāśāstrayastatvāni mama
śailadārudhātumyasvarūpaparakāyāpraveśārthe jape
viniyogaḥ |
tataḥ aṅganyāsaḥ śirasi sanakasanandanasanātanebhyasṛṣibhyo namaḥ mukhe
gāyatyuṣṇigstriṣṭup
chandebhyo namaḥ hṛdaye viśvaṁbharī kāmeśvarī nandajābhyastribhyo
śāktibhyo namaḥ tato ṣaḍaṅganyāsaḥ |
oṁ hrīṁ aṅguṣṭhābhyāṁ
namaḥ oṁ klīṁ tarjanībhyāṁ namaḥ oṁ jrīṁ madhyamābhyāṁ namaḥ |
oṁ kṣaīṁ anāmikābhyāṁ namaḥ |
oṁ kṣrauṁ
kaniṣṭhakābhyāṁ namaḥ |
oṁ paramātmane hūṁ phaṭ svāhā iti karatalakarapṛṣṭhābhyāṁ namaḥ |
iti pañcadaśākṣarākhya
parakāyāpraveśāmantreṇa ṣaḍaṅganyāsāṁ kuryāt |
evaṁ hṛdayādiṣu vinyaset |
atha dhyānaṁ —
vande viṣṇumanādimīśvaramajaṁ nārāyaṇaṁ śyāmalaṁ |
lakṣmīkāntamanantaśūttairmanaghaṁ pītāmbarālaṅkṛtaṁ |
padmākṣaṁ sumanoharāṅgavapuṣaṁ satvavrataṁ śrīpadaṁ |
sarva-vyāpijaganmayaṁ guṇanidhiṁ daityāriṁ vaidyākhilaṁ ||
iti dhyātvā — govālavyajanenaiva svarūpe mantrayojayet |
guhyātiguhyamantreṇa praviveśa hare'natha ||
śailadārumaye mūrttau dhāturūpe kalevare |
prasīda kṛpayāviṣṭa jagannātha hare prabho ||

jitendriyo śuci bhūtvā hyupoṣaṇaparāyaṇaḥ |


dugdhāhārasamāyukto naktabhojanamācaret ||
iti pāṣāṇādārudhātumayī trividha svarūpa prāṇapratiṣṭhāyāṁ parakāyāpraveśa
— siddhamantraprayogaḥ asya
mantrasya śāpo nāsti |
iti viḍālavadhāparādhaprāyaścitte dāmodaramantraḥ asya mantrasya
durvāsarṣiḥ |

śāponasti |
tasya mocanaprayogaḥ |
vasiṣṭhasaṁhitāyaṁ —
oṁ asya śrīdurvāsasṛṣiśāpamocanamantrasya lomaharṣaṇa ṛṣi durgā
devatātriṣṭup chandaḥ mama durvāsa
ṛṣiśāpapramocane jape vinigogaḥ iti durvāsāsṛśiśāpamuktābhavaḥ |
" caturbhirañjalī rnītvā uttaramyāṁ diśi
kṣipet " iti durvāsāsṛṣiśāpamocanaḥ ||
atha vānaravadhāparādhaprāyaścittaḥ |
pādme pātālakhaṇḍe —
vānarasya vadhenaiva rākṣasīyonimāpnuyāt |
māsatrayaṁ gṛhaṁ tyaktvā gaṅgāpuṣkaramācaret ||
bhaumavāravrataṁ kuryādbhojanaṁ miṣṭasaṁjñakaṁ |
brahmacaryasamāyuktaḥ vānaradvitayaṁ karot ||
catuḥ prastha suvarṇasya raktavastreṇa chāditaṁ |
/ tīrthayoḥ gopyasaṁjñakaṁ dānaṁ dadyātdvijātaye ||
nityadānaṁ karodyastu caturguñjāhiraṇyakaṁ |
prāyaścitte kṛte dāne kapihatya dvimucyate ||
iti kapivadhāparādhaprāyaścitte snānadānaprayogaḥ |
tato kapivadhāparādhaprāyaścitte rāmamantraḥ —
kauśalyānandanāyaiva rāmacandrāya te namaḥ |
jānakīpataye tubhyaṁ kapipāpavimuktaye ||
iti dvātriṁśākṣaro rāmamantraḥ |
anena mantreṇa prāṇāyāma-trayaṁ kuryāt |
asya mantrasya agastyasṛṣiḥ
rāmo devatā'nuṣṭup chandaḥ mama kapivadhāparādhavimocane prāyaścitte jape
viniyogaḥ |
nyāsaṁ pūrvavat |

dhyānaṁ — vande rāmaṁ kirīṭasundaradṛśaṁ sītāpatiṁ śyāmalaṁ |


śrīvatsāṅkamanantamūrttimanaghaṁ pītāmbarālaṅkṛtaṁ ||
viśveśvaraṁ vānaraghātapāpaha kalānidhiṁ lakṣmaṇasevitāṁghriṁ ||
iti dhyātvā — uttarābhimukho bhūtvā sahasratritayaṁ japet |
kadambasya stale sthitvā godānaṁ pañcakaṁ dado ||
vānarasya kṛtā hatyā traivargaphalanāśinī |
tadāparādhamuktastu sarvasaukhyamavāpnuyāt ||
sthāpayetpratimāṁ rāmaṁ kapihatyāvimuktaye |
dhāturūpamayaṁ viśṇuṁ bhārgavasya ca janmani ||
nitya sandarśanārthāya rāmaṁ naivotthayedyadi |
caturjanmasu dadyeta kapihatyā samudbhavāḥ ||
iti kapivadhāparādhaprāyaścitte rāmamantraḥ |
dadhīcyarṣiḥ śāpānvito 'yaṁ mantraḥ |
asya śrīdadhīcyaṣaī
śāpapramocanasya viśvāmitrarṣiḥ bhavānī devatā jagatī chandaḥ mama
dadhīcyaṛṣiśāpapramocane jape viniyogaḥ iti
dadhīcyarṣi śāpa muktā bhavaḥ " navāñjalīḥ samādāya koṇamāgneyamukṣipet "
iti dadhīcyaṛṣiśāpamocanaḥ |
athasyāmāvadhāparādhaprāyaścitte kāmeśvarīmantraḥ |
vāyupuraṇe —
oṁ jrīṁ vrīṁ krṣauṁ khaṁ kāmeśvaryai svāhā iti daśākṣaro kāmeśvarīmantraḥ |
anena mantreṇa prāṇāyāma
trayaṁ kuryāt |
asya mantrasyānandarṣiḥ kāmeśvarī devatā triṣṭup chandaḥ mama
sāmāvadhāparādhavimuktaye prāyaścitte
jape viniyogaḥ nyāsaṁ pūrvavat |
atha dhyānaṁ —
kāmeśvarīṁ mahādevīṁ syāmāhatyāvināśinīṁ |
dhyāyetkāmārthadāṁ śuklāṁ jīvadoṣāpahāriṇīṁ ||
iti dhyātvā — iśānābhimukho bhūtvā candanasya ca mālayā |
japenmantraṁ sahasrākhyaṁ syāmāhatyāvimucyati ||
gṛhārthanāśinī hatyā nava janma vidāhinī |
bhāgīrathīkṛte tīrthe prāyaścittaṁ samācaret ||
tataḥ śrīkuṇḍasnānena syāmā hatyā vimucyati |
pañcakarṣapramāṇena sauvarṇīṁ mūrttimācaret ||

pītavastraṁ parichādya dadyādviprāya śāntaye |


godānaṁ navakaṁ dattvā syāmāhatyāvimuktaye ||
abde pūrṇe yadā jāte sthāpayeccaṇḍamarddinīṁ |
devyāḥ vrataṁ vidhānena naktabhojanamācaret ||
iti syāmāvadhāparādhaprāyaścitte kāmeśvarīmantraḥ —
kuṁbhayajñarṣiśāpānvito'yaṁ mantraḥ |
oṁ asya śrīkumbhayajñarṣiśāpapramocanayya vimalārṣiḥ padmāvatī
devatā anuṣṭup chandaḥ mama kuṁbhayajñarṣiśāpapramocane jape viniyogaḥ |
iti kuṁbhayajñarṣiśāpamocanaḥ ||
atha sītāśikhāvadhāparādhaprāyaścittaṁ |
mātsye —
sītā sikhāvadhe kārye gavāṁ hatyā śatādhikaṁ |
samūlotpāṭanaṁ kuryātdhanadhānyasamūhakaṁ ||
daśavarṣaṁ gṛhaṁ tyaktvā daśatīrthaṁ samācaret |
sarayū gañḍakī gaṅgā yamunā candrabhāgakā ||
godā vetravatī kāñcī veṇī śrīkuṇḍamuttamaṁ |
daśakalpalatādānaṁ pratitīrthe hiraṇmayaṁ ||
dānātsnapanamātreṇa śikhāhatyā vimucyati |
navamyāstu vrataṁ kuryāccāndrāyaṇavidhānataḥ ||
daśā'bdakaṁ vyatīyāya sthāpayellakṣaṇaṁ gṛhe |
nityasandaśanārthāya śikhāhatyāvimuktaye ||
varṣadvādaśakaṁ yāvannityadānaṁ samācaret |
daśagunjāpramāṇena suvarṇaṁ ghṛtapātrakaṁ ||
iti sītāśikhāvadhaprāyaścitte dānasnānaṁ |
tataḥ prāyaścitte lakṣmaṇamantraprayogaḥ |
vaiṣṇavīye —
urmilāpataye tubhyaṁ lakṣmaṇāya namostu te |
sītāśikhāparādhaṁ me nivāraya prasīda me ||
iti vaiṣṇavamate dvātriṁśākṣaro siddhalakṣmaṇamantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya
gṛtsamadarṣiḥ lākṣmaṇo devatā uṣṇik chandaḥ mama
jānakīsikhāvadhāparādhavimuktaye prāyaścitte jape viniyogaḥ |
nyāsaṁ pūrvavat |
dhyānaṁ —
śeṣaṁ nirañjanaṁ viṣṇuṁ lakṣmaṇaṁ tripathasthitaṁ |
bhātṛjāyāśikhādoṣasarvapāpaughanāśanaṁ || itidhyātvā —
pūrvābhimukhamāviśya vṛkṣaparpaṭikāstale |
sahasratṛtayaṁ japtvā campakodbhavamālayā ||
prāyaścittavidhānena śikhāhatyā vimucyati |
iti sītāśikhāvadhāparādhaprāyaścitte lakṣmaṇamantraprayogaḥ
vālmīkyarṣiśāpānvito'yaṁ mantraḥ |

oṁ asya śrī vālmīkyarṣiśāpapramocanamya śṛṅgarṣi padmā devatā kānti


chandaḥ mama vālmīkyarṣiśāpapramocane jape
viniyogaḥ |
iti vālmīkyārṣiśāpamuktā bhavaḥ " caturbhirañjalīḥ nītvā caturddikṣu viniḥkṣipet |

iti vālmīkyīrśīśāpamocanaḥ ||
atha pratimāvighnakṛdaparādhaprāyaścittaḥ |
vāmanapurāṇe —
caturviṁśe ca daivatve brahmahatyā'vdadvādaśe |
svarūpavighnakṛlloko devahatyāvidhāyakaḥ ||
catuviṁśābdamānena gṛhaṁ grāmaṁ parityajet |
rādhākuṇḍavihīnāni dvātriṁśasaṁkhyakāni ca ||
śatatīrthakṛtātsnānāddevahatyā vimucyati |
pūrvaṁ dvātriṁśadyunyāni kṛtvā tīrthāni grāmataḥ ||
tataḥ śrīkuṇḍamāgatya ṣaṣṭhyāṣṭatīrthasaṁjñakaṁ |
snātvā mantravidhānena vrajayātrāṁ samācaret ||
tatastu vana-yātrāṁ tu daivahatyāvimuktaye |
śatatīrthe kṛtaṁ dānaṁ śatagodānasaṁjñakaṁ |
daśakarṣasuvarṇaṁ tu nityadānaṁ samācaret |

atha vanāyātrā krama prasaṅgaḥ —


vrajayātrā prasaṅge tu vakṣyayāmyanumānataḥ |
ṣaḍtriṁśad vahnipramāṇena krośasaṁjñā'bhidhīyate ||

caturmāsāntareṇaiva vrajayātrāṁ samācaret |


nityaṁ sārdhadvayakrośaṁ pariśramavivarjitaḥ ||
caitrapūrṇaṁ vyatīyāya hyārambho pratipaddināt |
vaiśākhācchrāvaṇaṁ yāvat cāturmāsapradakṣiṇā ||
vaiśākhakṛṣṇapakṣasya pratipaddine saṁyutā |
budhavārasamāyuktā ārambho'tra vidhīyate ||
śrāvaṇaśuklapūrṇāyāṁ śravaṇārkṣasamanvite |
vrajayātrāṁ samāpyetaṁ rakṣābandhanamācaret ||
ṛṣīṇāṁ tarpaṇaṁ kuryāt brāhmaṇānapi bhojayet ||1||
vrajayātrā maryādāṣṭakoṇādigvidiksupramāṇaṁ |
ādivārāhe — vanahāsyavanārabhya pūrvadakṣiṇamadhyage |
eka koṇaṁ samākhyātaṁ gopānavanasaṁjñikaṁ ||
tato koṇaṁ dvitīyaṁ ca dakṣiṇapaścimāntare |
gomayākhyaṁ vanaṁ nāma gopānātiryahnāgataḥ ||
paścimottarayormadhye trikoṇaṁ kamalāvanaṁ |
pūrvottarāntare jātaṁ catuṣkoṇaṁ harervanaṁ ||
vyākhyā — hāsyavanajahnuvanayo rdvayorabhyantare gopānavanaṁ
viśrāmamekakoṇamāgnyeyaṁ |
caturaśīti
krośaparimitaṁ dvayorabhyantarataḥ dvicatvāriṁśatiryagbhāgaṁ
pradakṣiṇāpramāṇaṁ jahnuvanaparvatavanayodvayorabhyantare
gomayākhyaṁ vanaṁ dvitīyaviśrāmaṁ naiṛtaṁ koṇaṁ caturaśītikrośaparimitaṁ
dvayorabhyantarataḥ dvicatvāriṁśatiryagbhāgaṁ
pradakṣiṇāpramāṇaṁ parvatavanajahnuvanayo dvayorabhyantare kamalāvanaṁ
tṛtīyaviśrāmaṁ vathavyakoṇaṁ caturaśītikrośa
parimitaṁ dvayorabhyantarataḥ dvicatvāriṁśakrośatiryagbhāgaṁ
pradakṣiṇāpramāṇaṁ suhnavanajahnuvanayorabhyantare harivana
caturthāviśrāmamīśānakoṇaṁ caturaśīti krośaparimitaṁ dvayorabhyantarataḥ
dvicatvāriṁśakrośatiryagbhāgaṁ
pradakṣiṇā pramāṇaṁ iti tirthāgbhāgapradakṣiṇāvarttā vrajamaryādā ṣaḍtriṁśa
triśatottarakrośaparimāṇaṁ viṁśottara
śatasaṁkhyākapratidineṣu nityapratyāgamamāgameṣu
grāmagrāmapratipravāsakepu sārdhadvayakrośaparimitagrāmābhidhāneṣu
bṛhadvrajaguṇotsavākhye granthe samantramāhātmyaṁ nāmnaḥ vakṣante ||2||

bhaviṣyottare —
ādau tu vrajayātrā ca kuryātpāpavimuktaye |
tatastu vana-yātrā ca kuryātsarvārthasiddhaye ||3||
vana-yātrākramo' traiva likhitau nāradena ca |
vrajabhaktivilāsākhye granthe suphaladāyake ||
tathaiva vrajayātrāyāḥ kramo vrajaguṇotsave |
yathaiva vidhinā proktā vanānāṁ ca pradakṣiṇā ||
vrajabhaktivilāsākhye vrajayātrā tathaiva ca |
bṛhadvrajaguṇotsāhe paḍviṁśākhyasahasrake ||4||
vana-yātrā kramaṁ darśeyet |
viṣṇuyāmale —
vana-yātrāprasaṅgastu trayoviṁśadināntare |
bhādra māsyasite pakṣe hyaṣṭamī budhasaṁyutā ||
rohiṇyarkṣasamāyukto yogaharṣaṇasaṁyutā |
janmāṣṭamī samākhyātā kṛṣṇajanmasamudbhavā ||
taddinai mathurāṁ prāpya kṛṣṇajanmotsavaṁ karot |
taddine vana-yātrāyāḥ sukhasaubhāgyavardhanaḥ ||
uṣitvā mathurāyāṁ tu rātrau janmotsavaṁ caret |
aṣṭamīdivase caiva vidhireṣā udāhṛtāṁ ||
prabhātasamaye prāpte navamīdinasaṁbhave |
nandagopamahotsāhaṁ kuryādbrāhmaṇabhojanaṁ ||
nānāvidhānnapakvānnamicchāpūrvaṁ samācaret |
vana-yātrākramabhaṅgaṁ kadācinnaiva kārayet ||
vana-yātrākramabhaṅgo jāyate ca kadā nanu |
dviguṇaṁ hyaparādhaṁ syāt puṇyanāśastu jāyate ||
uṣitvā navamīrātrau prabhāte daśamīdine |
pradākṣiṇāṁ karoddhīmān mathurāyāḥ navātmikāṁ ||5||
uṣitvā daśamīrātrau dine hyekādaśībhave |
prabhātasamaye snātvā vanaṁ madhuvanaṁ vrajet ||

sārdhakrośa pramāṇena kuryātpūrṇapradakṣiṇāṁ |


madhudānaṁ vidhānena kāṁsyāgatra dvijātaye ||
tatastālavanaṁ gatvā pādonakrośasaṁjñikāṁ |
pradakṣiṇāṁ karodyamtu bhūmidānaṁ samācaret ||
kaumadākhyaṁ vanaṁ gatvā krośārdhaṁ ca pradakṣiṇāṁ |
kuryādvratopavāsena pratipāgamanaṁ caret ||
punarmadhuvanametya phalāhāraṁ samācaret |
ekasmindivase kuryādvanatrayapradakṣiṇāṁ ||
ekādaśīdine bhādre kṛṣṇe'ditisamanvite |
dvādaśīdinasaṁbhūte prabhātasamaye sudhīḥ ||
bahulākhyaṁ vanaṁ gacchetkrośaparimāṇataḥ |
pradakṣiṇāvidhānena kuryācchāṁgapradakṣiṇāṁ ||
dvādaśīdivase rātrau uṣitvā prāpnuyātsukhaṁ |
kanyādānaṁ karodyatra phalamicchāsamaṁ labhet ||
trayodaśīdine jāte rādhākuṇḍaṁ vrajetśuciḥ |
pravāsaṁ kṛtavān rātrau yatra ca niyatendriyaḥ ||6/
prabhāte ca caturddāśyāṁ kuryādgiripradakṣiṇāṁ |
saptakrośapramāṇena lakṣmīvānapijāyate ||
kṛtvā pradakṣiṇāṁ pūrṇāṁ caturdaśyāṁ dine śubhe |
pravāsaṁ kṛtavānnātrau girau govardhanālaye ||
tato bhādraprade māsi kṛṣṇapakṣe hyamādine |
paramandiranāmānaṁ vanaṁ gacchetsudhīrnaraḥ ||
ekakrośapramāṇena kuryātsaṅgapradakṣiṇāṁ |
pravāsaṁ kṛtavānātrau rājyaṁ prāpnoti mānāvaḥ ||
śukle bhādrapade māsi pratipadbudhasaṁyutā |
uttaraphālguṇī yuktā prabhāte samayodbhave ||
vrajetkāmyavana tasmātkāmasenivinirmitaṁ |
uṣitvā pratipadrātrau tatra kāmye vane śubhe ||
bhādraśukladvitīyāyāṁ prabhātasamaye yadi |
vaimalākhye mahātīrthe snātvā kuryātpradakṣiṇāṁ ||
saptakrośamayīṁ śreṣṭāmaṣṭāṣaṭtīrtha gāminīṁ |
pradakṣiṇāṁ vidhayātra brahmaṇānbhojayetsudhīḥ ||
pravāsaṁ kṛtavāyātrau dvitīyāsaṁbhave dine |
uṣitoditagrāmeṣu ratrau vāsaṁ na kārayet ||
pariśramakṛtāyātrā viphalatvaṁ prajāyate ||7||
tṛtīyadinasaṁbhute prabhāte hastāsaṁyate |
tasmājjagāma devarṣe vṛṣabhānupuraṁ vanaṁ ||
dvikrośasaṁjñakāṁ yasya kuryāt sāṅgapradakṣiṇāṁ |
pravāsaṁ kṛtavāyatre gaurīpūjā vidhāyinī ||
caturthīdivase prāpte prabhāte tvāṣtrasaṁyute |
ādau khadravanaṁ gatvā sapādakrośasajñakāṁ ||
kuryātpradakṣiṇāṁ prītyā nandagrāmaṁ tato vrajet |
tiryagmārgapramāṇena jātāpūrṇapradakṣiṇā ||
tatraiva nandgrāmasya pradakṣiṇāmatha kuryāt |
krośadvayapramāṇena paripūrṇaṁ varapradaṁ ||
pravāsaṁ kurute cātra nandagrāme śubhaprade |
bhādraṁ vinānyamāmeṣu kuryādyadi pradakṣiṇāṁ ||
taddaśāṁśaphalaṁ tasya jāyate nātra saṁśayaḥ |
bhādraśukle ca pañcamyāmṛṣipūjāvidhāyinī ||
gacchedbhadravanaṁ nāma prabhāte śreḥyavardhānaṁ |
pādonadvayakrośena kuryādbhadrapradakṣiṇāṁ ||
pravāsaṁ kṛtavānātrau samastaṁ pañcamīdine ||8||
bhādraśukle ṣu ṣaṣṭhyāṁ tu lalitājanmasaṁjñike |
śeṣamya śayanasthānaṁ lakṣmīnārayaṇasya ca ||
gacchetprabhātakale tu pādonadvayakrośataḥ |
tasya pradakṣṇiṇaṁ kuryātsarvadā saukhyamāpnuyāt ||
rātrau ca kṛtavān vāsaṁ sarvāntakavivarjitaḥ |
bhādrasukle ca saptamyo vrajecchatravanaṁ śubhaṁ ||
sapādadvayakrośena kuryatsāṅgapradakṣiṇāṁ |
pravāsaṁ kurute rātrau chatradhārī naro bhavet ||
bhādraśuklāṣṭamījāte vrajedvṛndāvanaṁ śubhaṁ |
pañcakrośapramāṇena kuryātsāṅgapradakṣiṇāṁ ||
uṣitvātra sukhenāpi paripūrṇasukhaṁ labhet |
eteṣāṁ dakṣiṇasthānāṁ vanānāṁ ca pradakṣiṇā ||9||
tatastuttaradigsthanāṁ vanānāṁ ca pradakṣiṇā |
bhādraśuklanavavyāṁ tu mahāvanavanaṁ vrajet ||
kuryātpradakṣiṇaṁ saṅgāṁ catuḥ krośapramāṇataḥ |
pravāsaṁ kṛtavānnātrau padavīṁ mahatīṁ labhet ||
daśamīdinasaṁbhūte prabhātasamaye yadi |
baladevasthalaṁ gacchennānābhogaphalapradaṁ ||
sārdhākrośadvayenaiva pradakṣiṇāmayācaret |
rātrau pravāsamācakre sarvakāmānavāpnuyāt ||
ekādaśīdinejāte bhādramāse sitodbhave |
vrajellohavanaṁ śreṣṭhaṁ lohajaṅghānasaṁjñikaṁ ||

sārdhakrośapramāṇena kuryātsāṅgapradakṣiṇāṁ |
pravāsaṁ kṛtavānnātrau niścalendriyasaṁyutaḥ ||
bhādraśukle ca dvādaśyāṁ śravaṇākṣarsamanvite |
gacchetṁvaṭaṁ ca bhāṇḍīraṁ kuryāttasyapradakṣiṇaṁ ||
krośadvayapramāṇena vanena ca samanvitaṁ |
bhāṇḍīraṁ tu namaskāraṁ kuryātsaptapradakṣiṇāṁ ||
tato bilvavanaṁ gacchedardhakrośapramāṇataḥ |
pradakṣiṇāṁ karottatra rātrau vāsaṁ ca kārayet ||
trayodaśīdine jāte śukle bhādraśubhaprade |
punarāgamanaṁ kuryānmathurānagare'rthade ||
brāhmaṇānbhojayedyatra rātrau vāsaṁ cakāra ha |
dhanadhānyasamṛddhiṁ ca labhate nātra saṁśayaḥ ||
bhādraśuklacaturddaśyāmanantavratasaṁjñake |
punarāgamanaṁ kuryādvane kāmyavane śubhe ||
kṛtvānantavrataṁ śreṣṭhaṁ rātrau gacchedgaḍhaṁ vanaṁ |
tatra rāsotsavaṁ dṛṣṭvā rātrau vāsaṁ cakāra ha ||
prabhāte pūrṇimāyāṁ tu bhādraśukle śubhe dine |
dṛṣṭvā kṛṣṇotsavaṁ pūrṇaṁ vana-yātrāṁ samāpayet ||
samastacintitān kāmānprāpnotyatra na saṁśayaḥ |
saṁpūrṇaphaladā bhādretrayoviṁśadināntare ||
samastavana-yātrā syāt tadardhaṁ hyurjamārgayoḥ |
gopāṣṭamyāṁ samārabhya mārgaśīrṣe hyamādine ||
trayoviṁśadineṣveṣu vana-yātrā samācaret |
anenaiva krameṇaiva bhādrādardhaphalaṁ bhavet ||
iti vana-yātrākramaprasaṅgaḥ ||11||

pratimāvighnaprāyaścitte dānasnānanirṇayaḥ |
tato pratimāvighnakṛdaparādhaprāyāścite viśvambharamantraḥ |
viṣṇuyāmale —
viśvambharāya devāya devadoṣāpahāriṇe |
namo brahmaṇyadevāya devānāṁ hitakāriṇe ||
iti dvātriṁśākṣaro viśvambharamantraḥ |
anena mātreṇa praṇāyāmatrayaṁ kuryāt |
asya mantrasya maitrāvaruṇārṣiḥ
viśvambharo devatā gāyatrī chandaḥ mama
pratimāvighnakṛdaparādhavimuktaye prāyāścitte jape viniyogaḥ |
nyāsaṁ pūrvavat |
athadhyānaṁ —-

viśvambhara jaganmūttair saccidānandarūpiṇaṁ |


svarūpadoṣahantāraṁ praṇamāmi kalāmayaṁ ||
kadambanikaṭe sthitvā japenmantraṁ sahasrakaṁ |
uttarābhimukho bhūtvāṁ brahmacaryasamanvitaḥ ||
pañcasvarūpavighnākhyaṁ pratimāṁ paṁ ca veśmaṣu |
sthāpayetpañcagodānaṁ granthasaṁjñākamācaret ||
prāyaścittamitiproktamaparādhavimuktaye |
iti pratimāvighnakṛdaparādhaprāyaścitte viśvambharamantraprayogaḥ |
hiraṇyagarbhaśāpānvito'yaṁ
mantraḥ |
oṁ asya śrī hiraṇyagarbharṣiśāpapramocanasyārcarṣiḥ kāmo devatā paṅktī
chandaḥ mama hiraṇyagarbharṣiśāpa
pramocane jape viniyogaḥ |
iti hiraṇyagabhārṣiśāpamukābhavaḥ |
" viṁśānjalīḥ samādāya koṇaṁ vāyavyamutkṣipet "
iti hirarāyagabharṣiśāpamocanaḥ |
iti japitvā sakalāṁśca doṣānvimuktaye'haṁ pravadāmi śāntiṁ |
teṣāṁ svarūpo naradevasaṁbhavo śrībhaṭṭanārāyaṇanāmadheyaḥ ||
iti śrīmadbhāskarātmaja śrīnārāyaṇabhaṭṭagosvāmi viracite vrajabhaktivilāse
paramahaṁsasaṁhitodā
haraṇe vrajamāhātmyanirūpaṇe śyāmakuṇḍṛṣṭānte
gavādivadhaprāyaścittābhidhānākhyāne

|| saptamo'dhyāyaḥ ||

—o)0(o—

(8)

|| aṣṭamo’dhyāyaḥ ||

atha garuḍavighnakṛdaparādhaprāyaścittaḥ |
gāruḍe —
garuḍaghne'parādhe ca pakṣayorubhayorapi |
mṛtyuśca bhūyasī jātā śarīro vighnatāmiyāt ||
taddoṣasamanārthāya prāyaścittaṁ samācaret |
māsamekaṁ gṛhaṁ tyaktvā śrīkuṇḍe vāsamācaret ||
garuḍavighnakṛdaparādhaprāyaścitte sauparṇamantraḥ |
bauddhāyane —
"oṁ hrīṁ śrīṁ smai saḥ ḍaḥ sauparṇāya svāhā " ityekādaśākṣaro
sauparṇamantraḥ ityanena mantreṇa prāṇāyāma
trayaṁ kuryāt asya mantrasya brahmarṣiḥ sauparṇo devatā kātyāyanī chandaḥ
mama sauparṇavighnakṛdaparādhamuktaye
prāyaścitte jape viniyogaḥ śirasi brahmaṛṣaye namaḥ mukhe kātyāyinīchandase
namaḥ hṛdaye sauparṇadevapāyai
namaḥ iti nyāsaḥ |
atha dhyānaṁ —-
kulapannagahaṁ tāraṁ garuḍaṁ viṣṇuvāhanaṁ |
tvadvighnakṛtadoṣaghnaṁ nivāraya prasīda me ||
iti dhyātvā —- naīṛtābhimukho bhūtvā japenmantraṁ sahasrakaṁ |
daśaprasthapramāṇena daśaghanṭān pradīyate ||
tandulaṁ trimaṇaṁ dattvā ghanṭādoṣavimuktaye |
evaṁ kāṁsyādidhātūnāṁ ghaṭayādipātrasaṁbhavāḥ ||
hastādvignāḥ bhavantīha teṣāṁ doṣavimuktaye |
tandulānāṁ kṛtaṁ dānaṁ yathā-śaktyānusārataḥ ||
evaṁ pāṣāṇapātrāṇi hastādvighnāni jāyate |
tadeva pārimāṇena dānaṁ tandulamācaret ||
pāṣāṇasaṁbhavātpāpādvimukto jāyate naraḥ |
lobhāddānaṁ na kurvīta śarīro vighnatāṁ vrajet ||
śatadhā saṁbhavaiḥ rogairathavā kṣatapīḍayā |
ṣaṇmāsapūritā pīḍā jāyate nātra saṁśayaḥ ||
iti garuḍavighnakṛt kāṁsyādidhātupānavighnakṛdvā
pāṣāṇapātravighnakṛdaparādhaprāyaścittadāne sauparṇa
mantraprayogaḥ |
asya mantrasya śāpo nāsti |
atha śaṅkhavighnakṛdaparādhaprāyaścittaḥ |
pādme —
śaṅkhvighne yadā jāte vākyahīno naro bhavet |
rāṅgena vahninā vāpi kṣatena kaṭidaṁśataḥ ||

jihvādantau vinaśyeta mūko doṣasamudbhavaḥ |


taddoṣaśamanārthāya śaṅkhadānaṁ samācaret ||
prasthārdhāparimāṇena rukmaśaṅkhaṁ tu kārayet |
madhye karṣasuvarṇaṁ ca dhṛtvā viprāya dāpayet |
māsatrayaṁ gṛhaṁ tyaktvā śoṇabhadraṁ ca gomatīṁ |
snātvā śaṅkhāparādhāttu mukto bhavati mānavaḥ ||
tataḥ śaṅkhāvighnakṛdaparādhaprāyaścitte pāñcajanyamantraḥ |
agastyasaṁhitāyāṁ —
vighnadoṣavimuktāya pāñcajanthāya dhīmate |
kamalāpatitoṣāya namo pāpaṁ praśāmyatu ||
iti dvātriṁśākṣaro pāñcajanyamantraḥ |
anena mantreṇa prāṇāyāmantrayaṁ kuryātasya mantrasya nārāyaṇsṛṣiḥ kamala
devatā gāyatrī chandaḥ mama śaṅkhavighnakṛdaparādhamuktaye prāyaścitte
jape viniyogaḥ nyāsaṁ pūrvavat |
atha dhyānaṁ
dhyāyetkṣīrasamudrasaṁbhavamayaṁ śaṅkhaṁ harervallabhaṁ |
vighnaṁ pāpapraṇāśanaṁ kalimalāpaghnaṁ subhadrāpriyaṁ ||
sarva-vyādhivināśanaṁ sukhakaraṁ sarvārthakāmapradaṁ |
māṅgalyaṁ śubhavardhanaṁ hariguṇālaṅkārabhūṣojvalaṁ ||
iti svarupaṁ dhyātvā —
dvisahasramidaṁ japtvā bhāskarābhimukheniśan |
dvitayaṁ granthisaṁjñākaṁ godānaṁ ca dvijātaye ||
lakṣmīnārāyaṇasthāne japenmantraṁ sudhīrnaraḥ |
śaṅkhavighnakṛtātpāpānmucyate nātra saṁśayaḥ ||
iti śaṅkhavighnakṛdaparādhaprāyaścitte puṇḍarīkākṣamantraprayogaḥ |
asya mantrasya śāpo nāsti |
atha haridvṛkṣasamūlotpāṭaprāyaścitte puṇḍarīkākṣamantraḥ |
vādhūlasāṁhitāyāṁ —
puṇḍarīkaviśālākṣa vṛkṣapāpapraṇāśaka |
kamalāpatayaṁ tubhyaṁ praṇamāmi prasīda me |
iti vṛkṣahatyāprāyaścite puṇḍarīkākṣamantraḥ |
anena mantrena prāṇāyāmatrayaṁ kuryāt |
asya mantrasyātha
varṇarṣiḥ puṇḍarīkakṣo devatā striṣtup chandaḥ mama
haridvṛkṣasamūlotpāṭāparādhavimocane prāyaścitte jape vini
yogaḥ |
nyāsaṁ pūrvavat |
dhyānaṁ —
puṇḍarīkaṁ viśālākṣaṁ vande nārāyāṁ prabhuṁ |
samastavṛkṣapāpaghnaṁ ramākāntamajaṁ hariṁ ||
iti dhyātvā — trisahasramidaṁ japtvā pūrvābhimukhatāṁ viśan |
vaṭastale vidhānena mantraṁ japtvā sudīrnaraḥ ||
māsamekaṁ gṛhaṁ tyaktvā prāyaścittaṁ samācaret |
kūḥdāna karodyastu vṛkṣahatyādvimucyate ||
kṛṣṇalīlodbhavāna tīrthān vrajamaṇḍalaśobhitān |
teṣāṁ snapanamāntreṇa vṛkṣahatyā vimucyate ||
godānagranthimaṁjñakān dvijebhyo dānamācaret |
hastyaśvarathadānaṁ ca vaṭāśvatthakadambake ||
trivṛkṣaghne trayaṁ dānaṁ sarvadravyārthasaṁyutaṁ |
prāyaścittaṁ vinā loko samūlaṁ ca vinaśyati ||
sahasraparimaṇena dhāmāṁsaṁ dantadhāvanaṁ dvijebhyo nityadānaṁ
syādvṛkṣahatyā vimucyati ||
iti samūlaharidvṛkṣotpāṭāparādhaprāyaścitte puṇḍarīkākṣamantraprayogaḥ |
atha prasaṅgāt grāmabhūmigṛhādivastudravyādiharaṇaprāyaścittaḥ |
dharmapradīpe —
valānmohācca vidveṣādgrāmabhūmiṁ samādade |
athavā gṛhavastūni dravyādīnarthasaṁcayān |
nārībhojanapātrāṁśca lobhādāharate naraḥ |
tasyaiva jāyate doṣastāḍrśaṁ phalamīkṣayet ||
chalenāharate dravyaṁ dhānyādevastusancayān |
māsadvayāntare śīghraṁ phalamāpnoti mānavaḥ ||
mithyāparātmanaścaiva kalpanaṁ kārayetkvacit |
dinatrayāntare doṣastādṛśaṁ phalamāpnuyāt ||
dviguṇaṁ triguṇaṁ hānirekādaśaguṇābhidhā |
sthānabhraṣṭaṁ karodyastu trilokeṣvijayī bhavet ||
yatra yatra brajan loke tatra tatrāpamānatā |
eteṣāṁ dopaśāntāya prāyaścittaṁ samācaret ||
vana-yātrāṁ karodyastu vrajatīrthānsamācaret |
varṣamekaṁ gṛhaṁ tyaktvā śrīkuṇḍe vāranamācaret ||

grāmadānaṁ karodyastu grāmapāpo vinaśyati |


bhūmīdānaṁ karoddhīmān bhūmidoṣapraśāntaye ||
gṛhadānaṁ karodyastu gṛhadoṣādiśāntaye |
eteṣāṁ doṣaśītāya prāyaścitte puruṣottamamantraḥ |
viṣṇuyāmale —
"oṁ kṣrāṁ kṣīṁ klīṁ sau puruṣottamāya svāhā" iti mantraḥ anena mantreṇa
prāṇāyāmatrayaṁ kuryāt |
asya mantrasya kaśyaparṣiḥ puruṣauttamo devatāṣṭīchandaḥ |
mama grāmabhūmigṛhādisarva-vastu dravāptiharaṇapagdrohādidoṣa
parihārārthaṁ prāyaścitte jape viniyogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
sarvapāpaharaṁ devaṁ puṇyaṁ śrī puyaṣottamaṁ |
kalādharaṁ kalākāntaṁ praṇamāmi pareśvaraṁ ||
iti dhyātvā — īśānābhimukho bhūtvā dvisahasramidaṁ japet |
daśagodānasaṁjñākaṁ granthisaṁyuktaśobhanaṁ ||
palamāṇasuvarṇaṁ ca nityadānaṁ samācareṁt |
ekāntaravrataṁ kuryannaktabhojanamācaret ||
iti gṛhādidośaprāyaścitte puruṣottamamantraprayogaḥ |
asya mantrasya śāpo nāsti |
atha rākṣasājñātasutaśivāsunādighātāparādhaprāyaścittaḥ |
bhaviṣyottare —
ajñāta bālajīvaṁ ca hanyate'śubharūpiṇaṁ |
kulaghnī jāyate hatyā mṛtavatsaṁ karonnaraḥ ||
taddoṣaśamanārthāya prāyaścittaṁ samācaret |
triveṇyāṁ kriyate snānaṁ śrīkuṇḍe vāsamācaret ||
sārdhavarṣadvayaṁ gehaṁ tyaktvā cāndrāyaṇaṁ caret ||
tato 'jñānaśivābālavadhāparādhaprāyaścitte narakāntakamantraḥ |
gomilasaṁhitāyāṁ —-
oṁ narakāntasvarūpāya viṣṇave'nantarūpiṇe |
ajñātavālapāpaghne namaste kamalāsana ||
iti mantraḥ |
anena mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya saptarṣiḥ narakāntakasvarūpo devatā anuṣṭup
chandaḥ |
mamājñātajīvavālāparādhavimuktaye prāyaścitte jape viniyogaḥ nyāsaṁ
pūrvavat |
atha dhyānaṁ —- bhaumādinararūpāṇāṁ kulaghnaṁ devasevitaṁ |
bhaje'haṁ narakāntaṁ taṁ jīvadoṣādināśanam ||
iti dhyātvā — uttarābhimukho bhūtvā sahasratritayaṁ japet |
bilvavṛkṣastale sthitvā godānaṁ pañcakadadau ||
pañcakarṣa suvarṇasya svarūpaṁ jīvavācakaṁ |
ācchādya pītavastreṇa guptadānaṁ samācaret ||
mukto jīvavadhāddoṣān śivārakṣakulodbhavaḥ || asya mantrasya śāponāsti
atha nīlakaṇṭhavadhaprāyaścittaḥ |
gaurīrahasye —
nīlakaṇṭhavadhaṁ kuryāt hatyā hyajayavardhinī |
sarvadā jayahīnaṁ ca sarvamāṅgalyavarjitaṁ ||
saptamāsāntare loko kurute nātrasaṁśayaḥ |
prāyaścittaṁ binā loko mṛtyurvarṣamekāntare || iti niṣeṣaḥ -
tato prāyāścitte viśvarūpamantraḥ |
trailokyasanmohanatantre —
oṁ viśvarūpāya devāya nīlakaṇṭhāparādhaha |
viśvarāṭ rūpiṇetubhyaṁ namāmi pralayāntaka ||
anena prā0 tra0 asya mantrasya vibhāṇḍakārṣi viśvarūpo devatā anuṣṭup
chandaḥ mama nīlakaṇṭhavadhāparādhavimo
cane prāyaścitte ja0 vi0 nyāsaṁ |
pūrvavat |
atha dhyānaṁ —-
viśvarūpa nirākāraṁ nirañjanamajaṁ hrim/ pralayāntakaraṁ devaṁ praṇamāmi
kalānidham ||
iti dhyātvā — pūrvabhimukhamāviśya sahasrākhyamidaṁ japet |
granthasaṁkhyakarodānaṁ caturthāṁ dānamācaret ||
sārdhamādvaya tyakvā śrīkuṇḍamāvasecchudhīḥ |
nīlakaṇṭhe kṛtaṁ dānaṁ sāmagrībhiḥ samanvitaṁ ||
pañcakarṣasuvarṇasya nīlakaṇṭhamsvarūpakaṁ |
nīlakaṇṭhavadhoṣāpānmucyate nātra saṁśayaḥ ||
guñjācatuḥpramāṇena svarṇaṁ nityaṁ pradāpayet || iti asya mantrasya
śāponāsti —

atha mayūravadhāparādhaprāyaścittaḥ |
skānde —
mayūrasya kṛtā hatyā samūlagṛhanāśanaṁ |
taddoṣaśamanārthāya gaṅgāvetravatīñcaret ||
māsatrayaṁ gṛhaṁ tyaktvā śrīkuṇḍavāsamācaret |
mayūratritayaṁ kṛtvā prasthamānasuvarṇataḥ ||
daśa muktākṛtā mālā trimālātriṁśasaṁkhayā |
mayūrāṇāṁ trayāṇāiva kaṣṭheṣu mālikān kṣipet ||
pītaraktaharidvastrai rācchādya paṭasambhavaiḥ |
triṣu tīrthesu dānāṇi guptasaṁjñāni yāni ca ||
muktātrayapravandhena nityadānaṁ samācaret |
prāyaścittaṁ vinā hatyā kadācinnaiva muñcati ||
nirṇayataraṅge —-
hatyā keṣāṁ ca jīvānāṁ kadācinnaiva muñcāte |
vinā kanyāvivāhena dvāramārgapraveśataḥ ||
kanyodvāhaṁ vinā geho sadā hatyāsamākulaḥ |
sadā kapāṭavaddhastu madhye hatyā ca krīḍati ||
devapitrarcanādibhyo vaimukhyo jāyate grahaḥ |
vinā kulodbhavā kanyā gotrānyakulasaṁbhavāḥ ||
tasyā vaivāhikaṁ yajñāṁ svagṛhe kurute yadi |
naiva mucyettadāhatyā kṛta niṣphalatā vrajet ||
svagotrakulasambhūta kanydvāhaṁ gṛhaṁ'karot |
tadaiva mucyate hatyā dvārāgamanasambhavaḥ ||
yāvaddvāraprabandhastu tāvatkanyākule'bhavat |
tasyāvaivāhikaṁ kuryāt niḥprabandho bhavettadā ||
vinā kanyādbhavodvohe vipro lobhasamanvitaḥ |
bhojanaṁ kriyamāṇastu gehe hatyānvitasya ca ||
ṣaṇmāsābhyantare mṛtyumāpnotyatra na saṁśayaḥ |
bhojanaṁ kriyamāṇasya hatyāyāṁ brahmaṇasya ca ||
pratīpaṁ jāyate hatyā dvitīyāṁ brāhmaṇasya ca |
rājājñā parimāṇena pañcānāmājñayāpi vā ||
hatyā vimucyate tasmāddaśāṁśa phalabhāginī |
tato mayūravadhāparādhe'nantamantraḥ |
śaunakīye —-
namastvanantadevāya śikhāyāḥ pāpahāriṇe |
trailokyajagadānandahetave brahmamūrtaye ||
iti a0 prā0 tra0 asya mantrasyāpastambhaṣirananto devatā — akṣarā paṅktvi
chandaḥ |
mama mayūravadhāparādhavimocane
prāyaścitte ja0 vi0 nyā0 pū0 |
atha dhyāna —
anantaṁ sarvapāpaghna śaṅkhacakragadādharaṁ |
trailokyamohanaṁ devaṁ nīlendīvaralocanaṁ ||
iti dhyātvā —- pūrvābhimukhamāviśya japenmantraṁ śatatrayaṁ |
nābhimātre jale sthitvā prāyaścittamidaṁ caret ||
godānaṁ granthisaṅkhyākaṁ dānaṁ dadyādvijātaye |
mayūravadhapāpasya muktaye ca tṛtīyakaṁ ||
naktaṁ vrataṁ karoddhīmān śikhihatyādvimucyate ||
atha cātragavadhāparādhaprāyaścittaḥ |
viṣṇudharmottare —
cātragasya vadha kārye hatyāsyāt kṣutprapīḍinī |
sadārogasamāyuktā prāyaścittaṁ vināśubhā ||
ekaṁ māsaṁ gṛhaṁ tyaktvā gaṅgāṁ snātvā vidhānataḥ |
kuryaccātragadānañva hiraṇyaṁ hyardhaprasthakaṁ ||
guptadānamitīsyātaṁ cātraga pāpaśāntaye |
tataścātragavadhāparādhaprāyaścitte mukundamantraḥ —-
"oṁ hrāṁ klīṁ jrīṁ kṣrauṁ mukundāya svāhā" anena ma0 prā0 tra0 asya
mantrasya vibhāṇḍakarṣimukundo
devatā triṣṭup chandaḥ |
mama cātragavadhāparādhavimuktaye prāyaścitte ja0 vi0 nyā0 pū0 |

atha dhyānaṁ —- dhyāyeddevaṁ mukundākhyaṁ yaśodānandanaṁ hariṁ |


bālakrīḍāsukhasīnaṁ cātragddoṣanivārāṇaṁ ||
iti dhyātvā — vāyavyābhimukho bhūtvā hyāmravṛkṣastale viśan |
japenmantraṁ sahasrākhyaṁ sanniyamyejitendriyaḥ ||

cātrag hatyādvimuktastu sukhasaubhāgyamāpnuyāt |


evaṁ śukasārikāpikacamenikāvakaciḍīpaṇḍū prabhṛtayaḥ |
etepāñcava jīvānāṁ prayogoyamudāhṛtaḥ |
tathāpi sarvajantūnāṁ vadhapāpavimuktaye ||
prayogavidhirākhyātā prāyaścittānusārataḥ ||
iti cātragādijantūnāṁ vadhāparādhaprāyaścite mukundamantraprayogaḥ ||
athagardabhoṣtrājaiḍakavadhaparādhaprāyaścittaḥ |
bṛhatpārāśare —
gaṅgādi pañcatīrthāni kālindī yamunā nadī |
karmanāśā ca vetrā ca snānāddhatyā vimucyate ||
caturṇāṁ gardabhādīnāṁ caturdhātusvarūpiṇaṁ |
pittālistāmralohāḍhyāḥ nirmitāḥ maṇasaṁkhyayā ||
pītaraktāsitasvetairvastrerācchādayetkramāt |
caṇamāṣatilājikā caturdhāṣṭamaṇāḥ smṛtāḥ ||
dadyādviprāya dānaṁ hi hatyāmukto bhavennaraḥ |
eteṣābhaparādhaprāyaścitte murarimantraḥ —-
murāntakāya devāya vāsudevāya dhīmate |
tīrtyuṣtragardabhocchedapāpaghnāya namostu te ||
anena matreṇa prā0 tra0 asya mantrasya vaimalarṣimurāridevatā jyotiḥ chandaḥ
mama paṁ ca prakārajīvagardabha
tirtyuṣtrachāgameṣavadhāparādhamocane prāyaścitte ja0 nyā0 pū0 |
atha dhyānaṁ —
śaṅkha cakra gadā padmaiḥ śobhitaṁ muramarddānaṁ |
dhyāyeddevaṁ ramākāntaṁ pañcapāpāpahāriṇaṁ ||
iti dhyātvā — jalāśaye'śvatthavṛkṣe tale sthitvā japetsudhīḥ |
dvisahasramidaṁ mantramuttarābhimukhoviśan ||
godānaṁ tṛtayaṁ dadyāt vṛṣagranthisamanvitaṁ |
pañcahatyāparādhāttu mukto bhavati mānavaḥ ||
atha paradrohādivaivāhādikamāṅgalyayajñavidhvasanādi
tāmbūlādiphalāharaṇamitthyātmakalpāparādha
prāyaścitte yājñapuruṣamantraḥ |
yogayājñavalke — hrīṁ klīṁ kṣaṁ hvaiṁ yajñapuruṣāya viṣṇave namaḥ svāhā
iti
anena mantreṇa prā0 tra0 asyā mantrasya sākalarṣi ryajñapuruṣo devatā bṛhatī
chandaḥ |
mama paradrohādivaivāhika
māṅgalyprayajñavidhvasanāditāmbūlaphalaharaṇamithyātmakalpāparādhavimoc
ane ja0 vi0 nyā0 pū0 śirasi
sākalarṣaye namaḥ |
mukhe bṛhatīchandase namaḥ |
hṛdaye yajñapuruṣāya devatāyai namaḥ iti nyāsaḥ |
atha dhyānaṁ
vivāhayajñādikadoṣasambhavapāpaghnamīśaṁ kamalāyatākṣaṁ |
vande kṛpāsindhumanantarūpaṁ nārāyaṇaṁ yajñapurāpuruṣaṁ ||
iti dhyātvā —- lakṣmīnārāyaṇasthane dvisahasramidaṁ japet |
pūrvābhimukhamāviśya yajñapāpādvimucyate ||
godānaṁ granthisaṁjñākaṁ gaṅgādiṣu trayodaśaṁ |
kanyādānaṁ karottarhi yajñahatyā vimucyati ||
āprāyaścittaṁ vinā pāpāḥ muktimāyānti keśava |
yajñavidhvaṁsanātāpāḥ sapta janma prapīḍitāḥ |
itīva pāpāḥ kathitāḥ praśastā prāyaścittāḥ jīvavidhātasambhavāḥ |
vivāhayajñādikabhraṁśanodbhavāḥ parātmadrohādikaśāntaye śubhāḥ ||
vane kāmyavane tīrthe teṣāṁ madhye mahatsthalaṁ |
śyāmakuṇḍa samākhyātaṁ taddṛṣṭāntamitīritam ||
iti śrībhāskarātmaja śrīnārāyaṇabhaṭṭagosvāmīviracite vrajabhaktivilāse
paramahaṁsasaṁhitodāharaṇe
vrajamāhatmyanirūpaṇe śyāmakuṇḍadṛṣṭānte nānāprakāra
pārṣadādivighnaprāyaścittābhidhāyane
aṣṭamo'dhyāyaḥ

—o)0(o—

(9)

|| navamo'dhyāyaḥ ||

athātaḥ sampravakṣāmi tīrthāḥ kāmyavanodbhavāḥ |


gomahatyādayo kuṇḍāsteṣāṁ mantramudāharet ||
mahātmyaṁ darśaye tādṛkphalametatprakītayet |
tataḥ kāmyavane gomatīkuṇḍasnānācamaprārthanamantraḥ |
ādivārāhe —
dhenukṛttīrtharājāya sarvadā puṣṭivardhana |
jayavālyapradastīrtha sarva vādhāṁ nivāraya ||
iti mantraṁ samuccārya navabhirmajjanācamaiḥ |
yatra tīrthe kṛtaṁ dānaṁ dhenu sopaskaraiyutaṁ ||1||

dhenudānanirṇayaḥ |
gauḍanibandhe —
sīpaskarayutāṁ dhenuṁ dadyādānaṁ dvijātaye |
kṛtakṛtyo bhavetloko vaiṣṇavīpadavīṁ labhet ||
jīvan yāvannṛlokesminaiścaryapadavīṁ labhet |
nānādravyadhanairdhānyairvastrālaṅkaraṇādibhiḥ ||
vaīvāhādikamāṅgalyairicchāpūrvaṁ sukhaṁ labhet |
sopaskaraṁ vinā dhenuṁ dadyādviprāya tuṣṭaye ||
vastrālaṅkārabhūṣādipātraṁ dhānyādibhiḥ kramāt |
duḥkhito vahudāridryaṁ sadā saṁpīḍyate naraḥ ||
dvābhyāṁ dānaṁ tu viprābhyāmekadhenośca kārayet |
dhenuśāpātkṛtā hyāśākhaṇḍatvaṁ ca prajāyate ||
yatra yatrecchitaṁ kāmaṁ tatra tatraiva naśyatu |
yato dhenvaikadānaṁ hi eka smai tu pradāpayet ||
icchayā sādṛśaṁ kāmaṁ paripūrṇaṁ tu jāyate |
vibhāgaṁ tu kadā naiva kārayecca sudhīrnarḥ ||
niṣkaṁ dravyasamudbhūtaṁ viprebhyo dānamācaret |
tatraiva naiva doṣaḥ syātsahasraguṇitaṁ phalaṁ ||
kanyādānaṁ yathā puṇyaṁ godānaṁ ca tathā phalaṁ |
sarvālaṅkārasaṁyuktāṁ kanyāṁ rūpaguṇānvitāṁ ||
vāmanapurāṇe —-
tadā tasyaiva dānaṁ tu kuryānmokṣāya dampatī |
tānyeva bhūṣaṇādīni jāmāttrestu samapayet ||
kanyādānakṛtātpaścāddhenudānaṁ samācaret |
dhenudānaṁ vinā kanyādānaṁ sāṅgaṁ na jāyate ||
kanyodvāhe ca jāmātu rbhūṣaṇān dhārayetpriyā |
gaurīmūrtti gale nyasya muktāsyāmākṣamālakāṁ ||
tadā kanyā priyā jātā lakṣmīsaubhāgyavardhinī |
gauryādibhūṣaṇairhīnaṁ kanyodvāha yadā bhavet ||
sā priyā vibhavā jātā hyekavarṣadināntare |
vinotsāhaṁ vivāhādīnmāṅgalyān kārayet kvacit ||
sarvadā'maṅgalānyeva jāyante sarvadā ciraṁ |
tasya gehe karodvāsaṁ śoko mṛtyusamudbhavaḥ ||
gītamāṅgalyahīnena vaivāhādīn śubhān caret |
amāṅgalaṁ gṛhe tasya sarvadaiva prajāyate ||
kanyodvāhe dravyadānaniṣedhaḥ |
skānde —
nagnakanyākṛtaṁ dānaṁ sadā nagnatvasaṁpradaṁ |
mātṛpitrau sadā duḥkhau vastradhānyādibhirvinā ||
yadi vā lobhamohena kanyādattaṁ samādade |
sarvadā duḥkhadāridraiḥ kadā tṛptiṁ na gacchati ||
kṣutṛṭ prapīḍito nityamapamānasadānvitaḥ |
bahudhā ṛṇasaṁpūrṇo yatrastho triniradaraḥ ||

kanyārthamāgataṁ dravyaṁ cintitaṁ vāpi yācitaṁ |


na tadarthaṁ karodyastu hyanyakārye samāpayet ||
samūlaṁ naśyate kāryo hāniḥ syāddviguṇābhidhā |
kanyārtha devārtha dvijārthāmeva gavārtha tīrthārthagṛhārthadravyaṁ |
vicintayitvā nahi dātumicchansamūlanāśaṁ dviguṇānyahāniḥ ||
kaurmye —- etaddevālayaṁ sthānaṁ gehaṁ tīrthaṁ samalakaṁ |
kulanāśaṁ yadā hi syāttameva punaruddharet ||
tasyaiva jāyate puṇyaṁ sahasraguṇitaṁ phalaṁ |
prativāsarasaṁbhūtā kulavṛddhiḥ prajāyate ||
akhaṇḍapadavīṁ labdhvā sarājā dhārmiko bhavet |
jīrṇoddhāraṁ prakurvanti pustakādisthaleṣu ca ||
asaṁkhyā phaladaṁ puṇyaṁ vaikuṇṭhapadamāpnuyāt |
āvirbhāvaṁ karotsthānamuchinnaṁ gopyasaṁjñakaṁ ||
pratāpastutkule vṛddho sahasraguṇito'bhidhaḥ |
hemādrau —- labdhadravyādidhānyebhyo dṛśāṁśaṁ dānamācaret |
vastrālaṅkāradhānyādi gopaśvādisamāgame ||
daśāṁśabhāgataḥ kuryāddānaṁ daśaguṇapradaṁ |
vālakaumārapaugaṇḍabaladevādimūrttiṣu ||
upāyanaṁ yadā jātaṁ taddaśāṁśastu dakṣiṇā |
upāyanapramāṇena daśāṁśaṁ dānamācaret ||
lobhānnaiva daśāṁśasya dānaṁ yadi na kārayet |
tatsamūlaṁ vinaśyantu pratimāvighnatāmiyāt ||
dviguṇaṁ jāyate hāniḥ prāyaścittaṁ vinā yadā |
yathaiva śataviprāṇāṁ bhojanādīnsamācaret ||
eko vaimukhyatāṁ jātastasya śāpāttu niṣphalāḥ |
śatagopānamācakre hyekā syācca tṛṣārdditā ||
tasyāstu niṣphalāḥ jātāḥ śāpācchetaprapūraṇāḥ |
evaṁ rājādilokāśca prāptadravyādimadhyataḥ ||
daśāṁśaṁ kurute dānaṁ sahasraguṇitaṁ bhavet |
lobhānnaiva kṛtaṁ dānaṁ samūlaṁ nāśamāpnuyāt ||
viprāṇāmapamānena yajño vidhvasatāṁ nayet |
aparādhakṛto vipro śūdra dveṣapracārakaḥ ||
kulapūjyo pitṛpūjyo drauhitrastīrthapūjakaḥ |
śrayamāne ca tasyaiva naiva doṣaḥ prajāyate ||
muktādibhūṣaṇādāne viprebhyo dakṣiṇāṁ dadau |
sahasaraguṇitā vṛddhirjāyate ca dine dine ||
imāṁ śāntiṁ na kurvanti samulaṁ nāśamāpnuyāt |
śarīravyādhibhirgehe hāniśca vipulā bhavet ||
iti lābhādike daśāṁśadānaniṣedhaḥ ||
nārāyaṇasvarūpeṣu baladevādimūrttiṣu |
sahasraguṇitaṁ jātamupāyanamiti smṛtaṁ ||
padme —- śaṅkharukāmayaṁ kṛtvā prasthamātraṁ manoharaṁ |
kamalāpataye kāntamarpayetkāmanānvitaḥ ||
sarvadā vijayī bhayānanaiva tiṣṭanti vairiṇaḥ |
ghanṭāṁ ca viṣṇave dadyātsadā māṅgalyamāpnuyāt ||
ārāttiṁ haraye dadyātkāñcanīṁ paripūrṇakāṁ |
trailokyasukhasampattyā dhanadhanyādisampadā ||
saṁyutā vasate lakṣmī tasya gehe pativratā |
vinārārttiṁsthitāmūrttistrailokyasukhanāśinī ||
ghaṭī samarpaṇe tasya sarvadā jayāmaṅgalaṁ |
rukmasnānamayaṁ patraṁ hyarpayet viṣṇave'khilaṁ ||
sahasraguṇitaṁ saukhyaṁ pātrāntaragṛhe labhet |
tāmrapittalipātreṣu sāmānyaphalamāpnuyāt ||
rukme pānamaye pātre hareḥ saukhyaṁ karoti yaḥ |
tatsukhaṁ labhate śīghraṁ cirāyuḥsukhamāpnuyāt ||
chatraṁ svarṇamayaṁ dhṛtvā kamalāpataye śubhaṁ |
tasmāllakṣaguṇaṁ chatraṁ dhārayetsvayamucchritaṁ ||
trailokyādhipatirbhūtvā chatradhārī naro bhavet |
apāyedrukmachatraṁ tu sahasraguṇitaṁ labhet ||
chatradhārī bhavedrājā samastapṛthivītale |
akhaṇḍaṁ kurute rājyaṁ naiva tiṣṭhānti kañṭakāḥ ||
anyairnānāvidhairvastrairbhūṣaṇairvahupārṣadaiḥ |
vahudhā kārayetsaukhyaṁ haraye murttirūpiṇe ||

sadā lakṣaguṇaiḥ saukhyaṁ prāpnuyātpṛthivītale |


rukmasvarṇamaḥīṁ kṛtvā viṣṇave'rthacatuṣpathīṁ ||
samarpaṇaṁ karoddhīmān sarvadā vijayī bhavet |
rājadvāre ca saṁgrāme śatrupakṣavimarddakaḥ ||
ajayaṁ naiva paśyati kadācidvahusaṁkaṭe |
yattsvarupeṣu naivasti manollāsamayī pathī ||
vālakaumārapaugaṇḍeṣveṣu saukhyavivardhnī |
ukṣasīnā sadāmūrtti rvasate hcayapradā ||
evaṁ mantramayīṁ kṛtvā viṣṇave ca samarpayet |
rājyavaśyakṛto loko rājyaṁ niṣkanṭakaṁ karot ||
subuddhirjāyate nityaṁ mantravidyāviśāradaḥ |
yanmandire subudhītstu jāyate nātra saṁśayaḥ ||
kubuddhestu bhāvennāśo sadā saubuddhivardhanaḥ |
pūjāvidhānaṁ kṛṣṇasya kuryācca vidhivannaraḥ ||
samayatīnarūpaṇaṁ —— kṛṣṇārcanacandrikāyāṁ ——
vinā catuṣpathīṁ pūjotthāpanaṁ tu hareścaret |
vahu krodhamayo viṣṇuḥ śapate'jayavardhanaḥ ||
viṣṇudharmottare —-
vīṣṇuśāpatprajāyate kubuddhistu dāridratā |
ṛṇāpamānavyātdhiśca vahukleśasadānvitaḥ ||
vinaḥ darśanakālena harerīkṣaṇamācaret |
niṣkalā jāyate mūrttiḥ sthānabhraṣṭaṁ cakāra ha ||
pārivārakṣayaṁ jātaṁ mithyādrohakalaṅkatā |
brahmahatyā phalaṁ labdhvā hyalakṣmīṁ bhajate sadā ||
taddoṣaśamanārthāya prāyaścittaṁ samācaret |
tadaiva sakalāmūrttirjāyate śubhavardhinī ||
viṣṇośca mandire dīpau jyotiṣau dakṣiṇottaraḥ |
caturddikṣu bhavejjyotistrailokyajayamaṅgalā ||
eka dīpaṁ sthitaṁ tatra dvi diśojayamaṅgalaṁ |
dvidiśo'ndhakārastu sarvadā hyaśubhaṁ bhayaṁ ||
ekapakṣe bhavellakṣmīrekapakṣe daridratā |
vāmadakṣiṇayorbhārge viṣṇoragre varapradau ||
ekadīpaṁ karodyastu netrahīno naro bhavet |
yasmātkadā na karttavyamekadīpaṁ surālaye ||
cāmaraṁ keśavāyaiva svarṇaraupyavinirmitaṁ |
aparyenmanasechābhiḥ pāripūrṇasukhaṁ labhet ||
tadgṛhe vasate padmā sadā kleśavivarjitaḥ |
alakṣmī naiva paśyeta tadgṛheṣu ca nirmalaṁ ||
camareṇa vinā mūrttiraśuciḥ sarvadā sthitā |
makṣikā spṛśate mūrttiṁ kiñciddoṣaṁ kalevare ||
kṣīyate tta kalaṅkaśca makṣikābhyastu rakṣayet ||
dharmapradīpe — makṣikā satataṁ dhārā bhūmi rāpo hutāśanaḥ |
śiśu marjāradravyaṁ ca saptete ca pavitrakāḥ ||
ucchiṣṭaṁ śivanirmālyaṁ vamanaṁ śavakarpaṭaṁ |
kākaviṣṭhārasamutpanna pañcaitaṁ ca pavitrakāḥ ||
iti pāvitrābhidhāḥ || agastyasaṁhitāyāṁ —-
bhagavacchapathaṁ mithyāṁ kārayedadhamo janaḥ |
viṁśavṛtyā dhṛtaṁ janma niraye pacyate ciraṁ ||
sapathasya prabhāvaṁ tu samakṣaṁ śīghramīkśayet |
putraśokamṛṇaṁ vyādhirdaridraṁ kleśapīḍanaṁ ||
pathahatyā'bhavattasya sadā saukhyavināśinī |
mithyā sapathadoṣena pratimā vighnatāṁ yayau ||
ṣaṇmāsābhyantare mithyā daśayetsvakṛtaṁ phalaṁ |
evaṁ putrādijīveṣu mithya sapathamācaret ||
goviprādiṣu jīveṣu mithyā sapathamācaret |
ṣaṇmasābhyantare teṣāṁ mṛtyureva na saṁśayaḥ ||
teṣāṁ vadhakṛtodbhūtā hatyā syātkuṣṭhavardhinī |
bhakṣyābhakṣyavivekena mithyāsapathamācaret ||
brahmatvarahito jātaścāṇḍālasadṛśo dvijaḥ |
prāyaścitaṁ vinā tasya caturmāse phalaṁ dṛśet ||
putraśokajarāvyādhiratidīrghādaridratā |
ṛṇa kalahasantāpaṁ kurute brahmaghātinī ||
sa naro devapitṛbhyo lokebhyo vimukhaḥ smṛtaḥ |
mithyāyā sapathe kārye prāyaścittaṁ vidhīyate ||

viṣṇuyāmale — gaṅgāṁ ca mānasīṁ snātvā śrīkuṇḍe vāsamācaret |


cāturmāsaṁ gṛhaṁ tyaktvā sapathasya praśāntaye ||
pañcakarṣesuvarṇaṁ ca tāmrapātre nidhāya ca |
tilaiśca chādanaṁ kṛtvāṁ brāhmaṇāya pradīyate ||
kāle brāhmyamuhūrttakhye nityadānaṁ samāpayet |
mithyāsapathadoṣāttu mukto bhavati mānavaḥ ||
midhyāsapathakārasya kadā sthānaṁ na jāyate ||
atha mithyāsapathaprāyaścitte vaikuṇṭhamantraḥ —
" oṁ hrīṁ klīṁ kṣauṁ jrauṁ glaiṁ vrāṁ vaikuṇṭhāya namaḥ " iti dvādaśākṣaro
vaikuṇṭhamantraḥ |
anena mantreṇa prāṇāyāmutrayaṁ kuryāt |

asya mantrasya soma ṛṣiḥ vaikuṇṭho devatā kātyāyinī chandaḥ mama


mithyaāsapathadoṣāvimuktaye
prāyaścitte jape vinigogaḥ |
nyāsaṁ pūrvavat |
atha dhyānaṁ —
vaikuṇṭhamīśvaraṁ viṣṇuṁ mithyāsapadadoṣahaṁ |
vande kalimalāpaghnaṁ caturbhujasvarūpiṇaṁ || iti dhyātvā —
uttarābhimukho bhūtvā japenmantraṁ sahasrakaṁ |
naktavratavidhānena naktabhojanamācaret ||
mithyāsapathadoṣāttu mukto bhavati pātakī |
sapathasya dvayordoṣo jāyate phaladāyakaḥ ||
sāpathaṁ satyaṁ vā mithyāṁ hyāṣāḍhe parivarjayet |
sapathodbhavadoṣastu ṣaṇmāse phalado'bhavat ||
mithyāsapathabhavena paradharmaṁ vināśayet |
jalādibhojane pāne chādane sparśakārake ||
dharmahatyā mahatpāpaṁ kṛtakasyaiva jāyate |
vinādṛṣṭiprayogena dāṣo naiva prajāyate ||
dharmaprapālakāṁ viṣṇuḥ kiñcidbhrāntimupārjayet |
samūlaṁ nāśamāyāti dharmahatyā kṛte yadi ||
iti mithyāsapathaprāyaścitte vaikuṇṭhamantraprayogaḥ |
sakuṣṭika ṛṣiśāpānvito'yaṁ mantraḥ |
tasya mocanaprayogaḥ
kauḍinyasāṁhitāyāṁ — asya śrī saṅkuṣṭikarṣiśāpapramocanasya budha ṛṣiḥ
viśveśvarī devatā anuṣṭup
chandaḥ mamāsaṁkuṣṭikarṣiśāpapramocane ja0 iti
saṁkuṣṭikarṣiśāpamuktābhavaḥ navāñjalīḥ jalaṁ nītvā vāyavyaṁ
koṇamutkṣipet |
iti saṁkuṣṭirṣiśāpamocanaprayogaḥ |
ityaṣṭaṣaṭ samākhyātāstīrthā śrīkuṇḍamāgatā |
narādidevapitṛṇāṁ gopaśvādiprabhṛtīnāṁ ||
hatyāparādhasaṁbhūte śrīkuṇḍasnānamātrataḥ |
mucyate nātra sandeho kṣamastīrthagame yadi ||

iti gomatīkuṇḍe dṛṣṭāntaṁ samudāhṛtaṁ |


tato dvārāvatīkuṇḍamāhātmyaṁ ca nirūpyate ||
tato dvārikākuṇḍasnānācamanaprārthanamantraḥ |
brahmāṇḍe —
gopikānātha devāya dvārikeśāya viṣṇave |
tīrtharāja namastubhyaṁ dvārikākuṇḍasaṁjñaka ||
iti mantraṁ samucārya navabhirmajjanācamaiḥ |
namaskuryādvidhānena vaiṣṇavīṁ padvīṁ labhet ||2||
tato mānakuṇḍasnānācamanaprārthanamantraḥ |
brāhme —
mānavatyai ca rādhāyai namaḥ kṛṣṇāya keline |
dampetī saukhyadastīrtha mānakuṇḍa namostu te ||
iti mantraṁ samucārya daśabhīrmajjanācamaiḥ |
namaskāraṁ prakurvīta sarvadā prītimāpnuyāt ||3||

tato lalitākuṇḍasnānācamanaprārthanamantraḥ |
vārāhe —
sarvadā prītide devi lalite kṛṣṇavallabhe |
tīrtharaja namastubhyaṁ lalitākuṇḍasaṁjñaka |
iti mantraṁ samuccārya dvādaśairmajjanācamaiḥ |
praṇametkṛtakṛtyamtu paramokṣapadaṁ labhet ||4||
tato viśākhākuṇḍasnānācamanaprārthanamantraḥ |
bhaviṣyottare —
viśākhāramaṇatīrtha namo vaimalyarūpiṇe |
śrīkṛṣṇāya namastubhyaṁ yaśodānandanāya ca ||
iti caturddaśāvṛtyā majjanācanairnaman |
akhaṇḍapadavīṁ lebhe dhānadhānyamavāpnuyāt ||5||
tato dohanīkuṇḍasnānācamanaprārthanamantraḥ |
ādipurāṇe —
nandādinirmite tīrthe dohanītīrtha saṁjñake |
sarvadā payaḥ pūrṇāya tītharāja namo'stu te ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanai naman |
sadā dohaprapūrṇastu lakṣmīvānapi jāyate ||6||
tato mohanīkuṇḍasnānācamanaprārthanamantraḥ |
sañmohanatantre —
jaganmohakṛte tīrthe yaśodāmohakārake |
mohanīkuṇḍasaṁjñāya tīrtha rāja namo'stu te ||
iti mantraṁ samuccārya saptabhirmajjanācamaiḥ |
praṇaman labhate mohaṁ jagatsu hcāṁkhalaṁ sukhaṁ ||7||
tato balabhadrakuṇḍasnānācamanaprārthanamantraḥ |
pādme —
balabhadrakṛte tīrthe sarvadā balavardhanaṁ |
tīrtharāja namastubhyaṁ prasīda varado bhava ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
sarvadā balasaṁyukto trailokyavijayī bhavet ||8||

tataścaturbhujakuṇḍasnānācamanaprārthanamantraḥ |
ādivārāhe —
caturbhujasvarūpeṇa viṣṇunā nirmitasthale |
caturyugasamutpanna tīrtharāja namo'stu te ||
iti mantraṁ samuccārya caturddikṣu mukho bhavan |
majjanācamanaiḥ ṣaḍbhiḥ paripūrṇasukhaṁ labhet ||9||
tato surabhīkuṇḍasnānācamanaprārthanāmantraḥ |
mātsye —
surabhīkṛtatīrthāya viṣṇuprītipradāya ca |
pāpāñkuśa svarūpāyaṁ sadā vaimalyahetave ||
iti trayādaśāvṛtyā majjanācamanairnaman |
cāmarai rvījyamānastu narāṇāmadhipo bhavet ||10||
tato vatsakuṇḍasnānācamanaprārthanamantraḥ |
brāhme —
govatsakṛtatīrthāya yaśodāprītidāyake |
tīrtharāja namastubhyaṁ putrapautrasukhaprada ||
viṁśāvṛtyā paṭhanmantraṁ majjanācamanairnaman |
putravān jāyate vañdhyo jagadvārasatyatāmiyāt ||1 1||
tato govindakuṇḍasnānācamanaprārthanamantraḥ |
viṣṇurahasye —
śakrādinirmite tīrthe'bhiṣekasamudbhava |
govindakuṇḍasaṁjñāya tīrtharāja namostu te ||
iti mantraṁ samuccarya navabhirmajjanācamaiḥ |
praṇaman vijayī bhūyāt sarvadā priyavallabhaḥ ||
iti kāmyavane tīrthāḥ kuṇḍasaṁjñābhidhāyinaḥ |
eṣu snānakṛtāllokāḥ jāyante muktibhāginaḥ ||12||
tato 'kṣamīlanādisthānaprārthanamantraḥ |
ādityapurāṇe —
viṣṇurūpekṣaṇārthāya catuḥ śaitalyavardhana |
divyadṛṣṭipradāyaiva nirandhe dṛṣṭidāyine |
||
iti mantraṁ samuccārya pañcabhiḥ praṇatīn caret |
divyadṛṣṭisamāyukto nityaṁ viṣṇu vilokayet ||13||

tato skhilinīśilāprārthanamantraḥ |
purāṇasamuccaye —
kṛṣṇa gopālarūpāya lalitāvallabhāya ca |
namo gopībhiramyāya śilātīrthaskhalāya ca ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
sadā krīḍāsamāyukto kauṭumbakulanāyaka ||14||
tato vyomāsuraguphāprārthanamantraḥ |
mahābhārate —
kṛṣṇakṛtārtha rūpāya sakhirūpāya te namaḥ |
mukti vyomāsurasthāna ghorakalmaśanāśana ||15||
ityekādaśabhirmantramuccaran praṇatīṁścaret |
kṛtakṛtyo bhavelloko vaiṣṇavaṁ padamāpnuyāt ||15||
tato bhojanasthalaprārthanamantraḥ |
viṣṇudharmottare —
aṣṭavarṣasvarūpāḍhya kṛṣṇāpāṇitalāṅkita |
namo'stu bhojanasthala sarvadā bhogavardhaṇa ||
iti ṣoḍaśabhirmantra mudāhṛtya namaścaret |
sadā saubhāgyasapanno nānābhogasukhaṁ labhet ||
atraiva kuladevāṁśca brāhmaṇāṁścaiva bhojayet |
īpsitāḥ sakalāḥ kāmāḥ jāyante pāripūrṇatāṁ ||
subhojanasthalaṁ viṣṇoḥ pūjābhirvimukhaṁ caret |
kṣudhārtto bhavate nitya mṛṇadāridrapīḍitaḥ ||
vanapradakṣiṇā jātā niṣphalā duḥkhabhāginī |
dattaṁ parātmakaṁ dravyaṁ madhye goptvā na dīyate ||
caturguṇaṁ bhaveddhānistatsamūlaṁ yinaśyati ||16||
tato lalitāsthalaprārthanamantraḥ |
nāradīya pañcarātre —
bhojanasya śilāyāṁ tu bhāgapaścimabhūṣite |
lalitānirmite sthāne namaste priyavallabhe ||
iti mantraṁ samuccārya navadhā praṇatiṁścaret |
sadā lālityasaṁyuktau dhanadhānyasukhaṁ labhet ||17||

tato sumanāsakhīvivāhasthalaprārthanamantraḥ |
bṛhadgautamīye —-
rahasyasaṁyutā devī lalitā priyagranthidā |
sumanāsakhimudvāharamaṇīkasthale namaḥ |
iti caturddaśāvṛtyā namaskārānsamācaret |
sadā vaivāhikotsāhaiścirāyuḥ sukhamāpnuyāt ||18||
tato garuḍasthalaprārthanamantraḥ |
gāruḍe —
garuḍādhiṣṭhite sthāne sarvāpadvinivāraṇe |
nārāyaṇakṛtotsāha tīrtharāja namo'stu te ||
iti mantraṁ daśāvṛtyā praṇamedgaruḍasthalaṁ |
kadācittu parebhyastu bhayaṁ naiva vilokayet ||19||
tato kapilatīrtha snānācamanaprārthanamantraḥ |
bhaviṣye —
guptayogasamāyukta kapilādhiṣṭhitasthale |
namo brahmaṇyarūpāya devahūtīsutāya te ||
iti mantramudāhṛtya dvipañcāśanatīṁścaret |
sarvadā jñānasaṁpanno lokānāṁ vaśyakārakaḥ ||20||
tato lohajaṅgharṣisthānaprārthanamantraḥ |
skande —
lohajaṅgharṣaye tubhyaṁ deva vajrāṅgadāyine |
āyurārogyasaukhyāya nairujaṁ māṁ sadā kuru ||
iti mantraṁ samuccārya saptabhiḥ praṇatīṁścaret |
sadā nairogyamālabhya trailokye ramate sukhaṁ ||21||
athendulekhāsthānaprārthanamantraḥ |
vārāhe —
nānācitrāṅgarūpāya devānāṁ sukhahetave |
indulekhāmanoramya susthalāya namo namaḥ ||
iti mantraṁ ṣaḍāvṛtyā praṇatīn vidhivacaret |
citravaicitrarūpāḍhyaṁ harmyasaukhyamavāpnuyāt ||22||

tataścandrāvalisthānaprārthanamantraḥ |
viṣṇuyāmale —
candrāvalikṛtotsāha kṛṣṇakrīḍāmanohare |
gandharvakinnarākīrṇa ramyabhūme namo'stu te ||
iti pañcadaśāvṛtyā namaskāraṁ samācaret |
akhaṇḍapadavīṁ labdhvā viṣṇusāyujyamāpnuyāt ||23||
tato 'lakṣyasthānaprārthanamantraḥ |
bṛhatpārāśare —
guptāyekṣaṇagopyāya guptadharmārthadāyine |
namaḥ saukhyakalāptāya 'lakṣyaveśma namo'stu te ||
iti mantramudāhṛtya śatadhā praṇatīṁścaret |
guptadharmārthakāmāṁśca labhate nātra saśayaḥ ||24||
tato viṣṇupādacihnasthalaprārthanamantraḥ |
viṣṇupurāṇe —
viṣṇupādatalotkīrṇacihnaramyāṅgabhūmaye |
namaste viśvarūpāya kalākanta namostu te ||
iti mantraṁ samuccārya daśadhā praṇatīṁścaret |
viṣṇulokamavāpnoti punarjanma na vidyate ||25||
tato rāsasthalaprārthanamantraḥ |
kaurmye —
nānāvimalarūpāya rāsamaṇḍalanirmale |
gopikākrīḍakṛṣṇāya namaste devadurllabhe ||
catuḥṣaṣṭhibhirāhṛtya mantraṁ praṇātemācaret |
vimalāṅgasukhāviṣṭo vaiṣṇavaṁ padamāpnuyāt ||26||
tato baladevasthalaprārthanamantraḥ |
pādme —
halarekhākṛtārthāya madhyadīrghapravarttite |
baladevasthalāyaiva namaste dhānyavardhane |
||
iti saptadaśāvṛtyā namaskāraṁ samācaret |
sarvadā kṛṣardhānyānāṁ samṛddhir bahudha bhavet ||27||
tato kṛṣṇakūpasnānācamanaprārthanamantraḥ |
ādipurāṇe —
kṛṣṇasnapanatīrthāya kṛṣṇakūpābhidhāyine |
yādavānāṁ vimokṣāya tīrtharāja namo'stu te ||

pañcāvṛtyoccaranmantraṁ majjanācamanairnaman |
sarvapāpavinirmukto vaiṣṇavaṁ padamāpnuyāt ||28/
tato saṅkarṣaṇakuṇḍasnānācamanaprārthanamantraḥ |
vāyupurāṇe —
nirjharodgāratīrthāya kūpasaṅkarṣaṇābhidha |
yādavānāṁ kṛtārthāya dhanadhānyapradāyine ||
iti mantraṁ samuccārya saptabhirmajjanācamaiḥ |
dhanadhānyasukhādīnāṁ samṛddhistu prajāyate ||29||
tato guhyatīrthasnānācamanaprārthanamantra |
laiṅge —
lokeśvarasukhāptāya snānamuktipradāyine |
guhyatīrtha namastubhyaṁ trailokyasuravavardhana ||
iti mantraṁ samuccārya daśadhā majjanācamaiḥ |
praṇaman guhyavidyābhiḥ saṁpanno vijayī bhavet ||30||
tato vārāhakuṇḍasnānācamanaprārthanamantraḥ |
vārāhe —
sarvakalmaṣanāśāya tīrtha rāja namo'stu te |
vārāhakṛtaramyāya bhūmeruddharaṇāya ca |
iti dvādaśabhirmantramajjanācamanai rnaman |
kṛtartho jāyate loko rājavikhyātakīrttimān ||31||
tato sītākuṇḍasnānācamanaprārthanamantraḥ |
vāyupurāṇe —
sītāsnapanaramyāya viśvakarmavidhāyine |
tīrtha rāja namastubhyaṁ sarvadā puṇyavardhana ||
iti mantṛāṁ śatāvṛtyā majjanācamanai rnaman |
kṛtakṛtyo bhavelloko paramāyuḥ sa jīvati ||32||
tataścandrasikhirinīsnānācamānaprārthanamantraḥ |
devīpurāṇe —
tāpārttiharaṇe tīrthe cakṣuśītaladayine |
candrasikhiriṇi tubhyaṁ tīrtha rāja namo'stu te ||

iti mantraṁ samuccāryaikādaśai rmajjanācamaiḥ |


niṣpāpo jāyate snānāt saphalā kāmanā'bhavan ||33||
tataścandraśekharākhyarudraprārthanamantraḥ |
skānde —
candraśekharadevāya sarvadā prītidāyine |
namastubhyaṁ mahādeva prasīda varado bhava ||
iti ṣoḍaśabhirmantramuccaranpraṇatīṁścaret |
śivalokamavāpnoti śāpānugrahaṇe kṣamaḥ ||34||
tato śṛṅgāratīrthaprārthanamantraḥ |
gautamīye —
śṛṅgāreṁgitabhūṣāya kṛṣṇāya paramātmane |
śṛṅgārarūpiṇībhyastu gopikābhyo namo namaḥ |
iti mantramudāhṛtya saptabhiḥ praṇatīṁścaret |
sadā svarṇādibhūṣābhirbhūṣito vasanaiḥ śubhaiḥ ||35||
tato prabhālallīvāpīsnānācamanaprārthanamantraḥ |
śaunakīye —
devagandharvaramyāyai prabhālallyai namo namaḥ |
puṇyasaukhyapradānāyai tīrtha rājyai namo namaḥ ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanai rnaman |
sarvadā kāñcanī kāntyā bhūṣito pṛthivītale ||25||
tato bhāradvājakūpasnānācamanaprārthanāmantraḥ |
bhāradvājasaṁhitāyāṁ —
tappasāṁ siddhirūpāya sadā dugdhamayāya ca |
bhāradvājakṛtasnānakūpatīrtha namostu te ||
ityaṣṭādaśabhirmantraṁ majjanācamanai rnaman |
mantrasiddhisamāyukto lokapūjyo'bhijāyate ||
etayoḥ rāmakṛṣṇayorūbhayoḥ kūpayoḥ parvatanikaṭasthayoḥ
snānācamanaprārthanaṁ pūrvamantreṇa kuryāt ||26||
tato bhadreśvaramahādevaprārthanamantraḥ |
āgneye —
kalyāṇarūpiṇe tubhyaṁ namo bhadreśvarāya te |
abhadra nāśaye deva śiva me sarvadā kuru ||

iti caturddaśāvṛtyā namāskāraṁ samācaren |


sadā kalyāṇamāṅgalyaiḥ sukhaṁ bhuṅkte bhuvastale ||38||
tato 'lakṣyagaruḍamūrttirprārthanamantraḥ —
alakṣyamūrttaye tubhyaṁ garuḍāya namo'stu te |
pannagāntaka sauvarṇanagarāharmyarūṁpiṇe ||
iti mantraṁ śatāvṛtyā sāṣṭāṅgapraṇatīṁścaret |
sarva-vādhāvinirmukto ramate pṛtivītale ||39||
tato pippalādāśramaprārthanamantraḥ |
nṛsiṁhapurāṇe —
sarvadā muktirupāya sarvakleśāpahāriṇaṁ |
saṅkaṭamocanārthāya pippalādarṣaye namaḥ ||
iti caturdaśāvṛtyā mantraṁ vrūtvā namaścaret |
sadā rājādisaṁkaṣṭānmucyate nātra saṁśaya ||40||
tato buddhasthanaprārthanamatraḥ |
bauddhāyane —
buddhāya buddharūpāya jagadānandahetave |
tatvajñānapradeśāya namaste pāpanāśana ||
iti saptadaśāvṛtyā namaskāraṁ samācaret |
dhanadhānyādisaṁpattiṁ bhuṅkte mokṣapadaṁ labhet ||41||
tato rādhāpuṣkariṇīstānācamanaprārthanamantraḥ |
brahmavaivartte rādhājanmakhaṇḍe —
vemalyarūpiṇe tubhyaṁ rādhākṛṣṇamanohare |
tīrtharājye kalākāṁtyai puṣkrariṇyai namo namaḥ ||
iti caturthaṣaḍbhistu majjanācamanai rnaman |
kṛṣṇatulyasukhaṁ labdhā śatanārībhirveṣṭitaḥ ||42||
tato lalitāpuṣkariṇīsnānācamanaprārtha mantraḥ |
bṛhnnāradīye —
lalitānirmite tīrthe sadā dugdhāmaye'rthade |
puṣkāriṇyai namastubhyaṁ gopīramaṇasaṁbhave ||
iti digbhiḥ paṭhanmantra majjanācamanai rnaman |
kṛtakṛtyā bhavelloko bhrūṇahatyādvimucyati ||43 |

tato viśākhāpuṣkariṇīsnānācamanaprārthanāmantraḥ |
viṣṇuyāmale —
raktapītasitābhāse nirmalapayaḥrūpiṇe |
puṣkariṇyai namastubhyaṁ viśākhāracite śubhe ||
ityekādaśabhirmantraṁ majjanācamanai rnaman |
sadā nānāvidhādrogānmucyate saukhyamavabhūt ||44||
tataścandrāvalī puṣkariṇīsnānācamanaprārthanamantraḥ |
brahmāṇḍe —
pītatoya samākīrṇe śubhāṅgāvayavaprade |
paṭṭarājyai namastubhyaṁ kalātīrtha svarūpiṇe ||
iti dvādaśabhirmantraṁ majjanācamai rnaman |
gavādisukhasaṁpāttiṁ bhuṅkte bhogasamanvitaḥ ||45||
tataścandrabhāgāpuṣkariṇīsnānācamanaprārthanamantraḥ |
mātsye —
sadā candrakale tīrthe namaste ghoranāśane |
puṇyade puṇyarūpasthe candrabhāge namo'tu te ||
ityaṣṭabhiḥ paṭhanmantraṁ majjanācamanai rnaman |
sarvadā sukhasaṁpadbhirjāyate vimalo naraḥ ||46||
tato līlāvatī puṣkariṇīsnānācamanaprārthanamantraḥ |
pādme —
nānālīlāsamākīrṇe līlāvatyai namo namaḥ |
sarvarī vimale toye devagandharvaśobhine ||
ityekonadaśāvṛtyā majjanācamanai rnaman |
sadā līlānvitāṁ loko dhānadhānyāsukha labhet ||47||
tato prabhāvatīsnānācamanaprārthanamantraḥ |
vāyupurāṇe —
prabhāvati namastubhyaṁ tīthārāja mahāphale |
prabhāvaṁ vardhaye devi |
prabhāvavaradāyini ||
iti mantraṁ dṛśāvṛtyā majjanācamanai rnaman |
rājā pratāpasaṁyukto lakṣmīvān jāyate naraḥ ||48||

tataścatuḥṣaṣṭhipuṣkariṇīdhyānapūrvasnānācamanaprārthanamantraḥ |
śakrayāmale —
gopikābhyo namastubhyaṁ puṣkariṇyai śubhaprade |
tīrtha rūpe namastubhyaṁ kṛṣṇasyātyantavallabhe ||
iti mantraṁ catuḥ ṣeḍbhirdhyānapūrvanamaścaret |
dhanadhānyasamāyukto lakṣmīvān jāyate naraḥ ||49||
tato kuśasthalīsnānācamanaprārthanamantraḥ |
kaurmye —
ṛṣigandharvadevānāṁ puṇyatīrtha namo'stu te |
kuśastalī payoramya vāñchitīrthāpradāyine ||
iti ṣoḍaśabhirmantraṁ majjanācamanai rnaman |
sadā mantratapovidyāśāpānugrahaṇe kṣamaḥ ||50||
tato śaṅkhacūḍavadhasthalaprārthanamantraḥ |
mahābhārate —
kṛṣṇamuktikṛtastīrthā śaṅkhacūḍavathasthala |
namo lakṣmīpradānāya dhanadhānyapradāya ca ||
iti mantraṁ samucārya saptatriṁśāvṛtena ca |
namaskṛtyāsya gehe tu sukhaṁ padmā vasetsadā ||
yatraiva labhyāte śaṁkhaṁ vidhinā taṁ gṛhe nyaset |
tasya gehāt kadā lakṣmī naiva gantuṁ samīkṣayet ||
sadā putrakalatrādiyuktā lakṣmī sthirā bhavet ||51||
tato kāmeśvaramahādevaprārthānamantraḥ |
laiṅge —
kāmeśvarāya devāya kāmanāthāpradāyinaṁ |
mahādevāya te tubhyaṁ namaste muktido bhava ||
ityekādaśabhirmantraṁ vratvā praṇatimācaret |
sarvātha kāmanābhistu paripūrṇo'bhijāyate ||
kāmeśvaraṁ vinā loke naīva sāṅgā pradakṣiṇā ||52||

tato vimaleśvarālokaprārthanamantraḥ |
āgneye —
sadā vaimalyarūpāya namaste vimaleśvara |
ghorakalmaṣapāpāghne sadaiśvaryapradāyine ||
iti trayodaśāvṛttyā sāṣṭāṅgapraṇatīṁścaret |
sadā saubhāgyasaṁyukto paramāyuḥ sajīvati ||53||
tato vārāhadarśanaprārthanamantraḥ |
vārāhe —
padmamudrāṅkitorastha varāhākṛtaye namaḥ |
krīḍākṛtasvarūpāya devadevāya te namaḥ ||
iti mantraṁ daśāvṛtyā sāṣṭāṅgapraṇatīṁścaret |
kṛtakṛtyo bhavelloke lakṣmīvān jāyate naraḥ ||54||
tato draupadīsahitānāṁ pañcapāṇḍavānāmālokaprārthanamantraḥ |
vāyupurāṇe —
dharmaputrādirūpebhyo pāṇḍavebhyo namo'tu te |
draupadīsahitebhyastu tapaḥ siddhisvarūpiṇaḥ ||
iti mantṛṁ samucārya ṣaḍbhiḥ praṇatimācaret |
dharmavāyu surādīnāṁ sadā santuṣṭakārakaḥ ||
trailokyavijayī bhūyātsadā dharmaparāyaṇaḥ ||55||
tato 'ṣṭasiddhigaṇeśālokanaprārthanamantraḥ |
brahmarvaivartte —
aṣṭasiddhipradāyaiva gaṇeśāya namo namaḥ |
sarvāthādāya devāya sañkaṭamuktaye namaḥ ||
iti mantraṁ samuccārya dvādaśāvṛttibhirnaman |
sadā sañkaṣṭanirmukto vaimalyasukhamāpnuyāt ||56||
tato vajrapañjarahanumaddarśanaprārthānamantraḥ |
brahmāṇḍe —
vajrāṅgamūrttaye tubhyaṁ vajrapañjarasaṁbhava |
sarvāntakavināśāya hanumanmūrttaye namaḥ ||
ityaṣṭādaśabhirmantraṁ namaskāraṁ samācaret |
sarvakāmānavāpnoti sarvarvādhāvivarjitaḥ ||57||

tapaścaturbhujadarśanaprārthanamantraḥ |
bhaviṣye —
caturyugesamutpanna śyāmaśuklasvarūpiṇe |
caturbhujāya devāya namaste kamalāpriya ||
ityekaviṁśadāvṛtyā sāṣṭāṅgapraṇatiṁ caret |
kṛtakṛtyo bhavelloko vaiṣṇavī padavīṁ labhet ||58 ||
tato vṛndānvitagovindālokaprārthanamantraḥ |
viṣṇuyāmale —
vṛndādevīsametāya govindāya namo namaḥ |
muktirūpāya kṛṣṇāya vāsudevāya keline ||
iti mantraṁ śatāvṛtyā namaskāraṁ samācaret |
muktibhāgī bhavelloko lakṣmīvān jāyate naraḥ ||59||
tato rādhārvallabhālokaprārthanamantraḥ |
brāhme —
rādhāvallabharūpaya viṣṇave vrajakeline |
namaḥ pragalbhakāntāya sarvārthasukhadāyine ||
iti caturddaśāvṛttyā namaskāraṁ samācaret |
dampatyo bhūyasī prītir jāyate sukhasaṁyutā ||60||
tatāṁ gopīnāthāvalokanaprārthanāmantraḥ |
mātsye —
sadā rāsotsavakrīḍāvimalāya kṛtārthine |
gopīnāthāya devāya namaste vrajakeline ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁścaret |
sadā vimalarūpāya ramate pṛthivītale ||61||
tato navanītakelidarśanaprārthanamantraḥ |
śrīvatsasaṁhitāyāṁ —
yaśodāvividhotsāhaiḥ paripūrṇasvarūpiṇe |
navanītapriya kṛṣṇa bālaceṣṭānvita hare ||
iti mantraṁ samucāryaṁ caturviṁśa namaścaret |
sadā gorasabhogādīn labhate nātra saṁśaya ||62||
tato gokuleśvarāvalokanaprārthanamantraḥ |
viṇupurāṇe —
pañcābdarūpiṇe tubhyaṁ namaste gokuleśvara |
namaḥ kaivalyarūpāya namaste bālarūpiṇe ||

iti trayodaśāvṛtyā mantraṁ vrtvā namaścaret |


kṛtārtho jāyate loke devatulyakalevaraḥ ||63||
tato rāmacandradarśanaprārthanamantraḥ |
pādme pātālakhaṇḍe —
namaste rāmacandrāya kauśalyānandadāyine |
namaste kamalākāñta tretāyugasvarūpiṇe ||
iti caturddaśāvṛtyā paṭhanmantraṁ namaścaret |
gajyavān dhanavān loko lakṣmīvān jāgate'khila||64||
itibhādrapadeśukle dvitīyāyāṁ samucaret |
tasya kāmyavanasyāpi saptakrośapradakṣiṇā ||
caturāśītidevānāṁ tīrthānāṁ ca tathaiva ca |
tathaiva caturāśītistambhānāṁ ca vilokanaṁ ||
sarvakāmānavāpnoti kāmasenirivāsthitaḥ |
tataḥ śuklatṛtīyāyāṁ prabhāte hyaruṇodaye ||
vanādvahirviniḥsṛtya krośārdhaṁ tiṣṭhate pathi |
paścimābhimuravo bhūtvā prārthanaṁ kurute śuci ||65||
tato kāmyavanaprārthanamantraḥ |
skānde —
sarvadā varado deva bhagavadaṅgasambhavaḥ |
namo kāmyavana śreṣṭha punarāgamanāya ca |
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
kāmyamicchitamāpnoti sarvadā vijayī bhavet ||
iti kāmyavanaṁ prārthya pratasthe vana-yātrayā |
vṛṣabhānupura ramya krośatrayavinirmitaṁ ||
itimāhātmyapūrvakāmyavanapradakṣiṇā ||66||
atha kokilāvanapradakṣiṇā |
ādivārāhe —
bhādraśuklarṣipañcamyāṁ svātinakṣatrasaṁyute |
jagāma kokilāyāśca vanaṁ kalamanoharaṁ ||
tato kokilāvanaprārthanamantraḥ |
nāradapañcarātre —
devarṣikinnarākīrṇa kokilānirmitāya ca |
vanāyālūhādapūrṇāya namaste susvaraprada ||
iti mantraṁ ṣaḍāvṛtyā namaskāraṁ samācaret |
kokilāsvaravatkaṇṭhaṁ labhate ramate bhuvi ||67||

tato ratnākarasnānācamanaprārthanamantraḥ —
sakhyāḥ kṣīrasamudbhūta ratnākarasarovare |
nānā prakāraratnānāmudbhave varade namaḥ ||
iti saptadaśāvṛtyā majjanācamanairnaman |
vividhai rvahadadhāratnaiḥ pūrṇastu ramate bhuvi ||68||
tato rāsamaṇḍalaprārthanamantraḥ —
rāsakrīḍāpradīptāya gopīramaṇsundara |
namaḥ sukhamanauramyasthalāya siddhirūpiṇe ||
iti trayodaśāvṛtyā namaskāraṁ samācaret |
kṛtakṛtyo bhavelloko dhanadhānyasamanvitaḥ ||
tato pradakṣiṇāṁ kuryātkokilākhyavanasya ca |
padonadvayakrośasya paripūrṇābhidhāyinī ||
iti mahātmyapūrva kokilāvanapradakṣiṇā ||69||
atha tālavanamahātmyapūrvapradakṣiṇā |
ādipurāṇe —
bhādra māsyāsite pakṣe hyekādaśyāṁ gato vanaṁ |
tālanāmnā'sureṇāpi racitaṁ nirmalaṁ sthalaṁ ||
tatastālavanaprārthanamantraḥ —
mokṣāya muktirūpāya harimuktipradayine |
namastalāya ramyāya tālaśobhāvivardhine ||
iti mantraṁ samuccārya daśadhā praṇatiṁ caret |
muktibhāgī bhavelloko vaiṣṇavaṁ padamāpnuyāt||70||
tatau saṁkarṣaṇakuṇḍasnānācamanaprārthanamantraḥ —
saṁkārṣaṇakṛdārthāya tīrtha rāja namo'stu te |
kṣīrapūrṇāya ramyāya kalākāntasukhāya te ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanairnaman |
vāñchitaṁ phalamāpnoti mandabhāgī bhavennaraḥ ||
tato pādonakrośena kuryāttālavanasya ca |
pradakṣiṇāṁ śubhāṁ pūrṇāṁ sarvāriṣṭavināśinīṁ ||
iti tālavanamahātmyāpradakṣiṇā ||71||

atha kumudavanamahātmyapradakṣiṇā |
pādme —
kumudākhyaṁ vanaṁ gacched ekādaśyāṁ ca bhādrake |
kṛṣṇāyāmeva tasyāṁ tu darśanaṁ tu samācaran ||
tato kumudavanaprārthanamantraḥ —
kumudākhyāya ramyāya nānālhādavidhāyine |
nānākumudakalhārarūpiṇe te namāṁ namaḥ ||
iti mantraṁ samucārya ṣoḍaśa praṇatiṁ caret |
vividhānandapūrṇastu jāyate pṛthivītale ||72||
tato padmakuṇḍasnānācamanaprārthanamaṁtraḥ —
indrādidevagandharvairākīrṇa vimalārthine |
padmakuṇḍāya te tubhyaṁ nānāsaukhyapradāyine ||
iti saptadaśāvṛtyā majjanācamanai rnaman |
sadā saurabhyasaṁyukto'nekasaukhyārthamavabhūt ||
tato'rdha krośasaṁkhyena praṇākṣiṇamathā karot |
kumudākhyavanasyāpi samastaṁ sakaleṣṭada ||
ti kumudavanamāhātmyapūrvapradakṣiṇā ||72||
atha bhāṇḍīravanamāhātmyapradakṣiṇā |
skānde —
bhādraśukle ca dvādaśyāṁ janma vāmana sabhavet |
gachedbhāṇḍīranāmānaṁ vanaṁ sarvārthadāyinaṁ ||
tato bhāṇḍīravanaprārthanamantraḥ —
caturddaśāvatārāṇāṁ līlodbhavasvarūpiṇe |
nānādravyodbhavasthāna namo bhāṇḍīrasaṁjñike ||
iti caturddaśāvṛtyā namaskāraṁ samācaret |
dhruvādipadavīṁ labdhvā hcakhaṇḍasukhamāpnuyāt ||73||
tatāṁ 'sibhāṁḍatīrthaprārthanamantraḥ —
manortha varade tīrthe asibhāṇḍahṛdāvhaye |
namo gopyajalālhāde tītharāja namostu te ||

iti pañcadaśāvṛtyā namaskāraṁ samācaret |


janmanīha paratre ca yācitāṁ yonimāpnuyāt||75||
tato matsyakūpasnānācamanaprārthanamantraḥ |
mātsye —
caturddaśāvatārāṇāṁ janmanyutsavavardhine |
dugdhophānamayodbhūta matsyakūpa namo'stu te ||
iti viṁśāvṛtenaiva majjanācamanairnaman |
caturddaśāvatārāṇāṁ prabhāva iva rājate ||76||
dhruvajanmadine kūpo dugdhapūrṇoghamācaret |
daśāvatārasaṁjñābhirviṣṇurāvataratsvayaṁ ||
matsyādidaśvarūpaistu krīḍyamāno bhuvastale |
eva caturddaśaiḥ saṁkhyairavatārāḥ dhruvādayaḥ ||
bhagavadaṁśasaṁbhūtāḥ caturddaśakalodbhavāḥ |
ityevaṁ kathitāḥ viṣṇoścaturviṁśāstu mūrttayaḥ ||77||

atha bhagavadaṅgasamudbhavāścaturddaśakalāḥ vyākhyāḥ |


bhaviṣyottare —
paramā vimalā modā vaiṣṇavī siddhirūpiṇī |
kaumārī sutalā lakṣmī tāpasī brahmarūpiṇī ||
subhadrā śubhagā dhātrī saurabhaitāścaturdaśaḥ |
bhagavadaṅgasaṁbhūtāḥ kalāḥ mukhyavirājitāḥ ||
mukhahṛdvāhunetrorukaṭikañṭhalalāṭajāḥ |
pṛṣṭi pāṇi gudā pāṁda stanodarasamudbhavāḥ ||
dhruvaśca kapilo vāsaḥ nārado pṛthu bhārgavaḥ |
dhanvantari hayagrīva dattātreyo hariḥ prabhuḥ ||
ṛṣabho haṁsa pralhādo dhanañjayaścaturddaśāḥ |
caturviṁśāvatārāḥ ye matsyādayaḥ dhruvādayaḥ ||
paramākhyakalodbhūto dhruvo nārāyaṇaḥ svayaṁ |
kalāvimalayā jāto kapilo munisattamaḥ ||
modākhyakalayādbhūto vyāso nārāyaṇo'bhavat |
vaiṣṇavīkalayodbhūto nārado munisattamaḥ ||
kalayā siddhirūpiṇyā pṛthurājā samudbhavaḥ |
kaumārīkalayā jāto kavināmadhipo bhṛguḥ ||
lakṣmākhyakalayā jāto dhānvantarisamudrajaḥ |
tāpasīkalayā jāto hayagrīvo hariḥ svayaṁ ||
kalayā brahmarūpiṇyā dattātreyo mahāmuniḥ |
subhadrākalayīdbhūto hariścakragadādharaḥ ||
śubhagākalayā jāto ṛṣabho devasaṁjñakaḥ |
dhātrī nāma kalodbhūto haṁso paramasaṁjñakaḥ ||
sutalākalayodbhūto pralhādo bhagavān hariḥ |
saurabhākalayā jāto pāṇḍavānāṁ dhanañjayaḥ ||
iti caturddaśākhyātāvatārāḥ hareḥ prabhoḥ |
caturviṁśā iti proktāḥ matsyādaya iti śubhāḥ ||78 ||

atha dhruvādi caturddaśāvatāra janma nirṇayaḥ |


dhruvajanmaprasaṅgāt tatrādau dhrūva janmaḥ |
dhrūvasaṁhitāyām —
caturddaśyāṁ site pakṣe śrāvaṇe dakṣiṇāyane |
rātrirgatā ghaṭī viṁśāḥ vṛṣalagnodaye yadi ||
uttagaṣāḍhasaṁyukte somaśobhanasaṁbhute |
dhruvāvatāragsaṁjño'bhijāyate bhagavān hariḥ ||
iti dhruvāvatārajanmaḥ |
atha kapilāvatārajanma nirṇayaḥ |
brāhme —-
kārttike kṛṣṇapakṣe tu pañcamī budhasaṁyutā |
śivayogārdrayā yuktā ghaṭijātāścaturdaśaḥ ||
dhanulagnodaye jāte'vataratkapilo muniḥ |
devahūtimahotsāhaiḥ satthavaraprado hariḥ ||
yogavidyāsamāyukto sarvaśāstraviśāradaḥ |
janmani kapilasyāpi puraścaraṇamārabhet ||
acirānmantrasiddhistu lokānāṁ vaśyakārakaḥ |
īpsitaṁ varamāpnoti trailokyavijayī bhavet ||
iti kapilavatārajanmanirṇayaḥ |
atha vyāsāvatārajanmanirṇayaḥ purāṇasamuccaye —
āṣāḍhaśuklapañcamyāṁ pūrvaphālgunisaṁyute |
varīyān bhṛgusaṁyukto nāḍī pañcadaśo gatāḥ ||
kanyālagnodaye jāte dharmādharmārthahetave |
satyāvatyāṁ suto jāto vyāso nārāyaṇo hariḥ ||
taddine yamunādau ca nadīgaṅgādiṣu tathā |
taḍāge hyathavā kūpe vyāsapūjāṁ karonnaraḥ ||
dugdhena śītalaṁ kuryātsiktamantaṁ samuccaran |
oṁ namo vimalarūpāya lokapāvanahetave ||
namo vyāsasvarūpāya viṣṇave varadāyine |
iti mantraṁ daśāvṛtyā pūrvābhimukhato viśan ||
dugdhaśītāṁ jalau nītvā nadyādau daśabhiḥ kṣipet |
sarvaśāstrārthatatvajño hyāgamāgamatatvavit ||
sadā kalyāṇasaṁyukto lakṣmīvān jāyate naraḥ |
jaḍabuddhiḥ kuśīlo vā pāpiṣṭho bhrūṇāpi vā ||
sarvadoṣavinirmukto vyāsarūpo ramedbhuvi |
śuṣkatoyaṁ bhavet kūpo kaṭutoyamamudbhavaḥ ||
kṣīravattoyapūrṇastu sajalaściramāsyate |
kadācicchuṣkatāṁ naiva jāyate nātra saṁśayaḥ ||
nadītaḍāgakūpāśca vāpī sarvajalāśayāḥ |
vyāsapūjāvidhānena dugdhaṁvat payasa plutāḥ ||
iti vyāsāvatārajanmanirṇayaḥ |
atha nāradāvatārajanmanirṇayaḥ |
nāradapañcarātre —
āśvinasya site pakṣe budhayuktā trayodaśī |
uttarābhādrasaṁyuktā dhruvayogasamanvitā ||
ghaṭikātṛtayaṁ jātaṁ tulālagnamupasthitaṁ |
pṛthvīparyāṭanārthāya nāradaḥ saṁjñakāṁ hariḥ ||
bhūmerbhārāvatārāya daityanāśodyamāya ca |
avatāraḥ samudbhuto sarvapapaughamuktaye |
viṣṇukrīḍekṣanārthāya sarvakalyāṇahetave |
nāradasyāvatārohau kuryāddharipradakṣiṇāṁ ||
aṣṭottaraśataiḥ saṁkhaiḥ vrajayātrāphalaṁ labhet |
atha pṛthvāvatārajanmaniṇayaḥ |
pādme —
māghe māsyasitepakṣe ṣaṣṭhī bhaumayutāyadi |
hastasukarmatogāḍhyā ghaṭī jātāstrayodaśa ||

mīnalagnodaye prāpte 'vatāraśca pṛthorbhavet |


vimalāvaniramyāya samastapṛthivītale ||
pṛthu janma dine jāte gṛhadānaṁ samācaret |
bhūmigrāmādidānaṁ ca sahasraguṇitaṁ phalaṁ ||
sarvadā sukhasampatyā ramate pṛthivītale |
akhaṇḍaṁ padavīṁ labdhvā cakravarttī bhavennṛpaḥ ||
itipṛthurajāvatārajanmanirṇayaḥ ||
atha bhṛgvavatārajanmanirṇayaḥ |
vāmanapurāṇe —
jyeṣṭha śuklāṣṭamī jātā bhṛguvārasamanvitā |
maghā vyāghātayogena saṁyutā tapavardhinī ||
pañcanāḍīgate kāle lagne ca mithune sthite |
sañjīvanīsamāyukto'vataradbhṛgunandanaḥ ||
kavirāja iti khyātastrailokyavijayapradaḥ bhṛgujanmadine jāte śasyabhūmiṁ
prapūjayet ||
caturdaśa guṇa dhānyaṁ vardhate nātra saṁśaya |
ativṛṣṭāvanābṛṣṭau nyūnādhikyaṁ na jāyate ||
iti bhṛgvavatārajanmanirṇayaḥ |
atha dhanvantaryavatāra janma nirṇaya |
skānde —
kārttikasyāsite pakṣe hyamāvasyā bhṛguryutā |
viśākhā ṛkṣasaṁyuktā yogasaubhāgyasaṁyutā ||
tasyāṁ pāṇau samādhāya hyauṣadhī ca haritakīṁ |
caturdāśākhyaratnānāṁ madhye dhanvantariḥprabhuḥ ||
lokasañjīvanārthāya samudramanthanodbhavaḥ |
bhagavaddavatārastu vaidyarājo'bhavadbhuvi ||
dhanvantariruvāca —-
grīṣme tulyaguḍāṁśarsaidhavayutāṁ meghāvaruddhenvare |
tulyāśaṁkerayā śardyamalayā śuṭhyā tuṣārāgame ||
pipalyā śiṣire vasantasamaye kṣaudreṇa saṁsevyatāṁ |
rājanprāśya hāretakīmiva gadāḥ naśyantu te śatravaḥ ||
tasminamādine jātā ratnānīva caturdaśāḥ |
sūryodayātsamārabhya śeṣamaīkaghaṭīdinaṁ ||
ādau viṣa1surā 2 ścandraṁ 3 kāmadhenu 4 śca kaustubhaḥ 5 |
kalpavṛkṣo 6 dhenū7 rambhā 8 gajairāvatasaṁjñakaḥ 9||
dhanvantari 10 hareḥ śaṅkhaḥ 11 lakṣmī 12 ruccaiḥśravāhayaḥ 13 |
pīyūṣamamṛtaṁ hyete ratnānīva caturddaśaḥ ||
antarāntarato jātā ratnānīva caturddāśaḥ |
amāvāsyodbhave rātrau lakṣmīpūjanamācaret ||
lakṣmīnārāyaṇasyāpi hyabhiṣekaṁ ca janmani |
dhanadhānyasamṛddhistu sarvadā saukhyamāpnuyāt ||
caturddaśānāṁ ratnānāmeteṣāṁ pūjanaṁ caret |
lakṣmīpūjāvidhānaṁ vrajotsavālhādinyāṁ —
lakṣmī kaustubha pārijātaka surā dhanvantariścandramāḥ |
gāvaḥ kāmadughāḥ sureśvaragajo raṁbhā ca devāṅganā ||
aśvaḥ saptamukhoḥ sudhā haridhanuḥ śaṅkho viṣaṁ cāṁbudheḥ |
ratnānīva caturddāśaḥ prasidinaṁ kurvantu vo maṅgalaṁ ||
dhanvatariprasaṅgena ratnajanmāni vyākhyāte || iti dhanvantarī janma nirṇaya ||
atha hayagrīvāvatārajanmanirṇayaḥ |
hayagrīvapañcarātre —
caitramasyasite pakṣe pañcamī gurusaṁyutā |
anurādhā samāyuktā siddhiyogasamanvitā ||
eka viṁśa ghaṭī jātā karkalagnodaye yadi |
hayagrīvāvatārastu bhavennārāyaṇo hariḥ ||
iti hayagrīvāvatārajanma nirṇayaḥ ||
atha dattātreyāvatārajanmanirṇayaḥ |
bhaviṣye —
śrāvaṇasyāsite pakṣe saptamī somasaṁyutā |
sūlāśvinī samāyuktā ghaṭī sapta vyatīyatāḥ ||
siṁhalagnodaye jāte dattātreyo'bhavaddhariḥ |
atryaṣervaradānena brahmā viṣṇu maheśvarā ||

anasūyāḥ samājātāstrayo putrāḥ varapradāḥ |


brahmāvatārasaṁbhūtaścandramākalayānvitaḥ ||
dattātreyo'bhavat putraḥ viśṇuravatarat svayaṁ |
viprādipūjanārthāya dharmādharmavivekavit ||
śivāvatārasambhūto durvāso munisattamaḥ || iti dattātreyāvatārajanmanirṇayaḥ ||
atha haryavatārajanmanirṇayaḥ |
ādipurāṇe —
mārgaśirṣe'site pakṣe navamī budhasaṁyutā |
uttarā phālgunī ṛkṣa pratiyogasamanvitā ||
sūryodayātsamārabhya vyatītā ghaṭikā nava |
dhanulagnasamāyāte'vatārāṁ harisaṁjñakaḥ ||
iti haryavatāra janma nirṇayaḥ |
atha ṛṣabhadevāvatāra janma nirṇayaḥ |
vāyupurāṇe —
pauṣe māsi site pakṣe daśamī bhṛgusaṁyutā |
kṛtikāśubhayogāḍhyā ghaṭī jātāśca dvādaśa ||
kuṁbhalagnodaye jāte 'vataradṛṣabho hariḥ |
lokānāṁ ca hitārthāya tatvajñānārthahetave ||
saṁjño ṛṣabhadevākhyo'vatārā viṣṇusaṁbhavaḥ |
atha paramahaṁsāvatārajanmanirṇayaḥ |
paramahaṁsasaṁhitāyāṁ —
śuklapakṣe sahomāse tṛtīyābudhasaṁyutā |
pūrvāṣāḍhā samāyuktā vṛddhiyogasamanvitā ||
ghaṭī jātāstrayoviṁśāḥ meṣalagnodaye yadi |
paramahaṁsāvatāraḥ jāyate pṛthivītale ||
tatvārthadarśanārthāya haṁso nārāyaṇo bhavat |
janmotsave ca haṁsasya baladevādimūrttiṣu ||
śvetavastre paridhāya muktāmālāṁ samarpayet |
sarvadā saukhyamāpnoti sahasraguṇitaṁ phalaṁ ||
muktādivahudravyādyairdhanāḍhyo jāyate naraḥ || iti
paramahaṁsāvatārajanmanirṇayaḥ ||
atha pralhādāvatārajanmanirṇayaḥ |
pralhadasaṁhitāyāṁ —
śubhe phālgunamāse tu dvitīyā śuklapakṣagā |
pūrvabhādrapadāviṣṭā siddhviyoga samanvitā ||
guvureṇa saṁyutā ghaṭī jātāścaturddaśāḥ |
meṣalagnodaye jātaṁ pralhādo'vataraddhariḥ ||
daityarājakulotpānno jagadānandahetave |
cakrurindādayo devāḥ puṣpānāṁ vṛṣṭimāyatī ||
samastapṛthivīloke puṣyākhyā dvitīyā bhavet |
pralhādaprabhavotsāhe brāhmaṇānbhojayennaraḥ ||
kadā kaṣṭaṁ na paśyeta nṛharervaramāpnuyāt || iti pralhādāvatārajanmanirṇayaḥ
||
atha dhanañjayāvatārajanmanirṇayaḥ |
brahmāṇḍe —
ekādaśyāṁ site pakṣe āśvine vijayaprade |
dhaniṣṭhā ṛkṣayuktāyāṁ bhṛguṇādhṛtisaṁyute ||
jātāḥ saptadaśāḥ nāḍyaḥ lagnage makarodaye |
kauravānāṁ kṣayāthāya harayuddhārthinaṁ hariḥ ||
kuntīputro'bhavadviṣṇuravatārī'juno'vanau |
dhananjayāvatāre 'hnau dhanuḥ pūjāṁ karonnṛpaḥ ||
vahu saṁkaṣṭasaṅgrāme vijayastasya jāyate |
bhagavatkalayā jātā avatārāścaturdaśaḥ ||
catuviṁśāvatārāṇāṁ janmasaṁjñādineṣvapi |
jāyate naraloke'smin suto vā kanyakāpi vā ||
bhagavatkalayājātastadrūpaṁ tatparākramaṁ || iti
caturviṁśāvatārajanmanirṇayaḥ ||
mahārṇave —
matsyakūrmavārāhavāmanahari rāmorjuno nārado |
bauddhovyāsapṛthubhṛgu haladharo dhanvantarirbhārgavaḥ ||
dattātreyanṛsiṁhagrīvakapilo pralhādahaṁso dhruvaḥ |
kalkīśrīṛṣabhārvatāragaṇanāyāyāccaturviṁśagāḥ ||
dṛṣṭānte matsyakūpasya bhāṇḍīrasya parikrame |
ityete ca samākhyātāścaturviṁśāvatāragāḥ ||

tato bhāṇḍīravane'śokavṛkṣaprārthanamantraḥ |
pādme —
sītāśokacchide tubhyamaśokāya namo namaḥ |
sadānandasvarūpaya pātivratapradāyini ||
iti mantraṁ samuccārya catudāśaṁ namaścaret |
sadānandāpnuti loko saubhāgya sukhamanvabhūt||79||
tato 'śokamālinīvanadevatāprārthanamantraḥ —
aśokamālinībhyastu namastubhyo varaprade |
aśokavararakṣābhyo devatāyo prasīda me ||
iti mantraṁ samuccārya saptabhiḥ praṇatiṁścaret |
adhiṣṭātāvalokānāṁ lakṣmīvān jāyate naraḥ ||80||
tato 'ghāsuravadhasthānaprārthanamantraḥ —
muktisvarūpiṇe tubhyamaghāsukhavadhasthala |
kṛṣṇāmuktikṛte tīrthe namaste mokṣdāyine ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
sarvapāpavinirmukto viśṇusāyujyamāpnuyāt ||
tato pradakṣiṇāṁ kuryāt krośadvayapramāṇataḥ |
iti bhāṇḍīravanasya māhātmyaṁ parikīrttitaṁ ||

iti śrībhāskarātmajanārāyaṇabhaṭṭaviracite vrajabhaktivilāse


paramahaṁsasaṁhitodāharaṇe
vrajamahātmyanirūpaṇe navamo'dhyāyaḥ ||

—o)0(o—

(10)

|| daśamo 'dhyāyaḥ ||

atha chatravanapradakṣiṇā kaurmye —


bhādraśuklākhyasaptamyāṁ jyeṣṭhāṛkṣasamanvite |
sthitvā chatravane lokaḥ prārthanāṁ kurute śuciḥ ||
prārthanāmantra — gopikānvitakṛṣṇāya namarate chatradhāriṇe |
indrādidevatābhyastu varadāya namo namaḥ ||
iti mantraṁ śatāvṛttyā namaskāraṁ samācaret |
chatradhārī bhavedrājā mānavo nātra saṁśayaḥ ||1||

tato sūryakuṇḍasnānācamanaprārthanamantraḥ —
bhāskarāya namastubhyaṁ pratibiṁbasvarūpiṇe |
ravipatanasaṁbhūta tīrtharāja varaprada ||
ityekādaśabhirmantramajjanācamanairnaman |
kṛtakṛtya bhavelloko punarjanma na vidyate ||
tato pradakṣiṇāṁ kuryātsapādadvayakrośajāṁ |
svarṇarukmamayaṁ chatraṁ kṛtvā ca haraye'rpayet ||
chatradhārī bhavelloko hyakhaṇḍapadasaṁsthitaḥ |
sahasragunitaṁ punyaṁ phalamāpnoti mānavaḥ ||
iti chatravanasyāpi pradakṣiṇamudāhṛtam |
iti chatravana pradakṣiṇā ||2||
atha khadiravanapradakṣiṇā |
ādivārāhe —
bhādraśuklacaturthyāṁ tu gatvā khadravanaṁ śubhaṁ |
prārthanāṁ kurute yastu śucirbhūtvā samāśritaḥ ||
tato khadiravanaprārthanamantraḥ —
namaḥ khadravanāyaiva nānāramyavibhūtaye |
devagandharvalokānāṁ varadāya namo'stu te ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
sarva kāmānavāpnoti muktimāpnoti mānavaḥ ||3||
tato mādhavakuṇḍasnānācamanaprārthanamantraḥ —
tīrtharāja namastubhyaṁ mādhavasnapanodbhava |
trivargaphaladāyaiva namaste mokṣadāyine ||
iti dvādaśabhirmantraṁ majjanācamanairnaman |
paramaiśaṁ padaṁ labdhā viṣṇusāyujyamāpnuyāt ||
sapādakrośasaṅkhyena pradakṣiṇamathācaret |
iti khadravanasyāpi kuryātsāṅgapradākṣiṇāṁ ||
iti khadiravanapradakṣiṇā ||4||

atha lohavanapradakṣiṇā |
vāyupurāṇe —
ekādaśyāṁ site pakṣe māsi bhādrapade śubhe |
gatvā lohavanaṁ śreṣṭhaṁ prārthanaṁ kurute naraḥ ||
prārthanāmantra —
lohajaṅghānasambhūta kalākāṣṭhāsvarūpiṇe |
sarva-vādhāvimuktāya namaste lohasaṁjñake |
||
iti mantraṁ samuccārya viṁśasaṅkhyā natiṁcaret |
rogasya darśanaṁ naiva kadācittasya jāyate ||5||
tato jarāsandhākṣauhiṇīparājayasthānaprārthanamantra —
kṛṣṇavijayine tubhyaṁ sūryakuṇḍasamāhvaya |
/ namaste tīrtha rājāya sarvakalmaṣanāśane ||
iti mantraṁ samuccārya majjanācamanairnaman |
trailokyavijayī bhūyāddharmapāla iva sthitaḥ ||
iti lohavanasyāpi pradakṣiṇamudāhṛtam ||6||
atha bhadravanapradakṣiṇā |
bhaviṣyottare —-
bhādra śuklarṣipañcamyāṁ śubhaṁ bhadravanaṁ gataḥ |
prārthanamantraḥ —-
bhadrāya bhadrarūpāya sadā kalyāṇavardhane |
amaṅgalacchide tasmai namo bhadravanāya ca ||
ityekonaśatāvṛtyā namaskāraṁ samācaret |
nānāvividhakalyāṇaiḥ paripūrṇasukhe labhet ||7||
tato bhadrasaraḥ snānācamanaprārthanamantraḥ —-
yajñasnānasvarūpāya rājyākhañḍapadaprada |
tīrtharāja namastubhyaṁ bhadrākhyasarase namaḥ ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
akhañḍapadarājyaṁ ca labhate nātra saṁśayaḥ ||8||
tato bhadreśvaramahādevaprārthanamantraḥ —-
bhadreśvarāya devāya sarvadā śubhadāyine |
namo bhadrasvarūpāya vāmadeva namostu te ||
ityekādaśabhirmantraṁ gālinī mudrayā naman |
sarvakalyāṇasaṁpanno śivalokamavāpnuyāt ||
pādonadvayakrośena pradakṣiṇamathākarot |
pradakṣiṇā samākhyātā nāmabhadravanasya ca ||
iti bhadravanapradakṣiṇā ||9||

atha bilvavanapradakṣiṇā |
bhaviṣyottare —-
dvādaśyāṁ śuklapakṣe tu māsi bhādrapade tithau |
gatvā bilvavanaṁ śreṣṭhaṁ prārthanaṁ ca samācaret ||
tato bilvavanaprārthanamantraḥ —
tapaḥsiddhipradāyaiva namo bilvavanāya ca |
janārddāna namastubhyaṁ bilveśāya namostu te ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
lokānāṁ jāyate pujyo śivatulyavarapradaḥ ||10||
tato bakāsuravadhasthānaprārthanamantraḥ —
kṛṣṇavaraprasādāya bakāsuravadhasthala |
namaste muktirūpāya vaiṣṇavapadadāyine ||
iti mantraṁ samuccārya ṣoḍaśa praṇatīṁcaret |
vaiṣṇavapadamālabhya lokānāṁ varado'bhavat ||11||
tato nāradakuṇḍasnānācamanaprārthanamantraḥ —
nandādisarvagopānāṁ tīrthasnapanasaṁbhavaḥ |
tīrtharāja namastubhyaṁ nandakuṇḍa namo'stu te ||
iti mantraṁ samuccārya daśabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta godhānādibhiḥ saṁyutaḥ ||12 |
tato mānamādhurīkuṇḍasnānācamanaprārthanamantraḥ —-
gopīmānodbhava krīḍājalakelisamudbhava |
mādhurīkṛtatīrthāya namaste varadāyine ||
iti saptadaśāvṛtyā majjanācamanairnaman |
kalatragṛhasaukhyādyaiḥ saṁyuto sukhamanvabhūt ||
tato bilvavanasyāpi krośārdhaṁ ca pradakṣiṇāṁ |
kurute labhate saukhyaṁ dhanadhānyasamākulaṁ ||
iti bilvavanapradakṣiṇā ||13||

atha bahulāvanapradakṣiṇā |
mātsye —-
dvādaśyā bhādrakṛṣṇe tu bahulākhya sakhīvanaṁ |
gatastu prārthānāṁ kuryānmantramenaṁ samuccaran ||
tato bahulāvanaprārthanamantraḥ —-
bahulāsakhīramyāya bahulākhyavanāya ca |
namaḥ putrapradāyaiva pabjanāmeśvarāya ca ||
iti mantraṁ samucārya navabhiḥ praṇatiṁ caret |
putravān dhanavān gomān lokapūjyo bhavennaraḥ ||14||
tato saṅkarṣaṇakuṇḍasnānācamanaprārthanamantraḥ —-
agrajasnapanodbhūta tīrthasaṅkarṣaṇāhvaya |
tīrtharāja namastubhyaṁ sarvapāpaughanāśanaḥ ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
sarvasaṅkaṣṭanirmuktoh vāñchitaṁ phalamāpnuyāt||15||
tato kṛṣṇakuṇḍasnānācamanaprārthanamantraḥ —
kṛṣṇasnapanasaṁjāta kṛṣṇakuṇḍa namo'stu te |
saptavarṇajalālhāda sarvadā kṛṣṇavallabha ||
iti trayodaśāvṛtyā majjanācamanairnaman |
kṛṣṇatulyavalodbhūto śatanārīpatirbhavet ||
krośadvayapramāṇena pradaṇiṇamathākarot |
bahulāyāḥ vanasyāpi dhanadhānyasamākulaḥ ||
iti bahulāvanapradakṣiṇā ||16||
atha madhuvanapradakṣiṇā |
vārāhe —-
ekādaśyāṁ ca bhādre'smin kṛṣṇapakṣe vratotsave |
gacchenmadhuvanaṁ śreṣṭhaṁ prārthanāṁ kriyate śuciḥ ||
tatā madhuvanaprārthanamantraḥ —
madhudānasamudbhūta sahasraguṇitārthadaḥ |
mādhaveśāya ramyāya namo madhuvanāya ca ||
iti mantraṁ samuccārya pañcabhiḥpraṇatīṁ caret |
nityaiva mādhavasyāpi svapne darśanamāpnuyāt ||17||

tato vidurasthānaprārthanamantraḥ —-
vidurasthāna ramyāya sarvakāmārtha dāyine |
nabhaḥ kāñcanavaiḍūryamaṇimuktāmayāya ca ||
iti mantraṁ samuccarya navabhiḥ praṇatiṁ caret |
kāñcanādyeḥ kṛtairamyaiḥ harmādyaiḥ sukhamanvabhūt ||18||
tato madhusūdanakuṇḍasnānācamanaprārthanamantraḥ —-
madhusūdanakuṇḍāya tīrtha rāja namo'stu te |
pītaraktasitasyāmanirmalakṣīrapūritaḥ ||
iti caturddaśāvṛtyā majjanācamanairnaman |
viṣṇulokamavāpnoti kṛtakṛtyā bhavennaraḥ ||
sāṁrdhakrośapramāṇena kuryātsāṅgapradakṣiṇāṁ |
madhudānaṁ ca viprāya kāṁsyapātre nidhāya ca ||
kāṁsyapātraṁ prasthamānaṁ madhupūrṇaṁ manoramaṁ |
dānena sarvadeṣṭaṁ sa yathā saukhyamavāpnuyāt ||
lavaṇāsuravadhasthāna lavaṇāsuraguphā śatrughnakuṇḍa
śatrughnamurttiprārthanasnānācamanaṁ pūrvoktamantravidhānena kuryān |
iti madhuvanapradakṣiṇā ||19||
atha mṛdvanapradakṣiṇā |
vārāhe |prārthanāmantraḥ —-
bhadrasvarūpiṇe tubhyaṁ mṛdvanāya namo namaḥ |
āvāsasukhadāyaiva paripūrṇavaraprada ||
iti mantraṁ samuccārya saptabhiḥ praṇatiṁcaret |
sarvārtha paripūrṇaṁ tu gṛhasaukhyamavāpnuyāt ||
yatraiva gṛhadānaṁ sa kuryātpūrṇamanorathaiḥ |
parasminnihaloke'sminsahasraguṇitaṁ phalaṁ ||20||
tato prajāpatisthānaprārthanamantraḥ —-
trailokyasukharamyāya prajāpativinirmita |
namaḥ kaivalyanāthāya muktaye muktarūpiṇaṁ ||
iti mantraṁ ṣaḍāvṛtyā namaskāraṁ samācaret |
dhanadhānyasamṛddhistu paripūrṇasukhaṁ labhet ||
sārdhakrośatrayeṇaiva pradakṣiṇamathākarot |
mṛdvanasya mahābhāga kramabhgavivarjitaḥ ||
iti mṛdvanapradakṣiṇā ||21||

atha jahnuvanapradakṣiṇā |
bhaviṣye —-
āṣāḍha kṛṣṇapañcamyāṁ vrajayātrāparikrame |
gacchejjahnuvanaṁ śreṣṭhaṁ jahnunā nirmitaṁ sthalaṁ ||
prārthanāmantraḥ —- jahnvarṣinirmitāvāsa ramaṇīkāyabhūmaye |
jāhnavīpāvanārthāyaṁ vanāya ca namo'stu te ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
gaṅgāsnapanajaṁ puṇya nityameva phalaṁ labhet ||22||
tato vāmanakuṇḍasnānācamanaprārthanamantraḥ —-
vāmanakṛtatīrthāya jahnupūjyavaraprada |
sadā pāvanarūpāya tīrtharāja namo'stu te ||
iti mantraṁ samuccārya majjanācamanairnaman |
trailokyavijayībhūyāt lokānāmativallabhaḥ ||
krośadvayapramāṇena pradakṣiṇamathākarot |
jahnuvatsiddhimāpnoti lokapūjyo bhavedbhuvi ||
iti jahnuvanapradakṣiṇā vrajayātrāprasaṅge ||23||
atha menikāvanapradakṣiṇā |
skānde —-
jyeṣṭha śukla tṛtīyāyāṁ vrajayātrāprasaṅgake |
menikāyā vanaṁ gatvā prārthanaṁ ca samācaret ||
nānākalhāraramyāya sakhyā menikayā kṛta |
namaḥ paramakalyāṇa namaste menikāhvaya ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
mainākodbhavaratnaiśca paripūrṇasukhaṁ labhet ||24||
tato rambhāsarasnānācamanamantraḥ —-
rambhāsnapanahelāḍhya rambhāyāḥ sarase namaḥ |
tīrtharāja namastubhyaṁ divyarūpābhidhāyinaṁ ||
iti caturdaśāvṛtyā majjanācamanairnaman |
sadā divyāṅgarūpatvaṁ vimalaṁ jāyate bhuvi ||

sārdha krośapramāṇena pradakṣiṇamathākarot |


caturddaśaguṇaṁ puṇyaṁ phalamāpnoti mānavaḥ ||
iti vrajayātrāprasaṅge menikāvanapradakṣiṇā ||25||
atha kajalīvanapradakṣiṇā |
laiṅge —-
jyeṣṭhakṛṣṇacaturthyā ca kajalīvanamāpnuyāt |
prārthanāṁ kurute yastu vrajayātrāprasaṅgataḥ ||
tato kajalīvanaprārthanamantraḥ —
śakrāya devadevāya vṛtraghne śarmadāyine |
kajalīvanasaṁjñāya namaste karidāyine ||
iti mantraṁ samuccārya pañcabhiḥ praṇatiṁ caret |
hastivaṁdho bhavelloko dhanadhānyasamākulaḥ ||26||
tato punḍarīkasaraḥ snānācamanaprārthanamantraḥ —-
puṇḍarīkakṛtodbhūta tīrtharāja namo'stu te |
śakraiśvaryapradāyaiva pītavārivaraprade ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
puṇḍarīkakṛtād yajñātsnapanaphalamāpnuyāt ||
krośamekaṁ pramāṇena pradakṣiṇamathākarot |
hastidānaṁ karodyatra sahasraguṇitaṁ phalaṁ ||
iti vrajayātrāprasaṅge kajalīvanapradakṣiṇā ||27||
atha vana-yātrāprasaṅge nandakūpavanapradakṣiṇā |
viṣṇupurāṇe —-
bhādraśukladvitīyāyāṁ nandakūpavanaṁ gataḥ |
śreṣṭhakāmyavanasyāpi pradakṣiṇaprasaṅgataḥ ||
tato nandakūpavanaprārthanamantraḥ —-
nandakūpavanāyaiva gopānāṁ varadāyine |
tāpārttiharaye tubhyaṁ namastvālhādavardhine ||
iti mantraṁ caturbhistu namaskāraṁ samācaret |
sakalecchāphalaṁ labdvā ante viṣṇupadaṁ gataḥ ||28||
tato dīrghanandakūpasnānācamanaprārthanamantraḥ —-
ativistṛtakūpāya nandādiracitāya ca |
tīrtharāja namastubhyaṁ sarvadā tṛṭpaśāntaye ||
iti mantraṁ samucārya saptabhirmajjanācamaiḥ |
āyurārogyamāpnoti vicaran prṛthivītale ||28||
tato go gopālaprārthanamantraḥ —-
gogopāla sametāya kṛṣṇāya varadāyine |
nānāsukhopaveṣṭāya namaḥ kelisvarūpiṇe ||
iti paṁ ca daśāvṛtyā namaskāraṁ samācaret |
sarvadā sukhasampatyā ramate prṛthivītale ||
pādonatrayakrośena kuryātsāṅgaṁpradakṣiṇāṁ |
nandakūpavanasyāpi gavāmadhipatirbhavet ||
iti vana-yātrāprasaṅge kuśavanapradakṣiṇā |
brahmānḍe —-
jyeṣṭhakṛṣṇacaturddaśyāṁ gatvā kuśavanaṁ śubhaṁ |
prārthanāṁ kurute yastu pitṛṇāmakṣayapradaṁ ||
tato kuśavanaprārthanamantraḥ —-
puṇyāya puṇyarūpāya pāvanāya namo namaḥ |
akṣayaphaladāyaiva namaḥ kuśavanāya te ||
iti trayodaśāvṛtyā namaskāraṁ samācaret |
akṣayaṁ pradamāpnoti kṛtakṛtyo bhavedbhuvi ||30||
tato mānasaraḥsnānācamanaprārthanamantraḥ —-
mānasikyaghanāśāya muktaye muktirūpiṇe |
ālhādamanase tubhyaṁ namaste mānasāhvaye ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
kadā duḥkhaṁ na paśyeta saumanasyaṁ ramedbhuvi ||31||
kuryāt kuśavanasyāpi sapādadvayakrośajāṁ |
pradakṣiṇāṁ samāsena devapitṛvaraṁ labhet ||
iti vrajayātrāprasaṅge kuśavanapradakṣiṇā ||32||

atha brahmavanaprārthanamantraḥ |
brāhme —
āṣāḍhakṛṣṇaṣaṣṭhayāṁ ca gatvā brahmavanaṁ śubhaṁ |
prārthayedvidhipūrveṇa brahmakarmavarapradaḥ ||
prārthanamatraḥ —— brahmaṇe brahmarūpāya traivargaphaladāyine |
namaḥ brahmavanāyaiva mantrasiddhisvarūpiṇe ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
brahmalokamavāpnoti brahmakarmavarapradaḥ ||
tato brahmayajñakuṇḍasnānācamanaprārthanamantraḥ —-
brahmayajñakṛtodbhūta tīrtharāja namo'stu te |
devarṣimunigandharvamanujapavanāya te ||
iti mantraṁ samuccārya dvādaśairmajjanācamaiḥ |
namaskāraṁ prakurvīta yajñasnapanajaṁ phalaṁ ||
pādonakrośamānena pradakṣiṇamathācaret |
tapaḥsiddhimavāpnoti lokānāṁ varadāyakaḥ ||
iti vrajayātrāprasaṅge brahmavanapradakṣiṇā ||33||
athāpsarāvanapradakṣiṇā vana-yātrāprasaṅge |
śakrayāmale —-
bhādrakṛṣṇacaturdaśyāmapsaraṇāṁ vanaṁ gataḥ |
prārthanāṁ kurute yastu paripūrṇasukhaṁ labhet ||
apsarāvanaprārthanamantraḥ —
sendrāpsaramanoramya devāvāsasukhaprada |
namo ramyavanāyaiva sadānandasvarūpiṇe ||
iti tribhiḥ paṭhanmantraṁ namaskāraṁ trayaṁ caret |
sarvadā suravasampatyā gṛhasaukhyamavāpnuyat ||34||
tato 'psarākuṇḍasnānācamanaprārthanamantraḥ —
apsarāhelayodbhūta kṛṣṇendrasnapanodbhava |
kalyāṇarūpiṇe tubhyaṁ tīrthadeva namo'stu te ||
iti mantraṁ paṭhitvā tu ṣoḍaśairmajjanācamaiḥ |
sarvadā vimalī bhūtvā sarvabhogānbhunakvi saḥ ||35||

yathā caturyuge śakraḥ surāṇāmadhipo bhavat |


tathā caturyugodbhūtāḥ matsyādayaḥ dhruvādayaḥ ||
avatārāścaturviṁśāḥ krīḍante pṛthivītale ||36||

viṣṇudharmottare —
matsya kūrma varāha vāmana hari bauddha pṛthusaṁjñakaḥ |
pralhādo'tha nṛsiṁhavyāsabhṛgujo dhanvantarisaṁjñakaḥ ||
ete dvādaśadhāvatāra kathitāḥ satyodbhavāḥ pāvanāḥ |
krīḍārthaṁ pṛthivītale'śubhaharāḥ pāpaughanāśāya te ||
iti satyayugodbhūtāvatāgaḥ hareḥ svayaṁ |
prasaṅgataḥ samākhyātāḥ pṛthivītalabhūtaye ||37||
tretodbhavo bhārgavarāmanāma punaśca rāmo raghuvaṁśasaṁbhavaḥ |
muniśca jāto kapilābhidhānastrayovatārāḥ śubhadā bhavantu ||38 ||
dattātreya dhruvaśca nāradamuniḥ haṁsāvatāro hariḥ |
śrīdevo ṛṣabhāvatāramanujo grīvo'ju no pāṇḍavaḥ ||
śeṣo śrībaladevasaṁjñakahariḥ kṛṣṇaḥ yaśodāsutaḥ |
ete dvāparasaṁbhavāḥ navabhidhāḥ loke sadā pāvanāḥ ||39||
kalkī saṁbharasaṁbhavo harihayaḥ kalyudbhavo keśavaḥ |
ityetā kathitāvatāragaṇanāḥ kurvantu vo maṅgalam ||
catuviṁśāvatārāṇāṁ kṛṣṇo krīḍāviṣṭo bhavat |
iti caturyugodbhavāścaturviṁśāvatārāḥ ||40||
atha prasaṅgāccaturyugotpannadhānyādayaḥ |
vāyupurāṇe —
svetābhantadulāścaiva mudgagodhūma śarkarāḥ |
tilaśṛṅgāṭakaṁ caiva lavaṇaṁ dugdhagolakaṁ ||
ityetatkathitaṁ sarvaṁ kāryaṁ satyayugodbhavaṁ |
raktatandulamāṣaśca muṁṭakaṁ godūmasūrikā ||
vajradhānyasitāraktā samāsarkaralaḍukaṁ |
etat tretāyugotpannaṁ banṭakaṁ māṣasaṁbhavaṁ ||
viśvāmitrapriyaṁ dhānyaṁ racitaṁ sṛṣṭihetave |
yavacaṇakamārāhī manṭhī sarkarabhadrakaṁ ||
etaddvāparasaṁbhūtaṁ pakvānaṁ dhānyasañcayaṁ |
kodravasarṣapārṣī ca pustamustāguḍaṁ tathā ||
pūpābhidhāna pakvānnaṁ kalikāle samudbhavaṁ |
iti caturyugotpannadhānyāni ||
atha caturyugotpannaśākādayaḥ |
bhaviṣye —
kuṣmāñḍa karkaṭī hālya tunvarānrakābhūmijaḥ |
muralā karkarā ete yugasatyasamudbhavāḥ ||
saradā kadalīvṛtā cūkaḍhāṁḍhasa papaṭaṁ |
karṇadūrvāvanīkandalavaṇākhyā udāhṛtāḥ ||
ete tretāyugodbhūtāḥ śākaḥnaivedyasaṁjñkāḥ |
suvāpālāgnimithīkā tūryā vimvāvachechikā ||
varḍurāphaddakīkhyātaḥ śākāḥ dvāparasaṁbhavāḥ |
mūrvā bhinḍī karelā ca raktadaṁḍāryarcaiṁcikā ||
āryālesu catuḥparṇā garjarī dadru marddakāḥ |
saṭī kanakagāhye te śākāḥ kalisamudbhavāḥ ||
iti caturyugodbhavāḥ śākābhidhāḥ |

atha caturyugodbhavapuṣpāṇyāha |
bhaviṣyottare —
satyodbhavāni puṣpāṇi hyetāni kathitāni ca |
guladāṅgaidakā cāru gulāba guḍa hardakaḥ ||
caṁpā hyetāni puṣpāṇi tretodbhūtānyudāhṛtāḥ |
kadambakusumāmodaśirī dvāparasaṁbhavāḥ ||
gulābāṁsa gulā tūryā svarṇājūthī ca nīrajaḥ |
kalyudbhavāni puṣpāni catuḥ phalapradāni ca ||
iti caturyugodbhavāni puṣpāṇi |
atha caturyugodbhavāḥ dhātavaḥ |
pādme —
svarṇapaitalijo dhātu yugasatyasamudbhavaḥ |
rukamajastadṛḍhaṁ lauhaṁ tretāyugasamudbhavaṁ ||
kāṁsyatāmradvayaṁ dhātuṁ yugadvāparasaṁbhavaḥ |
raṅgadhātusamutpannaṁ kalikāle manoramaṁ ||
iti caturyugodbhavāḥ dhātavaḥ |
satyodbhave vasellakṣī stretodbhūte śivo bhavet |
dvāparodbhavadhānyādau paramānandamāpnuyāt ||
kalyudbhave ca dhānyādau samatā phalamāpnuyāt || iti prāsaṅgikaḥ ||

atha vana-yātrāprasaṅge vihvalavanapradakṣiṇā |


devīpurāṇe —-
bhādra śukla caturthyāṁ ca vihvalākhyavanaṁ gataḥ |
vihvalavanaprārthanamantraḥ —-
kadambalatikākīrṇa varavihvaladāyine |
vihvalākhyāya ramyāya vanāya ca namo namaḥ ||
iti mantraṁ tribhiruktvā namaskāraṁ samācaret |
sadā saukhyamavāpnoti dhanadhānyasamākulaḥ ||41||
tato vihvalakuṇḍasnānācamanaprārthanamantraḥ —
vihvalaparamālhāda tīrtharāja namo'stu te |
sarvapāpacchide tasmai kuṇḍavihvalasajñakaḥ ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanairnaman |
paramaṁ saṁpadaṁ labdhvā sarvadā sukhamāsate ||42||
tato vihvalasvarūpekṣaṇaprārthanamantraḥ —-
kadambalatikāsthāya sasakhye haraye namaḥ |
viśākhālalitāyaiva rādhāyai satataṁ namaḥ |
ṣaḍbhistūccarate mantraṁ praṇāmaṁ ṣaṭ samācaret |
kṛtyakṛtyī bhavellokastrailokyasukhamāpnuyāt ||43||
tato sañketeśvaryaṁvakekṣaṇaprārthanamantraḥ —-
lalitāvaradāyaiva namaste parameśvari |
sañketapadarakṣiṇyai sakalāyai varaprade ||

iti trayodaśāvṛtyā sāṣṭāṅgapraṇatiṁcaret |


paramāyuściraṁ jīvaṁ labhate vallabhaṁ sutaṁ ||44||
tato sakhīgopikāgānabhojanasthalamaṇḍalaprārthanamantraḥ —-
nānālhādamanoramya bhojanasthalasaṁjñake |
/ namo jñānapradīptāya maṇḍalāya śubhaprada ||
iti ṣoḍaśabhirmantraṁ namaskāraṁ samācaret |
nānābahuvidhairbhogaiḥ paripūrṇasukhaṁ labhet ||
kumārīṇāṁ karodyatra pūjanaṁ vastrabhojanaiḥ |
paripūrṇasukhaṁ labdhvā ramate pṛthivītale ||
tato pradakṣiṇāṁ kuryādvihvalākhyavanasya ca |
krośārdha parimāṇena vimalo gṛhsaukhyakaiḥ ||
iti vana-yātrāprasaṅge vihvalavanapradakṣiṇā ||45||
atha kadambavanaprārthanamantraḥ —-
kṛṣṇālhādasvarūpāya gogopālavaraprade |
muralīravaramyāya kadambavanabhūṣite ||
iti mantraṁ daśāvṛtyā paṭhaṁstu praṇatiṁ caret |
vaimalyasukhamālabhya gavāmadhipāterbhavet ||46||
tato gopikāsaraḥsnānācamanaprārthanamantraḥ —-
kṛṣṇahelāsamutpanna gopikāsarase namaḥ |
varapradāya lokānāṁ tīrtharāja namo'stu te ||
iti mantraṁ samuccārya majjanācamanairnaman |
kṛtakṛtyo bhavelloko bahudhā sukhrasañcayai ||47||
tato rāsamaṇḍalaprārthanamantraḥ —-
rādhāramaṇa ramyāya gopikāvallabhāya te |
rāsamaṇḍala goṣṭhāya namaste kelirūpiṇe ||
ityaṣṭādaśabhirmantramuccaranpraṇatiṁ caret |
nityameva sadānandaparipūrṇasukhaṁ labhet ||
tato pradakṣiṇāṁ kuryādekakrośapramāṇataḥ || iti vana-yātrāprasaṅge
kadambavanapradakṣiṇā ||48 ||

atha svarṇavanapradakṣiṇā |
vārāhe —-
bhādraśuklatṛtīyāyāṁ gatvā svarṇavanaṁ śubhaṁ |
prārthanāṁ kurute yastu kāñcanaiḥ sukhamanvabhūt ||
svarṇavanaprārthanamantraḥ —-
ratnakāñcanavaiḍūrya ramaṇīka manohara |
namaḥ svarrṇavanāyaiva tapaḥ siddhisvarūpiṇe ||
iti mantraṁ samuccārya saptabhiḥ praṇatiṁ caret |
kāñcanairnirmitāṁ bhūmiṁ harmyādisukhamāpnuyāt ||49||
tato rāsamaṅḍalaprārthanamantraḥ —-
aṣṭādaśa sakhīyukta rādhākṛṣṇavaraprada |
namaḥ sauvarṇaramyāya rāsagoṣṭhi namo'stu te ||
viṁśāvṛtyā paṭhanmantraṁ namaskāraṁ samācaret |
kadā duḥkhaṁ na paśyeta sadānandapariplutaḥ ||
sapādakrośamānena pradakṣiṇamathākarot |
svarṇādīnāṁ ca dhātūnāṁ tadgṛhe pūjanaṁ sadā ||
iti vana-yātrāprasaṅge svarṇavanapradakṣiṇā ||50||
atha surabhīvanapradakṣiṇā vana-yātrāprasaṅge |
viṣṇuyāmale —-
bhādrakṛṣṇacaturdaśyāṁ surabhīvanamāgataḥ |
prārthanaṁ kurute yastu paramaiśapada labhet ||
surabhīvanaprārthanamantraḥ —-
surabhīkṛtaramyāya vanarājivibhūṣite |
saugandhyaparipūrṇāya surabhīmodadāyinai ||
akhilapadaramyāya namaste sukharūpiṇe |
iti mantraṁ samucārya pañcabhiḥ praṇatiṁ caret ||
akhilaṁ padasaṁjñaṁ ca dhanadhānyayutaṁ labhet ||51||
tato govindakuṇḍasnānācamanaprārthanamantraḥ —-
govindasnapanodbhūta tīrtharaja namo'stu te |
abhiṣekajalaiḥramyaḥ kuṇḍagovinndasaṁjñakaḥ ||

iti mantra śatāvṛtyā majjanācamanairnaman |


vaiṣṇavapadamālabhya trailokyasukhamanvabhūt||52||
tato govardhananāthadadhibhojanasthalaprārthanamantraḥ —-
nānāsvādasukhāviṣṭa kṛṣṇagopālarūpiṇe |
dadhibhojanaramyāya trailokyeśa namo'stu te ||
ityekādaśabhirmantramuccaranpraṇatiṁcaret |
manteṇānena gopālapāṇicihnaṁ cucuṁva ha ||
trailokyapadabhogādyai rakhilaṁ sukhamāsate ||53||
tato govardhānanāthekṣaṇaprārthanamantraḥ —-
kṛṣṇāya vāsudevāya govardhanadhṛtāya te |
namo govardhanādhīśa nandagopādipālaka ||
iti mantraṁ śatāvṛtyā sāṣṭāṅgapraṇatīṁ caret |
tasyaiva mastake sthitvā pālanaṁ kurute hariḥ ||
tato pradakṣiṇaṁ kuryātpādonakrośasaṁjñakaṁ || iti vana-yātrāprasaṅge
surabhīvanapradakṣiṇā ||54||
atha premavanapradakṣiṇā |
brahmayāmale —
bhādraśuklacaturthyāṁ ca gacchet premāhvayaṁ vanaṁ |
prārthayedvidhipūrveṇa vana-yātrāprasaṅgataḥ ||
prārthanamantraḥ —— premāplutāya ramyāya paramokṣasvarūpiṇaṁ |
kadambakusumākīrṇa premāhvayanamo'stu te ||
ityaṣṭadhā paṭhanmantraṁ namaskāraṁ samācaret |
muktibhāgī bhavelloko sadānandapariplutaḥ ||55||
tato premasaraḥsnānācamanaprārthanamantraḥ —
lalitāpremasaṁbhūte premākhyasarase namaḥ |
premapradāya tīrthāya kauṭilyapadanāśaka ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
sadā kauṭilyanirmukto viṣṇupremapluto'bhavat ||56||

tato lalitāmohanekṣṇaprārthanamantraḥ —-
premaplutāya kṛṣṇāya lalitāmohanāya te |
sadā premasvarūpāya namaste mokṣadāyine ||
iti mantraṁ samuccārya trayastriṁśanamaścaret |
sadaiva jaḍatāhīno mohapūrṇo sukhaṁ bhajaet ||57||
tato rāsamaṇḍalekṣaṇaprārthanamantraḥ —-
rāsakrīḍotsavāyaiva lalitāyugalotsava |
/ namaste rāsagoṣṭhāya maṇḍalāya varaprada ||
iti caturddaśāvṛtyā maṇḍalaṁ praṇametsudhīḥ |
pātivratasamāyuktaścirajīvī bhavedbhuvi ||58||
tato hiṇḍolasthalaprārthanamantraḥ —-
kṛṣṇavaimalyadolāya hiṇḍolasukhavardhana |
namaḥ kalāmaya tubhyaṁ śrāvaṇotsavasaṁbhavaḥ ||
iti mantrāṁ samuccārya saptaviṁśa natiṁ caret |
avdapūrṇasukhaṁ labdhva sadānandaiḥ bhramadbhuvi ||
tato pradakṣiṇāṁ kuryātsārdha krośapramāṇakaṁ |
premapūrṇo haristasya sarvadā prītido'bhavat ||
iti vana-yātrāprasaṅge premavanapradakṣiṇā ||59||
atha mayūravanapradakṣiṇā |
brāhme —-
bhādraśuklatṛtīyāyāṁ mayūravanamāgataḥ |
prārthanāṁ ca samācakre vanitāsukhamāpnuyāt ||
prārthanamantraḥ —— nāmākalhārasaṁyukta mayūravanasaṁjñaka |
namo priyāsukhāḍhyāya manoharasvarūpiṇe ||
iti mantraṁ ṣaḍāvṛtyā namaskāraṁ samācaret |
karṇādiviṣayasaukhyaiścirāyasukhamāpnuyāt ||60||
tatau mayūrakuṇḍasnānācamanaprārthanamantraḥ —-
kṛṣṇagopīkṛtasnānasaṁbhava tīrtha saṁjñaka |
nānāsarasijākīrṇa devatīrtha namo'stu te ||
iti mantraṁ navāvṛtyā majjanācamanairnaman |
devayonimavāpnoti kadā dukhaṁ na paśyati ||

pādakrośapramāṇena pradakṣiṇamathākarot |
sadaiva gītavādyādyairakhilaṁ sukhamāpnuyāt ||
iti vana-yātrāprasaṅge mayūravanpradakṣiṇā ||61||
atha mānengitavanapradakṣiṇā |
ādipuraṇe —-
bhādraśuklatṛtīyāyāṁ mānengitavanaṁ yayāḥ |
prārthanaṁ kurute yastu sakhīvasukhamāpnuyāt ||
prārthanamantraḥ —- mānapravardhanārthāya mānengitavanāya te |
rādhādigopikāmānahelārūpāya te namaḥ ||
ityekādaśabhiḥ mantramuccaranpraṇātiṁ caret |
sadaḥ mānaviheṇa śrīkṛṣṇa iva rājate ||67||
tato mānamandiraprārthanamantraḥ —-
devagandharvaramyāya rādhāmānavidhāyine |
mānamandirasaṁjñāya namaste ratnabhūmaye ||
iti trayodaśāvṛtyā namaskāraṁ samācaret |
icchitaṁ varamālabhya gṛhsaukhyamavāpnuyāt||63||
tatau hiṁḍolaprārthanamantraḥ —-
rādhotsavāya ramyāya nānāratnādibhūṣite |
kṛṣṇotsavacaya kāmyāya hiṁḍolāya namo'stu te ||
ityekonaviṁśatyā tu namaskāraṁ samācaret |
bahudhā prītisaṁyukto yugalasaukhyāmanvabhūt ||64||
tato rāsamaṇḍalaprarthanamantraḥ —-
gopīkṛīḍābhiramyāya kṛṣṇanṛtyābhidhāyine |
namo ratnavibhūṣāya maṇḍalaya kṛtārthine ||
iti mantraṁ śatāvṛtā namaskāraṁ samācaret |
sakaleṣṭamavāpnoti ramate pṛthivītale ||65||
tto ratnakuṇḍasnānācamanaprārthanamantraḥ —-
ratnabhūmimaye tīrthe ratnakuṇḍasamāhvaya |
kṛṣṇasnapanasambhūta ratnodbhava namo'stu te ||

iti caturdaśāvṛtyā majjanācamanairnaman |


nānāratnaudbhavāṁ bhūmiṁ labhate nātra saṁśayaḥ ||
krośārdha pārimāṇena pradakṣiṇamathācaret |
muktibhāgī bhavelloko punarjanma na vidyate ||
iti vana-yātrāprasaṅge mānengitavanapradakṣiṇā ||66||
atha vana-yātrāprasaṅge śeṣaśayanavanapradakṣiṇā |
kaurmye —-
bhādrasuklarṣipañcamyāṁ śeṣaśāya vanam gataḥ |
prārthanamantraḥ —- kamalāsukharamyāya śeṣaśayanahetave |
naman kamalakiñjalkavāsase haraye namaḥ ||
iyekādaśādabhiḥ mantramucḥaran prārthayedvanaṁ |
svapne varamavāpnoti duḥsvapnaṁ naiva paśyati ||67||
tato mahodadhikuṇḍasnānācamanaprārthanamantraḥ —-
pañcāmṛtasamutpanna pañcāmṛtamayāya te |
lakṣmanīkṛtāya tīrthāya namo muktimahodadhe ||
iti mantraṁ samucārya majjanacamanairnaman |
pañcabhiḥ kriyamānastu paramāṁ muktimāpnuyāt ||68||
tato prauḍhalakṣmīnārāyaṇekṣaṇaprārthanamantraḥ —-
śayanasthāya devāya lakṣmīsevāparāya ca |
namāḥ prauḍhasvarūpāya lakṣmīnārāyaṇāya te ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
tadgṛhe vasate lakṣmīracañcalāsaṁjñayā'khilaṁ ||
pādonadvayakrośena pradakṣiṇamathācaret |
bhagavatkṛpayāviṣṭo lokapūjyastu jāyate ||
iti vana-yātrāprasaṅge śeṣaśayanavanapradakṣiṇā ||69||
atha vana-yātrāprasaṅge vṛndāvana-yātrā |
prasaṅge vṛndāvanapradakṣiṇā |
pādme —-
aṣṭamyāṁ bhādraśukle tu vṛndāvanamupagataḥ |
vana-yātrāprasaṅgena prārthayedvidhivacchuciḥ ||

prārthanamantraḥ —— vṛndāvipinaramyāya bhagavadvāsahetave |


paramālhādarūpāya vaiṣṇavāya namo namaḥ ||
ityekādaśabhiḥ mantramuccaranpraṇatiṁ caret |
vaiṣṇāvapadamāpnoti punarjanma na vidyate ||70||
tato kālīyahradasnānācamanaprārthanamantraḥ —-
kālīstutipramodāya tāṇḍavanṛtyarūpiṇe |
nāgapatnīstutiprīta gopālāya namo namaḥ ||
iti mantraṁ trirāvṛtyā majjanācamanairnaman |
paramokṣapadaṁ labdhvā sarvadā sukhamāsatte ||71||
tato keśīghāṭasnanācamanaprārthanamantraḥ —-
keśīmuktindāyaiva kelavāya namo'stu te |
caturbhujāya kṛṣnāya keśitīrtḥa namo'stu te_ ||
iti mantraṁ daśāvṛtyā namaskāraṁ samacaret |
lakṣmīvān jāyate loke murktimāpnoti vaiṣṇavīṁ ||72||
tataściraghāṭasnānācamanaprārthanamantraḥ
anekavarṇavastraistu bhūṣitāya vrajaukase |
nānācīrapraveṣṭāya namaste gopīvallabha ||
itimantraṁ ṣaḍāvṛtyā majjanācamanairnaman |
cīraṁ samarpayedyatra pītaraktsitā'sitaṁ ||
sarvadā vividhaiḥ vastraiḥ bahudhā sukhamacaret ||73||
tato kṛṣṇapādacihnānvitavaṁśīvaṭaprārthanamantraḥ —-
daśābdakṛṣṇapādāṁkalāṁchitāya namo namaḥ |
vaṁśīravasamākīrṇa vaṁśīvaṭa namo'stu te ||
iti mantraṁ daśāvṛtyā praṇatyā pūjanaṁ caret |
svarṇādinirmitāṁ vaṁśīṁ nivedanamathākarot ||
jaganmohakṛtaṁ putraṁ kṛṣṇatulyaṁ labhennaraḥ ||74||

tato madanagopāladarśanaprārthanamantraḥ —-
yaśodānandanāyaiva śrīmatgopalamūttaye |
kṛṣṇāya gopīnāthāya namaste kamalekṣaṇā ||
iti saptadaśāvṛtyā namaskāraṁ samācaret |
lokavallabhatāmeti cirajīvī bhavedbhuvi ||75||
tato govindadarśanāprāthanamantraḥ —-
vṛndādevīsametāya govindāya namo namaḥ |
lokakalmaṣanaśaya paramātmaṣvarūpiṇe ||
iti mantraṁ samucārya navabhiḥ praṇātiṁ caret |
viṣṇusāyujyamāpnoti punarāgamavarjitaḥ ||76||
tatate yajñapatnīsthalaprārthanamantraḥ —-
brahmayajñāya tīrthāya yajñapatnīkṛtāya ca |
yajñapatnīmanoramya susthalāya namo'stu te ||
ityaṣṭādaśabhirmantraṁ namaskāraṁ samācaret |
yajñāṁtāvabhṛthasnānarājamūyaphalaṁ labhet || '77||
tato 'kṛuraghāṭasnānācamanaprārthanamantraḥ —-
viśṇulokapradastīrtha muktākrūrapradāyine |
kṛṣṇekṣaṇaprasādaya namaste viṣṇurūpiṇe ||
iti dvādaśabhirmantraṁ majjanācamanairnaman |
vaikunṭhapadamālabhya nityajātaṁ harīkṣaṇaṁ ||78||
tato rāsamaṇḍalaprārthanamantraḥ —-
gopikāśatakānṭibhiḥ kṛṣṇarāsotsavāya ca |
namaste rāsagoṣṭhāya vaimalyavaradāyine ||
iti mantraṁ śatāvṛtta sāṣṭāṅgapraṇatiṁ caret |
harervallabhatāmeti cakravarttī bhavennaraḥ ||
pañcakrośapramāṇena pradakṣiṇamathācaret |
muktibhāgī bhavelloko mucyāte vyādhivandhanāt ||79||

iti vana-yātrāprasaṅge vṛndāvana pradakṣiṇā —-


iti yamunāyāstu dakṣiṇataṭapradakṣiṇā |
māhātmyaṁ ca samākhyātaṁ sarvakāmārthasiddhaye ||80||
iti śrībhāskarātmajanārāyaṇabhaṭṭaviracitavrajabhaktivilāse
paramahasasaṁhitodāharaṇe
vrajamāhātmyanirūpaṇaḥ vana-yātrāprasaṅgike daśamo'dhyayaḥ ||

—o)0(o—

(11)

|| ekādaśa adhyāyaḥ ||

atha vanayatrāprasaṅge paramānandavanapradakṣiṇā |


ādivārahe —-
bhādre māsyasite pakṣe'māvāsyāyāṁ śubhe dine |
paramanandavana gachetprarthayedvidhipūrvakaṁ ||
paramānandavanaprārthanamantraḥ —-
devarṣimunigāndharvalokālhādasvarūpiṇe |
namaste paramānandavanasaṁjñaya te namaḥ ||
iti saptātbhirāvṛtyā namaskāraṁ samācaret |
sarvadālhādasaṁyukto paripūrṇasukhaṁ labhet ||1||
ādibādrikāvekṣaṇaprārthanamantraḥ —
ādibadrisvarūpāya narāyaṇasukhātmane |
sadanandapradāyaiva sarva-vādhāpraśāṁtaye ||
iti mantraṁ samucārya viṁśatyā prānatiṁ caret |
sarvadaiśvaryasanyuktastapaḥ siddhiprado bhuvi ||2||
ānandasaraḥ snānācamanaprārthanamantraḥ —-
ānandarūpiṇe tubhyaṁ sadanandapradāyine |
sarvaduḥkhaharastīrtha hyānandasarase namaḥ ||
iti mantraṁ navāvṛtyā majjanācamanairnaman |
sadānandasamāyukto kadā kaṣṭaṁ na paśyati ||
yathā saubhāgyasāṁyuktāṁ pitṛsvāyuvardhinī |
dhammillaḍogkeneva vaktrāṁgapīḍanaṁ kṣipet ||
ekakrośapramaneṇa pradakṣiṇamyathākarot |
manasānandpūrṇena vimalo ramate bhuvi ||
iti vana-yātrāprasaṅgena paramānandavanapradākṣiṇā ||3||

atha vana-yātrāprasaṅge raṅkapuravanapradakṣiṇā |


brahmāṇḍe —-
bhādraśuklatṛtīyāyāṁ raṅkapuravanaṁ gataḥ |
prārthayedvidhipūrveṇa kadā śatruṁ na paśyati ||
raṅkapuravanaprārthanamantraḥ —-
aridarśananāśāya raṅkapuravanāya te |
namaḥ kauvanāśāya subhadrānirmitāya ca ||
iti mantramudāhṛtya namaskāratrayaṁ caret |
kadācidvaibhāvaṁ ca svapne naiva vilokayet ||4||
tato subhadrākuṇḍasnānācamanaprārthanamantraḥ —-
subhadrārūpiṇe tubhyaṁ brahmaṇe bhadrahetave |
śaktiśāpasamudbhūta priyāveśāya te namaḥ ||
ityekādaśabhirmantraṁ majjanācamanairnaman |
sadā vaivāhikādyaistu māṅgalyairbhadrasaṁyutā ||
pādonakrośamātreṇa raṅkapurapradakṣiṇā || iti yātrāprasaṅge
raṅkapuravanapradakṣiṇā ||5||
atha vrajayātrāprasaṅge vārttāvanapradakṣiṇā |
bṛhatparāśare —-
vaiśākhaśukladvādaśyāṁ vārttāvanamupāgataḥ |
prārthayenmanaseccābhi lokavākyajayī bhavet ||
vārttāvanaprārthanamantraḥ —-
satyāya satyarūpāya satyavākyaprakāśine |
vārtāvanāyate tubhyaṁ namo mithyāvināśine ||
iti mantraṁ samuccārya daśadhā praṇatiṁ caret |
mithyābhiśaṁsanātpāpānmucyate nātra saṁśayaḥ ||6||
tato mānasaraḥsnānācamanaprārthanamantraḥ —-
manorthasiddhirūpāya sarase mānasāhvaye |
namaste tīrtharājāya devavaimalyarūpiṇe ||
iyaṣṭādaśabhirmantraiḥ majjanācamanairnaman |
sarvapāpavinirmukto vimalo ramate bhuvi ||
krośadvayapramāṇena pradakṣiṇamathākarot || iti vrayātrāprasaṅge
vārttāvanapradakṣiṇā ||7||

atha vana-yātrāprasaṅge karahapuravanapradakṣiṇā |


bhaviṣyottare —
bhādraśuklatṛtīyāyāṁ karahapuramupāgataḥ |
prārthanamantraḥ —- trailokyamohanāyaiva namaste karahābhidha |
gandharvasukhavāsāya viśvāvasuvaraprada ||
iti caturdaśāvṛtyā namaskāraṁ samācaret |
rājavaśyakṛto loko gandharva iva bhūtale ||8||
tato lalitāsaraḥ snānācamanaprārthanamantraḥ —-
lalitāsnapanodbhūta tīrthārāja namo'stu te |
lalitāsarase tubhyaṁ saubhāgyavaradāyine ||
iti ṣadbhiḥ samuccāryaṁ majjanācamanairnaman |
sarvadā sukhasaṁpatyā pṛthivyāṁ sukhamanvabhūt ||9||
tatāṁ bhānukūpasnānācamanaprārthanamantraḥ —-
devādyamṛtarūpāya muktirūpāya te namaḥ |
tīrtharāja namastubhyamatitṛḍśāntirūpiṇe ||
iti mantraṁ samuccārya trayastriṁśāvṛtena ca |
majjanācamādyaiśca cirajīvī bhavedbhuvi ||10||
tato rasamaṇḍalaprārthanamantraḥ —-
lalitāmahadutsāha gopikānṛtyarūpiṇe |
kṛṣṇakrḍābhiramyāya maṇḍalāya namo'stu te ||
iti caturbhirucārya pradakṣiṇānamañcaret |
ramate gṛhasaukhyādyaiḥ kadā duḥkhaṁ na paśyati ||11||
tato kadambakhaṇḍaprārthanamantraḥ —-
kṛṣṇagopālarūpāya gopīgobhiralaṅkṛtaḥ |
kadambakhaṇḍa goṣṭhāya saukhyadhāmnai namo'stu te ||
iti ṣoḍaśatbhirmantraṁ namaskāraṁ samācaret |
kṛtārthatāmavāpnoti viṣṇusāyujyatāṁ bratet ||12||

tato hiñḍolaprārthanamantraḥ —-
rādhākṛṣṇamahotsāha lalitotsavahetave |
brahmaṇā nirmitāyaiva hiñḍolāya namo'stu te ||
iti caturddāśādvṛtyā namaskāraṁ samācaret |
sadā priyābhiḥ saṁyuktāṁ vaimalyasukhamāpnuyāt ||13||
tato vivāhasthalaprārthanamantraḥ —-
bhadradevīsakhīramya vivāhotsavamāṅgalaiḥ |
lalitāgranthidattāya namo vaivāharūpiṇe ||
iti saptadaśāvṛtyā namaskāraṁ samācaret |
sadā vaivāhikotsāhaiścirāya saukhmāpnuyāt ||
dadhidānaṁ karodyatra kṛṣyātoṣasukhāya ca |
nānāvividhabhogādyairanekasukhamanvabhūt ||
sārdhadvitiyakrośena pradakṣiṇamathākarot |
karahākhyavanasyāpi māhātmyamiti kīrttitaṁ ||
iti vana-yātrāprasaṅge bhādraśukla tṛtīyāyāṁ karahapuravanapradakṣiṇā ||14||
atha prasaṅgātkāmanāvanapradakṣiṇā |
bhaviṣye —-
tasyāṁ śuklatṛtīyāyāṁ kāmanākhyavanaṁ yayau |
prāthayedvidhipūrveṇa kāmanāmīpsitāṁ labhet ||
prārthanamantraḥ —— sakhīnāṁ lālitādīnāṁ kāmanāsiddhirūpiṇe |
kāmanākhyavanāyaiva namaste kāmanāpradaḥ ||
iti mantraṁ navāvṛtyā namaskāraṁ samācaret |
sadaiva kāmanāpūrṇo jāgate nātra saṁśayaḥ ||15||
tato śrīdharakuṇḍasnānācamanaprārthanamantraḥ —-
kṛṣṇasnapanasaṁbhūta lakṣmī prārthya navodbhuva |
namaḥ śrīdharakuṇḍāya tīrtharāja namo'stu te ||
iti ṣaḍbhiḥ samucārya majjanācamanairnaman |
daṁpattobhūryasīprītiryugalasnapanādbhuvet ||
sārdhakrośa pramāṇena pradakṣiṇamathācaret |
kāmanākhyavanasyāpi kāmanā saphalā bhavet ||
iti vana-yātrāprasaṅge kāmanāvanapradakṣiṇā ||16||

atha vana-yātrāprasaṅge' ñjanapuravanapradakṣiṇā |


kaurmye —-
bhādraśuklacaturthyāṁ tu gato' ñjanapuravanaṁ |
vanitāsukhalābhāya vaicitraṁ saukhyamāpnuyāt ||
tato 'njanapuravanaprārthanamantraḥ —
devagandharvalokānāṁ ramyavaihārarūpiṇe |
vaicitramūrttaye tubhyaṁmañjanapuravanāhvaya |
||
iti mantraṁ caturvārairnamaskāraṁ paṭhan caret |
sakaleṣṭavaraṁ labdhvā sarvadā yauvanānvitaḥ ||17||
tato kiśorīkuṇḍasnānācamanaprārthanamantraḥ —-
kiśaorīsnāsnāramyāya pītaraktajalāplutaḥ |
tīrtharāja namastubhyaṁ kṛṣṇakrīḍāvidhāyine ||
iti trayodaśāvṛtyā majjanācamanairnaman |
kirśorīvanamonnārī loko kṛṣṇaivā'bhavat ||18||
kṛṣṇānvitakiśorīdarśanaprārthanamantraḥ —-
yaśodānandakṛṣṇāya priyāyaī satataṁ namaḥ |
kiśorarūpiṇe tubhyaṁ vallabhāyai namo'stu te ||
ityekādaśabhirrmantraṁ namaskāraṁ samācaret |
kṛtakṛtyo bhavelloko ramate pṛthivītale ||
krośamātrapramāṇena pradakṣiṇamathācaret || iti vana-yātrāprasaṅge'
ñjanapurapradakṣiṇā ||19||
atha prasaṅgāt karṇavanapradakṣiṇā |
skānde —-
bhādraśuklatṛtīyāyāṁ gato karṇavanaṁ śubhaṁ |
karṇavanaprārthanamantraḥ —-
karṇāvāsāya ramyāya yaśaḥ kīttīsvarūpiṇe |
namaḥ karṇavanāyaiva puṇyākhyāya varaprada ||
iti ṣoḍarābhirmantraṁ namaskāraṁ samācaret |
devayonimavāpnoti viśṇusāyujyatāṁ gataḥ ||20||
tato dānakuṇḍasnānācamanaprārthanamantraḥ —-
daśabhārasuvārṇaḍhya kṛtadānasvarūpiṇe |
namaste dānatīrthāyā karṇādānasamāpnuyāt ||
sapādakrośamātreṇa pradakṣiṇamathākarot ||21||

praṇāma prārthanapradākṣiṇāniṣedhaḥ |
dharmakalpadruma —
devagovipitṛbhyo hastyaśvebhyo natiḥ sadā |
ekena pāṇinā kuryāddhanti puṇya purākṛtaṁ ||
iti dakṣiṇahaste ca phalametadudāhṛtaṁ |
praṇāmaṁ vāmahastena kuryādajñānato'dhamaḥ ||
kulakṣayaprayogena hyapasaṁkhyaṁ sadā caret |
antarāntarato mṛtyurjāyate kulasaṁbhave ||
devādibhyo labhecchāpaṁ śokataṁ taptamānasaṁ |
rājadvāre sabhāmadhye śālāyāṁ yajñaveśmani ||
devālaye na kurvīta hanti puṇyaṁ purākṛtaṁ |
praṇatiṁvairbhāvena kṛtā śreyaḥ vināśinī ||
jyeṣṭhastu praṇatiṁ kuryāllaghubhrātādiṁbaghuṣu |
akalyāṇāṁ dvaryojātamāyuḥ kṣīṇaḥ daridratā ||
dvijo yāñcārtha bhāvena dvijāyāśiṣamācaret |
doṣo naiva prajāyeta dvayo brāhmaṇayorapi ||
brāhmaṇo kṣatriyādibhyastvāśiṣaṁ prayuje'thadaṁ |
pūrvanatyādareṇaiva hyāśiṣaṁ bhadrakāraṇaṁ ||
vinā natyādareṇaiva hyāśiṣaṁ śāpasaṁjñakaṁ |
dhanadhānyakalatrādi putrāyuḥ kṣayakāraṇaṁ ||
viprāya kulapūjyāya tīrtha pūjyārthino'pi vā |
praṇāmaṁ caiva kurvīta pūrvamāśiṣavarjitaḥ ||
āśiṣaṁ śubhadaṁ jātaṁ yajamānavarapradaṁ |
āśiṣaṁ vāmahastena sarvakalyāṇanāśanaṁ ||
brāhmaṇo hyabhimānena vināsananatiṁ caret |
brahmahatyā phalaṁ tasya parivārakṣayaṁ karaṁ ||
vināvadhāparādhaḥ |
dharmanibandhe —
ājñābhaṅgo narendrāṇāṁ viprāṇāṁ mānakhaṇḍanaṁ |
pṛthakaśāyyā varastrīṇāmaśastravadhamucyate ||
evaṁ viprādivareṣu praṇāmaṁ samudṛāhṛtaṁ |
vāmaṁhastāśiṣaṁ dattaṁ śāpatulyamabhadrakaṁ ||
kṣātriyādikavarṇaste viprebhyo praṇatiṁ caret |
parivārakṣayaṁ nītvā kuṣṭharogānmṛyettadā ||
vaiṣṇavākṛtisaṁyuktāḥ viprabhyo natimādaduḥ |
na vidyate tada doṣo jñātigupā'rdhādoṣakaṁ ||
jñātiguptā ca viprāya bhojanaṁ kārayedyādi |
brahmahatyā phalaṁ tasya sabhūlonpāṭakārakaṁ ||
bhojananiṣedhaḥ |
śaunakopaniṣadi —
jalāgnilavaṇai ryogādapavitramudāhṛtaṁ |
ekenāmnaṁ phalaṁ dvābhyāṁ tribhiḥ saṁsarga tāṁ'śuciḥ ||
mṛnmayaṁ jalasaṁyogānpiṣṭaṁ lavaṇayogataḥ |
tandulaṁ vahnisaṁyogattribhiḥ phalamudāhṛtaṁ ||
nirṇayāmṛtesaṁlagnāni ca kāṣṭāni saṁlagnāni tṛṇāni ca |
saṁlagnā pātrato dhārā sparśadoṣo na jāyate ||
apavitramitikhyātaṁ catuyugasamudbhavaṁ |
ekasmin liptabhūmau ca madhyarekhā samanvite ||
sabhojyaphalamāpnoti dharmaturyāṁśakhaṇḍitaḥ |
yajñe yajñopavī yādau vaivāhotsavamaṅgale ||
rekhādoṣo na vidyeta piṣṭabhadre kṛte yadi |
anyeṣu gṛhakāryeṣu priśṭiṁ hyaśuci saṁjñakaṁ ||
rañjitaṁ mṛnmayaṁ rakṣa gṛhakārye paravatrakaṁ |
kalikālayugotpannamācāraṁ munibhiḥ kṛtaṁ ||
iti caturyugodbhavācāraniṇayaḥ ||22||

atha vana-yātrāprasaṅge kṣipinakavanapradakṣiṇā |


viśṇupurāṇe —-
bhādraśukle tṛtīyāyāṁ gato kṣipanakaṁ vanaṁ |
vṛṣabhānupurasyāpi vana-yātrāgrasaṅgataḥ ||
kṣipanakavanaprārthanamantraḥ —-
nandānandavilobhāya kṛṣṇakṣipanakāhvaya |
namaste guptarūpāya sukhadhāmne varapradaḥ ||
iti mantraṁ navāvṛtyā namaskāraṁ samācaret |
manaseṣṭaphalaṁ labdhvā vyacaranpṛthivītale ||23||
tato gopakuṇḍasnānācamanaprārthanamantraḥ —-
gopakṛṣṇakṛtasnāna saṁbhavāyotsavāyate |
tīrtharāja namastubhyaṁ gopakāmārthadāyine ||
iti ṣoḍaśabhirmantraṁ majjanācamanairnaman |
kṛtakṛtyo bhaveloko devayonimavāpnuyāt ||
krośārdha parimāṇena pradakṣiṇamathācaret |
bālakrīḍābhiḥsaṁyukto parivārasukhaṁ labhet |
iti vana-yātrāprasaṅge kṣipanakavanapradakṣiṇā ||24||
atha prasaṅgānnandanavanapradakṣiṇā |
bhaviṣyottare —
bhādraśuklatṛtīyāyāmāgato nandanaṁ vanaṁ |
nandanavanaprārthanamantraḥ —-
prarcaryānvitadeveśa nirmitāya vanāya te |
nandanāya namastubhyaṁ nadanākhyavanopama ||
iti caturdaśāvṛtyā namaskāraṁ samācaret |
deveśa iva vikhyāto pṛthivyāṁ sukhamanvabhūt ||25||
tato nandanandanakuṇḍasnānācamanaprārthanamantraḥ —-
kṛṣṇābhiṣekaramyāya tīrtharāja namo'stu te |
nandanandanakuṇḍāya gopānāṁ varadāyine ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
dhanadhānyasamṛddhiṁstu lakṣmīvān jāyate naraḥ ||
pādonakrośamātreṇa pradakṣiṇamathākarot |
mārgāgamaprasaṅgena tṛtīyāsaṁbhave dine ||
iti vana-yātrāprasaṅge nandanavanapradakṣiṇā ||26||

atha vana-yātrāprasaṅge indravanapradakṣiṇā |


śakrayāmale —-
bhādramāsi sitepakṣe pratipadyāmathāgamat |
śreṣṭhamindravanaṁ dhīman paramānandakaṁ yathā ||
indravanaprārthanamantraḥ —-
devagandharvaramyāya namaḥ śakravanāya te |
trailokyamoharūpaya sarvakāmārtha dāyine ||
ityaṣṭādaśabhirmantraṁ namaskāraṁ samācaret |
mahendrapadavīṁ labdhvā ramate pṛthivītale ||27||
tato devatākuṇḍasnānācamanaprārthanamantraḥ —-
indrādidevatāsnānasaṁbhavāya namo'stu te |
devatākuṇḍatīrthāya cirāyuḥ saukhyadāyine ||
iti ṣoḍaśabhirmantramajjanācamanairnaman |
devayoniṁ samālabhya paripūrṇasukhaṁ karot ||
sapādakrośamāntreṇa pradakṣiṇamathācaret || iti vana-yātrāprasaṅge
indravanapradakṣiṇā ||28||
atha prasaṅgātśīkṣāvanapradakṣiṇā |
agastyasaṁhitāyāṁ —- bhādraśuklatṛtīyāyāṁ śīkṣāvanamupāgataḥ |
śīkṣāvanaprārthanamantraḥ —
gopīsīkṣāprasādāya vāsudevavaraprada |
namaḥ śīkṣāvanāyaiva saubuddhivaradāyine ||
iti mantraṁ tribhiruktvā namaskāraṁ samācaret |
subuddhirvardhate nityaṁ mantravidyāviśāradaḥ ||29||
tato kāmasaraḥsnānācamanaprārthanamantraḥ —-
gopikākāmapūrṇāya kāmākhyasarase namaḥ |
devagāndharvalokānāṁ kalākāmārthadāyine ||
iti mantraṁ samucārya saptabhirmajjanācamaiḥ |
praṇāman saukhyamāpnoti sarvadā kāmaceṣṭitaḥ ||
kuryātpradakṣiṇāṁ sāṅgāmekakrośapramāṇataḥ || iti vana-yātrāprasaṅge
śīkṣāvanapradakṣiṇā ||30||

atha prasaṅgāccandrāvalivanapradakṣiṇā |
śaunakīye —-
bhādraśuklacaturthyāṁ ca gataścandrāvalīvanaṁ |
prārthayedvidhipūrveṇa paripūrṇasukhaṁ labhet ||
candrāvalivanaprārthannamantraḥ —-
kṛṣṇasaukhyamahotsāha guṇarūpakalanidhe |
candrāvalinivāsāya namaste kṛṣṇavallabha ||
iti mantraṁ navāvṛtyā namaskāraṁ samācaret |
kalāyukto hariḥ sākṣāddadāti dhanakāñcanaṁ ||31||
tataścandrāvalisaraḥ snānācamanaprārthanamantraḥ —
pītaraktasitasyāmajalakrīḍāmanorame |
/ vimalotsavarūpaya candrābhasarase namaḥ ||
iti ṣaḍbhirudāhṛtya majjanācamanairnaman |
paripūrṇasukhaṁ labdhvā ramate pṛthivītale ||
sārdhakrośapramāṇena pradakṣiṇamathācaret |
iti vana-yātrāprasaṅge candraāvalivanapradakṣiṇā ||32||
atha prasaṅgāllohavanapradakṣiṇā |
vārāhe —-
bhādraśuklacaturthyāṁ ca gato lohavanaṁ śubhaṁ |
prārthayedvidhipūrveṇa lohadānaṁ samācaret ||
lohavanaprārthanamantraḥ —-
lohāṅgamunisaṁbhūta tāpase brahmarūpiṇe |
yamālokananāśāya namo lohavanāya te ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
saṅkaṣṭadarśanaṁ tasya naiva svapne'pi jāyate ||33||
tato girīśakuṇḍasnānācamanaprārthanamantraḥ —-
namo girīśakuṇḍāya tīrtharāja varaprada |
prabandhamokṣiṇe tubhyaṁ sarvadā śivadāyine ||
iti mantraṁ samucārya pañcabhirmajjanācamaiḥ |
praṇaman śivamāpnoti maṅgalāyurvivardhanaṁ ||34||

tato vajreśvaramahādevekṣaṇaprārthanamantraḥ —
vajreśvarāya devāya sarvāntakavimuktaye |
namastrailokyapālāya nāthāya śivarūpiṇe ||
iti caturdaśāvṛtyā namaskāraṁ samācaret |
vajrāṅgasadṛśo lokaścirajīvī bhavennaraḥ ||
krośadvayapramāṇena pradakṣiṇamathācaret |
iti lohavanāsyāpi mahātmyaṁ samudāhṛtaṁ ||
iti vana-yātrāprasaṅge lohavanapradakṣiṇā ||35||
atha vrajayātrāprasaṅge tapovanapradakṣiṇā |
bhaviṣyottare —

lakṣmīkalākṣaye'hnau ca tapovanamupāgataḥ || lakṣmīkalākṣaye udāharaṇaṁ |


paramāyuḥ pramāṇe'vde lakṣmīḥ kṣīṇakalā'bhavat |
jayākhye vatsare jāte dviṣaṣṭi parimāṇataḥ ||
svapitā pṛthivīloke janāḥ mṛtyumupāgatāḥ |
mṛdvatsarī samutpannā caṇḍī lokānabhakṣayat ||
tasyāḥ bhayaprakaṁpena lakṣmīḥ gopyamupāviśat |
tribhiḥ svarṇādibhiścaiva tribhirdhātusvarūpagaiḥ ||
yathā maṇidhṛtāḥ sarpāḥ vilabhūmau nisīdati |
tathodyogavihīnāśā puṇyavyāpāravarjitā ||
dhanadhānyasamūhena caurastrīva gṛhe sthitā |
maharghāṇi ca dhānyāni ghṛtādīni rasāni ca ||
lavaṇaṁ varjitānyeva vastrapātrādidhātavaḥ |
gaṅgāyamunayormadhye dhānyānāṁ ca maharghatā ||
dubhikṣakrudhitāḥ lokāḥ pātālamadhitiṣṭhati |
bhādre ṣayoḥ dvayoścaiva varṣanāśaḥ prajāyate ||
śaśyanāśo'tha durbhikṣa junāścintākulāstu hi |
indraprasthasamīpe tu ghorayuddhaṁ vabhūva ha ||
vrajamaṇḍalalokeśo rākṣasaimṛtyumāpnuyāt |
śasyanāśo bhavatyeva pīḍitāste vrajaukasaḥ ||
pravṛtte caiva viṁśābde janāḥ rājāstathā prajāḥ |
kurvantyariṣṭanāśāya ghṛtadānaṁ viśeṣataḥ ||
viṁśābde pūrṇatāṁ yāte ekavīṁśe samāgame |
ārdrāpunarvasūṛkṣau vṛśṭisūnyau vabhūvatuḥ ||
manmathe vatsare jāte caturmāsāvalaṅghane |
śrāvaṇe śuklapakṣe tu pratipadraviṁsyutā ||
mṛtuyogasamāviṣṭā sārpyapātasamanvitā |
sarpārūḍhe ravaau jātaṁ vakrau jāte bhṛgoḥsute ||
indradundubhiśabde ca durdine samupāgate |
yathāntasamaye prāṇī prāṇamantarato'kṣipan ||
tathā gehāntare lakṣmīḥ kṣipate krandate muhuḥ |
sūryodayaghaṭī jātāḥ pañcaviṁśā kuyogagaḥ ||
bhaume savṛścike lagne hāhākararutaiḥ saha |
gopuroṭṭālakaiḥ sārdhaṁ pātāle kaṁpate phaṇī ||
bhūmirvidīrṇabhāvena kampate prāṇanāśinī |
ghaṭīdvayapramāṇena bhūmikaṁpo bhayānakaḥ ||
pātālaṁ gantumiccheta pāpakrāntā vasundharā |
tatkṣaṇe tu kalāḥ kṣīṇāḥ kamalāyāḥ bhavanti hi ||
taddine mānavāḥ loke cirāyuḥ vṛddhimīpsavaḥ |
dānaṁ kuryurvidhānena vastrāṇāṁ parivarttanaṁ ||
hiraṇyarūpiṇī pṛthvī vastragombhū hirāṇyakaṁ |
rukmapātrāṇi hastyaśva ghṛtādikaragnāni ca ||
godhūmatandulādīni viprebhyo dānamācaret |
ariṣṭaśamanārthāya nūnaṁ śāntimupācaret ||

yadvastu naiva dānaṁ sā tatsamūlaṁ vinaśyati |


gehe gehe karotpūjāṁ sāyaṁkāle niśīthage ||
abhiṣekaṁ ca dugdhena dūrvapujayutena ca |
bhūmiṁ prapūjayedyastu yathā rājāstathā prajāḥ ||
dānāśakye prajāḥ lokāḥ yathā śaktyanusārataḥ |
gehagehātbhavetpuṇyaṁ sahasraguṇitaṁ bhavet ||
naiva kṛtvā yadā dānaṁ candrasūtrapramāṇataḥ |
sadaiva ṛṇadāridyaiḥ vahucintāprapīḍitāḥ ||
dvijādayaśca varṇāste gehe gehe prayogakaṁ |
kuryuḥ sarvārthasaṁpatyai lakṣmīmantrasya siddhidaṁ ||
caturāṇi dinānyeva tyaktvā kapadinādapi |
śrāvaṇaśuklapañcamyāṁ prayogasyārambhaṁ caret ||
caturmāsāvadhiṁ yāvattrayodaśasahasrakaṁ |
mārge ca śuklapañcamyāṁ pūrṇasaṁkhyāṁ samāpayet ||
śatamaṣṭottara nityamuttarābhimukhe viśat |
siṁhājinamupāviśya candanodbhavamālayā ||
lakṣmīmantraṁ japanti sā guptasthāne janāḥ prajāḥ |
juhuyānnityamevaiva ghṛtena ca daśāṁśakaṁ ||
iti pūjāvidhiḥ proktā naṣṭapadmodbhavāya ca |
athāḥ saṁpravakṣyāmi rājamantraprayogakaṁ |
dvāviṁśabrāhmaṇebhyastu dviviṁśati sahasrakaṁ ||
kārayefddvidhipūrveṇa hyakhaṇḍaghṛtadīpakṁ |
svarṇamudvābhiḥsaṁtoṣya bhojaneṣṭaprapūrakaiḥ ||
brāhmaṇānityamevaiva dakṣiṇābhiḥ prapūjayet |
vastrālaṅkāraṇādyaistu varṇayedvidhipūrvakaṁ ||
daśāṁśaṁ kriyate homaṁ ratnagarbhā vasundharā |
ghṛtaṁ maṇapramāṇaṁ ca nityadānaṁ karonnṛpaṁ ||
khakhābhra nabhaṣaḍṣaḍbhirekamāsaprayogakaṁ |
66,0000|| ekamāse prayogaṁ yādvidhipūvamudāhṛtaṁ ||
tathā caturṣu māseṣu prayogaṁ vidhivaccaret |
prayoge pūrṇatāṁ yāte lakṣmīravataredbhuvi ||
svarṇādidhātusaṁghaistu punyavyārāgsañcayaiḥ |
paramāyūḥ pramāṇena godānaṁ vidhivaddadau ||
rasadhāngāni dravyāni jāyante bahudhā bhuvi |
pūrvalokāḥ mṛyante sma navotpannā ramanti ca ||
samarghāni ca dhānyāni manmathābde prapūraṇe |
dviviṁśābde yadājāte chatradhārī bhaviṣyati ||
caturddigmaṇḍalaṁ jātaṁ subhikṣaṁ dharmarājakaṁ |
surājyāmandraprasthe syāl lakṣmīrāvirbhavedbhuvi ||
suvarṇarūpiṇī bhūmiṁ dadyādviprāya dhīmate |
rājā bhūmidaśāṁśena pṛthvīdānaṁ samācaret ||
ityutpātamayīṁ śānti kuryādrājā vidhānataḥ ||
atha lakṣmīmantraprayogaḥ |
lakṣmīrahasye —
"oṁ aiṁ klīṁ sauṁ hlīṁ ślīṁ kamalodbhavāyaī svāhā" iti trayodaśākṣaro
naṣṭakamalodbhavamantraḥ |
anena
mantreṇa prāṇāyāmatrayaṁ kuryāt |
asya mantrasya viṣṇu ṛṣirllakṣmī devatāstriṣṭupchandaḥ mama
naṣṭapadmodbhavārthe
jape viniyogaḥ |
atha nyāsaḥ —- śirasi viṣṇave ṛṣaye namaḥ mukhe striṣṭupchandase namaḥ
hṛdaye lakṣmyai
devatāyai namaḥ iti nyāsaḥ |
athadhyānaṁ —-
viṁśābdaśaṅkāvicārītānaṣṭaguptasvarūpāṁ bhayavihvalāṅgīṁ |
maharghadhānyārthakarīṁ bhajāmi punarbhavyāṁ rājyasubhikṣarūpiṇīṁ ||
kṣatrāvitāṁ chatravidhāyinīṁ ramāṁ varṣadvayācchāditavālasaṁjñāṁ |
iti punarbhavalakṣmīsvarūpaṁ dhyātvā prayogasya japaṁ kṛtvā kamalāyai
samarpayet ||
guhyātguhyantaraṁ devi gṛhāṇa parameśvari |
iti naṣṭapadmodbhavamantraprayogaḥ ||
nṛsiṁhapurāṇe —- sītayā śāyito viṣṇuḥ śriyai śāpaṁ dadau hariḥ |
viṁśottaraśate'bde tvaṁ lokanaṣṭā bhaviṣyasi ||
viṣṇu śāpānvito mantrastasya muktaprayogakaṁ |
——

āum asya śrīviṣṇuśāpaprmocanamantrasya brahmārṣiḥ kaumārī devatā gāyatrī


chandaḥ mama viṣṇusāpapramocane
jape viniyogaḥ |
iti viṣṇusāpamuktābhavaḥ ||
caturbhiranjalīḥ nītvā catudikṣu viniḥkṣipet |
dhanadhānyasamṛddhiṁ ca nānālakṣmīsukhaṁ labhet ||
iti viṣṇuśāpamocanaprayogaḥ ||36||

tatastapovanaprārthanamantraḥ |
pādme —
naṣṭasaṁvatsarodbhūta lakṣmīguptaprakāśine namaste yauvanāyaiva
sarvāriṣṭavināśine ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
sarvāriṣṭavinirmukto sakaleṣṭamavāpnuyāt ||37/
tato viṣṇukuṅḍasnānācamanaprārthanamantraḥ —
viṣṇavariṣṭakṛtasnāna sarvapāpaughanāśine |
tīrtharāja namastubhyaṁ viṣṇukuṇḍa varaprada ||
iti dvādaśabhirmantraṁ majjanācamanairnaman |
kadāriṣṭaṁ na paśyeta viṣṇusāyujyamāpnuyāt ||
ekakrośapramāṇena pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
tapovanapradakṣiṇā |38 ||
atha vrajayātrāprasaṅge jīvanavanapradakṣiṇā |
smṛtimayūkhe —-
āṣāḍhakṛṣṇasaptamyāmāgato jīvanaṁ vanaṁ |
prārthayedvidhipūrṇeṇa paramāyuḥ sajīvati ||
jīvanavanaprārthanamantraḥ —
sajīvanasvarūpāya bhṛguṇā nimmiītāya te |
vanāya jīvanākhyāya namo vaikunṭharūpiṇe ||
iti caturddaśāvṛtyā namaskāraṁ samācaret |
āyurārogyamāpnoti kadā kleśa na paśyati ||39||
tato pīyūṣakuṇḍasnānācamanaprārthanamantraḥ —-
namo'mṛtasvarūpāya mṛtāmṛtāvidhāyine |
niḥkalmaṣāya tīrthāya pīyūṣavaradayine ||
ityaṣṭādaśabhirmantraṁ majjanācamanairnaman |
devatā saddṛśo lāṅko jāyate pṛthivītale ||

pādonakrośamātreṇa pradakṣiṇāmathācaret || iti vrajayātrāprasage


jīvanavanapradakṣiṇā ||40||
atha vana-yātrāprasaṅgepipāsāvanapradakṣiṇā |
sauparṇasaṁhitāyāṁ —-
bhādraśuklacaturthyāṁ ca pipāsāvanamāgataḥ |
prārthāyenmantrapūrveṇa tṛṣā śāntimavāpnuyāt ||
pipāsāvanaprārthanamantraḥ —-
pretatṛḍmuktaye tubhyaṁ pipāsākhyavanāya te |
namaḥ pretatvanāśāya tāpāttiīharaye namaḥ ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
vaikunṭhapadamāpnoti bahupāpānvito mṛtaḥ ||41||
tato mandākinīkuṇḍasnānācamanaprārthanamantraḥ —-
mandākinī viyatpāta saṁbhavāya namo'stu te |
kṛṣṇakrīḍāvihāratṛḍśāntaye muktidāyine |
iti mantraṁ trirāvṛtyā majjanācamanairnaman |
aśvamedhaphalaṁ labdhvā muktibhāgī bhavennaraḥ || ||
tato rāsamaṇḍalaprārthanamantraḥ —-
vihārasukharūpāya maṇḍalāya namo'stu te |
lokānandapramaudāya gopikavallabhāya ca ||
ityaṣṭabhiḥ paṭhanmantraṁ namaskāraṁ samācaret |
kṛtārthaphalamalabhya vaikunṭhapadavīṁ labhet ||
ekakrośapramāṇena pradakṣiṇamathācaret || iti vana-yātrāprasaṅge
pipāsāvanapradakṣiṇā ||43||
atha vrajayātrāprasaṅge cātragavanaparikramā |
laiṅge —-
jyeṣṭhaśuklātṛtīyāyāmāgamaccātragavanaṁ |
prārthayenmantraproktena paripūrṇasukhaṁ labhet ||
cātragavanaprārthanamantrāḥ —-
namaścātragaramyāya kṛṣṇānandapradāyine |
gopikāvimalollāsaparipūrṇasukhātmane ||
iti ṣaḍbhirudāmantrapraṇatiṁ vidhivaccaret |
sakaleṣṭavaraṁ labdhvā ramate pṛthivītale ||44||

atha vrajayātrāprasaṅge vihasyavanapradakṣiṇā |


pādme —
āṣāḍakṛṣṇamaṣṭamyāṁ vihasyavanamāgataḥ |
prārthanāṁ kurute yastu vimalo jāyate'vanau ||
vihasyavanaprārthanamantraḥ —
rāmekṣaṇaprasīdāya vihasyākhyavanāya te |
kṛṣṇagopīkṛtollāsa mandahāsyasamudbhava ||
iti caturbhiruccārya cuṣṭikābhirnamaskarot |
lokapūjyo naro jātaḥ prasīdānanasaṁjñakaḥ ||49||
tato rāmakuṇḍasnānācamanaprārthanamantraḥ —
saṅkarṣaṇakṛtasnāna gopīramaṇahetave |
rāmakuṇḍābhidhānāya tīrtharāja namo'stu te ||
iti mantraṁ tribhiruktvā majjanācamanairnamanṁ |
vikramena samāyukto lokānāṁ vaśyakārakaḥ ||
sārdhākrośadvayenaiva pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
vihasyavanapradakṣiṇā ||50||
atha vrajayātrāprasaṅge āhūtavanapradakṣiṇā |
ādi purāṇe —-
jyeṣṭhakṛṣṇadaśañyāṁ tu āhūtavanamāgataḥ |
gaupālavāhanodmṛtaṁ prārthayedvidhipūrvakaṁ ||
āhūtavanapradakṣiṇāprārthanamantraḥ —-
kṛṣṇavākyasamāhūta samāgamavidhāyine |
gogopālasukhārāmāhūtasaṅkhyāya te namaḥ ||
iti saptadaśāvṛtyā namaskāraṁ samācaret |
sadā vākyavaraśreṣṭhaphalaṁ lokeṣu labhyate ||51||
tato dhyānakuṇḍasnānācamanaprārthanamantraḥ —-
gopīdhyānasamāhūta kṛṣṇaceṣṭāvidhāyine |
dhyānakuṇḍa namastu'bhyaṁ lokānāmiṣṭadāyine ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanairnaman |
caturddikṣuṁ samudbhūtaṁ cintiteṣṭaphalaṁ labhet ||
pādonadvayakrośena pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
āhūtavanapradakṣiṇā ||52||

atha vrajayātrāprasaṅge kṛṣṇasthitivanapradakṣiṇā |


vāmana purāṇe —
jyeṣṭhaśuklanavamyāṁ tu kṛṣṇasthitivanaṁ yayau |
prārthanaṁ kurute yastu strīsukha cintita labhet |
tato kṛṣṇasthitivanprārthanamantraḥ —-
gopīkṣaṇakṛtā cintā kṛṣṇasthitivanāya te |
namaḥ samāgamasaukhyavanaśreṣṭhapradāyine ||
iti mantraṁ trirāvṛtyā namaskāraṁ karonnaraḥ |
iṣṭasamāgamodbhūtavaramīpsitamāpnuyāt||53||
tato helāsarasnānacamanaprārthanamantraḥ —
gopīkṛṣṇakṛtahelā snapanodbhavakeline |
helākhyasarase tubhyaṁ tīrtharāja namo'stu te ||
iti trayodaśāvṛtyā majjanācamanairnaman |
sadā krīḍāsukhaṁ gehe samastaparicintanaiḥ ||
sapādakrośamānena pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
kṛṣṇasthitivanapradakṣiṇā ||54||
atha vrajayātrāprasaṅge bhūṣaṇavanapradakṣiṇā |
viṣṇudharmottare —
vaiśākhaśuklapakṣe tu pratipaddinasaṁbhave |
bhūṣaṇākhyaṁ vanaṁ nāma gato prārthānamācaret ||
bhūṣaṇavanaprārthanamantraḥ —
gopīsīnjitaśṛṅgāra bhūṣaṇasthala śobhine |
kṛṣṇeṅgitasvarūpāya namaste sukhadāyine ||
iti dvādaśabhirmantraṁ namaskāraṁ samācaret |
svarṇamuktāmaṇirukmābhūṣaṇaṁ labhate sadā ||54||
tato padmāsaraḥsnānācamanaprārthanamantraḥ —-
padmāsakhīkṛtasnāna saṁbhavollāsarūpiṇe |
padmākhyasarase tubhyaṁ namaḥ padmavibhūṣite ||
ityaṣṭādaśabhirmantraṁ majjanācamanairnaman |
sarvadā vimalodbhūtaiḥ sukhaistu kamalāṁ bhajet ||
pādonakrośamātreṇa pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
bhūṣaṇavanapradakṣiṇā ||56||
atha vrajayātrāprasaṅge vatsavanapradakṣiṇā |
brāhme ——
vaiśākhaśuklasaptamyāṁ bratī vatsavanaṁ gataḥ |

vatsavanaprārthanamantraḥ —-
viracilobhamohotthavatsāraṇahetave |
namaḥ kṛtārtharūpāya vatsākhyāya vanāya te ||
iti mantraṁ samuccārya pañcānbhiḥ praṇatiṁ caret |
kṛtārthapadavanīṁ labdhvā brahmalokamavāpnuyāt ||57||
tato gopālakuṇḍasnānācamanaprārthanamantraḥ —-
gopālasnapanodbhūta bahudhā śramanāśine |
namaste tīrthārājāya godhanasukhadayine ||
iti trayodaśāvṛtyā majjanācamanairnaṁman |
dhanadhānyasamṛddhistu godhanasukhamāpnuyāt ||
krośadvayapramāṇena vatsavanapradakṣiṇā || iti vrajayātrāprasaṅge
vatsavanapradakṣiṇā ||58||
atha vrajayātrāprasaṅge krīḍāvanapradakṣiṇā |
mātsye —- jyeṣṭhakṛṣṇatṛtīyāyāṁ krīḍavanamupāgataḥ |
krīḍāvanaprārthanamantraḥ —-
gopīkrīḍāsamutpanna kṛṣṇaceṣṭāvidhāyine |
sukhasāraṅgarūpāya krīḍāvana namo'stu te ||
ityaṣṭabhirjapanmantraṁ namaskāraṁ samācaret |
paripūrṇasukhaṁ labdhvā lokapūjyo bhavennaraḥ ||59||
tato bhāminīkuṇḍasnānācamanaprārthanamantraḥ —
gopikābhāminīrūpa kṛtasnapankelike |
kṛṣṇasaṁbhāvanodbhūta tīrtharājaya te namaḥ ||
ityekādaśabhirmantraṁ majjanācamanairnaman |
saṁbhāvanaicchitaṁ kāryaphalamāpnoti nityaśaḥ ||
sārdhakrośapramāṇena krīḍāvanapradakṣiṇā || iti vrajayātrāprasaṅgai
krīḍāvanapradakṣiṇā ||60||
atha vrajayātrāprasaṅge rudravanapradakṣiṇā |
bhaviṣyottare —- vaiśākhakṛṣṇadvādaśyāṁ mahārudravanaṁ gataḥ |

rudravanaprārthanamantraḥ —
tapaḥ samādhisaṁbhūta rudrasiddhipradāyine |
namo rudravanākhyāya paripūrṇakalātmane ||
īti mantraṁ samucaryaīkādaśa praṇatiṁ caret |
rudrasvapnavaraṁ labdhvā paripūrṇasukhaṁ labhet ||61||
tato gadādharakuṇḍasnānācamanaprārthanamatraḥ —
gadādhara vibhusākṣād drārthavaradāyine |
tīrtharāja namastubhyaṁ gadādharasamahvaya ||
ityaṣṭadhā paṭhanmantraṁ majjanācamanairnaman |
gadādharāḥ hari sākṣāttasya kleśaṁ nivārayet ||
krośardhaparimāṇena pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
rudravanapradakṣiṇā ||62||
atha vrajayātrāprasaṅge ramaṇavanapradakṣiṇā |
skānde — bhādraśuklanavamyāṁ ca gacchedramaṇakaṁ vanaṁ |
ramaṇavanaprārthanamantraḥ —
bālārāmasukhāśliṣṭa ramaṇa kṛṣṇaceṣṭitena |
ramaṇākhyāya vanāya ramyāya ca namo'stu te ||
iti mantāṁ samucārya saptabhiḥ praṇatiṁ caret |
vālotsavarasakrīḍāṁ gṛhasaukhyamavāpnuyāt ||62||
tato kṛṣṇāṅghrilāñchanaprārthanamantraḥ —-
pañcāvdakṛṣṇarūpāṁghrikamalacihnamūttaye |
namaste śuktiramyāya rajochāditakāntaye ||
iti mantraṁ samuccārya pañcabhirprāṇatiṁ caret |
harivatkrīḍayate vālāstasya gehe na saṁśayaḥ |
64||
tato 'ṭaleśvarakuṇḍasnānācamanaprarthanamantraḥ —-
aṭaleśvara śrīkṛṣṇa snapanatīrtha saṁbhave |
namaḥ kaivalyanāthāya sarvadā prītidāyine ||
iti mantraṁ navāvṛtyā majjanācamanairnaman |
aṭalāṁ padavīṁ labdhā tathā dhruvasabho naraḥ ||

krośadvayapramāṇena ramaṇākhyapradakṣiṇā |
kṛtakṛtyo bhavelloke viṣṇusāyujyamāpnuyāt||65||

iti śrībhāskarātmajanārāyaṇabhaṭṭaviracite vrajabhaktivilāse


paramahasasaṁhitodāharaṇe
vrajamāhātmyanirūpaṇaṁ samantravana-yātrāvrajayātrotsavaprasaṅge
ekādaśo'dhyāyaḥ ||

—o)0(o—

(12)

|| dvādaśo 'dhyāyaḥ ||

atha vana-yātrāprasaṅge 'śokavanapradakṣiṇā |


agastyasaṁhitāyāṁ —
aṣṭamyāṁ bhādraśukle tu vṛndāvana samāgame |
sāṅge 'śokavanaṁ nāma gatvā prārthanamācaret ||
prārthanamantraḥ —- krīḍāvānararamyāya vṛkṣāśokamanorame |
sītāvāsa vṛkṣaśreṣṭha saukhyarūpāya te namaḥ ||
iti ṣoḍaśabhirmantramuccaranpraṇatiṁ caret |
sītāvaraprasādena rājyamāpnoti dhārmikaṁ ||1||
tato sītākuṇḍasnānācamanaprārthanamantraḥ —
jānakīsnānasaṁbhūta tīrtharājāya te namaḥ |
nīlapītakallolāṁbha paramokṣasvarūpiṇe ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
muktibhāgī bhavelloko hyāvāgamanavarjitaiḥ ||
catuḥkrośapramāṇena pradākṣiṇāmathācaret ||2||
atha vana-yātrāprasaṅge nārāyaṇavanapradakṣiṇā |
ādipurāṇe —-
bhādrakṛṣṇasyāmāvasyāṁ dine nārāyaṇa vanaṁ |
āgatya prārthanaṁ kuryannārāyaṇapadaṁ labhet ||
prārthanamantraḥ — nārāyaṇasukhāvāsa paramātmasvarūpiṇaṁ |
namo nārāyaṇākhyāya vanāya sukhadāyine ||
iti mantraṁ tribhiruktvā praṇatiṁ vidhivaccaret |
lakṣmīvānjāyate loko kalāpūrṇo sukhaṁ labhet||3||

tato gopakuṇḍasnānācamanaprārthanamantraḥ —
nandādisnāpanodbhutartīrtha nirmalavāriṇe |
gopakuṇḍasamākhyāya namaste muktidāyine ||
iti mantraṁ navāvṛtyā majjanācamairnaman |
paramaiśapadaṁ labdhvā muktibhāgī bhavennaraḥ ||
ekakrośapramāṇena pradakṣiṇāmathācaret || iti vra0 nārāyaṇavanapra0||4||
atha va0sakhāvanapradakṣiṇā |
brahmayāmale —
ekādaśyāṁ sitepakṣe āsāḍha svapite harau |
sakhāvanaṁ samāyāto prārthayedvidhipūrvakaṁ ||
mantraḥ —- gopālasakhibhiramyaiḥ ceṣṭita kṛṣṇaśobhine |
nānākrīḍāmanojñāya sakhāvana namo'stu te ||
ityaṣṭādaśabhirmantramucaranpraṇatiṁ caret |
sarvadā parivāreṇa saṁyuto sukhavamāpnuyāt ||
aṣṭādaśasakhībhyastu bhojanaṁ kārayennaraḥ |
caturvidhaṁ ca pakvānaṁ laḍḍudugdāphalendukīṁ ||
caturthaṁ khurumaṁ proktaṁ catuḥ pātreṣu nikṣipet |
caturdhātumayāyaiva rukmādīnāṁ caturvidhāḥ ||
ṣaṭ pātrāṇi ca rukmasya sārdha prasthapramāṇataḥ |
evaṁ tābhrasya catvāri pitalyāścaturāṇi ca ||
dhātukāṁsyasya catvāri caturdhāsthālanirmitāḥ |
aṣṭādaśaṁ karonmūrttiṁ nāmākṣaravilekhitaṁ ||
paladvayasuvarṇasya pṛtaknāmāni tasya ca |
galeṣu vinyaset paṭṭasūtreṇa pariveṣṭayet ||
sakhānāṁ viprabalānāṁ namaskuryādvrajaukasāṁ |

atha va0sakhāvanapradakṣiṇā |
brahmayāmale —
ekādaśyāṁ sitepakṣe āsāḍha svapite harau |
sakhāvanaṁ samāyāto prārthayedvidhipūrvakaṁ ||
mantraḥ —- gopālasakhibhiramyaiḥ ceṣṭita kṛṣṇaśobhine |
nānākrīḍāmanojñāya sakhāvana namo'stu te ||
ityaṣṭādaśabhirmantramucaranpraṇatiṁ caret |
sarvadā parivāreṇa saṁyuto sukhavamāpnuyāt ||
aṣṭādaśasakhībhyastu bhojanaṁ kārayennaraḥ |
caturvidhaṁ ca pakvānaṁ laḍḍudugdāphalendukīṁ ||
caturthaṁ khurumaṁ proktaṁ catuḥ pātreṣu nikṣipet |
caturdhātumayāyaiva rukmādīnāṁ caturvidhāḥ ||
ṣaṭ pātrāṇi ca rukmasya sārdha prasthapramāṇataḥ |
evaṁ tābhrasya catvāri pitalyāścaturāṇi ca ||
dhātukāṁsyasya catvāri caturdhāsthālanirmitāḥ |
aṣṭādaśaṁ karonmūrttiṁ nāmākṣaravilekhitaṁ ||
paladvayasuvarṇasya pṛtaknāmāni tasya ca |
galeṣu vinyaset paṭṭasūtreṇa pariveṣṭayet ||
sakhānāṁ viprabalānāṁ namaskuryādvrajaukasāṁ |
aṣṭādaśasakhināmani |
viṣṇuyāmale
madhumaṅgala śrīkṛṣṇa subala padmamodakaḥ |
balirāma subhadraśca vallabho kamalākaraḥ ||
meghaśyāma kalākāntaḥ padmarakṣā kṛṣṇavallabhaḥ |
manoramo jagadrāmaḥ śubhago lokapālakaḥ ||
kadaryo viśvabhogī ca navanītāprīyavallabhaḥ |
ityaṣṭādaśasaṅkhyānāṁ sakhānāṁ nāmalāñcchitaṁ ||
mūrtti hemamayīṁ lobhādvahnau taptvā vināśayet |
saptajanma bhavetkuṣṭhī ṛṇadāridraśapoḍitaḥ ||
vyādhikleśaranasamāyukto kṣudāduḥkhaiḥ sadānvitaḥ |
bhagavadmukhasaṁbhūtaṁ hiraṇyaṁ pādamācaret ||
pādayoḥ kuṣṭhamāpnti nareṣu kathitā vidhiḥ |
rāmakṛṣṇādimūrttīnāṁ pādadoṣo na vidyate ||
brāhme ——- rukmādituryadhātūṇāṁ pātrasparśo yadā bhavet |
svānādisparśanecaiva mṛtajīvasamanvite ||
ucchiṣṭajalasaṁsarge'śaucasparśe'pāvitrake |
pavitravidhirākhyātā caturdhātumayeṣu ca ||
rukmāpittalapātrāṇi vahnyardha śuddhatāṁ vrajet |
vināśuddhaṁ kṛtaṁ pātraṁ gṛhnīyādbhojabhanādiṣu ||
kṛtvā dharmaparibhraṣṭa samulaṁ nāśamāpnuyāt |
daridrarogāśokaśca sarvadā kalahaṁ gṛhe ||
śaucādikarmaṇe pātraṁ pittalyāśca śubhapradaṁ |
pātrato'rdvajalenaiva pādaprakṣālanaṁ caret ||
aśuddhaṁ tajjalaṁ sarvaṁ pānuācamanavarjitaṁ |
pittalaṁ pracuraṁ pātraṁ kalpayecchaucakarmaṇi ||
naivadoṣo'bhijāyeta rukmapātraṁ vivarjayet |
viṣṇudharmotare —- khaṇḍitaṁ sphuṭitaṁ pātraṁ gṛhnīyādbhojanādiṣu |
naivadoṣo'bhijāyeta rukmapittalipātrayoḥ ||
tāmrapātramaśuddhaṁ vā tulasīsvarṇasaṁskṛtān |
sadā śuddhamayaṁ jātaṁ bhojanocchiṣṭavarjitaṁ ||
tāmragatrasamānītaṁ tajjalaṁ sarvadā suciḥ |
tāmrapātrakṛtocchipṭamṛṇadāridrarogabhāk ||
kalpayettāmrapātraṁ tu durbuddhiḥ śaucakarmaṇi |
sarvāṅgakuṣṭhamāpnoti saptajanmāntareṣvapi ||
kadācinneva mucyeta yoniḥ kuṣṭhasamudbhavāḥ |
jīvankuṣṭhīmṛdānnītvākuṣṭhamuktimavāpnuyāt ||
mṛdāṁ vinā kadṛā yoniḥ naivamuktiṁ prajāyate |
kuṣṭayantasamaye bhūmau lokavākyaṁ śṛṇodapi ||

vidīrṇakuṣṭhamāpnoti saptajanmāntareṣvapi |
jīvanmṛdālabhenmṛytupurnayornimavāpnuyāt ||
sacīkuṣṭhidvayorvākye ṣaṇmāsamṛtyudāyakaṁ |
kāṁsyapātramaśuddhaṁ cedaśvāsyarasanālihāt ||
śuddha bhavettadāpātraṁ bhījanādiṣu śrīpadaṁ |
khaṇḍitaṁ sphuṭitaṁ kāṁsyaṁ mṛtpātrasamatāṁ vrajet ||
mṛtpātrabhojanātpānānnaśyate'syācalādhruvaṁ |
daridrarogasantāpamabhadrakalahaṁ sadā ||
mṛtpātrajalasaṁskārādaśuddhamaśivapradaṁ |
aśuddhaṁ jāyate pātraṁ tatsparśaṁ naivamācaret ||
śaucāya mṛnmayaṁ pātramekāvṛtyā samācaret |
punarnaiva ca gṛhnīyātparityājyaṁ prayatnataḥ ||
gṛhīte lohapātre ca naivadoṣāṁ'bhijāyate |
caturvargāīrgṛhīte'smin lohapātre ca nirmalaiḥ ||
śyāmatārahite pātre mukhādarśasame yadi |
pākādikarmaṇi grāhye lohe doṣo na vidyate ||
sūtisparśe mṛtasparśe jalasasarganataḥ śuciḥ |
śvānakākādibhiḥ parśepātroṣṭhe ca na vastuni ||
parityājyaṁ prayatnena mṛnmayaṁ pātravastunaḥ |
aśuci saṁjñakaṁ pātraṁ caturdharmaṁ vināśayet ||
ityaśuddhapātraśuddhanirṇayaḥ || brahmayāmale ||5||

atha nārāyaṇakuṇḍasnānācamana prārthanamantraḥ —


nārāyaṇakṛtasnāna mahāphalavidhāyine |
tīrtharāja namastubhyaṁ kuṇḍanārāyaṇāhvaya ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
paramāṁokṣapadaṁ labdhvā sakaleṣṭavaraṁ labhet ||
iti ba0 sakhā0 pra0||6||
atha vana-yātrāprasaṅge sakhīvanapradakṣiṇā |
brāhme —
bhādrakṛṣṇacaturdaśyāṁ sakhīvanamupāgataḥ |
prārthayedvidhivatpūrve govardhanasamīpagaṁ ||
sakhīvanaprārthanamantraḥ —
catuṣaṣṭhi sakhīnāṁ ca pravāsasukhadāyine |
sakhīvana namastubhyaṁ sarvadā kṛṣṇavallabha ||

iti mantraṁ samuccārya ṣaṣṭhyāvṛtyā namaścaret |


bhagavacchakhitāṁ yāti lokapūjyo bhavedbhuvi ||7||
tato līlāvatīkuṇḍasnānacamanamantraḥ —-
kṛṣṇalīlāsamutpanna līlāvatīkṛtāya te |
namaste tīrtharājāya sakhīhelodbhavāya ca ||
ityaṣṭadhā paṭhanmantraṁ majjanācamanairnaman |
sadā krīḍānvito rājā śatapatnīsukhaṁ labhet ||
krośārdhāparimāṇena pradakṣiṇāmathākarot || iti ba0 sakhī0 pra0||8||
atha vana0 kṛṣṇāntardhyānavanapradakṣiṇā |
ādivārāhe —
saptamyāṁ jyeṣṭhakṛṣṇe tu kṛṣṇāntardhyānasaṁjñakaṁ |
ājagāma vanaṁ yātrī prārtharyacchuddhacetasā ||
prā0 mantraḥ —— gopikāprītināśāya kṣaṇāntardhyānaceṣṭhine |
namo'ntardhyānasaṁjñāya gopīharisvarūpiṇe ||
iti mantraṁ ṣaḍāvṛtyā namaskāraṁ samācaret |
kṛtārthapadavīṁ labdhvā gopīvaprītimāpnuyāt ||9||
tato kṛṣṇāsya kuṇḍasnānācamanaprārthanamantraḥ —-
kṛṣṇodbhavasvarūpāya gopikāprītidāyine |
kṛṣṇakuṇḍāya tīrthāya namaste pāpaśāntaye ||
iti mantraṁ dvādaśabhirmajjanācamanairnaman |
kṛtakṛtyo bhavelloko lakṣmīvāndhanavānsadā ||
krośadvayapramāṇena pradakṣiṇāmathācaret || iti ā/10||
atha vana0muktivanapradakṣiṇā |
ādipurāṇe ——
aṣṭamyāṁ jyeṣṭhaśukle tu nāma muktivanaṁ gataḥ ||
prārthanamantraḥ muktaye muktirūpāya muktisaṅgavanāya te |
devagandharvalokānāṁ muktidāyanamo namaḥ ||
iti caturdaśāvṛtyā namaskāraṁ samācaret |
muktibhāgī bhavelloko viṣṇusāyujyamāpnuyāt ||11||

tato madhumaṅgalakuṇḍasnānācamanaprārthanamantraḥ —-
madhumaṅgalakuṇḍāya kṛṣṇakelividhāyine |
gopīśramavinirdhauta pītāṁbhāra namo'stu te ||
iti saptadaśāvṛtyā majjanācamanairnaman |
kṛtātha padavīṁ labdhvā sakhītvamāpnuyāddhare ||
pādonadvayakrośena pradakṣiṇāmathācaret |
yaddhyaśaucaṁ labhenmṛtyuṁ muktībhāgī bhavennaraḥ ||12||
atha vana0 viyogavanapradakṣiṇā —- vaiśākhaśukladvādaśyāṁ
viyogavanamāgataḥ |
prā0 mantraḥ —— viyogagopikānityakṛṣṇacintābhidhāyine |
viyogaśamanārthaya namaste harivallabha ||
iti mantraṁ navāvṛtyā namaskāraṁ samācaret |
viyogaṁ naiva paśyeta kadācitpāpabhāk yadi ||13||
tato uddhavakuṇḍasnānācamanaprārthanamantraḥ —
uddhavasnapanodbhūta tīrtharāja namo'stu te |
gopirakṣaṇamodāya tatvajñānapradāyine ||
ityuaṣṭābhirpaṭhanmantraṁ majjanācamanairnaman |
buddhimānnītivālloke jāyaye'sya prasādataḥ ||
krośārdha parimāṇena pradakṣiṇāmathācaret || iti ||14||
atha vana-yātrāprasaṅge godṛṣṭivanapradakṣiṇā |
vāmanapurāṇe —-
bhādre māsi site pakṣe'māvasyādinotsave |
godṛṣṭivanamāyātaḥ prārthanaṁ kārayetsudhīḥ ||
prā0 mantraḥ —- gokṛṣṇekṣaṇasaṁbhūta godṛṣṭayākhyavanāya te |
gopālavacanāramya mokṣarūpāya te namaḥ ||
iti mantraṁ samuccārya namaskāraṁ samācaret |
divyadṛṣṭimavāpnoti rmokṣākhyapadavīṁ labhet ||15||

tato gopālakuṇḍasnānācamanaprārthānamantraḥ —
gopālaśramanāśāya gopālavaradāyine |
cirāyurvardhānārthāya tīthārāja namo'stu te ||
iti mantraṁ daśāvṛtyā majjanācamanairnaman |
gṛhavālasukhaṁ labdvā nānābhogasamāpnuyāt ||16||
tato svapneśvarāya mahādevekṣaṇaprārthānamantraḥ —-
svapneśvarāya devāya hiṁsavṛkṣādhivāsine |
susvapnavaradāyai ca namaste'rtha pradāyine ||
ityekādaśābhirmantraṁ japitvā praṇatiṁ caret |
duḥsvapna naśyate tasya susvapnavaramāpnuyāt ||
sārdhākrośatrayeṇaiva pradakṣiṇāmamathacaret || iti ||17||
atha vana0 svapnavanapradakṣiṇā |
mātsye —-
āṣāḍha kṛṣṇapakṣe tu navamyāṁ bhṛgusaṁyute |
nāmasvapnavanaṁ śreṣṭhamājagāma munīśvara ||
prā0mantraḥ —- susvapnadarśanārthāya duḥsvapnaśamanāya te |
akrūravarada śreṣṭha svapnākhyāya namo namaḥ ||
ityaṣṭadhā japanmantraṁ namaskāraṁ samācaret |
svapne lakṣmīvaraṁ labdhvā pāripūrṇasukhaṁ labhet ||18||
tato 'krūrakuṇḍasnānācamanaprārthanamantraḥ —-
krūrākrūrākṛtārthāya durbuddhiśamanāya te |
akrūrasnapanodbhuta tīrthārāja namo'stu te ||
iti mantraṁ samuccārya daśabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta sukhacaramamāpnuyāt ||
krośārdhaparimāṇena pradakṣiṇamathācaret || iti vrajayātrāprasaṅge
svapnavanapradakṣiṇā ||
svapnaśubhāśubhayogaṁ vrajotsavālhādinyāṁ ||19||
atha vraja0 śukavanapradakṣiṇā |
brahmāṇḍe —— nītiprastāve jyeṣṭhaśukladaśamyāṁ tu śukanāmavanaṁ gataḥ
||

pra0 ma0 —— gopikāhitakṛdrūpa kṛṣṇasya vāmahetave |


namaḥ śukavanāya ca ṣaṭśāstravaradāyine ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
jñānavānnītivālloko dhārmiko nṛpatirbhavet ||
dvijadānasamaṁ puṇyaṁ kṛṣṇastu prītido'bhavat ||20||
tato dvārikākuṇḍasnānācamanaprārthanamantraḥ —-
kṛṣṇasaṁbhāvanodbhūta gopikāprītidāyaka |
dvārikākuṇḍatīrthāya namaste gopīvallabha ||
iti mantraṁ samucārya pañcabhirmajjanācamaiḥ |
namaskāraṁ prakurvīta dvārikāsnānajaṁ phalaṁ ||
pādakrośapramāṇena pradakṣiṇāmathācaret || iti ||21||
atha vana0 pra0 laghuśeṣaśayanavanapradakṣiṇā |
pādme —-
bhādraśuklarṣipañcamyāṁ śeṣākhyaśayanaṁ vanaṁ |
jagāma prārthanaṁ kuryātsarvakāmavāpnuyāt ||
prā0ma0 — śeṣaśayanaśrīkṛṣṇasukhāvāsasvarupiṇe |
lakṣmīpādāhviṁ sevyāya namaste kamalāpriye ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁ caret |
sarvadā sukhavāsena paripūrṇasukhaṁ labhet ||22||
tato lakṣmīkuṇḍasnānācamanaprārthanamantraḥ —-
kamalāsnapanodbhūtapītāṁbhasalilāya te |
namaḥ kaivalyanāthāya traīvargaphaladāyine ||
iti ṣoḍaśabhirmantraṁ majjanācamanairnaman |
kalākāṣṭhāmuhūrttena lakṣmīvānjāyate naraḥ ||23||
atha vraja0 dolāvanapradakṣiṇā |
skānde —— śrāvaṇaśuklapañcamyāṁ dolāvanamupāgataḥ ||

prā0 ma0 —— dolotsāhasakhīramya kṛṣṇollāsavidhāyine |


dolāvana namastubhyaṁ sarvadā sukhadāyine ||
iti mantraṁ samuccārya caturviṁśāvṛtena ca |
namaskuryādvidhānena parisukhaṁ labhet||24||
tato viśākhākuṇḍasnānācamanaprārthanamantraḥ —
catuḥṣaṣṭhisakhīramyasnapanodbhavakeline |
namaste tīrtharājāya viśākhākṛtaśobhine ||
ityaṣṭadhāpaṭhanmāntraṁ majjanācamanairnaman |
sarvadā ramaṇībhistu sakalārthasukhaṁ labhet ||
krośārdha parimāṇena pradakṣiṇāmathācaret || iti ||25||
atha vana0 prasaṅge hāhāvanapradakṣiṇā |
bhaviṣyottare —— jyeṣṭhaśukle ca dvādaśyāṁ hāhāvanamupāgataḥ |
prārthanamantraḥ —- gopikākṣobhakṛtkṛṣṇanānānṛtyavidhāyine |
vimalotsavarūpāya hāhāvana namo'stu te ||
iti mantraṁ samuccārya daśadhāpraṇatiṁ caret |
sarvadā vimalotsāhacīrajīvasukhaṁ labhet ||26||
tato ratikelikūpasnānācamanaprārthanamantraḥ —
ratikelisakhāsnānakūpatīrtha namo'stu te |
gaṅgāvetravatīgodātridhājalasvarūpiṇe ||
iti mantraṁ samuccārya saptatriṁśāvṛtena ca |
majjanācamanātpādyai ratikelisukhaṁ labhet ||
pādakrośapramāṇena pradakṣiṇāmathācaret || iti ||27||
atha gānavanapradakṣiṇā |
kaurmye —- pratipajjyeṣṭhakṛṣṇe tu gānasaṁjña vanaṁ gataḥ |
prārthanamantraḥ —— gopyutsāhakṛtodgāna kṛṣṇeṅgitavidhāyine |
sarvadotsavarūpāya namo gānavanāya te ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
vaivāhādikamāṅgalyaiḥ sarvadāsukhamanvabhūt||28||

tato gandharvakuṇḍasnānaprārthanamantraḥ —
śubhāratyabhirāmāya tīrthārāja namo'stu te |
viśvāvasukṛtasnāna sukaṇṭhavaradāyine ||
ityekādaśabhirmantraṁ majjanācamanairnaman |
kaṭuvākyo suvākyo'bhūllokavallabhatāṁ vrajet ||
sapādakrośamātreṇa pradakṣiṇāmathācaret || iti ||29||
atha vana0 —- prasaṅge lepanavanapradakṣiṇā |
nṛsiṁhapurāṇe —- bhādraśukladvitīyāyāṁ lepanākhyavanaṁ yayau |
prā0 mantraḥ —- gokikāgomayotsāhaliptabhūmivanāya te |
kṛṣṇapūrṇasukhālhāda lepanākhyāya te namaḥ ||
ityekaviṁśadāvṛtyā mantramuktvā namaścaret |
ramaṇīkagṛhādyaistu samastasukhamāpnuyāt ||30||
vaivāhaputrakotsāhe vastuṁ nītvā pathiṁ vrajan |
kopi vikrayavākyena taṁ bravīdvacanaṁ bhramāt ||
ṣaḍmāsābhyantare tasya phalamāpnoti tādṛśaṁ |
śavasya dahanārthāya kāṣṭa nītvā pathiṁ vrajan ||
pathiko pṛcchate vākyaṁ sahasā vikrayāya ca |
ṣaḍmāsābhyantare sa mṛtyumāpnoti na saṁśayaḥ ||
indhanādiṁ samādāya prāṇau saṅkhyāvidhāyakaṁ |
pañcāsaptātare caiva vināpātrādibhiyutaḥ ||
tasyaiva bhavatairnūnaṁ mṛtyusaṁskārajaṁ phalaṁ |
tasmātparityajedyatnāddhasteṁdhanaparigrahaṁ ||
dīpasaṁskārajāvahniḥ śavāgniriva jāyate |
mṛtsūtakā'ntaresnāyātpunarmṛtsūnakaṁ labhet ||
vināmṛdgomayāliptāhyaśubhāśubhavardhinī || iti gomayaliptabhūmidṛṣṭāntaḥ ||
31||
tato naraharikuṇḍasnānācamanaprārthanamantraḥ —
gopikābhayakrūpakṛṣṇasnapanasambhava |
tīrthārāja namastubhyaṁ sarva-vādhā praśāntaye ||
itimantraṁ samuccārya dvāviṁśairmajjanācamaiḥ |
praṇatiṁ kurute dhīmān sarva-vādhādvimucyate ||
sārdhakrośapramāṇena pradakṣiṇamathācaret || iti ||32||
atha vana-yātrāprasaṅge parasparavanapradakṣiṇā |
vārāhe —- bhādrakṛṣṇacaturdaśyāṁ parasparavanaṁ gataḥ |

prā0mantraḥ —- parasparodbhavaprīti rādhākṛṣṇavihāriṇe |


parasparavanāyaiva namastubhyaṁ prasīda me ||
iti mantraṁ samuccārya navabhiḥ praṇatiṁcaret |
yugale bahudhāprītiścirāyurvaradāyinī ||
atraivapūjanaṁ kuryādhyugalasya vidhānataḥ |
yatheṣṭaphalamāpnoti pratimāpūjanāddhareḥ ||33||
aṣṭaprakāramūrttīnāṁ baladevaprabhṛtināṁ |
bālapaugaṇḍakaumāraṁ yugalaikasvarūpiṇāṁ ||
teṣāṁ pūjāphalaṁ vrūhi tādṛśaṁ devakīsuta |
pūjanaprakāraṁ bhinnabhinnatvena kṛṣṇārcanacandrikāyāṁ ||
vrajabhaktivilāsākhye granthapūjāphalaṁ likhet |
ariṣṭadarśanaṁ śāntibṛhadvrajaguṇotsave || |
āgamāgamamutpātamaṣṭādaśaparicchede |
kalikālapramāṇena hyutpātaṁ likhitaṁ mayā ||
saptagranthāntare so'yaṁ vrajabhaktivilāsakaḥ |
iṣṭo kṛṣṇāṅgasaṁjñastu nityapūjāvidhāyakaḥ ||
raṅganāthakulodbhūtāḥ prayatnena ca gopayet |
na dātavyaṁ na dātavyaṁ na dātavyaṁ kadācana ||
likhitvā nyasyate kañṭhe bāhau vā viniṁvadhayet |
vrajamaṇḍalabhūgolaṁ yantraṁ viṣṇukalevaraṁ ||
aṣṭasiddhimavāpnoti jyeṣṭho bhāskarasaṁbhavaḥ ||34|| iti śrībhaṭṭoktiḥ ||
atha svarūpāṇāṁ pūjanaphalamāha |
viṣṇuyāmale —
gokulacandramādīnā bālasaṁjñābhidhāyināṁ |
paricaryākṛte yastu viṁśaprākārakaṁ sukhaṁ ||
pratāpaiśvaryadharmaśca vijayaṁ dharmakarmaṇaḥ |
arthakarmasukhaṁ mokṣa dhanadhānyakalatratā ||
utsavotsāhavaihāralakṣmīkeliratiḥ śubhaṁ |
ramaṇa maṅgalaṁ hyetānekaviṁśān labhetsadā ||
bālamūrttau ca pāṣāṇe hyathavā dhātusaṁjñake |
kṛṣṇakrīḍāmaye mūrttau mukundādiprabhṛtini ||
lāḍileyaṁ samabhyarttya phalametadavāpnuyāt |
śrīgovardhananāthādisaṁjñākaumārakeṣu ca ||
pāṣāṇarūpaśrīkṛṣṇaharidevādiṣu kramāt |
paricaryākṛte yastu dvivedāpta 42 sukhaṁ labhet ||

bhogāmāṅgalyadātṛtvaṁ sukhasiddhivihārakaṁ |
tapaḥ siddhiśca bhānḍārasampattiḥ kośarājyakaṁ ||
kalānidhitvaṁ saubhāgyavastrābhūṣaṇavaimalaṁ |
sukhasadmasukhārāmagodhanaṁ śreyaḥdhānyakaṁ ||
mokṣārthadharmakarmāyuraiśvaryaṁ vikramaṁ dhanaṁ |
lakṣmīpratāpavaihāraratikelikalatratā ||
utsāhotsavakāmāṁśca lokeṣu vijayaṁ labhet |
mūrttau ekākinisaṁsthe phalametatprakīrttitaṁ ||
iti kaumārasaṁjñānāṁ pūjāphalamudāhṛtaṁ |
baladevādipaugaṇḍadhātupāṣāṇarūpiṇāṁ ||
sadā yugalasaṁsthānāṁ revatyādiprabhṛttināṁ |
mūrttināṁ rāmakṛṣṇāṇāṁ pūjāyāṁ phalamīritaṁ ||
pañcaṣaṣṭhisukhān labdhvā lokapūjyo bhavennaraḥ |
bhogaiśvaryapratāpaśca vijayārthakalāsukhaṁ ||
dātṛtvadharmakarmāṇi mokṣasiddhiścavikrapraṁ |
tapaḥsiddhirdhanadhānyaṁ rājyaṁ bhāṇḍārakoṣakaṁ ||
godhanaṁ śreyaḥsaubhāgyaṁ vastrābharaṇasadma ca |
padmārāmakalatraṁ ca ratikeliśca maṅgalaṁ ||
utsāhotsavavaihāraramaṇaṁ nirmayaṁ sukhaṁ |
vāpīkūpataḍāgānāmadhipo dharmaśīlavān ||
kīrttivān yaśasaṁyukto deśagrāmādhipo bhavet |
subuddhijñānasampanneḥ guṇajño satyavāk sadā ||
praśaṁsayā samāyukto viṣṇulokamavāpnuyāt |
prabhuśaktisamāyukto ramaṇīvaśyakārakaḥ ||
rājyavaśyakṛtaḥ pūjyo lokānāṁ vaśyakārakaḥ |
etatphalamavāpnoti yugale pūjite yadi ||
ayaśāriṣṭadurbuddhirogaśokadaridratā |
kleśopadravaśaṅkā ca āgrājayamamaṅgalaṁ ||
asiddhayajñānaduḥkhaṁ ca dravyavastrāpahārakaḥ |
etaddoṣakṛtātpāpānmucyate nātra saṁśayaḥ ||
vālasevādike kārye bhrūṇahatyādvimucyate |
garbhāhatyānīva hatyā paśuhatyā daridratā ||
ṛṇaṁ svānādihatyā ca brahmahatyādvimucyate |
vālasevādike kārye ete doṣā vyapohati ||
brahmalokamavāpnoti vālasevāratāṁ sudhīḥ |
kaumārasaṁjñake sevākṛte muktimavāpnuyāt ||
ajñātapātakāddoṣādgamyāgamyāparādhataḥ |
nirddoṣāvadanḍācca bhakṣyābhakṣyāparādhata ||
iti dhātumaye mūrttair pāṣāṇe hyathavāsthite |
bālakaumārapaugaṇḍe phalametatprakīrttitaṁ ||
iti śaile dhātumaye trividhasvarūpapūjanaphalaṁ ||
atha dārumayīmūrttau bhānunandāṁvikāharau |
pūjite dvādaśān kāmān tādṛśaṁ phalamāpnuyāt ||
bhogaiśvaryapratāpaśca muktimāṅgalyaśreyasaṁ |
vikramaṁ dhanadhānyaṁ ca kamalotsavarājyakaṁ ||
etaddvādaśasaṁkhyākaṁ phalamāpnoti pūjakaḥ |
bhrūṇahatyādikaṁ pāpaṁ mucyate nātra saṁśayaḥ ||
itidārumayasvarūpapāricaryāphalaṁ ||
athāriṣṭavināśāya mūrti lohamayīṁ yajet ||
skānde —- amaṅgalamakalyāṇaṁ parājayabhayaṁ rujaḥ |
asiddhayajñānavidveṣakleśopadravanāśanaṁ ||
kudaśodbhavanāśāya vyādhivādhāpraśāntaye |
sarvakāmānavāpnoti lohamūrttair prapūjake ||
iti lohamūrtipūjanaphalaṁ ||
atha liptamayīṁ mūrtti yajetkāmārthasiddhaye ||
pādme —- gopyakāmadhanaṁ dhānyaṁ yaśaḥ kīrttiṁ ca nirbhayaṁ |
dātṛtvasukhasampattiḥ śreyasaubhāgyamīpsitaṁ ||
vastrābharaṇalākṣmī ca paripūrṇasukhaṁ labhet |
iti liptamaye mūttair pūjite phalamāpnuyāt ||
iti liptamayīpūjanaphalaṁ ||
atha citramayīṁ mūrttiṁ likhitvā pūjayennaraḥ ||
brāhme —- subudhimaṅgalaṁ bhadraṁ vastrālaṅkāramutsavaṁ |
sukhasampattidhānyāni lakṣmīsaubhāgyarājyakaṁ ||

krīḍāvimalakeliśca tapaḥ siddhiratiḥ kalāḥ |


etaccitrasvarūpe ca pūjane phalāmāpnuyāt ||
iti citrasvarūpapūjanaphalaṁ ||
atha saikatīpratimārcanaphalaṁ |
brahmāṇḍe —-
mṛnmayīpratimārcāyāṁ phalaṁ brūhi vidhānataḥ |
dhanadhānyasamṛddhiśca lakṣyaiśvaryaṁkalatratā ||
sukhaṁ pratāpasaubhāgyaṁ śreyamaṅgalavāñchitaṁ |
jaganmohanavaśyatvaṁ nānābhogajayaṁ yaśaḥ ||
etatphalamavāpnoti mṛnmayīpratimārcane |
vyādhiduḥkhabhayadveṣakalmaṣānmucyate naraḥ ||
rudralokamavāpnoti tapasāṁ siddhidāyakaḥ || iti saikatīpratimārcanaphalaṁ ||
atha manomayīpratimārcanaphalaṁ |
rāmārcanacandrikayāṁ —
manasodbhavajāmmūrttipūjane phalamīritaṁ |
bhogaiśvaryadhanaṁ dhānyaṁ sukha saubhāgyameva ca ||
yaśaḥ kīrtirpratāpaśca vijayaṁ dharmamokṣakaṁ |
rājyavaśyaṁ jagadvaśyaṁ sarvadā lāṅkapūjitaḥ ||
manomaye svarūpe'cya phalametadavāpnuyāt |
brahmahatyādipāpāttu mucyate nātra saṁśayaḥ |
viṣṇulokamavāpnoti trailokyavijayī naraḥ || iti manomayīpratimārcanaphalaṁ ||
atha maṇimayasvarūpārcanaphalaṁ |
ādipuraṇe —
maṇimayapratimāyāṁ phalametadudāhṛtaṁ |
kalatramukhasampattiḥ sallakṣmīdhanadhānyakaṁ ||
bhogaiśvaryayaśo kīrtirmaṅgalaṁ śreyarājyakaṁ |
saubhāgyaratikeliśca godhanaṁ vikramaṁ śubhaṁ ||
tapaḥsiddhiśca mokṣaśca dharmakāmārthasaṁpadaḥ |
nairogyavijayaṁ lābhaṁ sabhāyāṁ vijayaṁ labhet ||
maṇikāñcanaratnādyai gṛhaharmyādikaṁ labhet |
bhrūṇahatyādikātpāpāt mucyate nātra saṁśayaḥ ||
viṣṇulokamavāpnoti viṣṇusāyujyatāṁ gataṁ |
paramāyuḥ pramāṇena cirajīvī bhavennaraḥ ||
navaprakāramurtīnāmarcane kārttita phalaṁ || iti
navaprakārasvarūpārcanaphalaṁ ||35||

tato parasparavane kalākakelivivāhasthalaprārthanamantraḥ |


brahmayāmale —-
candrāvalikṛtotsāha granthivandhanarūpiṇe |
kalākelivivāhāḍhyasthalāya ca namo'stu te ||
iti mantraṁ ṣaḍāvṛttyā namaskāraṁ samācaret |
sarvadā maṅgalotsāhaiḥ paripūrṇāsukhaṁ labhet||36||
tato sumanākuṇḍasnānācamanaprārthanamantraḥ —
sumanāsnapanodbhūta tīrtharāja namo'stu te |
devarṣimunigandharvāvaimalotsavadāyine ||
iti ṣoḍaśabhirmantraṁ majjanācamanairnaman |
sadānandasukhaiḥ pūrṇo lokapūjyasukhaṁ labhet ||37||

tato rāsamaṇḍalaprārthanamantraḥ —
namo rāsasthalāyaiva sarvānandapradāyaka |
sumanākṛṣṇarūpāya namo rāsavihāriṇe ||39||
sakalavrajapuradīn tīrtha devaśca grāma kathita vrajavilāse gokulaṁ ramya
dhāma ||
suragaṇamunipūjyaṁ dhāma goloka nāma |
paramarasikabhaktyā nirmitaṁ nāradena ||39||

iti śrīmadbhāskarātmaja śrīnārāyaṇabhaṭṭagosvāmiviracite vrajabhaktivilāse


paramahaṁsasaṁhitodāharaṇe
vrajamāhātmyanirūpaṇe dvādaśo'dhyāyaḥ ||

—o)0(o—

(13)

|| trayodaśo 'dhyāyaḥ ||

atha vrajayātrāprasaṅge rudravīryaskhalanavana prārthanamantraḥ |


ādipurāṇe —
vaiśākhasyāsite pakṣe daśamyāṁ vrajayātrayā |
rudravīryaskhalanākhya vanamāyāyayau sudhīḥ ||
prā0ma0 — rudravīryapatadramya vanākhyāya namo namaḥ |
devarṣimunigandharvalokānāṁ varadāyine ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
putravān dhanavān loke lakṣmīvān jāyate naraḥ ||1||
tato mohanīkuṇḍasnānācamanaprārthanamantraḥ —
māhanīdhṛtarūpāḍhya kṛṣṇasnapanasaṁbhave |
mohanīkuṇḍatīrthāya jāganmohanarūpiṇe ||
iti mantraṁ navāvṛtyā majjanācamanairnaman |
lokānāṁ vaśyakṛlloko jāyate nātra saṁśayaḥ ||2||
tato rudrakūpasnānācamanaprārthanamantraḥ —
rudraśāntasvarūpāya rudrakūpāya te namaḥ |
devagandharvalokārttihara umāpate namaḥ ||

ityaṣṭabhirjapanmantraṁ majjanācamanaairnaman |
rudralokamavāpnoti taponidhirivābhavat ||3||
tato śramitamahādevaprārthanamantraḥ —
bhūmyardhaśayaliṅgāya mahādevāya te namaḥ |
mohanīdarśanārthāya pariśramitamūrttaye ||
iti trayodaśāvṛtyā namaskāraṁ samācaret |
viṣṇusāyujyamāpnoti jaganmohanaśīlavān ||
krośadvayapramāṇena pradakṣiṇamathākarot || iti vrajayātrāprasaṅge
rudravīryaskalanavanapradakṣiṇā ||4||
atha vrajayātrāprasaṅge mohanīvanapradakṣiṇā |
sanmohanatantre —
ekādaśyāṁ ca vaiśākhe kṛṣṇepakṣe vratotsave |
mohanīvanamāyāto prārthayedvidhipūrvakaṁ ||
prā0ma0 —- mohanīveśadhṛkviṣṇūdbhavanairmittihetave |
trailokyamoharūpāya namaste mohanīvana ||
iti ṣoḍaśabhirmantraṁ namaskāraṁ samācaret |
jaganmohanatāṁ labdhvā sarvakāmānavāpnuyāt ||5||
tataḥ kamalāsaraḥsnānācamanaprārthanamantraḥ —
kamalāsnapanatīrtha padmākara suśobhane |
namaste sarase tubhyaṁ lakṣmībuddhayutsavāya ca ||
ityaṣṭabhirjapanmantraṁ majjanācamanairnaman |
lakṣmīvān jāyate loko dhanadhānyādibhiryu taḥ ||6||
tato mohanīsvarūpabhagavaddarśanaprārthanamantraḥ —
mohanīparamālhāda daityaprāṇavināśine |
namaste viṣṇave tubhyaṁ manaseṣṭapradāyine ||
ityekādaśabhirmantraṁ namaskāraṁ samācaret |
jaganmohanatāṁ labhya paripūrṇasukhaṁ labhet ||
sārdha krośapramāṇena pradakṣiṇamathācaret ||7||
atha vrajayātrāprasaṅge vijayavanapradakṣiṇā |
bhaviṣyottare —
vaiśākhaśuklapakṣe tu caturthyāṁ vrajayātrayā |
vijayākhyavanaṁ prāpya prārthayedvidhīpūrvakaṁ ||

prā0ma0 — parājayajarāsandha kṛṣṇāya vijayārthine |


trailokyajayadāyaiva sadā tubhyaṁ namāmyahaṁ ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
sarvadā vijayaṁ tasya jāyate nātra saṁśaya ||8||
tataḥ māyākuṇḍasnānācamanaprārthanamantraḥ —
māyāmohanarūpāya viṣṇuceṣṭāvidhāyine |
namaste tīrtharājāya māyākuṇḍābhidhānaka ||
ityaṣṭabhiḥ paṭhanmantraṁ majjanācamanairnaman |
lakṣīvān putravān loko kalāvān jāyate bhuvi ||
ekakrośapramāṇena pradakṣiṇamathācaret ||9||
atha vana-yātrāprasaṅge nimvavanapradakṣiṇā |
pādme —- bhādrakṛṣṇacaturddaśyāṁ nāma nimvavanaṁ gata ||
prā0ma0 —- gopikāramaṇollāsa saurabhyasukhadāyine |
kṛṣṇāvaimalyasaṁjñāya nimvanāmne namo'stu te ||
iti dvādaśabhirmantraṁ namaskāraṁ samācaret |
sarvadā ramaṇotsāhavaimalyasukhamāpnuyāt ||10||
tato gopikākūpasnānācamanaprārthanamantraḥ —-
prapūrṇadugdhatīrthāya gopikātṛṅa prśāntaye |
namaste gopikākūpa devarṣimunimuktaye ||
iti mantraṁ ṣaḍāvṛtyā majjanācamanairnaman |
sarva-vādhāvinirmukto paramāyu sa jīvati ||11||
tato dhenukuṇḍasnānācamanaprārthanamantraḥ —-
gokrīḍāvimalotsāha kṛṣṇaikhyapradāyine |
namaste dhenukuṇḍāya vāriśaitalyarūpiṇe ||
iti saptadaśāvṛtyā majjanācamanairnaman |
sahasrasaṅkhyakānāṁ ca gavāmadhipatirbhavet ||
sapādakrośamātreṇa pradakṣiṇamathākarot ||12||

atha vrajayātrāprasaṅge gopānavanapradakṣiṇā |


brahmāṇḍe — amāyāṁ jyeṣṭhakṛṣṇe tu gopānavanamāgataḥ |
prā0 ma0 —- gopānavanaśresṭhāya kṛṣṇāhlādavidhāyine |
gopālaramaṇakrīḍāsukhadhāmne namo namaḥ ||
itimantraṁ samuccārya śakravṛtyā namaścaret |
godhanaṁ paripūrṇena sarvadā sukhamāsate ||13||
tato yamunāyāṁ gopānatīrthasnānācanaprārthanamantraḥ —-
āoṁ gogopālatṛṣāśānta ramyavārikalloline |
namaste tīrtharājāya yamunāvaradāyine ||
iti mantraṁ daśāvṛtyā majanācamanairnaman |
putrapautrakalatrādyaiḥ samastasukhamāpnuyāt ||
sārdhakrośadvayenaiva pradakṣiṇamathācaret ||14||
athāgravanapradakṣiṇā |
vāmanapurāṇe —- bhādrakṛṣṇacaturddaśyāmagranāmavanaṁ gataḥ |
prā0ma0 — gopālavimalollāsa kṛṣṇāyāgrasarāya te |
agranāmne vanāyaiva namaste ramyabhūmaye ||
iti mantraṁ daśāvṛtyā namaskāraṁ samācaret |
saṅgrāmavijayī loko janānāmadhipo bhavet ||15||
tato nāradakuṇḍasnānācamanaprārthanamantraḥ —-
nāradasnapanodbhūta |
tīrtharāja namo'stu te |
kuṇḍanāradasaṁjñāya gopālekṣaṇakaṁkṣiṇe ||
iti dvādaśabhirmantraṁ majjanācamanairnaman |
paramokṣamavāpnoti sakaleṣṭasukharyutaḥ ||
krośadvayapramāṇena pradakṣiṇagathākarot ||16||
atha kāmarūvanapradakṣiṇā |
kaurmye —- saptamyāṁ bhādraśukle tu kāmarūvanamāgata ||
prā0 ma0 —- gandharvāpsarasālhāda devarṣisukhavardhine |
kāmarūsukhadhāmne ca namaste ramyabhūmaye ||
iti mantraṁ samucārya saptabhiḥ praṇātiṁcaret |
sakaleṣṭhavaraṁ labdhvā viṣṇusāyujyamāpnuyāt ||17||
tato viśveśvarakuṇḍasnānaprārthanamantraḥ —-
viśveśvaraharisnāna tīrthasaṁjñāya te namaḥ |
trailokyavaradāyaivākhaṇḍasaukhyapradāyine ||
ityekādaśabhirmantramajjanācamanairnaman |
trailokyasukhamālabhya ante viṣṇupadaṁ labhet ||
krośatrayapramāṇena pradakṣiṇāmathācaret ||18 ||
ityevaṁ vrajamaṇḍalaṁ śubhavaraṁ sandāyinī śobhanā
nānāraṇyapradakṣiṇāsukhapradā kāmārthaṁdāmodinī |
dvāraṣoḍaśanirmitākhilasukhālhādā manorthābhidhā khyātā muktipradāyinī
hariratikrīḍotsavā vallabhā ||
śrīmannāradānirmitā vrajavansaukhyā ramāvallabhā
śrīnārāyaṇabhaṭṭanirmitaguṇā yātrā samastābhidhā |
saṅkhyāviśva 13 sahasrakā guṇanidhiyatheṣṭapūrṇārthinī patraṁ ṣaṭnavaśaccā
(196) pūjyamanaghaṁ śrīraṅganāthodbhavaṁ ||19||
idaṁ gopyaṁ mahāgrantha vrajabhaktivilāsakaṁ |
trailokyasukhadaṁ śresṭhaṁ śrīkṛṣṇasya kalevaraṁ ||
atiguhyaprakāreṇa nityameva prapūjayet |
raṅganāthakulobhūtāḥ vrajamandalavāsinaḥ ||
vidhipūrvavidhānena ṣoḍaśāvṛttyanukramāt |
sarvadā sukhsaṁpadbhirlokapūjyāḥ bhavanti hi ||
idaṁ tu pustakaṁ nyasya guhysthāne manorame |
pīyapaṭṭamayenaiva vāsasāccādya pūjayet ||20||
tatrādau granthapūjanaṁ nityameva ṣoḍaśopacāramantrānukramaḥ —-
ṣoḍasāṅgaharermantrairvrajayantraṁ prapūjayet |
udaḍ mukhopaviśyātha sañketābhimukhastathā ||
vihārāsvarūpaśrīkṛṣṇadhyānaṁ —-
gogopālamahotsavādisakalairāveṣṭitaṁ sundaraṁ rāsakrīḍanatatparaṁ
hariharabrahmādhibhiḥ sanstutaṁ |
vande keśavanandasūnumanaghaṁ viśveśvaraṁ mohanaṁ gopīnāṁ
nayanotpalāṁārcītanuṁ rāmānujaṁ kelinaṁ ||
ityekapādastho bhūtvā dhyāyet |
"āoṁ śrīrādhāvallabhāya namaḥ" iti mantreṇārghyaṁ dadyāt |
āoṁ hrauṁ vihāriṇe namaḥ iti mantraṁ
caturbhiḥpaṭhan dvau pārśvau pādyaṁ dadyātā |
āoṁ hrauṁ madanagopālāya namaḥ iti mantramuccārya puṣpāñjalinā puṣpaṁ
dadyāt |
āoṁ hlāṁ keśavāya namaḥ iti mantraṁ pañcabhiruccaran saṅghaṭāsvanena
śaṅkhodake snapanaṁ kuryāt |
āoṁ hraiṁ
vrajotsavāya namaḥ iti mantraṁ daśadhā paṭhan candanenārcayet |
āoṁ hra kṛṣṇāya namaḥ iti mantraṁ paṭhan śatadhā
pradakṣiṇenaikenaikapṛthak tulasīpatraṁ samarpayet |
āoṁ klīṁ rāmānujāya namaḥ iti mantraṁ śatadhā paṭhan dhūpa dadyāt |
āoṁ vrīṁ yaśodānandanāya namaḥ iti mantraṁ caturbhiruccaran dvayoḥ
pārśvayorubhau dīpau nidhārayet |
āoṁ jrīṁ
puṇḍarīkākṣāya nama iti mantramucaran naivedyaṁ samarpayet |
āoṁ glīṁ padmanābhāya namaḥ iti mantraṁ paṭhan tāmbūlaṁ
samarpayet |
āoṁ glāṁ vāsudevāya namaḥ iti mantraṁ navabhiḥ paṭhan ācamanaṁ dadyāt |
āoṁ glaiṁ kirīṭine namaḥ
iti mantraṁ śatadhā paṭhan namaskāraṁ kuryāt |
āoṁ glaiṁ vrajakiśorāya namaḥ iti mantramekaviṁśatyā paṭhannekavattisaṁ
yukkārārttikaṁ kuryāt |
āoṁ klaiṁ dāmodarāya namaḥ iti mantreṇa
viṁśasaṁkhyākākhaṇḍapītākṣatānnītvā pustakayantraṁ
nivedya samarpāyet |
/ nārāyaṇa ramākānta trailokyādhipate namaḥ |
aiśvaryavijayaṁ dehi dhanadhānyaṁ pradehi me ||
iti mantraṁ śatāvṛttyā hṛdaye hyucaran pṛthak |
pītākṣataṁ ca pratyekaṁ nītvā śirasi dhārayet ||
namaskṛtvā vidhānena sakaleṣṭavaraṁ labhet |
raṅganāthakulodbhūto jayaśrīṁ labhate sadā ||
dhanadhānyasamṛddhiṁ ca śreyamāṅgalamutsavaṁ |
prāpnoti manasecchābhiḥ raṅganāthakulodbhavaḥ ||2 1||
anenaiva vidhānena pūjayapi dine dine |
padmā sadā vasedgehe paramāyuḥ sa jīvati ||
anenaiva prakāreṇa sañkeṭavaṭamarcayen kṛṣṇākrīḍāsthalaṁ ramyaṁ
vrajadvāraṁ sukhapradaṁ ||
sarvasaubhāgyasampattiṁ labhate nātra saṁśaya |
vrajamaṇḍalabhūgolaṁ vrajabhaktivilāsakaṁ ||
yantraṁ prapūjayanti sma vrajapūjāphalaṁ labhet |
iti pustakūjāyaḥ vidhānaṁ kathitaṁ śubhaṁ ||
raṅganāthakulodbhūte sarvadā varadāyakaṁ |
idaṁ guhyaprakāreṇa pañcamaṁ gopyagranthakaṁ ||
rakṣayecca prayatnena lakṣmīvān jāyate sadā || iti
pustakapūjāvidhānamāhātmyaṁ ||22||
itīritaṁ bhāskaranandanena hareranujñodbhavanāradena |
pūrṇaṁ cakārātra manoramaṁ śubhaṁ sugopyagranthaṁ vrajabhaktivilāsaṁ ||
śrīkuṇḍamāsthāya manoharasthalaṁ navottaraṁ ṣoḍaśaśacca vatsare |
mahātmyapūrvaṁ ca parikramaṁ śubhaṁ granthaṁ prapūrṇo vrajabhaktināma ||
23||

iti śrīmadbhāskarātmaja śrīnāradāvatāra śrīnārāyaṇabhaṭṭagosvāmiviracite


vrājabhaktivilāse
paramahaṁsasaṁhitodāharaṇe vrajamāhātmyanirūpaṇe vana-
yātrāvrajayātrāprasaṅgike
trayodaśo'dhyāya || (13) grantha saṁpūrṇaṁ ||

You might also like