Sri Kamala Ashtottara Satanama Stotram (108
names of Sri Kamala)
॥ śrīkamalāṣṭottaraśatanāmastotram ॥ ( श्रीकमलाष्टोत्तरशतनामस्
तोत्रम् )
Prologue:- The Divine Mother Śrī Kamalā Devi is the last of the ten cosmic super
powers called “Daśa Mahāvidyās,” and is none other than Śrī Lakṣmī. She is called
the tantric Lakṣmī, and can also be considered a form of Kāli, the first of the ten
cosmic powers. Śrī Kamalā Devi is highly regarded and venerated, for Her
generosity to grant both material and spiritual wealth and prosperity.
This hymn praises Her 108 attributes, which are also documented as Śrī Kamalā
Aṣṭottara Śatanāmāvali and are derived from this stotram. It is very important to
study and contemplate on the attributes while reciting the stotram, in order to gain
the benefits.
śrīśiva uvāca (श्रीशिव उवाच) :-
śatam-aṣṭottaraṃ nāmnāṃ kamalāyā varānane ।
pravakṣyāmy-ati-guhyaṃ hi na kadāpi prakāśayet ॥ 1 ॥
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगु ह्यं हि न कदापि प्रकाशये त् ॥ १ ॥
Lord Śiva spoke, Oh Dear Devi, Please listen attentively and I shall reveal the most
secretive and illuminating one hundred and eight (108) names and attributes of Śrī
Kamalā Devi that are effective at all times and can be recited to obtain unlimited
wealth and prosperity.
The verses (ślokas) 2 to 17 below are described in the Śrī Kamalā aṣṭottara
śatanāmāvali, which is derived from this stotram (hymn).
Mahā-māyā mahā-lakṣmīr-mahāvāṇī maheśvarī ।
mahādevī mahā-rātrir-mahiṣāsura-mardinī ॥ 2 ॥
महामाया महालक्ष्मीर्महावाणी महे श्वरी ।
महादे वी महारात्रिर्महिषासु रमर्दिनी ॥ २ ॥
Kāla-rātriḥ kuhūḥ pūrṇā nandā''dyā bhadrikā niśā ।
jayā riktā mahā-śaktir-deva-mātā kṛśodarī ॥ 3 ॥
कालरात्रिः कुहःू पूर्णा नन्दाऽऽद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्दे वमाता कृशोदरी ॥ ३ ॥
śacīndrāṇī śakranutā śaṅkara-priya-vallabhā ।
mahā-varāha-jananī madanonmathinī mahī ॥ 4 ॥
शचीन्द्राणी शक् रनु ता शङ्करप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥
vaikuṇṭha-nātha-ramaṇī viṣṇu-vakṣaḥ-sthala-sthitā ।
viśveśvarī viśvamātā varadā'bhayadā śivā ॥ 5 ॥
वै कुण्ठनाथरमणी विष्णु वक्षःस्थलस्थिता ।
विश्वे श्वरी विश्वमाता वरदाऽभयदा शिवा ॥ ५ ॥
śūlinī cakriṇī mā ca pāśinī śaṅkhadhāriṇī ।
gadinī muṇḍamālā ca kamalā karuṇālayā ॥ 6 ॥
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मु ण्डमाला च कमला करुणालया ॥ ६ ॥
padmākṣa-dhāriṇī hyambā mahā-viṣṇu-priyaṅkarī ।
golokanātha-ramaṇī golokeśvara-pūjitā ॥ 7 ॥
पद्माक्षधारिणी ह्यम्बा महाविष्णु प्रियङ्करी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७ ॥
gayā gaṅgā ca yamunā gomatī garuḍāsanā ।
gaṇḍakī sarayūs-tāpī revā caiva payasvinī ॥ 8 ॥
गया गङ्गा च यमु ना गोमती गरुडासना ।
गण्डकी सरयूस्तापी रे वा चै व पयस्विनी ॥ ८ ॥
narmadā caiva kāverī kedāra-sthala-vāsinī ।
kiśorī keśavanutā mahendra-pari-vanditā ॥ 9 ॥
नर्मदा चै व कावे री केदारस्थलवासिनी ।
किशोरी केशवनु ता महे न्द्रपरिवन्दिता ॥ ९ ॥
Brahmādi-deva-nirmāṇa-kāriṇī veda-pūjitā ।
koṭi-brahmāṇḍa-madhyasthā koṭi-brahmāṇḍa-kāriṇī ॥ 10 ॥
ब्रह्मादिदे वनिर्माणकारिणी वे दपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥
śruti-rūpā śrutikarī śruti-smṛti-parāyaṇā ।
indirā sindhu-tanayā mātaṅgī loka-mātṛkā ॥ 11 ॥
श्रुतिरूपा श्रुतिकरी श्रुतिस्मृ तिपरायणा ।
इन्दिरा सिन्धु तनया मातङ्गी लोकमातृ का ॥ ११ ॥
triloka-jananī tantrā tantra-mantra-svarūpiṇī ।
taruṇī ca tamohantrī maṅgalā maṅgalāyanā ॥ 12 ॥
त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२ ॥
madhu-kaiṭabha-mathanī śumbh-āsura-vināśinī ।
niśumbhādi harā mātā hari-śaṅkara-pūjitā ॥ 13 ॥
मधु कैटभमथनी शु म्भासु रविनाशिनी ।
निशु म्भादि हरा माता हरिशङ्करपूजिता ॥ १३ ॥
sarva-deva-mayī sarvā śaraṇāgata-pālinī ।
śaraṇyā śambhu-vanitā sindhu-tīra-nivāsinī ॥ 14 ॥
सर्वदे वमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भु वनिता सिन्धु तीरनिवासिनी ॥ १४ ॥
gandharva-gāna-rasikā gītā govinda-vallabhā ।
trailokya-pālinī tattva-rūpā tāruṇya-pūritā ॥ 15 ॥
गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५ ॥
candrāvalī candra-mukhī candrikā candra-pūjitā ।
candrā śaśāṅka-bhaginī gīta-vādya-parāyaṇā ॥ 16 ॥
चन्द्रावली चन्द्रमु खी चन्द्रिका चन्द्रपूजिता ।
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६ ॥
sṛṣṭi-rūpā sṛṣṭi-karī sṛṣṭi-saṃhāra-kāriṇī ।
iti te kathitaṃ devi ramā-nāma-śat-āṣṭakam ॥ 17 ॥
सृ ष्टिरूपा सृ ष्टिकरी सृ ष्टिसंहारकारिणी ।
इति ते कथितं दे वि रमानामशताष्टकम् ॥ १७ ॥
This is the illustration of the 108 names and attributes of the Divine Mother Ramā.
tri-sandhyaṃ prayato bhūtvā paṭhed-etat-samāhitaḥ ।
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty-asaṃśayam ॥ 18 ॥
त्रिसन्ध्यं प्रयतो भूत्वा पठे देतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १८ ॥
This stotram should be recited at dawn, noon and dusk to become effective and
manifest its full benefits. All that one wishes and desires will soon take form and get
accomplished. Have no doubts about it and be assured of its efficacy.
imaṃ stavaṃ yaḥ paṭhatīha martyo vaikuṇṭha-patnyāḥ paras-ādareṇa ।
dhanādhipādyaiḥ pari-vanditaḥ syāt prayāsyati śrī-padam-antakāle ॥ 19 ॥
इमं स्तवं यः पठतीह मर्त्यो वै कुण्ठपत्न्याः परसादरे ण ।
धनाधिपाद्यै ः परिवन्दितः स्यात् प्रयास्यति श्रीपदमन्तकाले ॥ १९ ॥
One who continues to recite the stotram will become enormously rich and famous,
attains praise and adoration from everyone effortlessly, by the grace of uttering the
names of Śrī Kamalā. The devotee ultimately gains salvation after death and
continues to receive the care of Śrī Kamalā (Lakṣmī) for eternity.
iti śrīkamalāṣṭottaraśatanāmastotraṃ sampūrṇam ॥
इति श्रीकमलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
(Thus ends the Śrī Kamalā aṣṭottara śatanāma stotraṃ)