śrī-śrī-bhakti-rasāmṛta-sindhuḥ
pūrva-vibhāgaḥ
This edition is entirely based on Haridas Das’s edition. (Nabadwip : Haribol Kutir, 462 Gaurābda
= 1951). I have supplemented some of the commentaries with the anvaya provided by
Bhaktisiddhanta Saraswati in his edition of the Chaitanya Charitamrita. I have not done this for
every available verse, though I may do so in the future. (Jan Brzezinski 2003-12-20)
Haridas Das has not given a detailed explanation of the sources he used in producing his edition,
though he occasionally notes alternative readings. The only references I could find are to
manuscripts of Vishwanath’s commentary found in the Boro Oriya and Ganga Mata Maths in
Puri. He designates these as ka and kha respectively. Where I have noted them (i.e., only where
considered credible), I have substituted a and b for ka and kha. (Jan Brzezinski 2004-09-25)
--o)0(o--
Page 1
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-śrī-bhakti-rasāmṛta-sindhuḥ
—o)0(o—
bhagavad-bhakti-bheda-nirūpakaḥ
pūrva-vibhāgaḥ
—o)0(o—
prathama-laharī sāmānya-bhaktiḥ
śrī-śrī-rādhā-govinda-devau vijayete
|| 1.1.1 ||
akhila-rasāmṛta-mūrtiḥ prasṛmara-ruci-ruddha-tārakā-pāliḥ |
kalita-śyāmā-lalito rādhā-preyān vidhur jayati ||
śrī-jīvaḥ (durgama-saṅgaminī):
śrī-rādhā-dāmodarau jayataḥ |
sanātana-samo yasya jyāyān śrīmān sanātanaḥ |
śrī-vallabho’nujaḥ so’sau śrī-rūpo jīva-sad-gatiḥ ||
atha śrīmān so’yaṁ grantha-kāraḥ sakala-bhāgavata-loka-hitābhilāṣa-paravaśatayā prakāśitaiḥ
sva-hṛdaya-divya-kamala-koṣa-vilāsibhiḥ śrīmad-bhāgavata-rasair eva bhakti-rasāmṛta-sindhu-
nāmānaṁ grantham apūrva-racanam ācinvānas tad-varṇayitavyasyaiva ca sarvottamatāṁ
niścinvānas tad-vyañjanayaiva niścinvānas tad-vyañjanayaiva maṅgalam āsañjayati | evaṁ sarva
eva grantho’yaṁ maṅgala-rūpa iti ca vijñāpayati—akhileti | vidhuḥ śrī-kṛṣṇo jayati sarvotkarṣeṇa
vartate | yadyapi vidhuḥ śrīvatsa-lāñchana iti sāmānya-bhagavad-āvirbhāva-paryāyas tathāpi
vidhunoti khaṇḍayati sarva-duḥkham atikrāmati sarvaṁ ceti | yad vā, vidadhāti karoti sarva-
sukhaṁ sarvaṁ ceti nirukteḥ saryavasāne vicāryamāṇe tatraiva viśrānteḥ | asurāṇām api mukti-
pradatvena sva-vaibhavātikrānta-sarvatvena paramāpūrva-sva-prema-mahā-sukha-paryanta-
sukha-vistārakatvena svayaṁ bhagavattvena svayaṁ bhagavattvena ca tasyaiva prasiddheḥ | ata
evāmareṇāpi tat-prādhānyenaiva tāni nāmāni proktāni—vasudevo’sya janakaḥ ity ādy ukteḥ |
etad eva sarvaṁ jayaty arthena spaṣṭīkṛtam | sarvotkarṣeṇa vṛttir nāma tat tad eveti | ata eva
prākaṭya-samaya-mātra-dṛṣṭyā yā lokasyāpratītis tasyā nirāsako’yaṁ vartamāna-prayogaḥ | tathā
ca pramāṇāni—vijaya-ratha-kuṭumba ity ādau yam iha nirīkṣya hatā gatāḥ sva-rūpam [bhā.pu.
1.9.39] iti |
Page 2
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
svayaṁ tv asāmyātiśayas tryadhīśaḥ
svārājya-lakṣmy-āpta-samasta-kāmaḥ |
baliṁ haradbhiś cira-loka-pālaiḥ
kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ || [bhā.pu.3.2.21] iti |
yasyānanaṁ makara-kuṇḍala-cāru-karṇa-
bhrājat-kapola-subhagaṁ savilāsa-hāsam |
nityotsavaṁ na tatṛpur dṛśibhiḥ pibantyo
nāryo narāś ca muditāḥ kupitā nimeś ca || [bhā.pu. 9.24.65] iti |
kā stry aṅga te kala-padāyata-mūrcchitena
sammohitā ‘ryapadavīṁ na calet trilokyām |
trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ
yad go-dvija-druma-mṛgān pulakāny abibhrat || [bhā.pu. 10.29.40] iti |
yan martya-līlaupayikaṁ sva-yoga-
māyā-balaṁ darśayatā gṛhītam |
vismāpanaṁ svasya ca saubhagarddheḥ
paraṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam || [bhā.pu. 3.2.12] iti |
ete cāṁśa-kalāḥ puṁsaḥ kṛṣṇas tu bhagavān svayam || [bhā.pu. 1.3.28] iti |
jayati jana-nivāso devakī-janma-vāda [bhā.pu. 10.90.48] ity-ādīni śrī-bhāgavate |
atha tat-tad-utkarṣa-hetuṁ svarūpa-lakṣaṇam āha—akhilā rasā vakṣyamāṇāḥ śāntādyā dvādaśa
yasmin tādṛśam amṛtaṁ paramānanda eva mūrtir yasya saḥ | ānanda-mūrtim upaguhya [bhā.pu.
10.41.28] iti, tvayy eva nitya-sukha-bodha-tanāv anante [bhā.pu. 10.14.22] iti, mallānām aśaniḥ
[bhā.pu. 10.43.17] ity ādi śrī-bhāgavatāt | tasmāt kṛṣṇa eva paro devas taṁ dhyāyet taṁ rasayet
iti śrī-gopāla-tāpanībhyaś ca | tatrāpi rasa-viśeṣa-viśiṣṭa-parikara-vaiśiṣṭyenāvirbhāva-vaiśiṣṭyaṁ
dṛśyate | ata evādi-rasa-viśeṣa-viśiṣṭa-sambandhena nitarām | yathā—
gopyas tapaḥ kim acaran yad amuṣya rūpaṁ
lāvaṇya-sāram asamordhvam ananya-siddham |
dṛgbhiḥ pibanty anusavābhinavaṁ durāpam
ekānta-dhāma yaśasaḥ śriya aiśvarasya || [bhā.pu. 10.44.14]
trailokya-lakṣmy-eka-padaṁ vapur dadhat [bhā.pu. 10.32.14], tatrātiśuśubhe tābhiḥ [bhā.pu.
10.33.6] ity ādi śrī-bhāgavate | tāsu ca gopīṣu mukhyā daśa bhaviṣyottare śrūyante—
gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā || iti |
Page 3
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśākhā dhyāna-niṣṭhiketi pāṭhāntaram | tatheti daśamy api tārakā-nāmny evety arthaḥ | daśamīty
apy ekaṁ nāma vā | skānda-prahlāda-saṁhitā-dvārakā-māhātmye ca—lalitovāca ity ādau
mukhyāsv aṣṭāsu pūrvoktābho’nyā lalitā-śyāmalā-śaivyā-padmā-bhadrāś ca śrūyante | pūrvoktās
tu rādhā-dhanyā-viśākhāś ca | tad etad abhipretya tatrāpi mukhya-mukhyābhir uttarottara-
vaiśiṣṭyaṁ darśayitum avara-mukhye dve tārakā-pālī tāvan niṣkṛṣya tābhyāṁ vaiśiṣṭyam āha—
prasṛmarābhiḥ prasaraṇa-śīlābhī rucibhiḥ kāntibhī ruddhe vaśīkṛte tārakā-pālī yena saḥ | pāliketi
tu saṁjāyāṁ kan-vidhānāt | pālīti dīrgānto’pi kvacid dṛśyate |
atha madhyama-mukhyābhyām āha—kalite ātma-sātkṛte śyāmā śyāmalā lalitā ca yena saḥ | atha
parama-mukhyayāha rādhāyāḥ preyān atiśayena prīti-kartā—igupadhajñāprīkiraḥ kaḥ iti kartari
ka-pratyaya-vidheḥ | ata evāsyā evāsādhāraṇyam ālokya pūrvavad yugmatvenāpi neyaṁ nirdiṣṭā |
atas tasyā eva prādhānyaṁ kārttika-māhātmye uttara-khaṇḍe tat-kuṇḍa-prasaṅge—
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ priyaṁ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā || iti |
ata eva mātsya-skāndādau śaktitva-sādhāraṇyenābhinnatayā gaṇanāyām api tasyā eva vṛndāvane
prādhānyābhiprāyeṇāha—rukmiṇī dvāravatyāṁ tu rādhā vṛndāvane vane iti | tathā ca bṛhad-
gautamīye tasyā eva mantra-kathane—
devī kṛṣṇa-mayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ saṁmohinī parā || iti |
ṛk-pariśiṣṭa-śrutāv api—rādhayā mādhavo devo mādhavenaiva rādhikā, vibhrājante janeṣv ā iti |
ata evāhuḥ—anayārādhito nūnam [bhā.pu. 10.30.28] ity ādi |
atha śleṣārtha-vyākhyā—tatraika-śleṣeṇopamāṁ sūcayaṁs tayārtha-viśeṣaṁ puṣṇāti | sarva-
laukikātīte’pi tasmin laukikārtha-viśeṣopamā-dvārā lokānāṁ buddhi-praveśaḥ syād iti kenāpy
aṁśenopameyam | sarva-tamas-tāpaja-duḥkha-śamakatvena sarva-sukhadatvena ca tatra
pūrvavan nirukti-paryavasāne vicāryamāṇe rākāpater eva vidhutvaṁ mukhyaṁ paryavasyatīti
sarvataḥ prabhāvāt pūrṇatamāṁśena ca | evaṁ sūryādīnāṁ tāpa-śamatvādi nāstīti nopamāna-
yogyatā, tato vidhuḥ sarvata utkarṣeṇa vartate iti labhyate | vartamāna-prayogāṁśas tu praty-ṛtu-
rājam eva tat-tad-rūpatayānuvṛtteḥ | evaṁ viśeṣye sāmyaṁ darśayitvā viśeṣaṇe’pi sāmyaṁ
darśayati—akhilety ādibhiḥ | akhilo’khaṇḍo rasa āsvādo yatra tādṛśam amṛtaṁ pīyūṣaṁ, tad-
ātmikaiva mūrtir maṇḍalaṁ yasya | atra śabdena sāmyaṁ rasanīyatvāṁśenārthenāpi yojyam |
tathā prasṛmarābhī rucibhiḥ kāntibhī ruddhāvṛtā tārakāṇāṁ pāliḥ śreṇī yeneti pūrvavan nija-
kānti-vaśīkṛta-kāntimatī-gaṇa-virājamānatvāṁśenāpi jñeyam | tathā—śyāmā tu vālgulau
aprasūtāṅganāyāṁ ca tathā soma-latauṣadhau | trivṛtā-śārivā-gundrā-niśā-kṛṣṇā-priyaṅguṣu iti
viśva-prakāśāt | kalitam urīkṛtaṁ śyāmāyā rātrer lalitaṁ vilāso yeneti rātri-vilāsitvenāpi jñeyam |
tathā rādhāyāṁ viśākhā-nāmnyāṁ tārāyāṁ preyān adhika-prītimān ṛturāja-pūrṇimāyāṁ tad-
anugāmitvāt iti tad-anugati-mātra-sādhya-sva-vaibhava-vijñatvāṁśenāpi jñeyam | upamānasya
Page 4
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
caitāni viśeṣaṇāny utkarṣa-vācakāni—sūryādes tādṛśa-mūrtitvābhāvāt tārā-nāśana-kriyatvena tat-
sāhitya-śobhitvābhāvāt sukha-viśeṣa-kara-rātri-vilāsābhāvāt tādṛśa-vijñatvānabhivyakteś ceti |
siddhānta-rasa-bhāvānāṁ dhvany-alaṅkārayor api |
anantatvāt sphuṭatvāc ca vyajyate durgamaṁ tv iha ||
likhanaṁ sarvam evāsminn āśaṅkānāśagarbhitam |
vṛthātva-śaṅkayā tv atra nāvadhyeyam abuddhibhiḥ ||
grantha-kṛtāṁ svārasyāt katicit pāṭhās tu ye mayā tyaktāḥ |
nātrāniṣṭhaṁ cintyaṁ cintyaṁ teṣām abhīṣṭaṁ hi ||1||
mukundaḥ (artha-ratnālpa-dīpikā):
lokaṁ gopyaṁ sumadhura-rasaṁ svādayan yo’vatīrṇo
dhanye gauḍe vraja-pati-sutaḥ kṛṣṇa-caitanya-nāmā |
ācāṇḍālāt sakala-jagati prema-bhakteḥ pradātā
kāruṇyābdhir vasatu hṛdi sa śrī-śacīnandano me ||
śrī-rādhikā-mādhavikā-vasantaṁ vrajākṣi-padma-bandhum |
rasajña-bhaktaugha-cakora-candraṁ namāmy ahaṁ nanda-tanujam īśvaram ||
durgamaṁ sugamaṁ tattvaṁ bhaved yasya prasādataḥ |
rādhā-kṛṣṇa-rase magnaṁ śrīmad-rūpaṁ namāmi tam ||
rāgānugāmi-bhajanollāsa-mānasānāṁ
śrī-rādhayā saha sadā smaratāṁ vrajendum |
śrī-rūpa-pāda-kamalāśrita-cetasāṁ me
cittaṁ satāṁ madhukarīyatu pāda-padme ||
atha śrīmad-granthakāraḥ śrī-śrī-caitanya-devasya kṛpayā prakāśita-śrī-kṛṣṇa-rasa-
varṇanātmakatayātyadbhutatamaṁ bhakti-rasāmṛta-sindhu-nāmānaṁ granthaṁ sarva-bhāgavata-
loka-hitābhilāṣa-paravaśatayā kurvan prathamaṁ tāvat svābhīpsita-paripūrtyai sveṣṭa-deva-
saṅkīrtana-rūpaṁ maṅgalam ācarati | tenaiva ca granthārthaś ca saṅkṣepato darśayati—akhileti |
vidhuḥ śrī-kṛṣṇo jayati—māyā-śaktyānanta-koṭi-brahmāṇḍāni, cic-chaktyākhya-svarūpa-śaktyā
vaikuṇṭhādi-mahā-līlāḥ svarūpeṇa prābhava-vaibhava-mahāvasthākhya-svāṁśa-vilāsān, sva-
śaktyāveśena pṛthvādi-śaktyāveśāvatārān vidadhāti karoti prakāśayatīti vidhur iti vidhu-
śabdasyāsaṅkoca-vṛttyā tatraiva paryavasānam | tasyaivāvatārāvatārāvatārinām aṁśitvāc ca |
jayati iti padena—sva-sva-lokeṣu tat-tat-parikara-sambandhato guṇān darśayadbhyas tat-tad-
avatāri-nāyakebhya utkarṣeṇa dvārakādau mathurādau gokule pūrṇān pūrṇatarān pūrṇatamān
guṇān krameṇa prakāśayan sadā virājata ity uktam | namaskāraś cākṣiptas taṁ prati nato’smīti |
tatra svayaṁ bhagavat-tattva-sarvāvatārādi-kāraṇatvayoḥ—
īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ |
Page 5
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
anādir ādir govindaḥ sarva-kāraṇa-kāraṇam || [bra.saṁ. 5.1]
ity ādi brahma-saṁhitādi-vacanāni pramāṇam | sva-sva-parikarair gokulādiṣu sadā virājamānatve
—
aho alaṁ ślāghyatamaṁ yadoḥ kulam
aho alaṁ puṇyatamaṁ madhor vanam |
yad eṣa puṁsām ṛṣabhaḥ śriyaḥ patiḥ
sva-janmanā caṅkramaṇena cāñcati || [bhā.pu. 1.10.26] ity-ādīni vacanāni |
nanu, gokula-mathurādiṣu bahu-vidha-bhaktair ekaḥ kahtaṁ sadā vartate | bālya-paugaṇḍa-bhāk-
kiśora-svarūpeṣu katamo’yaṁ prakāśas tatrāha—akhileti | akhilānāṁ pañca-vidhānāṁ
bhaktānāṁ ye rasāḥ, śāntaḥ prītiḥ preyān vatsalo madhuraś ceti pañca mukhyāḥ | hāso’dbhuto
vīraḥ karuṇo raduro bhayānako bībhatsa iti sapta gauṇāḥ—evaṁ dvādaśa-bhedās ta eva hlādinī-
śakti-vṛtti-rūpatvād amṛtaḥ paramānandas tad-rūpā mūrtir yasya | sarva-rasānāṁ viṣayatvād
āśrayatvāc ca tan-mūrtitvaṁ tasya nānā-prakāśavattvena dharmī kiśora eva sarva-bhakta-sukha-
hetur ity arthaḥ | dharmitve’py asyāsamordhva-prema-rūpa-guṇāyāḥ sukhārthaṁ ceṣṭādīni
bodhayituṁ—prasṛmarety ādi-pada-trayam | prasṛmarābhī rucibhī ruddhe vaśīkṛte tārakā-pālī
yena saḥ | tārakā-pālyoḥ kathanaṁ śrī-rādhāyā anya-vipakṣa-taṭastha-vraja-devīnām
upalakṣaṇam | rādhayā saha svacchanda-vihārāya rasopakaraṇa-bhūtā vaśīkṛtā ity arthaḥ | kalite
pūrvoktābhyāṁ parama-premāspadatayā gṛhīte śyāmā-lalite yena saḥ | śyāmāyāḥ kathanaṁ śrī-
rādhāya anya-suhṛt-pakṣāṇām upalakṣaṇam | lalitāyās tu tad-anya-sakhīnām | tatrāpi suhṛt-
pakṣāṇām sakhīnāṁ kṛṣṇe premādhikyāl lalitāyā uttarotroktiḥ | preyān rādhāyām atiśayena prīti-
kartā | ata evāsyā asādhāraṇyam ālokya pūrvavad yugmatvena neyaṁ nirdiṣṭā | asyāḥ sambandhe
kṛṣṇasya saundaryādi-guṇānāṁ paramotkarṣaś ca bodhitaḥ | pūrṇa-premṇaiva pūrṇa-
prakāśaucityāt | śrī-rādhāyāḥ sarva-vraja-devībhyaḥ prema-rūpa-guṇair ādhikyaṁ yathojjvala-
nīlamaṇau—mahā-bhāva-svarūpeyaṁ guṇair atigarīyasī [u.nī. 4.2] iti | pādme ca—
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ priyaṁ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā || iti |
ata eva mātsye—rukmiṇī dvāravatyāṁ tu rādhā vṛndāvane vane iti | tathā ca bṛhad-gautamīye
tasyā eva mantra-kathane—
devī kṛṣṇa-mayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ saṁmohinī parā || iti |
tat-sambandhe kṛṣṇa-guṇotkarṣo, yathā ṛk-pariśiṣṭa-śrutau—rādhayā mādhavo devo
mādhavenaiva rādhikā, vibhrājante janeṣv ā iti | atra candra-varṇana-rūpo
dvitīyo’rtho’prākaraṇikatvād vyajyaḥ | tat-pakṣe vyākhyā—vidhunoti khaṇḍayati tāpaja-
duḥkham iti nirukter asaṅkocena pūrṇa-candro labhyate | jayati tāpātmakatvāt sūryāder utkarṣeṇa
vartate | pratipūrṇimāyāṁ tat-tad-rūpatayā prakāśād vartamāna-prayogaḥ | akhila-raso
Page 6
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
madhurādyā yasmiṁs tad-amṛtamayī mūrtir maṇḍalaṁ yasya saḥ | tamas-tāpaja-duḥkha-śānti-
pūrvaka-sarva-jana-sukha-hetur ity arthaḥ | tathā prasṛmarābhī rucibhir jyotsnābhī ruddhā āvṛtā
tārakāṇāṁ pālir yena | tathā kalitam prakaṭitaṁ śyāmāyā rātrer lalitaṁ vilāso yena | tathā rādhā-
preyān rādhāyāḥ viśākhā-nāmnyāṁ tārāyāṁ preyān adhika-prītimān iti | ṛturāja-pūrṇimāyāṁ tad-
anugāmitvāc candrasya paramotkarṣaś ca darśitaḥ | atropamālaṅkāraḥ śabda-śakti-mūlānuraṇana-
rūpa-dhvaniḥ |
yat-prasādaṁ vinātratyā arthāḥ sarve sudurgamāḥ |
svayaṁ sphorayatāṁ prītaḥ śrīmad-rūpaḥ sa tān mayi ||1||
viśvanāthaḥ (bhakti-sāra-pradarśinī):
śrī-kṛṣṇāya namaḥ |
namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase |
yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ ||
śrī-caitanya-mukhodgīrṇā hare-kṛṣṇeti varṇakāḥ |
majjayanto jagat premṇi vijayantāṁ tad-āhvayāḥ ||
atha so’yaṁ nikhila-sahṛdaya-hṛdya-samudaya-hṛdayālaṅkāraḥ sakala-kavi-maṇḍalākhaṇḍalo
bhagavan-nirdeśa-parama-maṅgala-sudhā-dhārā-paramparayā nirmīyamāṇe pratyūha-
tāpānudgamake’py asmin granthe sadācāra-sammānanārtham avaśya-kartavya-maṅgalācaraṇam
apy anuṣañjayati—akhileti | vidhuḥ—śrī-kṛṣṇo jayati | sarvotkarṣeṇa vartate | yadyapi vidhuḥ śrī-
vatsa-lāñchana ity abhidhānāt vidhu-śabdaḥ sarva-bhagavat-para eva, tathāpi rādhā-preyān ity
ādy asādhāraṇa-viśeṣaṇaiḥ śrī-kṛṣṇam eva pratipādayatīti jñeyam | tad-utkarṣa-hetuṁ svarūpa-
lakṣaṇam āha—akhilā rasā vakṣyamāṇāḥ śāntādyā dvādaśa yasmin tādṛśam amṛtaṁ
paramānanda eva mūrtir yasya saḥ | tatrāpi rasa-viśeṣa-viśiṣṭa-parikara-vaiśiṣṭyenāvirbhāva-
vaiśiṣṭyaṁ dṛśyate | ata evādi-rasa-viśeṣa-viśiṣṭa-parikara-sambandhena nitarām | yathā daśame
—
gopyas tapaḥ kim acaran yad amuṣya rūpaṁ
lāvaṇya-sāram asamordhvam ananya-siddham |
dṛgbhiḥ pibanty anusavābhinavaṁ durāpam
ekānta-dhāma yaśasaḥ śriya aiśvarasya || [bhā.pu. 10.44.14] iti |
trailokya-lakṣmyaika-padaṁ vapur dadhat [bhā.pu. 10.32.14] ity ādi |
tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ [bhā.pu. 10.33.6] ity ādi |
tāsu gopīṣu mukhyā daśa bhavaiṣyottare śrūyate—
gopālī pālikā dhanyā viśākhānyā dhaniṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā || iti |
Page 7
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tatheti daśamy api tārakā-nāmny evety arthaḥ | daśamīty ekaṁ nāma vā | skānde prahlāda-
saṁhitāyāṁ dvārakā-māhātmye ca—lalitovāca ity ādau mukhyāsv aṣṭasu pūrvoktābhyo’nyā
lalitā-śyāmalā-śaivyā-padmā-bhadrāś ca śrūyante | pūrvoktās tu rādhā-dhanyā-viśākhāś ca | tad
etad abhipretya tatrāpi mukhyāmukhyābhir uttarottara-vaiśiṣṭyaṁ darśayitum avara-mukhyātvaṁ
tāvan niṣkṛṣya tābhyāṁ vaiśiṣṭyam āha—prasṛmarābhiḥ prasaraṇa-śīlābhī rucibhiḥ kāntibhī
ruddhe vaśīkṛte tārakā-pālī-nāmnyau yūtheśvaryau yena saḥ |
atha madhyama-mukhyābhyām āha—kalite svīkṛte śyāmā śyāmā-lalite yena saḥ |
atha parama-mukhyāyā vaiśiṣṭyam āha—rādhāyāḥ preyān atiśayena prīti-kartā |
igupadhajñāprīkiraḥ kaḥ iti kartari ka-pratyaya-vidheḥ | ata evāsyā evāsādhāraṇyam ālokya
pūrvavad yugmatvenāpi neyaṁ nirdiṣṭā | atas tasyā eva prādhānyaṁ pādmottara-khaṇḍe kārttika-
māhātmye tat-kuṇḍa-prasaṅge—
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ priyaṁ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā || iti |
ata eva mātsya-purāṇe śaktitva-sādhāraṇyenābhinnatayā gaṇanāyām api tasyā eva vṛndāvane
prādhānyābhiprāyeṇāha—rukmiṇī dvāravatyāṁ tu rādhā vṛndāvane vane iti | tathā ca bṛhad-
gautamīye tasyā eva mantra-kathane—
devī kṛṣṇa-mayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ saṁmohinī parā || iti |
ṛk-pariśiṣṭa-śrutāv api—rādhayā mādhavo devo mādhavenaiva rādhikā, vibhrājante janeṣv ā iti |
ataeva daśame gopya āhuḥ—anayārādhito nūnaṁ bhagavān harir īśvaraḥ [bhā.pu. 10.30.28] iti |
sarvalaukikālaukikātīto’pi tasmin laukikārtha-viśeṣopamā-dvārā lokānāṁ buddhi-praveśaḥ syād
iti kenāpy aṁśenopamānam āha |
pakṣe, vidhuś candro jayati sarvotkarṣeṇa vartate | evaṁ viśeṣye sāmyaṁ darśayitvā viśeṣaṇe’pi
sāmyaṁ darśayati | akhilo’khaṇḍo rasa āsvādo yatra tādṛśam amṛtaṁ pīyūṣaṁ, tad-ātmikaiva
mūrtir yasya | tārakā-pālīḥ tārakā-śreṇī | atra śabda-sāmyaṁ rasanīyatvāṁśenā-rthenāpi yojyam |
tathā prasṛmarābhī rucibhiḥ kāntibhī ruddhāvṛtā tārakāṇāṁ pālir yena sa iti pūrvavan nija-
kāntimat-tārā-gaṇa-virājamānatvāṁśenārthenāpi jñeyam | viśva-prakāśe śyāmā-śabdo rātri-
paryāyaḥ | kalitam urīkṛtaṁ śyāmāyā rātrer lalitaṁ vilāso yena saḥ | iti rātri-vilāsitvenāpi
sāmyaṁ jñeyam | tathā rādhāyāṁ viśākhā-nāmnyāṁ tārāyāṁ preyān atiprītimān ||1||
siddhānta-sarasvatī : akhila-rasāmṛta-mūrtiḥ akhilāḥ śāntādyāḥ pañca mukhya-rasāḥ hāsyādyāḥ
sapta guṇa-rasāś ca yasmin tad eva amṛtaṁ paramānanda eva mūrtiḥ yasya saḥ | prasṛmara-ruci-
ruddha-tārakā-pāliḥ prasṛmarābhiḥ prasaraṇa-śīlābhiḥ rucibhiḥ kāntibhiḥ ruddhe vaśīkṛte tārakā-
pālī yena saḥ | kalita-śyāma-lalitaḥ kalite ātma-sātkṛte śyāmā ca lalitā ca yena saḥ | rādhā-preyān
rādhāyāḥ preyān priyatamaḥ vidhuḥ kṛṣṇa-candro jayati (anubhāṣya 2.8.141) ||1||
Page 8
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.1.2 ||
hṛdi yasya preraṇayā pravartito’haṁ varāka-rūpo’pi |
tasya hareḥ pada-kamalaṁ vande caitanya-devasya ||
śrī-jīvaḥ: atha nija-bhakti-pravartanena kali-yuga-pāvanāvatāraṁ viśeṣataḥ svāśraya-caraṇa-
kamalaṁ śrī-śrī-caitanya-devaṁ bhagavantaṁ namaskaroti—hṛdīti | hṛdi yasya preraṇayā
pravartito’smin sandarbha iti śeṣaḥ | varāketi svayaṁ dainyoktaṁ, sarasvatī tu tad-asahamānā
varaṁ śreṣṭham ā samyak kāyati śabdāyata iti | tad-dvāreṇaiva taṁ stāvayati mat-kavitāyām api
tat-preraṇayaivātra pravṛttiḥ syān nāyathety aper arthaḥ ||2||
mukundaḥ: atidurbodha-bhakti-rasa-nirūpaṇe ayogya-mānī śrī-kṛṣṇa-caitanyasya kṛpayā tat
sambhāvayan taṁ ca nanda-nandatavena bodhayan bhūyo’pi maṅgalam ācarati—hṛdīti | tasya
hareḥ śrī-kṛṣṇasya pada-kamalaṁ vande | tasya kasya ? yasya hṛdi preraṇayātra rasa-varṇane
pravṛttiḥ | atrety arthād adhyāhāryam | kīdṛg apy ahaṁ varāka-rūpo’pi varāka-svabhāve’pi—
rūpaṁ svabhāva-saundarye iti viśvaḥ | sādṛśyārthe rūpa-pratyayaḥ—varāka-sadṛśo’pi | pakṣe,
varākaś cāsau rūpo rūpākhyaḥ sa iti sva-nāmnaḥ sva-granthe prakaṭanam | varākasyāpi mama
brahma-śivādi-durgame’py arthe niyojakatveneśvarasyaivaitat-kartṛtvam | na tu mameti kaver
vinayena bhagavad-aiśvaryasya sūcikoktiḥ |
nanu jayatīty anena kṛṣṇas tvayā vandito’sti, punaḥ kimarthaṁ vandanam iti cet tatrāha—
caitanya devasya | yo’sau rādhā-preyān śrī-kṛṣṇa iha khalu trividha-tāpais tāpitān janān bhajana-
gandham apy ajānato mahā-kṛpālu-maulitvāt tāpa-śamana-pūrvakaṁ dāsya-sakhyādi-bhaktau
svayam ācaraṇādinā pravartanecchus tatra pravṛttebhyas tat-tad-bhakti-rasa-mahāmṛta-laharī-
vitaraṇāya rādhādi-nija-madhura-rasa-parivārāṇāṁ mahā-bhāvāḍhyānāṁ prema-snehādinā
vivaśas teṣāṁ mahā-bhāvādi-mādhuryaṁ kīdṛśam iti tad-āśrayatvena tad āsvādayituṁ ca tat-tat-
svabhāvika-bhāvāmṛtocchalita-svānta-sindhubhir nitya-nija-parivāraiḥ saha svayaṁ śrī-kṛṣṇa-
caitanya-rūpeṇa prakaṭībabhūva | tasyeti bhagavat-pratipādaka-purāṇādi-sāroddhārātmako’yaṁ
sandarbha iti cāgatam |
nanu, śrī-kṛṣṇa-caitanyasya śrī-kṛṣṇatve kiṁ pramāṇam iti cet, śrī-bhagavad-gītā-vacanaṁ tāvad
avadhāryatām—dharma-saṁsthāpanārthāya sambhavāmi yuge yuge [gītā 4.8] iti | dharmaś ca
tat-pravartita-nāma-saṅkīrtana-rūpa eva mukhyaḥ kalau | yad uktaṁ viṣṇu-purāṇe—
dhyāyan kṛte yajan yajñais tretāyāṁ dvāpare’rcayan |
yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || [vi.pu. 6.2.17] iti |
ekādaśe kali-yugopāsya-prasaṅge spaṣṭam eva tasya bhagavattvaṁ nirūpitam | tad yathā—
kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam |
yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ || [bhā.pu. 11.5.32] iti |
Page 9
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
asyārthaḥ—tviṣā kāntyā yo’kṛṣṇo gauras taṁ sumedhaso vivekinaḥ kalau yajanti upāsate | kair
yajanti ? yajñaiḥ pūjā-sambhāraiḥ | kimbhūtair yajñaiḥ ? saṅkīrtana-prāyaiḥ | saṅkīrtanaṁ
bahubhir militvāty uccaiḥ śrī-kṛṣṇa-gānam, tat-pradhānaiḥ | kathambhūtaṁ tam ? kṛṣṇa-varṇaṁ,
kṛṣṇaṁ kṛṣṇeti nāma vā varṇayati parama-prema-vivaśatayā gāyati | parama-
kāruṇikatayopadiśati ceti tathā tam | punaḥ kimbhūtam ? sāṅgopāṅgāstra-pārṣadam | aṅgaṁ śrī-
nityānandaḥ | upāṅgaṁ śrīmad-advaitācāryaḥ | aṅgaṁ copāṅgaṁ ca aṅopāṅgam | tad-astrāṇīva
mahā-prabhāva-mayatvāt, sudarśanādy-astra-nigrāhya-daitya-tulya-bahirmukhānāṁ tad-darśanād
eva bhaktau pravṛttyā asura-svabhāva-parityāgāt | aṅgopāṅgāstrāṇi ca pārṣadāś ca śrī-gadādhara-
paṇḍita-prabhṛtayo’ntaraṅga-śakti-rūpāḥ | śrīnivāsa-prabhṛtayo bhakta—rūpāś cāṅgopāṅgāstra-
pārṣadās taiḥ saha vartamānam | aṅgopāṅgasyāstravan nirūpaṇam—pārṣadānāṁ darśanād bhakti-
pravṛtti-pūrvakāsura-svabhāva-parityāge saty api tasyādhikyārtham | svayaṁ bhagavattvam api
sūcayaty etad-viśeṣaṇam |
asya gauratvaṁ ca—
āsan varṇās trayo hy asya gṛhṇato ‘nuyugaṁ tanūḥ |
śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ || [bhā.pu. 10.8.13]
iti garga-vacanepāriśeṣya-pramāṇa-labdham | tathā hi, idānīṁ kṛṣṇatāṁ gataḥ ity atredānīm ity
anena dvāparasyoktatvāt—dvāpare bhagavāñ śyāmaḥ [bhā.pu. 11.5.27] vidhānāc ca kṛṣṇasya
dvāparopāsyatvam uktam | śukla-raktayoḥ satya-tretopāsyatvenaikādaśa eva varṇitatvāc ca kalau
śrī-gauraḥ pariśiṣyate | ato vaiśampāyanīya-sahasra-nāma-stotre—
suvarṇa-varṇo hemāṅgo varāṅgaś cāṅganāṅgadī |
tathā sannyāsa-kṛt samaḥ śānto niṣṭhā-śānti-parāyaṇaḥ || iti |
nanv āsann ity anena pītasyātītatva-nirdeśāt kathaṁ bhāvino gaurasya grahaṇam iti cet prācīna-
gaurāpekṣayātītatva-nirdeśa iti brūmaḥ | nahy asminn eva kalau śrī-gaurāvatāraḥ, kintu
pratikalpe’ṣṭaviṁśac-caturyuga-dvāparānte śrī-kṛṣṇaāvatāravat-tat-paścāt kalau śrī-
gaurāvatārasya niścayāt |
nanv etair vacanair yugāvatāratvam asyāyātam | kathaṁ śrī-kṛṣṇaḥ svayam avatīrṇa iti cet,
dvāparopāsyasya śyāmasya yaśodānandane’ntarbhāva iva kaly-upāsyasya kṛṣṇa-varṇa-
yugāvatārasya śrī-śacīnandane’ntarbhāvo’ṅgopāṅgāstra-pārṣadaiḥ sahāvatārāt |
jñānataḥ sulabhā muktir bhuktir yajñādi-puṇyataḥ |
seyaṁ sādhana-sāhasrair hari-bhaktiḥ sudurlabhā || [bha.ra.si. 1.1.36]
bhuktiṁ muktiṁ harir dadyād arcito’nyatra sevinām |
bhaktiṁ tu na dadāty eva yato vaśyakarī hareḥ || [bha.ra.si. 1.2.222]
Page 10
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ity ādi-vacanebhyo yasyāḥ sādhana-sāhasra-karaṇe’py āprāpti-śravaṇaṁ tāṁ, tasyāḥ sva-vaśya-
kārikāyā rati-lakṣaṇāyāḥ, tasyā api paramotkarṣa-rūpāyāḥ prema-lakṣaṇāyāś ca bhakte jagāi-
mādhāi-prabhṛti-mahā-pātakebhyo vitaraṇāt | munīnām api manaso’py agocarasya śrī-
kṛṣṇāvatāra-rahasyasya prakāśanāt | vidvad-anubhava-siddhatvāc ca |
atha vidvad-anubhavaḥ | tatra grantha-kṛtāṁ sa yathā—
apāraṁ kasyāpi praṇayi-jana-vṛndasya kutukī
rasa-stomaṁ hṛtvā madhuram upabhoktuṁ kam api yaḥ |
ruciṁ svām āvavre dyutim iha tadīyāṁ prakaṭayan
sa devaś caitanyākṛtir atitarāṁ naḥ kṛpayatu ||
parama-vidvac-chiromaṇīnāṁ śrī-sārvabhauma-bhaṭṭācāryāṇāṁ—kālān naṣṭaṁ bhakti yogam ity
ādi |
kṛṣṇo devaḥ kali-yuga-bhavaṁ lokam ālokya sarvaṁ
pāpāsaktaṁ samajani kṛpā-sindhu-caitanya-mūrtiḥ |
tasmin yeṣāṁ na bhavati sadā kṛṣṇa-buddhir narāṇāṁ
dhik tān dhik tān dhig iti dhig iti vyāharet kiṁ mṛdaṅgaḥ || iti ca teṣām eva |
śrī-raghunātha-dāsa-gosvāmināṁ, yathā—
śacī-sūnuṁ nandīśvara-pati-sutatve guru-varaṁ
mukunda-preṣṭhatve smara param ajasraṁ nanu manaḥ || [manaḥ-śikṣā 2] iti |
śrī-jīva-gosvāmināṁ, yathā—
antaḥ kṛṣṇaṁ bahir gauraṁ darśitāṅādi-vaibhavam |
kalau saṅkīrtanādyaiḥ smaḥ kṛṣṇa-caitanyam āśritāḥ || iti |
śrī-prabodhānanda-sarasvatīnāṁ, yathā—
vande śrī-kṛṣṇa-caitanyaṁ gauraṁ kṛṣṇam api svayam |
yo rādhā-bhāva-saṁlubdhaḥ svabhāvaṁ nitarāṁ jahau || ity ādi sahasram |
nanu tasya śrī-kṛṣṇatve—
pratyakṣa-rūpa-dhṛg devo dṛśyate na kalau hariḥ |
kṛtādiṣv eva tenāsau triyugaḥ paripaṭhyate ||
kaler ante ca samprāpte kalkinaṁ brahma-vādinam |
anupraviśya kurute vāsudevo jagat-sthitim ||
iti triyuga-nāma-vyākhyātṛ-viṣṇu-dharma-vacanatas tasya kalau pratyakṣatā virudhyeteti cen, na |
yata idam eva pratyuta tasya sākṣāt śrī-kṛṣṇatve liṅgaṁ niratiśayaiśvaryeṇa maryādām atikramya
śrī-kṛṣṇasya kali-prathame’vasthānavad asyāpi tathātvenaiva kalāvataraṇa-sambhavād iti ||2||
Page 11
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ: atha nija-bhakti-pravartanena kali-yuga-pāvanāvatāraṁ viśeṣataḥ svāśraya-caraṇa-
kamalaṁ śrī-śrī-caitanya-devaṁ bhagavantaṁ namaskaroti—hṛdīti | hṛdi viṣaye yasya preraṇayā
pravartita ity asmin grantha iti śeṣaḥ | varāketi svayaṁ dainyenoktaṁ, vastutas tu varaṁ śreṣṭham
ā samyak kāyate śabdāyata iti tam eva stāvayati ity arthaḥ | mat-kavitāyām api tat-
preraṇayaivātra pravṛttiḥ syān nāyathety aper arthaḥ ||2||
siddhānta-sarasvatī : nija-bhagavat-sevā-pravartakaṁ svāśraya-caraṇa-kamalaṁ bhagavantaṁ
gaura-hariṁ namaskaroti—ahaṁ varāka-rūpaḥ kṣudra-dīna-rūpaḥ | svayaṁ gosvāmi-kula-
cūḍāmaṇer api atidainya-vaśād eveyam uktiḥ | api yasya kartṛ-bhūtasya gaurasya hṛdi manasi
preraṇayā hṛd-viṣayānujñayā pravartitaḥ preritaḥ | tasya caitanya-devasya hareḥ gaura-hareḥ
kṛṣṇa-caitanyasya pada-kamalaṁ caraṇāravindaṁ ahaṁ vande (anubhāṣya 2.19.134) ||
—o)0(o—
|| 1.1.3 ||
viśrāma-mandiratayā tasya sanātana-tanor mad-īśasya |
bhakti-rasāmṛta-sindhur bhavatu sadāyam pramodāya ||
śrī-jīvaḥ: atha nijeṣṭa-devāvatāratvena nija-guruṁ stuvan prārthayate—viśrāmeti | bhakti-rasa-
rūpasyāmṛtasya sindhur iveti tan-nāmāyaṁ granthasya śrī-kṛṣṇākhyasya mad-īśasya sadā
svenaiva rūpeṇa sthitasyaiva prakāśita-nānā-rūpa-tanor yā sanātana-nāmnī tanus tasyā viśrāma-
mandiratayā tat-tulyatayāṅgīkāreṇety arthaḥ | anyasyā api nārāyaṇākhyāyāḥ sadā prasiddha-
samānārtha-sanātana-tanoḥ sindhur viśrāma-mandiraṁ bhavatīti ||3||
mukundaḥ: athāsya granthasya śrī-kṛṣṇasya pramoda-hetutāṁ śleṣeṇa sanātana-nāmno nija-
guroś ca tām arthāt tau prārthayate—viśrāmeti | bhakti-rasāmṛta-sindhus tan-nāmāyaṁ granthaḥ |
tasya śrī-kṛṣṇākhyasya mad-īśasya viśrāma-mandiratayā pramodāya bhavatu, mad-īśo
mandiravad viśrāma-sukham atrāṅgīkarotv ity arthaḥ | anyo’pi sindhur bhagavato viśrāma-
mandiraṁ bhavatīti | kintu tasya sanātana-tanoḥ sanātanī nityā tanuḥ śrī-vigrahau yasya | śleṣa-
pakṣe—sanātana-nāmā tanur yasya, tasya bhakti-vairāgyādi-guṇaiḥ prasiddhasya mat-prabhoḥ ||
3||
viśvanāthaḥ: atha nijeṣṭa-devāvatāratvena nija-guruṁ stuvan prārthayate—viśrāmeti | ayaṁ
bhakti-rasāmṛta-sindhus tasya mad-īśasya śrī-kṛṣṇasya viśrāma-mandiratayā sadā pramodāya
bhavatu | samudrasya tad-viśrāma-mandiratvena prasiddheḥ | kathambhūtasya nitya-tanoḥ ?
pakṣe sanātana-nāmnī tanur yasya tasya mad-īśasya ||3||
—o)0(o—
|| 1.1.4 ||
Page 12
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
bhakti-rasāmṛta-sindhau carataḥ paribhūta-kāla-jāla-bhiyaḥ |
bhakta-makarān aśīlita-mukti-nadīkān namasāmi ||
śrī-jīvaḥ: tad evaṁ nāma-grāhaṁ taṁ vanditvā svābhīṣṭānanyān api sāmānyataḥ sad-bhaktān
vandate—bhakt-raseti | bhaktā eva makarā mīna-rājākhyā jala-carās tān namasyāmi |
makaratvena rūpake sādṛśya-trayam āha—bhakti-rasa evāmṛta-sindhur nānā-vidha-mukti-nadī-
nāmāśrayaḥ parama-paramānandas tasmin carato viharato’to na śīlitā nādṛtā muktir eva nadī tad-
rūpatayā nirūpitaṁ janma-maraṇādi-bandha-cchedakaṁm apy anavacchinna-pravāham api
brahma-kaivalyādi-sukhaṁ yais tān | anādṛtyety eva vā pāṭhaḥ | ata eva paribhūtaṁ janma-
maraṇādi-bandha-duḥkha-paramparā-hetoḥ kāla-rūpāj jālād bhayaṁ yais tān | naiṣāṁ vayaṁ na
ca vayaṁ prabhavāma daṇḍe [bhā.pu. 6.3.27] ity ukteḥ | sālokya-sārṣṭi-sārūpya [bhā.pu. 3.29.11]
ity ādeḥ mat-sevayā pratītaṁ te [bhā.pu. 9.4.67] ity ādeś ca ||4||
mukundaḥ: atha—
avijñātākhila-kleśāḥ sadā kṛṣṇāśrita-kriyāḥ |
siddhāḥ syuḥ santata-prema-saukhyāsvāda-parāyaṇāḥ || [bhā.pu. 1.2.280]
iti lakṣaṇān siddha-bhaktān namasyati—bhakti-raseti | bhaktā eva makarā mīna-rājākhyāḥ
sindhu-carās tān | makaratvena rūpakena sādṛśya-trayam āha—bhakti-rasa evāmṛta-sindhur nānā-
vidha-mukti-nadīnām āśrayaḥ paramānandas tasmin carato viharataḥ | anena viśeṣaṇena santata-
prema-saukhyāsvāda-parāyaṇatvam uktam | tatra viharaṇād eva paribhūta-kāla-rūpāj jālād bhīr
bhayaṁ yais tān | anenāvijñātākhila-kleśatvam | pūrva-hetor eva na śīlitā nādṛtā mukti-nadīs tān
aśīlita-mukti-nadīkān śrī-kṛṣṇa-sevā-nirvṛtyā mukti-spṛhā nāstīty arthaḥ | anena sadā
kṛṣṇāśritatvam ||4||
viśvanāthaḥ: tad evaṁ nāma-grāhaṁ taṁ vanditvā svābhīṣṭānanyān api sāmānyataḥ sad-bhaktān
vandate—bhakt-raseti | bhaktā eva makarā mīna-rājākhyā jala-carās tān namasyāmi |
makaratvena rūpakena sādṛśya-trayam āha—bhakti-rasa evāmṛta-sindhur nānā-vidha-mukti-
nadīnām āśrayaḥ parama-paramānanda-svarūpas tasmin carato viharataḥ | ataeva na śīlitā nādṛtā
mukti-rūpā nadī yais tān | pūrva-hetor eva paribhūtaṁ tiraskṛtaṁ janma-maraṇādi-bandha-
duḥkha-paramparā-hetu-bhūtāt kāla-rūpāj jālād bhīr bhayaṁ yais tān ||4||
—o)0(o—
|| 1.1.5 ||
mīmāṁsaka-baḍavāgneḥ kaṭhinām api kuṇṭhayann asau jihvām |
sphuratu sanātana suciraṁ tava bhakti-rasāmṛtāmbhodhiḥ ||
śrī-jīvaḥ: atha nija-granthasya virodhi-kṛta-parābhavābhāvakarīṁ sadā sphūrtiṁ śrī-guru-
caraṇān prārthayate—mīmāṁsaketi | mīmāṁsako dvividhaḥ—karma-jñāna-vicāra-bhedena |
baḍavāgner jihvā jvālā tad-bhedenaivāgneḥ sapta-jihvatvena prasiddheḥ | tāṁ yathā kuṇṭhayann
Page 13
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ambhodhir vartate, tathāyam api mīmāṁsakānāṁ vacana-śaktim ity arthaḥ | tat-kuṇṭhanātiśaya-
vivakṣāyām eva tātparyāt | ubhayatrāpi tadīya-rasa-svābhāvyād iti bhāvaḥ | athavānyābhodhito
vilakṣaṇatvam atroktam | tad evam etat-padya-trayeṇa sindhu-rūpakatvaṁ tridhāpi sthāpitam |
sindhāv anyatra baḍavāgneḥ svābhāvikī sthitiḥ | atra tu mīmāṁsakasya yathā kathaṁcid āgantukī
syād ity āśaṅkya tad eva prārthitam ||5||
mukundaḥ: atha nija-granthasya virodhi-kṛta-pratibandha-nāśa-pūrvikāṁ bahu-kāla-sphūrtiṁ
śrī-kṛṣṇa-gurū prārthayate—mīmāṁsaketi | pūrvottara-bhedena mīmāṁsako dvividhaḥ |
yathāmbhodhir bāḍavāgner jvālātmikāṁ jihvāṁ kaṭhinām amṛdvīm api svasya rasa-svabhāvena
kuṇṭhayan suciraṁ sphurati, tathāyam api mīmāṁsakānāṁ tāṁ kuṇṭhayan pūrva-
pakṣāsamarthāṁ kurvan sphuratu virājatāṁ—tat-kṛpayaiva bhavatv ity arthaḥ | guru-pakṣe tu
rasya-bhāvatvena taveti sambandhaḥ ||5||
viśvanāthaḥ: atha nija-granthasya virodhi-kṛta-parābhavābhāva-karīṁ sadā sphūrtiṁ prārthayate
—mīmāṁsaka iti | he sanātana ! tava bhakti-rasāmṛtāmbhodhiḥ suciraṁ mayi sphuratu | kiṁ
kurvan ? mīmāṁsaka-rūpa-baḍavāgner jihvā jvālā tat-tad-bhedenaivāgneḥ sapta-jihvatvena
prasiddheḥ | tāṁ yathā kuṇṭhayann ambhodhir vartate, tathāyam api mīmāṁsakānāṁ vacana-
śaktim ity arthaḥ ||5||
—o)0(o—
|| 1.1.6 ||
bhakti-rasasya prastutir akhila-jagaṅ-maṅgala-prasaṅgasya |
ajñenāpi mayāsya kriyate suhṛdām pramodāya ||
śrī-jīvaḥ: mama punar anukūlānāṁ pratikūlānāṁ ca paṇḍitānāṁ samādhāne na śaktiḥ | kintv
etad-artham evedaṁ kriyata ity āha bhakti-rasasyeti | ajñeneti pūrvavad dainye’pi na vidyate jño
yasmāt teneti jñeyam | apir atra svataḥ-prayojanābhāvaṁ vyañjayati ||6||
mukundaḥ: kim-artham etādṛśa āgraha iti cet tatra bhakti-rasa-tatparāṇāṁ nirupādhi-hita-
kartṝṇāṁ prītaye’syārambhaḥ kriyate | prasaṅgāt sarva-loka-maṅgalaṁ ca syād ity āha—bhakti-
rasasyeti | nija-prauḍhiṁ vārayituṁ—hṛdi yasya preraṇayā pravartito’haṁ varāka-rūpo’pi iti
smārayati—ajñenāpīti ||6||
viśvanāthaḥ: mama punar anukūla-pratikūlānāṁ ca paṇḍitānāṁ samādhāne na śaktiḥ | kintu
suhṛdāṁ pramodārtham eva kriyata ity āha bhakti-rasasyeti | akhila-jagan-maṅgalasya śrī-
kṛṣṇasya prasaṅgo yatra tathāvidhasya bhakti-rasasya prastutir mayā kriyate | ajñeneti pūrvavad
dainye’pi na vidyate jño yasmāt teneti ||6||
—o)0(o—
Page 14
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.1.7 ||
etasya bhagavad-bhakti-rasāmṛta-payonidheḥ |
catvārah khalu vakṣyante bhāgāḥ pūrvādayaḥ kramāt ||
śrī-jīvaḥ, viśvanāthaḥ : atha grantham ārabdhuṁ tat-paripāṭīṁ darśayati—etasyeti caturbhiḥ ||7||
mukundaḥ: granthasya sindhu-sadṛśīm anukramaṇikāṁ darśayati—etasyety ādi tribhiḥ ||7||
—o)0(o—
|| 1.1.8 ||
tatra pūrve vibhāge’smin bhakti-bheda-nirūpake |
anukrameṇa vaktavyaṁ laharīṇāṁ catuṣṭayam ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam.
mukundaḥ: tatra caturṣu vibhāgeṣu madhye pūrve prathame ||8||
—o)0(o—
|| 1.1.9 ||
ādyā sāmānya-bhakty-āḍhyā dvitīyā sādhanānvitā |
bhāvāśritā tṛtīyā ca turyā prema-nirūpikā ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam.
mukundaḥ: anukramam āha—ādyā prathamā laharī sāmānyā sādhanādi-viśeṣaṇam aprāptā yā
bhaktis tayāḍhyā | turyā caturthī ||9||
—o)0(o—
|| 1.1.10 ||
tatrādau suṣṭhu vaiśiṣṭyam asyāḥ kathayituṁ sphuṭam |
lakṣaṇaṁ kriyate bhakter uttamāyāḥ satāṁ matam ||
śrī-jīvaḥ: tatrādāv iti | tatra pūrva-vibhāga-gata-prathama-laharyām | ādau prathamata eva
uttamāyā bhakter lakṣaṇaṁ kriyate | pratipādyatvena vidhīyate | na tu sarvātmikāyāḥ | tatra hetuḥ
Page 15
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—suṣṭhu vaiśiṣṭyaṁ kathayitum iti | anyatrānyābhilāṣa-jñāna-karmādy-āvṛtatvenāpūrṇa-balatvāt |
etad-aṁśata evāsyās tādṛśatva-vyakteḥ | yasyāsti bhaktir bhagavaty akiṁcana [bhā.pu. 5.18.12]
ity ādeś ca ||10||
mukundaḥ: atha granthārabhamāṇo bhakter lakṣaṇaṁ pratijānīte—tatrādāv ity ekena | tatra
pūrva-vibhāga-prathama-laharyām | ādau prathamataḥ vaiśiṣṭyaṁ—sādhanaṁ bhāva-premeti
traividhyaṁ lakṣaṇam asādhāraṇo dharmaḥ | lakṣaṇaṁ vinā vaiśiṣṭya-kathanāsambhavāt |
kimbhūtaṁ tat ? satāṁ nāradādīnāṁ sammataṁ, na sva-kapola-kalpitam ||10||
viśvanāthaḥ: tatrādāv iti | tatra pūrva-vibhāga-gata-prathama-laharyām | ādau prathamata eva
uttamāyā bhakter lakṣaṇaṁ kriyate | pratipādyatayābhidhīyate | na tu sarvātmikāyāḥ | lakṣaṇa-
karaṇe hetum āha—suṣṭhu vaiśiṣṭyaṁ vailakṣaṇyaṁ kathayitum iti | anyatrānyābhilāṣa-jñāna-
karmādy-āvṛtatvenāpūrṇa-balavattvād etad-aṁśata evāsyāḥ śuddha-bhakter vailakṣaṇya-vyakteḥ
| yathoktaṁ śrī-bhāgavate—yasyāsti bhaktir bhagavaty akiṁcana [bhā.pu. 5.18.12] ity ādeś ca ||
10||
—o)0(o—
|| 1.1.11 ||
anyābhilāṣitā-śūnyaṁ jñāna-karmādy-anāvṛtam |
ānukūlyena kṛṣṇānuśīlanaṁ bhaktir uttamā ||
śrī-jīvaḥ : atha tasyā lakṣaṇaṁ vadann eva grantham ārabhate anyeti | anuśīlanam atra kriyā-
śabda-baddhātmartha-mātram ucyate | dhātv-arthaś ca dvividhaḥ | pravṛtti-nivṛtty-ātmakaḥ kāya-
vāṅ-mānasīyas tat-tat-ceṣṭā-rūpaḥ, prīti-viṣādātmako mānasas tat-tad-bhāva-rūpaś ca |
sattvāsattve tu parasparopamarditatvāc ceṣṭāntargate eva | tad evaṁ sati kṛṣṇa-sambandhi
kṛṣṇārthaṁ vānuśīlanaṁ kṛṣṇānuśīlanam iti | tat-sambandha-mātrasya tādarthyasya vā
vivakṣitatvād guru-pādāśrayādau bhāva-rūpasyāpi kroḍīkṛtatvāt tat-sthāyini vyabhicāriṣu ca
bhāveṣu nāvyāptiḥ | etac ca kṛṣṇa-tad-bhakta-kṛpayaika-labhyaṁ, śrī-bhagavataḥ svarūpa-śakti-
vṛtti-rūpam ato’prākṛtam api kāyādi-vṛtti-tādātmyenaiva tatra tatrāvirbhūtam iti jñeyam | agre tu
spaṣṭīkariṣyate |
kṛṣṇa-śabdaś cātra svayaṁbhagavataḥ śrī-kṛṣṇasya tad-rūpāṇāṁ cānyeṣām api grāhakaḥ |
tāratamyaṁ cāgre vivecanīyam | tatra bhakti-mātratva-siddhy-arthaṁ viśeṣaṇam--ānukūlyeneti |
prātikūlye bhaktitvāprasiddheḥ | ānukūlyaṁ cāsminn uddeśyāya śrī-kṛṣṇāya rocamānā pravṛttiḥ |
prātikūlyaṁ tu tad-viparītaṁ jñeyam | tṛtīyā ceyaṁ viśeṣaṇa eva, na tūpalakṣaṇe | tataś ca yathā
śastriṇaḥ samānayety ukte śastrāṇām api samānayanaṁ prasajyate, tathānukūlyasyāpi bhaktitva-
vidhānam | na tu śastriṇo bhojayety atra śastrāṇām abhojanavat tad-avidhānam |
nanv ānukūlyaṁ bhaktir ity evāstām | tataś ca rājāyaṁ gacchatīty atra rāja-padena tat-
parikarāṇāṁ grahaṇaṁ syāt | satyaṁ, tathāpi dhātv-artha-bhedānāṁ spaṣṭā pratipattir na syād iti
Page 16
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
dhātv-artha-mātra-grahaṇāyānuśīlana-padam upādīyate | anv iti padaṁ cānukūlye jāte muhur eva
śīlanaṁ syād ity abhiprāyeṇa kṛtam | tad etat svarūpa-lakṣaṇam | uttamātva-siddhy-arthaṁ tu
taṭastha-lakṣaṇena viśeṣaṇa-dvayam--anyābhilāṣitā-śūnyam iti | atra anya- iti bhakty-
ekābhilāṣeṇa yuktam ity arthaḥ | jñānam atra nirbheda-brahmānusandhānam, na tu bhajanīya-
tattvānusandhānam api, tasyāvaśyāpekṣaṇīyatvāt | karma cātra smṛty-ādy-uktaṁ nitya-
naimittikādi, na tu bhajanīya-paricaryādi | tasya tad-anuśīlana-rūpatvāt | ādi-śabdena vairāgya-
yoga-sāṅkhyābhyāsādayaḥ | atra śrī-kṛṣṇānuśīlanaṁ kṛṣṇa-bhaktir iti vaktavye bhagavac-
chāstreṣu kevalasya ca bhakti-śabdasya tatraiva viśrāntir ity abhiprāyāt tathoktaṁ, tathaiva hy
agrima-vākyam iti ||11||
mukundaḥ : kṛṣṇānuśīlanaṁ kṛṣṇasya dehendriyāntaḥkaraṇair abhyāsaḥ | śīla upadhāraṇa iti
caurādiko dhātuḥ | kṛṣṇa-śabdaś cātra yatra granthe yasya bhagavataḥ pratipādanaṁ tatra tasya
nāma deyam iti nārāyaṇādīnām upalakṣaṇam | yasyānuśīlanaṁ tasyārthata eva prāptiḥ syād ity
abhipretya bhaktir ity evoktam | na tu kṛṣṇa-bhaktir iti | tatra bhakti-mātra-siddhy-arthaṁ
viśeṣaṇam ānukūlyeneti | ānukūlyaṁ kṛṣṇa-rocaka-pravṛttiḥ | tṛtīyeyaṁ viśeṣaṇe, na tūpalakṣaṇe |
śāstriṇaḥ samānayetivad ānukūlyasyāpi bhaktitva-vidhānam uttamātva-siddhy-artham | taṭastha-
lakṣaṇenānyetyādi-viśeṣaṇa-dvayam | jñānam ādhyātmikaṁ | karma nitya-naimittika-dāna-
vratādi-smṛtyādy-uktam | ādi-padenālasyaṁ gṛhītam | lakṣaṇam idam ā-sādhanam ā-mahā-
bhāvam anveti ||11||
viśvanāthaḥ : atha tasyā lakṣaṇaṁ vadann eva grantham ārabhate anyeti | yathā kriyā-śabdena
dhātv-artha-mātram ucyate, tathātrānuśīlana-śabdenāpi dhātv-artha-mātram ucyate | dhātv-arthaś
ca dvividhaḥ | pravṛtti-nivṛtty-ātmakaḥ | tatra pravṛtty-ātmaka-dhātv-arthas tu kāya-vāṅ-
mānasīya-tat-tac-ceṣṭā-rūpaḥ | nivṛtty-ātmaka-dhātv-arthaś ca pravṛtti-bhinnaḥ prīti-viṣādātmako
mānasas tat-tad-bhāva-rūpaś ca | sa ca vakṣyamāṇa-rati-premādi-sthāyi-bhāva-rūpaś ca | sevā-
nāmāparādhānām udbhavābhāva-kāritety ādi-vacana-vyañjita-sevā-nāmāparādhādy-abhāva-
rūpaś ca |
tad evaṁ sati kṛṣṇa-sambandhi kṛṣṇārthaṁ vānuśīlanam iti tat-sambandha-mātrasya tad-arthasya
vā vivakṣitatvād guru-pādāśrayādau bhāva-rūpasyāpi kroḍīkṛtatvāt raty-ādi-sthāyini vyabhicāri-
bhāveṣu ca nāvyāptiḥ | etac ca kṛṣṇa-tad-bhakta-kṛpayaiva labhyaṁ śrī-bhagavataḥ svarūpa-
śakti-vṛtti-rūpaṁ kāyādi-vṛtti-rūpeṇāvirbhūtam eva jñeyam | agre spaṣṭīkariṣyate |
kṛṣṇa-śabdaś cātra svayaṁ bhagavataḥ kṛṣṇasya tad-rūpāṇāṁ cānyeṣām avatārāṇāṁ grāhakaḥ |
tāratamyam agre vivecanīyam | tatra bhakti-svarūpatā-siddhy-arthaṁ viśeṣaṇam āha—
ānukūlyeneti | prātikūlye bhaktitvāprasiddheḥ | ānukūlyaṁ coddeśyāya śrī-kṛṣṇāya rocamānā
pravṛttir ity ukte lakṣaṇe’tivyāptir avyāptiś ca | tad yathā— asura-kartṛka-prahāra-rūpānuśīlanaṁ
yuddha-rasa utsāha-ratiḥ śrī-kṛṣṇāya rocate, yathoktaṁ prathama-skandhe manasvinām iva san
saṁprahāraḥ [bhā.pu. 1.13.40] iti | tathā śrī-kṛṣṇaṁ vihāya dugdha-rakṣārthaṁ gatāyā yaśodāyās
tādṛśānuśīlanaṁ kṛṣṇāya na rocate, yathoktaṁ śrī-daśame– saṁjāta-kopa-sphuritāruṇādharaḥ
[bhā.pu. 10.9.6] iti | tathā ca tatra tatrātivyāpta-vyāpti-vāraṇāyānukūlyaṁ nāma prātikūlya-
śūnyatvam eva vivakṣaṇīyam | evaṁ saty asureṣu dveṣa-rūpa-prātikūlya-sattvān nātivyāptiḥ |
Page 17
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
evaṁ yaśodāyāḥ prātikūlyābhāvān nāvyāptir iti bodhyam | etena viśeṣaṇasyānukūlyasyaiva
bhaktitvam astu | bhakti-sāmānyasyaiva kṛṣṇāya rocamānatvād viśeṣyasyānuśīlana-padasya
vaiyarthyam ity api śaṅkā nirastā | tādṛśa-prātikūlyasyābhāva-mātrasya ghaṭe’pi sattvāt |
uttamātva-siddhy-arthaṁ viśeṣaṇa-dvayam āha anyābhilāṣitā-śūnyam ity ādi |
katham-bhūtam anuśīlanam ? anyasmin bhakty-atiriktatve phalatvenābhilāṣa-śūnyam | bhaktyā
sañjātayā bhaktyā [bhā.pu. 11.3.31] ity ekādaśokter bhakty-uddeśaka-bhakti-karaṇam ucitam
evety ato’nyasmin khalu bhakty-atirikta iti | yathātrānyābhilāṣa-śūnyatvaṁ vihāyānyābhilāṣa-
svabhāvārthaka-tācchīlya-pratyayena kasyacid bhaktasya kadācid akasmāt maraṇa-saṅkaṭe
prāpte « he bhagavan bhaktaṁ mām etad vipatteḥ sakāśād rakṣa » iti | kadācitkābhilāṣa-sattve’pi
na kṣatiḥ | yatas tasya vaivaśya-hetuka-svabhāva-viparyayeṇaiva tādṛg-abhilāṣo, na tu
svābhāvika iti bodhyam |
punaḥ kīdṛśam ? jñāna-karmādy-anāvṛtam | jñānam atra nirbheda-brahmānusandhānam | na tu
bhajanīya-tattvānusandhānam api | tasyāvaśyāpekṣaṇīyatvāt | karma smārta-nitya-naimittikādi, na
tu bhajanīya-paricaryādi | tasya tad-anuśīlana-rūpatvāt | ādi-śabdena yajña-vairāgya-yoga-
sāṅkhyābhyāsādayas tair anāvṛtam | na tu pūrvavat tac-chūnyam ity arthaḥ | tena ca bhakty-
āvarakāṇām eva jñāna-karmādīnāṁ niṣedho’bhipretaḥ | bhakty-āvarakatvaṁ nāma vidhi-śāsanān
nitya-karmākaraṇe pratyavāyādi-bhayāc chraddhayā kriyamāṇatvam | tathā bhakty-ādi-rūpeṣṭa-
sādhanatvāc chraddhayā kriyamāṇatvaṁ ca | tena loka-saṁgrahārtham aśraddhayāpi pitrādi-
śrāddhaṁ kurvatāṁ mahānubhāvānāṁ śuddha-bhaktau nāvyāptiḥ | atra śrī-kṛṣṇānuśīlanaṁ
kṛṣṇa-bhaktir iti vaktavye bhagavac-chāstreṣu kevalasya ca bhakti-śabdasya tatraiva viśrāntir ity
abhiprāyāt tathoktam ||11||
siddhānta-sarasvatī: prāg asya taṭastha-lakṣaṇam āha anyābhilāṣitā-śūnyaṁ anyābhilāṣitā
kṛṣṇa-bhajana-sampādana-virodhi-yoṣit-saṅgādi-rūpā durnīti-mūlā vāñchā | tayā śūnyaṁ vihīnam
| jñāna-karmādy-anāvṛtaṁ jñānam atra nirbheda-brahmānusandhānaṁ, na tu
bhajanīyatvānusandhānam api, tasyāvaśyāpekṣaṇīyatvāt | karma ca smṛty-ādy-uktaṁ nitya-
naimittikādi, na tu bhajanīya-paricaryādi, tasya tad-anuśīlana-rūpatvāt | ādi-śabdena vairāgya-
yoga-sāṅkhyābhyāsādayaḥ, tair anāvṛtam avyavahitam apratihatam | ānukūlyena ānukūlyam atra
bhajanoddeśyāya śrī-kṛṣṇāya rocamānā pravṛttiḥ, prātikūlyaṁ tu tad-viparītaṁ jñeyam | tasya
bhajana-virodhāt, teneti viśeṣeṇa tṛtīyā na tu upalakṣaṇataḥ ānukūlyasyāpi bhaktitva-vidhānaṁ
jñeyam | kṛṣṇānuśīlanaṁ | kṛṣṇa-śabdaś cātra svayaṁ bhagavataḥ śrī-kṛṣṇasya, tad-rūpāṇāṁ
cānyeṣāṁ api śrī-viṣṇu-tattvānāṁ grāhakaś ceti bodhyam | tasya kṛṣṇasya sambandhi, kṛṣṇārthaṁ
vā anuśīlanaṁ kāya-vāṅ-mānasīyat-tac-ceṣṭā-rūpaṁ prīti-viṣayātmakaṁ śaithilya-parityāga-
pūrvakaṁ muhur eva tat-tat-karma-pravartanam eva uttamā bhaktiḥ | anena vaidha-rāgānuga-
mārgayoḥ sādhaka-siddha-daśayor ubhayatrāpy asyāḥ suṣṭhu vaiśiṣṭyaṁ sphuṭaṁ kathitam
(anubhāṣya 2.9.167) ||11||
—o)0(o—
|| 1.1.12 ||
Page 18
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yathā śrī-nārada-pañcarātre—
sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam |
hṛṣīkeṇa hṛṣīkeśa-sevanaṁ bhaktir ucyate ||12||
śrī-jīvaḥ : tat-paratvena ānukūlena | sarvety anyābhilāṣitā-śūnyam | sevanam anuśīlanam |
nirmalaṁ jñāna-karmādy-anāvṛtam | ata uttamātvaṁ svata evoktam ||12||
mukundaḥ : hṛṣīkeśeṇety etad dehāntaḥkaraṇayor upalakṣaṇam | sevana-śabdasya jñānādi-
śūnyam anukūlatācaraṇam eva yadyapi mukhyārthas tathāpi bhakter viśadārthaṁ dehādi-
vyāpāra-rūpo gauṇārtha eva gṛhītaḥ | bhaktiḥ sevā bhagavataḥ ity ādiṣu sevety ādi-padaṁ
mukhyārtha-param | tat-paratvenānukūlyena nirmalaṁ jñāna-karmādy-anāvṛtam | ata uttamātvaṁ
svata eva vyaktam ||12||
viśvanāthaḥ : sarveti | hṛṣīkeṇa indriyeṇa tat-paratvenānukūlyaṁ ca | sarvety anyābhilāṣitā-
śūnyam | sevanam anuśīlanam | nirmalaṁ jñāna-karmādy-anāvṛtam | ata uttamātvaṁ svata eva
vyaktam ||12||
siddhānta-sarasvatī : sarvopādhi-vinirmuktaṁ sakala-bhedāvaraṇa-pariśūnyaṁ
kṛṣṇetarānyābhilāṣitā-varjitaṁ tat-paratvena kṛṣṇa-sevaika-tātparyeṇa ānukūlyena nirmalaṁ
karmāvaraṇa-jñāna-vimohanādi-upādhi-rūpa-mala-nirmuktaṁ hṛṣīkeṇa sevonmukhendriya-dvārā
hṛṣīkeśa-sevanaṁ sarvendriyādhipasya viṣṇor anuśīlanaṁ eva bhaktir ucyate kathyate
(anubhāṣya 2.19.170) ||12||
—o)0(o—
|| 1.1.13-15 ||
śrī-bhāgavatasya tṛtīya-skandhe ca (3.29.11-13)—
ahaituky avyavahitā yā bhaktiḥ puruṣottame ||
sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy uta |
dīyamānaṁ na gṛhṇanti vinā mat-sevanaṁ janāḥ ||
sa eva bhakti-yogākhya ātyantika udāhṛtaḥ || iti |
śrī-jīvaḥ: atrāhaitukīti | atrāhaitukīti anyābhilāṣitā-śūnyā, avyavahitā jñāna-karmādy-anāvṛtā,
bhaktir bhāva-rūpā, tathāpy etad avyabhicāriṇī kriyā-rūpo’pi lakṣyate ||13||
atrāhaitukatvam eva viśeṣeṇa darśayati sālokyeti | yasyām iti śeṣaḥ | ātyantikaḥ parama-
puruṣārthaḥ ity arthaḥ ||14-15||
Page 19
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: atrāhaitukīti, puruṣottame bhaktiḥ | ānukūlyena kṛṣṇānuśīlanam ahaitukī
anyābhilāṣitā-śūnyā, avyavahitā jñāna-karmādy-anāvṛtā | atrāhaitukītvam eva viśeṣeṇa darśayati
—sālokyeti padyena | yā atrāhaituky-ādi-lakṣaṇā bhaktiḥ sa eva bhakti-yoga udāhṛta ity anvayaḥ
| ātyantikaḥ svato vīryavattamatayottamaḥ ||13-15||
viśvanāthaḥ: atrāhaitukīti | atrāhaitukīti anyābhilāṣitā-śūnyā, avyavahitā jñāna-karmādy-anāvṛtā,
atrāhaitukatvam eva viśeṣeṇa darśayati sālokya iti | yasyām bhaktau satyām iti śeṣaḥ | sālokyaṁ
bhagavatā saha ekasmin loke vāsaḥ | sārṣṭiṁ samānaiśvaryam | sārūpyaṁ samāna-rūpatvam |
sāmīpyaṁ nikaṭa-vartitvam | ekatvaṁ sāyujyam | ātyantikaḥ parama-puruṣārthaḥ ity arthaḥ |
nanu bhaktānām utkarṣa-nirūpakaṁ sālokyety-ādi-padyaṁ kathaṁ bhakti-lakṣaṇodāhṛtam |
tatrāha sālokya iti | sālokya ity ādi-padyaṁ tu madhyastham api noddhṛtam | bhakta-māhātmya-
vācitvāt nātra syād upayogi tat | yato’smin bhakte’nyābhilāṣitā-śūnyā śuddhā bhaktir asty
ato’yaṁ sālokyādikaṁ na gṛhṇāti | tasmād etat padyasthaṁ bhaktotkarṣa-nirūpaṇaṁ bhakter
viśuddhatā-vyakti-dvārā lakṣaṇe paryavasyati ||13-16||
siddhānta-sarasvatī : mad-guṇa-śruti-mātreṇa mama guṇa-śravaṇa-mātreṇa sarva-guhāśaye
sarvāntaḥ-karaṇa-vartitve mayi ambudhau samudre gaṅgāmbhasaḥ yathā tathā avicchinnā
apratiruddhā viṣayāntareṇa chettum aśakyā yā mano-gatiḥ puruṣottame yā ahaitukī
phalānusandhi-rahitā avyavahitā deha-draviṇa-janatā-lobha-pāṣaṇḍatvādi-vyavadhāna-vivarjitā
bhaktiḥ, sā nirguṇasya triguṇātītasya bhāgavataḥ bhakti-yogasya lakṣaṇam udāhṛtaṁ kathitaṁ hi
| janā harijanāḥ mat-sevanaṁ vinā mad-bhajanaṁ tyaktvā dīyamānaṁ sālokyaṁ mayā saha
ekasmin loke vāsaṁ, sārṣṭiḥ samānam aiśvaryaṁ, sāmīpyaṁ nikaṭa-vartitvaṁ, sārūpyaṁ
samāna-rūpatām, ekatvam uta sāyujyam api na gṛhṇanti nābhinandanti (anubhāṣya 1.4.205-207)
||
—o)0(o—
|| 1.1.16 ||
sālokyetyādi-padyastha-bhaktotkarṣa-ṇirūpaṇam |
bhakter viśuddhatā-vyaktyā lakṣaṇe paryavasyati ||
na vyākhyātam |
—o)0(o—
|| 1.1.17 ||
kleśa-ghnī śubhadā mokṣa-laghutā-kṛt sudurlabhā |
sāndrānanda-viśeṣātmā śrī-kṛṣṇākarṣiṇī ca sā ||
Page 20
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: atha vaiśiṣṭyaṁ kathayitum iti yad uktaṁ tad eva saṅkṣipya darśayati—kleśaghnīti ||
17||
mukundaḥ: asyā mahimānaṁ darśayati—kleśaghnīty ādinā ||17||
viśvanāthaḥ: atra vaiśiṣṭyaṁ kathayitum iti yad uktaṁ tad eva saṅkṣipya darśayati—kleśaghnīti
| tatra sādhana-bhaktiḥ kleśaghnī-rūpā śubhadā-rūpā ca | bhāva-bhaktir mokṣa-laghutā-kṛd-rūpā
sudurlabhā-rūpā ca | sādhya-prema-bhaktiḥ sāndrānanda-viśeṣātmā-rūpā śrī-kṛṣṇākarṣiṇī-rūpā
cety agre vyaktīkariṣyatīti | vāyu ādi bhūta-catuṣṭayavat tatra tatra tat-tad-antarbhāva iti ||17||
—o)0(o—
|| 1.1.18-19 ||
tatrāsyāḥ kleśaghnatvam—
kleśās tu pāpaṁ tad-bījam
avidyā ceti te tridhā ||
tatra pāpam—
aprārabdhaṁ bhavet pāpaṁ
prārabdhaṁ ceti tad dvidhā ||
na katameṇāpi vyākhyātam ||18-19||
—o)0(o—
|| 1.1.20 ||
tatra aprārabdha-haratvam, yathā ekādaśe (11.14.19)—
yathāgniḥ susamiddhārciḥ karoty edhāṁsi bhasmasāt |
tathā mad-viṣayā-bhaktir uddhavaināṁsi kṛtsnaśaḥ ||
śrī-jīvaḥ: pākādy-arthaṁ prajvālito’gnir yathā kāṣṭhāni bhasmīkaroti, tathā mad-viṣayā bhaktir
yathā kathañcit śravaṇādi-lakṣaṇā samastāni pāpāni dahatīti ||20||
mukundaḥ: yathāgnir iti | susamiddhārcir iti viśeṣaṇam | svalpāpi bhaktiḥ susamiddhāgni-sameti
darśayati—kṛṣṇāya no namati yac-chira ekadāpi [bhā.pu. 6.3.29] ity ādeḥ ||20||
Page 21
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ: kṛtsnaśaḥ enāṁsi samasta-pāpāni ||20||
siddhānta-sarasvatī : he uddava ! yathā susamṛddhārciḥ susamṛddhā arciḥ yasya saḥ agniḥ
edhāṁsi kāṣṭhāni bhasmasāt karoti vināśayati, tathā mad-viṣayā bhaktiḥ kṛtsnaśaḥ sarvāṇi
enāṁsi pāpāni prārabdhāprarabdhāni ca vidhunoti (anubhāṣya 2.24.57) ||20||
—o)0(o—
|| 1.1.21 ||
prārabdha-haratvam, yathā tṛtīye (3.33.6)—
yan-nāma-dheya-śravaṇānukīrtanād
yat-prahvaṇad yat-smaraṇād api kvacit |
śvādo’pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt ||
śrī-jīvaḥ: yan-nāmeti | śvādatvam atra śva-bhakṣaka-jāti-viśeṣatvam eva | śvānam attīti nirukter
vartamāna-prayogāt | kravyādavat tac-chīlatva-prāpteḥ | kādācitka-śva-bhakṣaṇa- prāyaścitta-
vivakṣāyāṁ tv atītaḥ prayogaḥ kriyeta | rūḍhir yogam apaharatīti nyāyena ca tad virudhyate |
ataeva śvapaca iti taiḥ svāmi-caraṇair vyākhyātam | tataś cāsya bhagavan-nāma-śravaṇādy-
ekatarāt sadya eva savana-yogyatāyāḥ pratikūla-durjātitva-prārambhaka-prārabdha-pāpa-nāśa-
pūrvaka-savana-yogya-jātitva-janaka-puṇya-lābhaḥ pratipadyate | brāhmaṇānāṁ śaukre janmani
durjātitvābhāve’pi savanāya sujātitva-janaka-sāvitrya-janmāpekṣāvat | tasmād bhaktiḥ punāti
man-niṣṭhā śvapākān api sambhavāt [bhā.pu. 11.14.21] iti tu kaimutyārtham eva proktam ity
āyāti ||21||
mukunda-gosvāmi: yad iti | śvādo yato’nyo nīco nāsti so’pi kalpate samartho bhavati sadyas
tasminn eva kṣaṇe vaidharmye brāhmaṇasya surāpāne sadyaḥ pātityavan nāticitram idam ||21||
viśvanāthaḥ: yan-nāmeti | yat-prahvaṇād yasya namaskārāt śvādo’pi savanāya kalpate yāga-
yogyo bhavati ||21||
—o)0(o—
|| 1.1.22 ||
durjātir eva savanāyogyatve kāraṇam matam |
durjāty-ārambhakaṁ pāpaṁ yat syāt prārabdham eva tat ||
Page 22
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: tasmād durjātir evety atra savanāyogyatve’pi kāraṇam iti tad-yogyatā pratikūla-
pāpamayīty arthaḥ | na tu tad-yogyatvābhāva-mātra-mayīti | brāhmaṇa kumarāṇāṁ śaukre
janmani durjātitvābhāve’pi savana-yogyatvāya puṇya-viśeṣa-maya-sāvitra-janmāpekṣatvāt | tataś
ca savana-yogyatva-pratikūla-durjāty-ārambhakaṁ prārabdham api gatam eva, kintu
śiṣṭācārābhāvāt sāvitraṁ janma nāstīti brāhmaṇa-kumārāṇāṁ savana-yogyatvābhāvāvac
chedaka-puṇya-viśeṣa-maya-sāvitra-janmāpekṣāvad asya janmāntarāpekṣā vartata iti bhāvaḥ |
ataḥ pramāṇa-vākye’pi savanāya kalpate sambhāvito bhavati, na tu tadaivādhikārī syādi ty
abhipretam | vyākhyātaṁ ca taiḥ sadyaḥ savanāya soma-yāgāya kalpate | anena pūjyatvaṁ
lakṣyata iti | tad evaṁ durjāty-ārambhakasya pāpasya sadyo-nāśe vacanād avagate
duḥkhārambhakasyāpi naśas tu bhaktyāvṛttyā sambhāvita iti sarva-prārabdha-pāpa-hāritāyām
idam udāharaṇaṁ yuktam eva | yathoktaṁ viṣṇu-sahasra-nāma-stotre—
ma vāsudeva-bhaktānām aśubhaṁ vidyate kvacit |
janma-mṛtyu-jarā-vyādhir bhayaṁ vāpy upajāyate || iti |
mukunda-gosvāmi: durjātir eveti | savanasya soma-yāgasyāyogyatve’sāmarthye | durjāter
ārmambhakaṁ durjāty-ārambhakaṁ bhakti-sahāyakānām anya-karmaṇāṁ sattvān na deha-pāta
iti bhāvaḥ ||22||
viśvanāthaḥ: yogyatvam atra yāgādhikāritva-svarūpam eva | na ca tādṛśa-śvapacasya
yāgādhikāritve sa kathaṁ yāgaṁ na karotīti vācyam | tasya śuddha-bhaktatvena karmaṇi
śraddhā-rāhityāt | anye sat-kulotpanna-gṛhasthās tu śraddhā-rahitā api loka-saṅgrahārthaṁ karma
kurvanti | tathā ca gītāyām—loka-saṅgraham evāpi sampaśyan kartum arhasi iti | asya tu karma-
karaṇe praty uta bhakti-śāstrānabhijña-jana-pravāda-bhayam api pratibaddhakam astīti jñeyam |
atra savanāya kalpate ity atra soma-yāga-kartṛvat pūjyo bhavatīti vyākhyāne granthasya kaṣṭa-
kalpanāpatteḥ | prakṛta-granthasyāsaṅgateś ca | yataḥ savanāyogyasyaiva prārabdha-nāśakatvaṁ,
na tu pūjyatvasya | tathābhūta-durjātitva-prayojakī-bhūta-prārabdhavatāṁ jñānināṁ pūjyatva-
darśanāt | athātra bhaktānāṁ prārabdha-sāmānya-nāśe’pi yat sukha-duḥkhaṁ dṛśyate, tatra tu
sukhaṁ bhakter ānusaṅgikaṁ phalam | yathā nārada-pañcarātre—
hari-bhakti-mahā-devyāḥ sarvā mukty-ādi-siddhayaḥ |
bhuktayaś cādbhutās tasyāś ceṭikāvad anudrutāḥ || iti |
duḥkhaṁ tu kutracid bhagavad-dattam | yathā śrī-daśame—
yasyāham anugṛhṇāmi hariṣye tad-dhanaṁ śanaiḥ |
tato ‘dhanaṁ tyajanty asya sva-janā duḥkha-duḥkhitam || [bhā.pu. 10.88.8] iti |
kutracid vaiṣṇavāparādhādi-phalam iti vivecanīyam | durjātir eva savanāyogyatve kāraṇaṁ
matam ||22||
—o)0(o—
Page 23
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.1.23 ||
padma-purāne ca—
aprārabdha-phalaṁ pāpaṁ kūṭaṁ bījaṁ phalonmukham |
krameṇaiva pralīyeta viṣṇu-bhakti-ratātmanām ||
śrī-jīvaḥ : pūrvārtham eva spaṣṭayati—pādme ceti | pāpam iti viśeṣyam | tatra phalonmukhaṁ
prārabdham | bījaṁ vāsanā-mayaṁ prārabdhatvonmukham iti yāvat | kūṭaṁ bījatvonmukham |
aprārabdha-phalaṁ na prārabdhaṁ kūṭatvādi-rūpa-kāryāvasthatvaṁ yena tat | tac cānādi-siddham
anantam eva | kārikāyāṁ tu etad evāprārabdham ity uktam | bīja-prārabdhe tu pūrvaṁ gaṇite | yat
tu kūṭam avaśiṣṭaṁ tad apy aprārabdha evāntarbhāvyam | krameṇa pūrva-pūrvānukrameṇa,
tathāpi pūrvoktaṁ sadyaḥ savanāya [bha.ra.si. 1.1.21] iti kamala-patra-śata-vedha-nyāyena
kiṁcit-kāla-vilambo jñeya iti ||23||
mukundaḥ : pādme ceti | pāpam iti viśeṣyam | aprārabdha-phalaṁ prārabdhātiriktam anantam |
kūṭaṁ tasyaiva rāśitayāvasthānam | bījaṁ vāsanāmayam | phalonmukhaṁ prārabdhaṁ krameṇa
pūrvaṁ pāpaṁ paścāt tad-bījam iti krameṇa | na tu ślokokta-pāpa-krameṇa ajāmilāder
nāmābhāsena bījasyāpi kṣayo nāmno’nargala-prabhāvāt ||23||
viśvanāthaḥ : bhakteḥ prārabdha-sāmānya-nāśakatve purāṇāntaram api pramāṇayati—pādme
ceti | pāpam iti viśeṣyam | tatra phalonmukhaṁ prārabdham | bījaṁ vāsanā-mayaṁ
prārabdhatvonmukham | kūṭaṁ bījatvonmukham | aprārabdha-phalaṁ na prārabdhaṁ phalaṁ
kūṭatvādi-rūpa-kāryāvasthatvaṁ yena tat | tac cānādi-siddham anantam eva | kārikāyāṁ tu etad
evāprārabdham uktam | bīja-prārabdhe tu pūrvaṁ gaṇite | yat tu kūṭam avaśiṣṭaṁ tad apy
aprārabdha evāntarbhāvyam | krameṇāprārarabdhādi pūrva-pūrva-pāpa-nāśa-krameṇa | kramas tu
kamala-patra-śata-vedha iva eka-kṣaṇa-madhya eva jñeyaḥ ||23||
—o)0(o—
|| 1.1.24 ||
bīja-haratvam, yathā ṣaṣṭhe (6.2.17)—
tais tāny aghāni pūyante tapo-dāna-vratādibhiḥ |
nādharmajaṁ tad-hṛdayaṁ tad apīśāṅghri-sevayā ||
śrī-jīvaḥ : bīja-haratvaṁ viśeṣato darśayatīty āha ||24||
Page 24
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ : tair iti pūyante vinaśyanti—puñ vināśe iti dhātoḥ | tad-dhṛdayaṁ—teṣāṁ pāpānāṁ
tat-kartuḥ puruṣasya vā hṛdayaṁ pāpaṁ vāsanā-mayaṁ | adharmajaṁ adharom’vidyā taj-jam ||
24||
viśvanāthaḥ : bīja-hetutvaṁ viśeṣato dṛśyate ity āha—bījeti | tais tathā-vidher api pūyante
naśyanti | puñ vināśe | adharmāj jātam aghānāṁ hṛdayaṁ mūlaṁ sūkṣma-rūpaṁ tu na pūyate na
naśyati | tad api īśāṅghri-sevayā hari-caraṇayor bhaktyā vāsanā-paryanta-pāpa-kṣayāt tad api
śuddhyate ||24||
—o)0(o—
|| 1.1.25 ||
avidyā-haratvam, yathā caturthe (4.22.39)—
yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
karmāśayaṁ grathitam udgrathayanti santaḥ |
tadvan na rikta-matayo yatayo’pi ruddha-
sroto-gaṇās tam araṇaṁ bhaja vāsudevam ||
śrī-jīvaḥ : naiṣṭhikyās tu avidyā-haratvam iti pratipādya dvābhyāṁ darśayati—yad-pāda iti |
rikta-matayo bhagavad-dhyānādi-vinābhūta-matayaḥ | araṇaṁ śaraṇam | kramaś cātra śrī-sutena
śravaṇopalakṣaṇatayā proktaḥ |
śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt-satām ||
naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā |
bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī ||
tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye |
ceta etair anāviddhaṁ sthitaṁ sattve prasīdati ||
evaṁ prasanna-manaso bhagavad-bhakti-yogataḥ |
bhagavat-tattva-vijñānaṁ mukta-saṅgasya jāyate ||
bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ |
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || [bhā.pu. 1.2.17-21] iti |
naiṣṭhikī niścalā iti ṭīkā-kārāḥ ||25||
mukundaḥ : rikte avyakte brahmaṇi matir yeṣām evambhūtā api ||25||
viśvanāthaḥ : naiṣṭhikyās tu avidyā-haratvam iti pratipādya dvābhyāṁ darśayati—yad-pāda iti |
yasya pāda-paṅkajayoḥ palāśāṅgulayas teṣāṁ vilāsa-bhaktyā viśeṣeṇa lāsaḥ pratikṣaṇa-
vardhamānā kāntir yasyāṁ tayā sādhana-rūpayā bhaktyā sādhya-rūpayā ca karmāśayaṁ karma-
vāsanāmayam ahaṅkāraṁ grathitam | yenaiva sva-karmaṇā | tad-viparītena bhagavat-karmaṇā
udgrathayanti | santo vaiṣṇavāḥ | tadvat yatayaḥ sannyāsino na | kutaḥ ? riktā nirviṣayā
Page 25
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
avidyamānā matir yeṣāṁ te rikta-dhanā iva nirbuddhayo’santaś cety arthaḥ | santas tu bhagavad-
viṣaya-matayaḥ subuddhaya eveti bhāvaḥ | niruddho nadyādeḥ srotasām ivendriyāṇāṁ gaṇo yaiḥ
| na hi srotāṁsi niroddhuṁ śakyāni bhavantīti nirbuddhitva-cihnam etad eveti bhāvaḥ | santas tu
bhagavat-saundaryāmṛtādiṣu prasārita-cakṣur-ādīndriya-gaṇāḥ sudhiyaḥ sukhinaś ceti bhāvaḥ |
araṇaṁ śaraṇam ||25||
—o)0(o—
|| 1.1.26 ||
pādme ca—
kṛtānuyātrā-vidyābhir hari-bhaktir anuttamā |
avidyāṁ nirdahaty āśu dāva-jvāleva pannagīm ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam ||26||
viśvanāthaḥ : vidyābhiḥ kṛtā anu yātrā yasyāḥ sā | tathā ca bhaktasya vidyā-
viṣayakecchābhāve’pi sā vidyā svayam eva bhakteḥ paścād gacchatīty arthaḥ | anuttamā
atyutkṛṣṭā | pannagīṁ sarpīm ||26||
—o)0(o—
|| 1.1.27-28 ||
śubhadatvam—
śubhāni prīṇanaṁ sarva-jagatām anuraktatā |
sad-guṇāḥ sukham ity ādīny ākhyātāni manīṣibhiḥ ||
tatra jagat-prīṇanādi-dvaya-pradatvam, yathā pādme—
yenārcito haris tena tarpitāni jaganty api |
rajyanti jantavas tatra jaṅgamāḥ sthāvarā api ||
śrī-jīvaḥ : sarva-jagatām iti | sarva-jagat-karmakaṁ prīṇanaṁ tat-kartṛkānuraktatā ca | anayoḥ
sādguṇyāntarbhāve’pi pṛthag-uktiḥ sarvottamatāpekṣayā | kiṁ vā te ete yadyapi sādguṇya-kṛte
api tatra sambhavataḥ, tathāpy anyatraiva tāvan-mātra-kṛte na syātāṁ, kintu svarūpa-kṛte apīti
pṛthag-uktiḥ kṛtā | yathoktaṁ caturthe dhruva-carite—
yasya prasanno bhagavān guṇair maitry-ādibhir hariḥ |
tasmai namanti bhūtāni nimnam āpa iva svayam || [bhā.pu. 4.9.47] iti |
Page 26
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ādi-grahaṇāt sarva-vaśīkāritva-maṅgala-kāritvādīni jñeyāni ||28||
mukundaḥ : śubhānīti prīṇanaṁ bhakta-kartṛkaṁ jagat-kartṛkānuraktatā | sad-guṇādi-pradatvam
ity atrādi-śabdenoktād devāder vaśīkārād anayoḥ pṛthag-uktir martya-lokāpekṣayā | sthāvarā
apīty atra tad-dvārā bhagavatā kṛto’nurāgas teṣūpacaryata iti bhāvaḥ ||27-28||
viśvanāthaḥ : tatra jagat-prīṇanādi-dvaya-hetutvaṁ yathā pādme yenārcita iti | jaganti jagad-
varti-jīvā ity arthaḥ ||28||
—o)0(o—
|| 1.1.29 ||
sad-guṇādi-pradatvaṁ (bhā.pu. 5.18.12)
yasyāsti bhaktir bhagavaty akiñcanā
sarvair guṇais tatra samāsate surāḥ |
harāv abhaktasya kuto mahad-guṇā
mano-rathenāsati dhāvato bahiḥ ||
śrī-jīvaḥ : sādguṇyādīty atrādi-śabda-grahaṇāt sarva-vaśīkāritvopalakṣaka-sura-vaśīkāritvaṁ
gṛhyate | sad-guṇādi-pradatvam ity atra sad-guṇādi-vaśīkārayitṛtvam ity arthaḥ | surā bhagavad-
ādayaḥ | sa ca tathā ca tat-parikarā devā munayaś cety arthaḥ | samāsate vaśībhūya tiṣṭhantīty
arthaḥ ||29||
mukundaḥ : sad-guṇā jñāna-vairāgya-yama-niyamādayaḥ | ādi-śabdād devarṣy-ādi-vaśīkāritvam
| ādi-śabdaḥ sukham ity ādīnīty ata ākṛṣṭaḥ ||29||
viśvanāthaḥ : guṇair indriya-niṣṭha-guṇaiḥ saha, na tu doṣaiḥ saha | surā indriyādhiṣṭhāṛ-devatās
tatra bhakte samāsate | manorathenāsati viṣaye dhāvato’bhaktasya mahad-guṇā indriyāṇaṁ
nirdūṣaṇa-guṇāḥ ||29||
—o)0(o—
||1.1.30-31||
sukha-pradatvam—
sukhaṁ vaiṣayikaṁ brāhmam aiśvaraṁ ceti tat tridhā ||
yathā tantre—
Page 27
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
siddhayaḥ paramāścaryā bhuktir muktiś ca śāśvatī |
nityaṁ ca paramānando bhaved govinda-bhaktitaḥ ||
śrī-jīvaḥ : na vyākhyātam ||30-31||
mukundaḥ : siddhayo bhuktiś ca vaiṣayikaṁ sukham | muktir brahma-sukham | paramānandam
aiśvaraṁ sukham | paramānandam iti napuṁsakatvam ārṣam ||31||
viśvanāthaḥ : siddhayo’ṇimādayo bhuktiś ca viṣaya-sukham | muktir brahma-sukham |
pāriśeṣyān nityaṁ paramānandam aiśvara-sukham ||31||
—o)0(o—
|| 1.1.32 ||
yathā hari-bhakti-sudhodaye ca—
bhūyo’pi yāce deveśa tvayi bhaktir dṛḍhāstu me |
yā mokṣānta-caturvarga phaladā sukhadā latā ||
śrī-jīvaḥ : na vyākhyātam ||32||
mukundaḥ : sukhadety aiśvaram ||32||
viśvanāthaḥ : bhūyo’pīti, yā latā-rūpā bhaktir mokṣānta-catur-varga-phala-dā | sukhadā
īśvarānubhavānanda-dātrī mokṣādi-laghutā-karī ||32||
—o)0(o—
|| 1.1.33-34 ||
mokṣa-laghutākṛt—
manāg eva prarūḍhāyāṁ hṛdaye bhagavad-ratau |
puruṣārthās tu catvāras tṛṇāyante samantataḥ ||
yathā śrī-nārada-pañcarātre—
hari-bhakti-mahā-devyāḥ sarvā mukty-ādi-siddhayaḥ |
bhuktyaś cādbhutās tasyāś ceṭikāvad anuvratāḥ || iti |
Page 28
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : manāg eveti | alpam api prarūḍhāyāṁ, na tu janitāyāṁ, tasyāḥ svayam prakāśa-
rūpatvāt | puruṣārtho dharmārtha-kāma-mokṣākhyās tṛṇāyante tatra gantuṁ lajjante ity arthaḥ ||
33|| hari-bhaktīti ceṭikāvad iti bhītā ity arthaḥ ||34||
mukundaḥ : na vyākhyātam ||33-34||
viśvanāthaḥ : adbhutā bhuktayo viṣaya-bhogāś ceṭikāvad dāsīvat paścād-gāminyaḥ ||33-34||
—o)0(o—
|| 1.1.35 ||
sudurlabhā—
sādhanaughair anāsangair alabhyā sucirād api |
hariṇā cāśvadeyeti dvidhā sā syāt sudurlabhā ||
śrī-jīvaḥ : hariṇā cāśv adeyety atrāsaṅge’pīti gamyate | anyathā dvaividhyānupapatteḥ | dvidhā
sudurlabheti prakāra-dvayenāpi sudurlabhatvaṁ tasyā ity arthaḥ ||35||
mukundaḥ : sādhaneti | anāsaṅgaiḥ āsaṅga āsaktī rucir apara-paryāyā | tad-rahitaiḥ |
sādhanaughaiḥ śrī-mūrter aṅghri-sevane prītiḥ, śrī-bhāgavatāsvādaḥ, sajātīya-vāsanā-bhakta-
saṅgo nāma-saṅkīrtanaṁ śrīman-mathurā-maṇḍale sthitiḥ iti pañcāṅgāni vinā nati-stuti-
vandanādibhiḥ sarvair alabhyā labdhum ayogyā | sāsaṅgaiḥ sādhanair labhyāpi hariṇā cāśv adeyā
svasminn āsaktau satyām eva deyety arthaḥ | tathā cāgre—
sādhanābhiniveśas tu tatra niṣpādayan rucim |
harāv āsaktim utpādya ratiṁ saṁjanayaty asau || [bha.ra.si. 1.3.8] iti ||35||
viśvanāthaḥ : anāsaṅgaiḥ śraddhādi-bhakti-bhūmikāntargatāsakti-rahitaiḥ sādhana-samūhaiḥ
sarvathaivālabhyā | āsakty-uttaram eva raty-utpatteḥ śravaṇāt | hariṇā cāsakti-sahitair api
sādhana-samūhair āśu śīghram adeyā | vilambena tu dīyata ity arthaḥ | dvidhā sudurlabheti
prakāra-dvayenāpi durlabhatvaṁ tasyā ity arthaḥ ||35||
—o)0(o—
|| 1.1.36 ||
tatra ādyā, yathā tāntre—
jñānataḥ sulabhā muktir bhuktir yajñādi-puṇyataḥ |
seyaṁ sādhana-sāhasrair hari-bhaktiḥ sudurlabhā ||
Page 29
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : jñānata iti | tantra-mataṁ tāvad vicāryate | atra jñāna-yajñādi-puṇye sāsaṅge eva
vācye, tayos tādṛśatvaṁ vinā mukti-bhuktyoḥ siddhir api na syāt | astu tāvat sulabhatva-vārtā |
ataḥ sādhana-sahasrāṇām api sāsaṅgatvam eva labhyate | vākyārtha-krama-bhaṅgasyāvaśya-
parihāryatvāt sahasra-bāhulyāsiddheś ca | tatra yadi jñāna-yajñādi-puṇyayoḥ sāsaṅgatvaṁ tad-
eka-niṣṭhatva-mātraṁ vācyaṁ, tadā tādṛśābhyām api tābhyāṁ tayoḥ sulabhatvaṁ nopapadyate |
kleśo’dhikataras teṣām avyaktāsakta-cetasām [gītā 12.5] ity ādeḥ, kṣudrāśā bhūri-karmāṇo bāliśā
vṛddha-māninaḥ [bhā.pu. 10.23.9] ity ādeś ca | tasmāt tayoḥ sāsaṅgatvaṁ naipuṇyena vihitatvam
ity eva vācyam | naipuṇyaṁ ca bhakti-yoga-saṁyoktṛtvam iti | pureha bhūman bahavo’pi
yoginaḥ [bhā.pu. 10.14.5] ity ādeḥ, svargāpavargayoḥ puṁsāṁ [bhā.pu. 10.81.19] ity ādeś ca |
atha hari-bhakti-śabdena sādhya-rūpo rati-paryāyas tad-bhāva evocyate—bhaktyā sañjātayā
bhaktyetivat | tataś ca sādhana-śabdena hari-sambandhi-sādhanam evocyate, tat-sambandhitvaṁ
vinā tad-bhāva-janmāyogāt | tathā ca sādhana-śabdena sākṣāt-tad-bhajane vācye tatra pūrva-
kramataḥ sāsaṅgatve labdhe sahasra-bahutva-nirdeśenāparyavasānāt su-śabdāc ca bhītasya
kasyāpi tatra [bhāva-bhaktau] pravṛttir na syāt | tena tatra sulabhatvaṁ tu—
śṛṇvataḥ śraddhayā nityaṁ gṛṇataś ca sva-ceṣṭitam |
kālena nātidīrgheṇa bhagavān viśate hṛdi || [bhā.pu. 2.8.4]
tatrānvahaṁ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṁ manoharāḥ |
tāḥ śraddhayā me’nupadaṁ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ || [bhā.pu. 1.5.26] ity ādau prasiddham |
tasmāt sādhana-śabdena na sādhayati māṁ yoga [bhā.pu. 11.14.20] ity ādivat tad-artha-
viniyukta-karmādikam evocyate | ata eva sādhana-śabda eva vinyasto, na tu bhajana-śabdaḥ |
tasya sāsaṅgatvaṁ nāma ca tad-artha-viniyogāt pūrvavan naipuṇyena vihitatvam eva | tat-
sāhasrair api sudurlabhety uktis tu sākṣāt tad-bhajanam eva kartavyatvena pravartayati | tathāpi
kārikāyām anāsaṅgair iti yad uktaṁ, tatra cāsaṅgena sādhana-naipuṇyam eva bodhyate, tan
naipuṇyaṁ ca sākṣāt tad-bhajane pravṛttiḥ | tataś ca tasya tādṛśa-sāmarthye’py anyatra svargādau
pravṛttyā na vidyate āsaṅgo naipuṇyaṁ yeṣu tādṛśair nānā-sādhanair ity arthaḥ | tādṛśa-nānā-
sādhanatvaṁ tu neṣṭam |
tasmād ekena manasā bhagavān sātvatāṁ patiḥ |
śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [bhā.pu. 1.2.14] ity ādau |
tasmād itara-miśritāpi na yukteti sādhv eva lakṣitaṁ jñāna-karmādy-anāvṛtam iti ||36||
mukundaḥ, viśvanāthaḥ : na vyākhyātam ||36||
—o)0(o—
|| 1.1.37 ||
Page 30
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
dvitīyā, yathā pañcama-skandhe (5.6.18)—
rājan patir gurur alaṁ bhavatāṁ yadūnāṁ
daivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ |
astv evam aṅga bhajatāṁ bhagavān mukundo
muktiṁ dadāti karhicit sma na bhakti-yogam ||
śrī-jīvaḥ : karhicin na dadātīty ukte karhicid dadātīty āyāti | asākalye tu cic-canau | ata eva
karhicid apīti noktam | tasmād āsaṅgenāpi kṛte sādhana-bhūte sākṣād bhakti-yoge sati yāvat
phala-bhūte bhakti-yoge gāḍhāsaktir na jāyate, tāvan na dadātīty arthaḥ | tathaiva ca lakṣitam—
anyābhilāṣitā-śūnyam iti ||37||
mukundaḥ : rājann iti | astv evaṁ yuṣmākaṁ yādavānāṁ ca sneha-sambandhābhyāṁ vaśavartī
dūre tiṣṭhatv ity arthaḥ | bhakti-yogaṁ rati-rūpaṁ karhicin na dadātīty ukteḥ karhicid dadātīty
āyāti—asākalye tu cic-canau | ata eva karhicid apīti noktam | tasmāt svasminn āskatyāṁ satyām
eva deyatvam ||37||
viśvanāthaḥ : he rājan ! bhavatāṁ pāṇḍavānāṁ yadūnāṁ ca patiḥ pālakaḥ | gurur upadeṣṭā
daivam upāsyaḥ | priyaḥ prītikṛt | kula-patir niyanteti | yaduṣv avatarato’pi kṛṣṇasya teṣu
bhavatsu ca tulya eva vyavahāro dṛṣṭaḥ | kiṁ ca, kva ca kadācit vaḥ pāṇḍavānāṁ dūty-ādiṣu
kiṅkaro, na ca tathā yadūnām iti yadubhyo’pi premavattve bhavatām ādhikyam eveti bhāvaḥ |
bhavadbhyo hy abhajadbhyo’pi parama-premādhikya-dānasya vārtā kiyatī vaktavyā ? sā
sarvopari virājatām | anyebhyo bhajadbho’pi na bhakti-yogaṁ bhāva-bhaktim api prāyo na
dadāti, kiṁ ca tato’py atinikṛṣṭāṁ muktim evety āha astv eveti | bhajatāṁ bhajadbhyaḥ | atra
karhicid apīty anukte muktim anicchadbhyaḥ śuddha-bhaktebhyas tu bhaktim eva dadātīty artho
labhyate ||37||
—o)0(o—
|| 1.1.38 ||
sāndrānanda-viśeṣātmā—
brahmānando bhaved eṣa cet parārddha-guṇīkṛtaḥ |
naiti bhakti-sukhāmbhodheḥ paramāṇu-tulām api ||
śrī-jīvaḥ : parārddheti—parārddha-kāla-samādhinā samuditaṁ tat-sukham apīty arthaḥ ||38||
mukundaḥ : na vyākhyātam ||38||
Page 31
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ : parārdheti—parārdhaṁ kālaṁ vyāpya kriyamāṇena samādhinā siddhaṁ brahma-
sukham apīty arthaḥ | bhakti-rūpa-sukha-samudrasya yaḥ paramāṇus tasyāpi tulanāṁ naiti
na prāpnoti ||38||
—o)0(o—
|| 1.1.39 ||
yathā, hari-bhakti-sudhodaye—
tvat-sākṣātkaraṇāhlāda-viśuddhābdhi-sthitasya me |
sukhāni goṣpadāyante brāhmāṇy api jagad-guro ||
śrī-jīvaḥ : brāhmāṇīty atra pārameṣṭhyānīti tu na vyākhyeyam | para-brahmānandenaiva tasya
tāratamyaṁ śrī-bhāgavatādiṣu prasiddham iti | tasyāravinda-nayanasya padāravinda [bhā.pu.
3.15.43] ity-ādibhyaḥ ||39||
mukundaḥ : na vyākhyātam ||39||
viśvanāthaḥ : tvat-sākṣād iti tava sākṣātkārānanda-samudre sthitasya mama brāhmāṇi brahma-
svarūpāṇy api sukhāni goṣpadāyante goṣpadam ivācaranti | brāhmāṇīty atra pārameṣṭhyānīti tu na
vyākhyeyam | para-brahmānandenaiva tasya tāratamyaṁ śrī-bhāgavatādiṣu prasiddham |
tasyāravinda-nayanasya padāravinda [bhā.pu. 3.15.43] ity ādibhyaḥ ||39||
—o)0(o—
|| 1.1.40 ||
tathā bhāvārtha-dīpikāyāṁ (10.88.11) ca—
tvat-kathāmṛta-pāthodhau viharanto mahā-mudaḥ |
kurvanti kṛtinaḥ kecit catur-vargaṁ tṛṇopamam ||
śrī-jīvaḥ : satsv api bahuṣu udāhariṣyamāṇeṣu śrī-bhāgavatādi-vākyeṣu bhāvārtha-
dīpikodāraṇaṁ tu tat-kartus tat-tātparyajñatvena sarva-tat-tad-vākyārtha-saṅgraho’yam ity
abhiprāyāt ||40||
mukundaḥ : na vyākhyātam ||40||
viśvanāthaḥ : bhāvārtha-dīpikāyāṁ śrī-svāmi-caraṇaiḥ kṛtāyāṁ śruty-adhyāya-ṭīkāyām |
pāthodhau samudre | mahā-mudaḥ paramānanda-yuktāḥ ||40||
Page 32
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.1.41 ||
śrī-kṛṣṇākarṣiṇī—
kṛtvā hariṁ prema-bhājaṁ priya-varga-samanvitam |
bhaktir vaśīkarotīti śrī-kṛṣṇākarṣiṇī matā ||
śrī-jīvaḥ : prema-bhājam iti ākarṣaṇa-śabda-balāt | priya-varga-samanvitam iti śrī-śabda-balād
vyākhyātam ||41||
mukundaḥ : kṛtveti | priya-varga-samanvitam iti rājāyaṁ gacchatītivat sa-parivārasya prāptir iti
vyākhyātam ||41||
viśvanāthaḥ : na vyākhyātam ||41||
—o)0(o—
|| 1.1.42 ||
yathā ekādaśe (11.14.20)—
na sādhyati mām yogo na sāṅkhyaṁ dharma uddhava |
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā ||
śrī-jīvaḥ : na sādhayatīti—atra yadyapi yogādi-sādhana-pratispardhitvena sādhanatvam evāsyā
āyāti—tataś cāgrata ity ādi vakṣyamāṇānusāreṇa sādhya-bhakti-mahima-prastāve’sminn
udāharaṇaṁ na sambhavati, tathāpi sādhyām eva janayitvā vaśīkaroty asāv iti tathoktam ||42||
mukundaḥ : na sādhayatīti | ūrjitā prema-lakṣaṇā satī māṁ sa-priya-vargam | tatra yogādayo’pi
paramotkarṣaṁ prāptā jñeyāḥ | ūrjita-bhakti-pratispardhitvāt ||42||
viśvanāthaḥ : na sādhayatīti—yadyapi yogādi-sādhana-pratispardhitvena sādhanatvam evāsyā
āyāti—tataś cāgrata ity ādi vakṣyamāṇānusāreṇa sādhya-bhakti-mahima-prastāve’sminn
udāharaṇaṁ na sambhavati, tathāpi sādhyām eva bhaktiṁ janayitvā vaśīkaroty asāv iti tathoktam
| na sādhayati na prāpti-sādhanaṁ bhavati | ūrjitā jñāna-karmādy-anāvṛtatvena prabalā tīvrety
arthaḥ ||42||
—o)0(o—
|| 1.1.43 ||
Page 33
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
saptame (7.10.48) ca nāradoktau—
yūyaṁ nṛ-loke bata bhūri-bhāgā
lokaṁ punānā munayo’bhiyanti |
yeṣāṁ gṛhān āvasatīti sākṣād
guḍhaṁ paraṁ brahma manuṣya-liṅgam ||
śrī-jīvaḥ: ata eva tatrāparituṣyan priya-varga-samanvitatvodāharaṇaṁ ca kariṣyann aparam āha
—yūyam iti ||43||
mukundaḥ: sākṣād-vacana-gatam apy etad darśayati—yūyam iti gūḍhaṁ vedādi-rahasyatvāt
asarva-bodha-svabhāvam ||43||
viśvanāthaḥ: aho prahlādasya bhāgyam—yena bhagavān dṛṣṭaḥ | vayaṁ tu manda-bhāgyā iti
viṣīdantaṁ rājānaṁ prati yūyaṁ prahlādāt, prahlāda-guror matto’py anyebhyo’pi bhaktebhyaḥ |
yadu-guru-prabhṛtibhyo’pi vaśiṣṭa-marīci-kaśyapādi-ṛsibhyo’pi, brahma-rudrābhyām api, bhūri-
saubhāgyavanta ity āha nāradaḥ—yūyam iti | yūyaṁ nṛṇāṁ jīvānāṁ loka-madhye bhūri-bhāgāḥ |
yeṣāṁ yuṣmākaṁ gṛhān lokaṁ sva-darśanādinā pavitrīkurvanto’pi munayo’bhi sarvato-bhāvena
svaṁ kṛtārthīkartuṁ gacchanti | yato gūḍhaṁ sarvato’pi rahasyaṁ yan manuṣya-liṅgaṁ narākṛti
paraṁ brahma | tat samyak prakāreṇa yuṣmābhir anāhūtam apy āsakti-pūrvakaṁ yeṣāṁ gṛheṣu
sākṣād vasati | na hi prahlādādīnāṁ gṛheṣu narākṛti paraṁ brahma sākṣād vasati | na ca tad-
darśane kṛtārthī-bhavituṁ munayo gacchantīti bhāvaḥ ||43||
—o)0(o—
|| 1.1.44 ||
agrato vakṣyamāṇāyās tridhā bhakter anukramāt |
dviśaḥ ṣaḍbhiḥ padair etan māhātyaṁ parikīrtitam ||
śrī-jīvaḥ: dviśo dvābhyāṁ dvābhyāṁ ṣaḍbhiḥ padaiḥ kleśaghnīty ādibhiḥ parikīrtitam iti |
asādhāraṇatveneti pariśabdārthaḥ | tena sādhana-rūpāyā dvau guṇau | bhāva-rūpāyāś catvāro
guṇāḥ prema-rūpāyāḥ ṣaḍ api jñeyāḥ | tatra tat-tad-antarbhāvāt vāyv-ādi-bhūta-catuṣṭayavat ||44||
mukundaḥ: agrata iti | dviśo dvābhyāṁ dvābhyāṁ kṛtvā ṣaḍbhiḥ padaiḥ kleśaghnīty ādibhiḥ
asādhāraṇa-sādhāraṇatveneti pariśabdārthaḥ | tena sādhana-rūpāyā dvau | bhāva-rūpāyāś catvāraḥ
| prema-rūpāyāḥ ṣaḍ api jñeyāḥ | vāyv-ādi-bhūta-catuṣṭayavat tatra tatra tat-tad-antarbhāvāt ||44||
viśvanāthaḥ: agrata iti | sādhana-bhāva-prema-rūpāyās tridhā bhakter dviśo dvābhyāṁ
dvābhyāṁ ṣaḍbhiḥ padaiḥ | tathā ca kleśaghnī śubhadā ity anena pada-dvayena sādhana-bhakter
Page 34
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
māhātmyaṁ kathitam | evaṁ mokṣa-laghutākṛt sudurlabhā ity anena bhāva-bhakteḥ | evaṁ
sāndrānanda-viśeṣātmā śrī-kṛṣṇākarṣiṇī iti prema-bhakter ity evaṁ ṣaḍbhiḥ padair ity arthaḥ ||44||
—o)0(o—
|| 1.1.45 ||
kiṁ ca -
svalpāpi rucir eva syād bhakti-tattvāvabodhikā |
yuktis tu kevalā naiva yad asyā apratiṣṭhatā ||
śrī-jīvaḥ: atra bahirmukhān praty anyad apy ucyate ity āha—kiṁ ceti | rucir atra bhakti-tattva-
pratipādaka-śabdeṣu śrīmad-bhāgavatādiṣu prācīna-saṁskāreṇottamatva-jñānam, saiva bhakti-
tattvam evāvabodhayati, yathā-śabdaṁ śraddhāpayatīti, kevalā śuṣkā naiveti kintu tad-ruci-
sahitā, ittham eva vakṣyate śāstre yuktau ca nipuṇa [bha.ra.si. 1.2.17] iti ||45||
mukundaḥ: he mahā-kṛpālo ! trividha-bhaktes tat-tan-māhātmyaṁ śrutam apy atyapūrvatvāt
samyaṅ nāvabudhyate, tato yuktiṁ ca darśayeti bubhutsūn prati satyam atyapūrvam evaitat, kintu
sādhanābhiniveśād rucau svalpāyām api jātāyāṁ mano-nairmalyāt svayam eva bhakti-
tattvasyāvabodho, na tu kevalayā yuktyety āha—kim ceti | rucir eva svayam eva svalpa-rucāv api
satyāṁ tad-anukūlā yuktiś ca svayaṁ sphured ity arthaḥ | yuktis tu kevalā ruci-rahitā naiva | asyā
yukteḥ ||45||
viśvanāthaḥ: atha bahirmukhān praty anyad apy ucyate ity āha—kiṁ ceti | rucir atra bhakti-
tattva-pratipādaka-śabdeṣu śrī-bhāgavatādiṣu prācīna-saṁskāreṇottamatva-jñānam | saiva bhakti-
tattvam avabodhayati | kevalā śuṣkā naiveti kintu tad-ruci-sahitā | ittham eva vakṣyate śāstre
yuktau ca nipuṇa [bha.ra.si. 1.2.17] iti ||45||
—o)0(o—
|| 1.1.46 ||
tatra prācīnair apy uktam—
yatnenāpādito’py arthaḥ kuśalair anumātṛbhiḥ |
abhiyuktatarair anyair anyathaivopapādyate ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ: apratiṣṭhatām eva darśayati—tatheti | prācīnaiḥ
tarko’pratiṣṭhānāt [bra.sū. 2.1.12] iti nyāyānusāribhir vārtika-kārādibhiḥ | abhiyuktatarās
tārkikeṣu pravīṇatarāḥ ||46||
—o)0(o—
Page 35
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
iti śrī śrī bhakti-rasāmṛta-sindhau
pūrva-bhāge bhakti-sāmānya-laharī prathamā
-=o0o=-
Page 36
|| 1.2 ||
bhakti-rasāmṛta-sindhau pūrva-vibhāge dvitīyā laharī
atha sādhana-bhaktiḥ
|| 1.2.1 ||
sā bhaktiḥ sādhanaṁ bhāvaḥ premā ceti tridhoditā ||
śrī-jīvaḥ: sā bhaktir āpātataḥ pratīty-artham evedaṁ vivecanam, viśeṣatas tv idaṁ jñeyam—
bhaktis tāvad dvividhā—sādhana-rūpā, sādhya-rūpā ca | tatra prathamāyā lakṣaṇaṁ bhedāś ca
vakṣyante | dvitīyā tu hārda-rūpā, sāpi bhakti-śabdenocyate | yathaikādaśe—bhaktyā sañjātayā
bhaktyā bibhraty utpulakāṁ tanum [bhā.pu. 11.3.11] iti | asyāś ca bhāva-prema-praṇaya-sneha-
rāgākhyāḥ pañca bhedāḥ | tathā ujjvala-nīlamaṇāv asya pariśiṣṭa-granthe mānānurāga-
mahābhāvās trayaś ca santi | tad evam aṣṭau | tathāpi bhāvaḥ premeti dvi-bhedatvenoktis
tūpalakṣaṇartham eva |
premṇa eva vilāsatvād vairalyaṁ sādhakeṣv api |
atra snehādayo bhedā vivicya na hi śaṁsitāḥ || [bha.ra.si. 1.4.19]
ity atraiva prema-lahary-ante vakṣyamāṇatvāt ||1||
mukundaḥ: vaiśiṣṭyaṁ kathayituṁ yad uktaṁ, tad eva vaiśiṣṭyaṁ darśayati seti yāvad-
vibhāgam | sā ukta-lakṣaṇā sāmānya-bhaktiḥ ||1||
viśvanāthaḥ: sā bhaktir iti | athātra sādhana-sādhyatva-rūpa-dvividha-bheda evāstu | bhāvasyāpi
sādhya-bhakty-antarbhāvo’stu | kiṁ bheda-traya-karaṇena ? iti cet na, yato’gre vakṣyamāṇasya
utpanna-ratayaḥ samyaṅ nairvighnyam anupāgatāḥ |
kṛṣṇa-sākṣāt-kṛtau yogyāḥ sādhakāḥ parikīrtitāḥ || [bha.ra.si. 2.1.276]
iti sādhaka-bhakta-lakṣaṇasya madhye raty-apara-paryāyasya bhāvasyāvirbhāve’pi samyaṅ-
nairvighnyam anupāgatāḥ iti viśeṣaṇena prabalatarasya kasyacin mahad-aparādhasya kaścana
bhāgo’vaśiṣṭo’stīti labhyate | evaṁ sati kleśa-janakasyāparādhasya leśe’pi sādhya-bhakter
āvirbhāvo na sambhavati | ata eva tatraivoktasya sādhya-bhakti-viśiṣṭa-siddha-bhakta-lakṣaṇasya
madhye—avijñātākhila-kleśāḥ sadā kṛṣṇāśrita-kriyāḥ siddhāḥ syuḥ [bha.ra.si. 2.1.280] ity anena
tathaiva pratipāditam | tasmād bhāvasya sādhya-bhakter antarbhāvo na sambhavati | tathaiva
sādhana-bhakter antarbhāvas tu sutarām eva nāsti | yato’traiva prakaraṇe sādhana-bhakti-lakṣaṇe
bhāva-sādhanatva-rūpa-viśeṣaṇena bhāvasya sādhana-bhaktitvaṁ parāstam | bhāvasya bhāva-
sādhanatvābhāvāt | tasmāt sādhūktaṁ bhaktes trividhatvam iti vivecanīyam ||1||
—o)0(o—
Page 37
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.2 ||
tatra sādhana-bhaktiḥ—
kṛti-sādhyā bhavet sādhya-bhāvā sā sādhanābhidhā |
nitya-siddhasya bhāvasya prākaṭyaṁ hṛdi sādhyatā ||
śrī-jīvaḥ: kṛtīti | sāmānyato lakṣitā uttamā bhaktiḥ | kṛtyā indriya-preraṇayā sādhyā cet, sā
sādhanābhidhā bhavati | kṛtyās tad-antarbhāvaś ca pūrva-kriyāyā yajñāntarbhāvavāt | tatra
bhāvādy-anubhāva-rūpāyā vyavacchedārtham āha—sādhyeti | sādhyo bhāvo bhāva-premādi-rūpo
yayā sā, na tu bhāva-siddhā | sā hi tad-aṅgatvāt sādhya-rūpaiveti | sādhya-bhāvety anena sā
sādhya-pumarthāntarā ca parihṛtā, uttamāyā evopakrāntatvāt | bhāvasya sādhyatve kṛtrimatvāt
parama-puruṣārthatvābhāvaḥ syād ity āśaṅkyāha—nityeti | bhagavac-chakti-viśeṣa-vṛtti-
viśeṣatvenāgre sādhayiṣyamāṇatvād iti bhāvaḥ ||2||
mukundaḥ: kṛtyā dehādi-vyāpāreṇa sādhyā | kṛtes tad-aṅgatvāt tad-antarbhāvaḥ | avyaṅgyo
dehādi-vyāpāraḥ sādhanābhidhā bhaved ity arthaḥ | asyāḥ phalaṁ darśayann āha—sādhyo
niṣpādyo bhāvo ratir yayāvṛtti-rūpayā kutrāpi sakṛd-rūpayā ca sā sādhya-bhāvā | bhāvāt pūrvā
sādhana-bhaktir, bhāvas tasyāḥ phalam ity arthaḥ | jāta-bhāve yā sā bhāvasya kāryatvāt
sādhyaiva | bhāvasya sādhyatve kṛtrimatvāt parama-puruṣārthatām āśaṅkyāha—nityeti | nitya-
siddha-bhakteṣu śuddha-sattva-viśeṣa-rūpatayā sadā vartamānasyātra svayaṁ sphuraṇān na
kṛtrimatva-śaṅkā | ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ [bha.ra.si. 1.2.234] iti
vakṣyamāṇatvāt | sādhana-bhaktir eva na kṛtrimā, kim uta bhāvaḥ ? ||2||
viśvanāthaḥ: kṛtīti | sā sāmānyato lakṣitoktā bhaktir indriya-vyāpāreṇa sādhyā cet
sādhanābhidhā bhavati | atrendriya-vyāpārasya bhakty-antar-bhāvaḥ | yāgasya pūrva-kriyāyā
yathā yāgasyāntarbhāvas tathaiva jñeyaḥ | tena bhakti-bhinnasya na bhakti-janakatvam iti
siddhānto’pi saṅgacchate | atra bhāva-bhakter anubhāva-rūpasya śravaṇa-kīrtanādeḥ sādhanatva-
vyavahārābhāvāt tad-vāraṇāyāha—sādhyeti | sādhyo bhāvo yayā sā bhāva-janikety arthaḥ | tena
dharmārthādi-puruṣārthāntara-sādhaka1-bhaktiś ca parākṛtā, uttamāyā eva upakrāntatvāt |
bhāvādīnāṁ sādhyatve kṛtrimatvāt parama-puruṣārthatvābhāvaḥ syād ity āśaṅkyāha—nityeti |
bhāvasyety upalakṣaṇaṁ śravana-kīrtanādayo’pi grāhyāḥ | teṣām api karṇa-jihvādau prākaṭya-
mātram, yathā śrī-kṛṣṇo vasudeva-gṛhe’vatatāra | bhaktīnāṁ bhagavac-chakti-vṛtti-
viśeṣatvenāgre sādhayiṣyamāṇatvād iti bhāvaḥ ||2||
siddhānta-sarasvatī: kṛti-sādhyā kṛtyā indriya-preraṇayā sādhanīyā yā sādhya-bhāvā
sadhanīyaḥ bhāvaḥ yasya sā sādhanābhidhā sādhana-bhakti-nāmnī bhavet | hṛdi jīvātma-hṛdaye
nitya-siddhasya nitya-vartamānasya svataḥ-prakāśasya bhāvasya kṛṣṇa-prema-bhāvasya
prākaṭyam āviṣkaraṇam eva sādhyatā sādhana-yogyatā ||2|| (cc 2.22.102)
—o)0(o—
1
sādhana (a,b)
Page 38
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.3 ||
sā bhaktiḥ saptama-skandhe bhaṅgyā devarṣiṇoditā ||
śrī-jīvaḥ: seti | nanv atra—
tasmād vairānubandhena nirvaireṇa bhayena vā|
snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak || [bhā.pu. 7.1.25]
iti bhaya-dveṣāv api vihitau | tarhi tāva pi bhaktī syātāṁ tarhy ānukūlyeneti viśeṣaṇa-virodhaḥ
syāt tatrāha—bhaṅgyeti | yaḥ khalu bhaya-dveṣayor api maṅgalaṁ vidadhīta | tasminn api ko vā
parama-pāmaro bhaktiṁ na kurvīta, pratyuta tau vidadhīteti paripāṭyety arthaḥ | yuñjyād iti tu
sambhāvanāyām eva liṅ-vidhānāt | na tu vidhau | bhaya-dveṣayor vidhātum aśakyatvāt | yadyapi
śrī-kṛṣṇa-param evedaṁ vākyaṁ, tathāpi tad-aṁśādau ca tāratamyena jñeyam ||3||
mukundaḥ: na vyākhyātam ||3||
viśvanāthaḥ: seti | nanv atra—
tasmād vairānubandhena nirvaireṇa bhayena vā |
snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak || [bhā.pu. 7.1.25]
iti padye bhaya-dveṣāv api vihitau | tarhi tāva pi bhaktī syātāṁ ? tayor bhaktitva-svīkāre tu
ānukūlyeneti viśeṣaṇa-virodhaḥ syāt | tat-kartary asure’pi bhakta-vyavahārāpatteś cety āha—
bhaṅgyeti | yaḥ khalu bhaya-dveṣa-kartṛṇām api maṅgalaṁ karoti | tasminn īśvare ko vā parama-
pāmaro bhaktiṁ na kurvīta ? pratyuta bhaya-dveṣau vidadhīteti bhaṅgyā paripāṭyā
devarṣiṇoktam ||3||
—o)0(o—
|| 1.2.4 ||
yathā saptame (7.1.31)—
tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet || iti |
śrī-jīvaḥ: tasmād iti | upāyena kāmādinā nirvaira-śabda-pratipādayitavyena vidhinā ca dvārā,
mano-niveśopalakṣaṇatvena tat-tad-indriya-ceṣṭā ca bhaktir ity arthaḥ | tathāpi kenāpi yogyena
bhaya-dveṣātiriktena sva-mano’nukūlenaikatareṇaivety arthaḥ ||4||
mukundaḥ: tasmād ity asya pūrvārdheḥ— katamo’pi na venaḥ syāt pañcānāṁ puruṣaṁ prati
[bhā.pu. 7.1.31] iti | asyārthaḥ—pūrva-śatru-rūpaṁ māṁ ghātako’vatīrṇa iti dveṣa-mūlatvāt
Page 39
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
kaṁsa-bhayasya dveṣāntarbhāvāt pañcānām ity uktam | katamo’pi na veṇa ity asya bhaya-
dveṣayor niṣiddhatvāt kaṁsādīnāṁ pāpa-jātam abhinveśottannaṣṭam | te ca tad-ātmatāṁ prāptāḥ |
abhiniveśābhāvād asya tu pāpam ity abhiprāyaḥ | yasmān niṣiddha-kartā veṇavan narakaṁ
gacchet tasmād dhetoḥ kenāpy upāyena kāma-snehādi-catuṣṭayānuvartinā
manobhirucinaikatamena dehendriyāntaḥkaraṇa-vyāpārātmakena sādhanena manaḥ kṛṣṇe
niveśayed āsaktaṁ kuryād iti cāturyeṇa preraṇam | śravaṇa-kīrtana-smaraṇādikā bhāvotpatteḥ
prāk śrī-kṛṣṇāsakti-paryantā kriyā sādhana-bhaktir ity arthaḥ | tasmād vairānubhandhena ity ādi
padye bhaya-dveṣāv api manobhiniveśātmakāv eva gṛhītau | kathañcin nekṣate pṛthag ity uktatvāt
||4||
viśvanāthaḥ: paścāt śloke devarṣir abhiprāyaṁ spaṣṭīkaroti—tasmād iti | teṣāṁ madhye kenāpy
utkṛṣṭena nirvaira-śabda-pratipāditena kāmādy-upāyenety arthaḥ ||4||
—o)0(o—
|| 1.2.5-6 ||
vaidhī rāgānugā ceti sā dvidhā sādhanābhidhā ||
tatra vaidhī—
yatra rāgānavāptatvāt pravṛttir upajāyate |
śāsanenaiva śāstrasya sā vaidhī bhaktir ucyate ||
śrī-jīvaḥ: yatra bhaktau pravṛttiḥ puṁso rāgānavāptatvāt rāgeṇanavāpteti hetoḥ śāstrasya
śāsanenaiva upajāyate | sā bhaktir vaidhī ucyate | rāgo’trānurāgas tad-ruciś ca | agre rāgātmikā-
rāgānugayor bhedasya vakṣyamāṇatvāt | śāsanenaivety eva-kārāt, rāga-prāptatvam api cet tarhi
aṁśenaiva vaidhītvaṁ jñeyam ||6||
mukundaḥ: yatra bhaktau pravṛttiḥ rāgānavāptatvāt rāgeṇa lobhenānavāpti-hetoḥ śāstrasya
śāsanenaiva, na tu sva-kalpanādinā ||6||
viśvanāthaḥ: vaidhīti | rāgo’tra rāgas tad-ruciś ca | agre rāgātmikā-rāgānugayor vakṣyamāṇatvāt
| athātra sādhanādau pravṛtti-sāmānye kutracil lobhasya kāraṇatvam | kutracic chāstra-śāsanasya |
tatra ca yasyāṁ bhaktau lobhasya kāraṇatvaṁ nāsti, kintu śāstra-śāsanasyaiva sā vaidhīty āha—
yatreti | rāgo’tra śrī-mūrter darśanād daśama-skandhīya-tat-tal-līlā-śravaṇāc ca bhajana-lobhas
tad-anāptatvād anadhīnatvād dhetoḥ śāstrasya śāsanenaiva yā pravṛttir upajāyate, sā bhaktir
vaidhy ucyate ||6||
—o)0(o—
|| 1.2.7 ||
Page 40
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yatha, dvitīye (2.1.6)—
tasmād bhārata sarvātmā bhagavān īśvaro hariḥ |
śrotavyaḥ kīrtitavyaś ca smartavyaś cechatābhayam ||
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ: tasmād bhārata ity atra hari-śabdād bhaktāś ca prāptāḥ |
arcayitvā tu govindaṁ tadīyān nārcayanti ye |
na te viṣṇoḥ prasādasya bhājanaṁ dāmbhikā janāḥ || ity ādau doṣa-śravaṇāt |
kṛṣṇaṁ smaran janaṁ cāsya [bha.ra.si. 1.2.294] ity ādau te sākṣād eva grahīṣyante—teṣāṁ
tatraivātyupādeyatvāt | ataḥ kṛṣṇānuśīlanam ity atrāpi sa-parikara eva kṛṣṇo jñeyaḥ ||7||
viśvanāthaḥ: abhayaṁ nāsti saṁsārādi-janya-bhayaṁ yasmāt bhagavatas tam icchatā puruṣeṇa
bhagavān śrotavyaḥ | tena saṁsārādi-bhaya-nivṛtti-pratipādaka-śāstra-śāsanād eva pravṛttiḥ, na tu
lobhād iti bhāvaḥ ||7||
—o)0(o—
|| 1.2.8 ||
pādme ca—
smartavyaḥ satataṁ viṣṇur vismartavyo na jātucit |
sarva-vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ ||
śrī-jīvaḥ: sarva iti aharahaḥ sandhyām upāsīta brāhmaṇo na hantavya ity ādi-rūpāḥ | etayoḥ
smartavya-vismartavya-rūpayor vidhi-niṣedhayor eva kiṅkarāḥ adhīnāḥ | viparīte tu viparīta-
phalā bhavantīti bhāvaḥ | cic-chabdas tv atra jātu-śabdasyārtha-dyotaka eva, na tu vācakaḥ ||8||
mukundaḥ: etayoḥ smaraṇa-vismaraṇa-vidhyoḥ ||8||
viśvanāthaḥ: sarva iti | sarveṣāṁ vidhīnāṁ śrī-viṣṇu-smaraṇa-kiṅkaratvāt śrī-viṣṇu-smaraṇe
kriyamāṇa eva sarveṣāṁ vidhi-bodhitānāṁ karaṇānarvāhaḥ | evam ananta-go- brāhmaṇādi-
hatyānāṁ niṣedhānāṁ viṣṇu-smaraṇasya kiṅkaratvād viṣṇu-vismaraṇe jāte vismartuḥ puruṣasya
sarva-niṣedha-pratipāditānanta-pāpavattva-prasaṅga ity arthaḥ | satataṁ pratyahaṁ, na tu
pratikṣaṇaṁ, tasyāsādhyatvena vidher anuṣṭhāna-lakṣaṇāprāmāṇyāpatteḥ ||8||
—o)0(o—
|| 1.2.9 ||
Page 41
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ity asau syād vidhir nityaḥ sarva-varṇāśramādiṣu |
nityatve’py asya nirṇītam ekādaśy-ādivat-phalam ||
śrī-jīvaḥ: ity asāv iti kārikā tu evaṁ kriyā-yoga-pathaiḥ pumān ity anantaraṁ paṭhanīyā | iti-
śabdena pūrva-prakaraṇasya hetutāyāṁ yogyena kṛta-mukhāyā etasyāḥ kārikāyā upasaṁhāra-
vākyatā-prāptes tat-prakaraṇānta eva yogyatvāt ||9||
mukundaḥ: ity asāv iti | sarva-varṇāśramādiṣu—ādi-śabdāt tad-urvāritāḥ sarvajanāś ca gṛhītāḥ |
ekādaśyādivad iti | ekādaśyā bhaktitve’pi dṛṣṭāntaḥ | idaṁ viśvaṁ naśvaraṁ ghaṭa-kuṇḍalādivad
ity eka-deśe’pi tad-darśanāt ||9||
viśvanāthaḥ: ity asāv iti | akaraṇe pāpa-śravaṇena bhajanasya nityatva-niścaye’py ekādaśy-
ādivat phalam asti ||9||
—o)0(o—
|| 1.2.10-11 ||
yathā, ekādāśe (11.5.2-3) tu vyaktam evoktam—
mukha bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak ||
ya eṣāṁ puruṣaṁ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ ||
śrī-jīvaḥ, mukundaḥ: na vyākhyātam |
viśvanāthaḥ: tathātra bhajanīyasya bhagavato’bhajanād durgatir eveti vaktuṁ prathamaṁ
bhajanīyatve yuktim āha mukheti | guṇaiḥ sattvādibhiḥ karaṇair āśramaiḥ saha viprādayaś
catvāro jajñire | eṣāṁ madhye ye viprādayaḥ sākṣād ātmanaḥ prabhava utpattir yasmād
evambhūtam īśvaraṁ na bhajanty ata evāvajānanty abhajanād evāvajñāṁ kurvanti | yathā
paramādaraṇīyasya puruṣasyādarākaraṇam evānādaras tathā parama-bhajanīyasya
bhagavato’bhajanam evāvajñety arthaḥ | sthānād varṇāśramād bhraṣṭāḥ santo’dhaḥ patanti ||10-
11||
—o)0(o—
|| 1.2.12 ||
tat phalaṁ ca, tatraiva (11.27.49)—
Page 42
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
evaṁ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ |
arcann ubhyataḥ siddhiṁ matto vindaty abhīpsitām ||
śrī-jīvaḥ : tat-phalam udāharann arcanam upalakṣyāha—evam iti | tad uktaṁ—
akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṁ param || [bhā.pu. 2.3.10] ity ādeḥ ||12||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : tasyā bhakteḥ phalam udāharann arcanam upalakṣyāha—evam iti | ubhayataḥ
aihikīṁ pāralaukikīṁ ca siddhim ||12||
—o)0(o—
|| 1.2.13 ||
pañcarātre ca—
surarṣe vihitā śāstre harim uddiśya yā kriyā |
saiva bhaktir iti proktā tayā bhaktiḥ parā bhavet ||
śrī-jīvaḥ : sāmastyena darśayan parama-phalam āha—pañceti | saiva bhaktir ity atra vaidhīti
gamyam | tat-prakaraṇa-paṭhitatvāt ||13||
mukundaḥ : surarṣe iti vihitā vidheyatvena kathitā śāstra-vidheya-dṛṣṭir eva pravṛtti-hetur ato
vaidhy eva, na rāgānugā | tatra lobhasyaiva pravṛtti-hetutvāt ||13||
viśvanāthaḥ : sāmastyena darśayan parama-phalam āha—pañcarātra iti | saiva bhaktir ity atra
vaidhīti gamyā | tat-prakaraṇa-paṭhitatvāt | tayā prema-lakṣaṇā bhaktir bhaved iti ||13||
—o)0(o—
|| 1.2.14-15 ||
tatra adhikārī—
yaḥ kenāpy atibhāgyena jāta-śraddho’sya sevane |
nātisakto na vairāgya-bhāg asyām adhikāry asau ||
yathaikādaśe (11.20.8)—
yadṛcchayā mat-kathādau jāta-śraddho’stu yaḥ pumān |
Page 43
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
na nirviṇṇo nātisakto bhakti-yogo’sya siddhidaḥ ||
śrī-jīvaḥ : atibhāgyena mahat-saṅgādi-jāta-saṁskāra-viśeṣeṇa ||14|| yadṛcchayeti | tad etac ca
vivṛtaṁ svayaṁ bhagavatā—
jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu |
veda duḥkhātmakaṁ kāmān parityāge’py anīśvaraḥ ||
tato bhajeta māṁ prītaḥ śraddhālur dṛṭha-niścayaḥ |
juṣamāṇaś ca tān kāmān duḥkhodarkāṁś ca garhayan || [bhā.pu. 11.20.27-8] iti |
atra tata iti tām avasthām ārabhyety arthaḥ | bhaktir hi svataḥ prabalatvād anya-nirapekṣā | na tu
jñānādivat samyag vairāgyādi-sāpekṣā | karma-nirvedāpekṣā tv ananyatā-siddhy-arthaiveti,
tasyām evāvasthāyāṁ pravṛttir yuktā | kintu ātmārāmāś ca munaya ity āder na tu tatraiva tasyāḥ
samāptir iti bhāvaḥ ||15||
mukundaḥ : ya atibhāgyenātiśaya-sukṛtena kenāpi bhaktau viśvāsa-hetutvādy-anirvacanīyena |
tasya śrī-kṛṣṇasya sevane bhaktau jāta-śraddhas tan-māhātmyaṁ yathā śrūyate tat tathaiva
śraddhayā yuktaḥ | nātisaktaḥ bhagavat-sammukhatā-mātrārthaṁ deha-daihikeṣv īṣad vimukhaḥ
||14-15||
viśvanāthaḥ : ya iti atibhāgyena mahat-saṅgādi-jāta-saṁskāra-viśeṣeṇa, vairāgyam atra bhajana-
pratikula-phalgu-vairāgyam ity arthaḥ | tena viṣaya-vāsanādau vairāgyārthaṁ yatiṣyaty eva ||14||
yadṛcchayā prathama-skandha-vyākhyāta-yuktyā yādṛcchika-mahat-saṅgena sat-saṅgena mat-
kathādau jāta-śraddha iti | ata eva śraddhāmṛta-kathāyāṁ me [bhā.pu. 11.19.20] iti, śraddhālur
me kathāṁ śṛṇvan [bhā.pu. 11.11.23] iti, tatra tatra bhakti-yoge kathā-śraddhālur evādhikārī
darśitaḥ | nātisakto deha-geha-kalatrādiṣu atyāsakti-rahitaḥ | ata eva na nirviṇṇa iti teṣu
nirviṇṇatve jñāne’dhikāraḥ, atyāsaktatve karmaṇy adhikāraḥ | atyāsakti-rāhitye bhaktāv adhikāra
ity adhikāra-traya-vivekaḥ | nirvedasya kāraṇaṁ niṣkāma-karma-hetukāntaḥ-karaṇa-śuddhir eva |
atyāsakteḥ kāraṇam anādy-avidyaiva | atyāsakti-rāhityasya kāraṇaṁ yādṛcchika-mahat-saṅga
eveti tatra tatra kāraṇaṁ dṛśyam | kiṁ caitad utkṛṣṭādhikāriṇa eva lakṣaṇaṁ kintu ko nu rājann
indriyavān mukunda-caraṇāmbujam na bhajet sarvato-mṛtyuḥ [bhā.pu. 11.2.2] ity ukter
yādṛcchika-bhakta-saṅge satīndriyavān eva bhaktāvadhikārī jñeyaḥ ||15||
—o)0(o—
|| 1.2.16-17 ||
uttamo madhyamaś ca syāt kaniṣṭhaś ceti sa tridhā ||
tatra uttamaḥ—
śāstre yuktau ca nipuṇaḥ sarvathā dṛḍha-niścayaḥ |
Page 44
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
prauḍha-śraddho’dhikārī yaḥ sa bhaktāv uttamo mataḥ ||
śrī-jīvaḥ : pūrvaṁ śāstrasya śāsanenaiva pravṛttir ity uktatvāc chāstrārtha-viśvāsa eva ādi-
kāraṇaṁ labdham | ataḥ śraddhā-śabdas tatra prayuktaḥ | tasmāc chāstrārtha-viśvāsa eva
śraddheti labdhe śraddhā-tāratamyena śraddhāvatāṁ tāratamyam āha—śāstra iti dvābhyām |
nipuṇaḥ pravīṇaḥ | śarvatheti tattva-vicāreṇa sādhana-vicāreṇa puruṣārtha-vicāreṇa ca dṛḍha-
niścaya ity arthaḥ | yuktiś cātra śāstrānugataiva jñeyā | yuktiś ca kevalā naiva [bha.ra.si. 1.1.45]
yukteḥ svātantrya-niṣedhāt | śrutes tu śabda-mūlatvāt [ve.sū. 2.1.28] iti nyāyāt |
pūrvāparānurodhena ko nv artho’bhimato bhavet |
ity ādyam ūhanaṁ tarkaḥ śuṣka-tarkaṁ tu varjayet || iti vaiṣṇava-tantrāc ca |
evambhūto yaḥ prauḍha-śraddhaḥ sa evottamo’dhikārīty arthaḥ ||17||
mukundaḥ : śāstra iti | śāstroktārtha-pratipādanāya yuktau ca nipuṇa ūhāpoha-samarthaḥ |
sarvathopāsya-vicāreṇa sādhana-vicāreṇa puruṣārtha-vicāreṇa ca—
yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokām |
naicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-
sevānurakta-manasām abhavo’pi phalguḥ || [bhā.pu. 5.14.44]
ity ādi-kaimutyena sukhādhikya-mananāt prauḍha-śraddhaḥ ||17||
viśvanāthaḥ : pūrvaṁ śāstrasya śāsanenaiva pravṛttir ity uktatvāc chāstrasrārtha-viśvāsa evādi-
kāraṇaṁ labdham | tasmāc chāstrārtha-viśvāsa eva śraddheti labdhe śraddhā-tāratamyena
śraddhāvatāṁ tāratamyam āha—śāstra iti dvābhyām | śarvatheti tattva-vicāreṇa sādhana-vicāreṇa
puruṣārtha-vicāreṇa ca dṛḍha-niścaya ity arthaḥ | yuktiś cātra śāstrānugataiva jñeyā | yuktiś ca
kevalā naiva [bha.ra.si. 1.1.45] iti yukteḥ svātantrya-niṣedhāt | evambhūto yaḥ prauḍha-śraddhaḥ
sa evottamo’dhikārīty arthaḥ ||17||
—o)0(o—
|| 1.2.18 ||
tatra madhyamaḥ—
yaḥ śāstrādiṣv anipuṇaḥ śraddhāvān sa tu madhyamaḥ ||
śrī-jīvaḥ: anipuṇa iti nipuṇa-sadṛśaḥ | balavad-bādhe datte sati samādhātum asamartha ity arthaḥ
| tathāpi śraddhāvān manasi dṛḍha-niścaya evety arthaḥ ||18||
mukundaḥ: ya iti śraddhāvān asya sevane ||18||
Page 45
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ: anipuṇo balavad-bādhe datte sati samādhātum asamarthaḥ, tathāpi śraddhāvān
gurūpadiṣṭa-bhagavat-tattvādau manasi dṛḍha-niścaya evety arthaḥ ||18||
—o)0(o—
|| 1.2.19 ||
tatra kaniṣṭhaḥ—
yo bhavet komala-śraddhaḥ sa kaniṣṭho nigadyate ||
śrī-jīvaḥ: yo bhaved ity atrāpi śāstrādiṣv anipuṇa ity anuvartanīyaṁ śraddhā-mātrasya śāstrārtha-
viśvāsa-rūpatvāt | tataś cātrānipuṇa iti yat kiñcin nipuṇa ity arthaḥ | komala-śraddhaḥ śāstra-
yukty-antareṇa bhettuṁ śakyaḥ ||19||
mukundaḥ: komala-śraddho bhakti-mārga-viśvāsān mārgāntara-viśvāse praveṣṭuṁ śakyaḥ |
anirvacanīyasya bhāgyasya tāratamyāc chraddhāvatāṁ tāratamyam iti bhāvaḥ ||19||
viśvanāthaḥ: komala-śraddhaḥ śāstra-yukty-antareṇa bhettuṁ śakyo, na tu sarvathā bhinnaḥ |
tathātve bhaktatvānupapatteḥ | bahirmukha-kṛta-balavad-bādhe sati kṣaṇa-mātraṁ cittasya
dolāyamānatvam eva komalatvam | paścāt svakṛta-vivekena gurūpadiṣṭārtham eva niścinoti ||19||
—o)0(o—
|| 1.2.20-1 ||
tatra gītādiṣūktānāṁ caturṇām adhikāriṇām |
madhye yasmin bhagavatah kṛpā syāt tat-priyasya vā ||
sa kṣīṇa-tat-tad-bhāvaḥ syāc chuddha-bhakty-adhikāravān |
yathebhaḥ śaunakādiś ca dhruvaḥ sa ca catuḥsanaḥ ||
śrī-jīvaḥ: śrī-bhagavad-gītāsu ye caturvidhā adhikāriṇa uktās te’pi śuddha-bhaktitaḥ pūrvāvasthā
evety āha—tatreti | tatra ca yasminn iti sa iti ca sāmānyenoktiḥ | yasmin yasmin sa sa ity arthaḥ |
śaunakādi-gaṇaḥ catuḥsanaḥ sanakādiḥ | śrī-gītā-vākyaṁ cedam—
catur-vidhā bhajante māṁ janāḥ sukṛtino’rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ||
teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate |
priyo hi jñānino’tyartham ahaṁ sa ca mama priyaḥ ||
udārāḥ sarva evaite jñānī tv ātmaiva me matam |
āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ||
bahūnāṁ janmanām ante jñānavān māṁ prapadyate |
Page 46
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||
kāmais tais tair hṛta-jñānāḥ prapadyante’nya-devatāḥ [gītā 7.16-20] ity ādi |
tatra jñānī ātmavid iti ṭīkā-kārāḥ | tatrottamatvasya kāraṇaṁ ca vyākhyātavantaḥ | jñānino
dehādy-abhimānābhāvena citta-vikṣepābhāvān nitya-yuktatvam ekānta-bhaktitvaṁ ca
sambhavati | nānyasya iti | atra cedaṁ pratipadyate—tādṛśatvaṁ tasya tattvaṁ padārtha-jñāne’pi
sambhavatīty āstāṁ taj-jñānī | tattvaṁ-padārtha-jñānānantara-bhāvayaika-jñāni-gurūṇām api śrī-
bhagavat-prasādāc chuddha-bhakti-praveśo dṛśyate | yathā tṛtīye—
tasyāravinda-nayanasya padāravinda-
kiñjalka-miśra-tulasī-makaranda-vāyuḥ |
antar-gataḥ sva-vivareṇa cakāra teṣāṁ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ || [bhā.pu. 3.15.43] iti |
tad etad abhiprety āha sa ca catuḥsana iti | tad evaṁ śuddha-bhakter utkarṣa-vyañjanārtham
evaiṣa udāhṛtaḥ, na tu vaidhy-aṁśe’pi rāga-prāptatvāt | tac cānubhava-jñānitvāt | ata eva śāstra-
śāsanātītatvāc ca | vaidhy-udāharaṇaṁ tu tādṛśa-śābda-jñāniṣu jñeyam | tathārambhata eva
śuddha-bhakty-utthāne pañcamam apy udāharaṇaṁ draṣṭavyaṁ, yathā pūrva-janmani śrī-nārada
eva | śrī-gītādiṣv api rāja-vidyā-rāja-guhyādhyāyādāv īdṛśa evādhikārī darśitaḥ | tad etad
gītodāharaṇaṁ ca tan-matānusāreṇāpi śuddha-bhajane paryasyatīti granthakṛdbhir api darśitam |
śrī-vaiṣṇavānāṁ mate tu sutarām eveti tan noṭṭaṅkitaṁ, vastutas tu tatra hi jñāni-śabdena
bhagavaj-jñāny evocyate | pūrvaṁ hi—jñānaṁ te’haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ
[gītā 7.2] ity uktvā tasya ca jñānasya manuṣyāṇāṁ sahasreṣu [gītā 7.3] ity ādinā ātma-jñāna-
siddher api durlabhatvam uktvā svasya ca bhūmir āpa [gītā 7.4] ity ādinā pradhānākhya-
jīvākhya-śakti-dvaya-kāraṇake svasmin parama-kāraṇatvam uktvā tata eva sarva-śreṣṭhatvaṁ
sarvāśrayatvaṁ coktaṁ, sarvāśrayatve’pi— puṇyo gandhaḥ [gītā 7.9] ity ādau puṇyādi-
śabdānāṁ yathāyogaṁ sarvatra yojanayā prāptā doṣāspṛṣṭvā ye sarve guṇās teṣām atitucchānām
api svābheda-nirdeśena sva-guṇa-cchavimayatvaṁ darśayitvā sākṣāt sva-guṇānāṁ tu kaimutyam
evānītam ānantyaṁ ca | tatra ca—
ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṁ teṣu te mayi || [gītā 7.12]
ity anena māyā-guṇāspṛṣṭa-guṇatvaṁ darśitam | tad evaṁ bhede’pi labdhe yad uttaratra bahūnāṁ
janmanām ity ādau vāsudevaḥ sarvam iti jñānavān māṁ prapadyate ity atra pratipādye yad
abheda iva śrūyate | tat khalu sūrya-tad-raśmy-ādivat vāsudevāt sarvaṁ na bhinnaṁ sarvasmāt tu
vāsudevo bhinna ity eva saṅgacchate | yathoktaṁ śrī-bhāgavate brahmaṇā—
so’yaṁ te’bhihitas tāta bhagavān viśva-bhāvanaḥ |
samāsena harer nānyad anyasmāt sad-asac ca yat || [bhā.pu. 2.7.50] iti |
tatraiva śrī-bhagavatā proktaṁ— ye caiva sāttvikā bhāvā ity ādi | śrīmad-arjunena tu
Page 47
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sarvaṁ samāpnoṣi tato’si sarvaḥ [gītā 11.40] ity eva vakṣyate | yasmād eva caivambhūta-
jñānavān yaḥ sa māṁ prapadyata iti prapattir eva proktā | yato vāsudevaḥ sarvam iti māyā-
guṇātīta-bāhyābhyantarānanta-mahā-guṇa-gaṇālaṅkṛtaḥ so’ham iti sva-jñānam eva nirdiśan
svasya bhajanam eva niścikāya | atha caturvidhā ity ādi-padyānāṁ cāyam evārthaḥ—ārto
duḥkha-hānecchuḥ | arthārthī sukha-prāptīcchuḥ | sa ca sa ca dvividhaḥ
paricchinnāparicchinnatva-dṛṣṭiḥ-bhedena | aparicchinna-dṛṣṭiś cet tat-tad-arthaṁ kaścit tattva-
jijñāsur api bhavati | vyatikrameṇoktir ārti-hānecchānantaram eva ca jijñāsā jñāyata iti | jñānī
pūrvokta-prakāraka-śābda-jñānavān | sa ca trividhaḥ | tādṛśaiśvarya-mādhurya-tat-tan-miśra-
jñāna-bhedena | sukṛtaṁ bhakti-vāsanā-hetu-mahat-saṅgādi-mayaṁ vidyate yeṣāṁ te | tatrādyeṣu
triṣu sukṛtasya sandeha iti yadi sukṛtinas te tadā bhajanta ity arthaḥ | caturthe tu niścayaḥ,
yato’sau sukṛtitvāj jāta-jñānas tato bhajata evety arthaḥ | teṣāṁ madhye sa eva pūrvokta-maj-
jñāny evānyābhilāṣitāyā matāntara-prasiddha-tattvaṁ-padārthaikya-bhāvanā-rūpa-jñānasya
smṛti-prasiddha-varṇāśrama-dharmasya copekṣayā kevalaṁ māṁ bhajann uttama-bhaktatvān
mamātyanta-priyas tasya cāham atyanta-priya iti sa-hetukam āha—teṣām ity ādi-dvayena |
nanv ārtādi-trayasyānte kā niṣṭhā syāt tatrāha—bahūnām iti | sukṛtina ity atra jñāpitaṁ sukṛta-
viśeṣaṁ vinā tv anye saṁsarantīty āha—kāmair ity ādi | tasmāc caturvidhatvam eva bhaktānām
iti bhagavat-pratijñaiva nirṇeyā ||20-21||
mukundaḥ: ārto jijñāsur arthārthī jñānī ca iti caturṇāṁ tat-tad-bhāvaḥ ārtatvādiḥ kṣīṇa-tat-tad-
bhāvaḥ san śuddha-bhakty-adhikāravān śuddha-sevā-śraddhāvān syāt | kṣīṇa-tat-tad-bhāva ity
atra tat-tad-bhāva ity atra tat tad iti vīpsā yasminn ity atra yasmin yasmin sa sa ity arthaṁ
bodhayati śarair ekaika-śāstribhir itivat ||20-21||
viśvanāthaḥ: caturvidhā bhajante māṁ janāḥ sukṛtino’rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ||
iti bhagavad-gītāsu [gītā 7.16] ye catur-vidhā adhikāriṇa uktās te’pi śuddha-bhaktitaḥ
pūrvāvasthā evety āha—tatreti ito gajendro bhagavato mādhuryaṁ prāpya lubdhaḥ sann ārti-
nāśecchāṁ vihāya paścāc chuddha-bhakto babhūva | evaṁ śaunakādi-muni-gaṇaḥ sūta-saṅgāt
svargecchādikaṁ vihāya śuddho bhakto’bhūt | dhruvo’pi bhagavat-kṛpayā rājyecchāṁ vihāya |
evaṁ catuḥsanaḥ sanakādir api bhagavat-kṛpayā mokṣecchāṁ vihāya ||20-21||
—o)0(o—
|| 1.2.22 ||
bhukti-mukti-spṛhā yāvat piśācī hṛdi vartate |
tāvad bhakti-sukhasyātra katham abhyudayo bhavet ||
śrī-jīvaḥ : atha mūlam anusarāmaḥ | pūrvatra hetuṁ vyatirekeṇāha—bhuktīti | atra mukti-
spṛhāyām api piśācītvaṁ, bhāvāntareṇa bhakti-spṛhāvarakatvāt pūrvā, parā ca svonmukha-
tātparyavatīti | atra yadyapi bhaktā api saṁsārato muktā bhavanty eva, tathāpi tad-aṁśe tu teṣāṁ
Page 48
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tātparyaṁ na bhavaty eva, kintu bhakteḥ prabhāveṇaiva sā syād iti | vyāpnoti hṛdayaṁ yāvad
bhakti-mukti-spṛhāgrahaḥ iti pāṭhāntaraṁ tu suśliṣṭaṁ, tad evam anayā kārikayā sādhakānām api
bhukti-mukti-spṛhā na yuktety uktaṁ, tataḥ sutarām eva siddhānāṁ nāstīty abhiprāyas tu
paratrobhaya-vidha-tat-tad-udāharaṇeṣu jñeyaḥ ||22||
mukundaḥ : nanu bhaktiṁ kurvatām ārtādīnāṁ tat-tad-icchā bhakti-sukhodayāt svata eva
nivartate | kim atra kṛpayā ? tatrāha—bhuktīti | yathā, piśācī-sthāne sajjanasya sthitir, tathā hṛdi
tasyāṁ satyāṁ bhakti-sukhasyābhyudayo na, ata ibhādīnāṁ tat-tyāgaḥ kṛpayaivety uktam | ata
ārtādayo na śuddha-bhaktāv adhikāriṇaḥ, kintu tad-icchā-rahitā eva ||22||
viśvanāthaḥ : bhuktīti—śrī-bhāgavate’pi svargāpavarga-narakeṣv api tulyārtha-darśinaḥ
[bhā.pu. 6.17.28] ity anena mokṣasya narakamarava-tulyatayā darśana-kathanād ato’tra
mokṣa-spṛhāyāḥ piśācītva-kathanam api nāsaṅgatam iti jñeyam ||22||
—o)0(o—
|| 1.2.23 ||
tatrāpi ca viśeṣeṇa gatim aṇvīm anicchataḥ |
bhaktir hṛta-manaḥ-prāṇān premṇā tān kurute janān ||
śrī-jīvaḥ : muktīcchā-rahitāyā bhakter vaiśiṣṭyam āha—tatrāpīti | anvīṁ mokṣa-lakṣaṇām |
bhaktiḥ śravaṇādi-lakṣaṇā | hṛtam ātma-sāt-kṛtaṁ manaḥ prāṇāś cendriyāṇi yeṣāṁ tathā-bhūtān
prema-dvārā kurute ||23||
mukundaḥ : bhukti-mukti-spṛhā-rahiteṣv api muktīcchā-rahitānāṁ vaiśiṣṭyam āha—tatrāpīti |
anvīṁ mokṣa-lakṣaṇām | prāṇān indriyāṇi | bhaktiḥ śravaṇādi-lakṣaṇā premṇā prema-dvārā ||23||
viśvanāthaḥ : tayor madhye muktīcchā-rahitāyā bhakter vaiśiṣṭyam āha—tatrāpīti | tathā ca
viṣaya-bhogecchā na bhakter ātyantikaṁ virodhinīti bhāvaḥ | anvīṁ mokṣa-lakṣaṇāṁ gatim
anicchato janān bhaktiḥ śravaṇa-kīrtanādi-lakṣaṇā hṛta-manaḥ-prāṇānātma-sātkṛta-manaḥ-prāṇān
prema-dvārā kurute | prāṇā indriyāṇi ||23||
—o)0(o—
|| 1.2.24 ||
tathā ca, tṛtīye (3.25.36)—
tair darśanīyāvayavair udāra-
Page 49
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
vilāsa-hāsekṣita-vāma-sūktaiḥ |
hṛtātmano hṛta-prāṇāṁś ca bhaktir
anicchato me gatim aṇvīṁ prayuṅkte ||
śrī-jīvaḥ : etat pramāṇayati tair iti | darśanīyāvayavādy-anubhava-jāta-prema-dvārair ity arthaḥ |
prayuṅkte kurute | tad evam akleśa-prāptatvād vyākhyātam | vyākhyāntare’pi anvīṁ sūkṣmāṁ
durjñeyāṁ pārṣada-lakṣaṇām ity evārthaḥ | prakaraṇa-prāptatvāt | śriyaṁ bhāgavatīṁ
vāspṛhayanti bhadrāṁ parasya me te ‘śnuvate tu loke [bhā.pu. 3.25.37] iti vakṣyamāṇāt | tasyā
apy anicchā dainyenaiveti bhāvaḥ ||24||
mukundaḥ : tair ity ādy-anubhāvena prema darśitam | premṇaiva sākṣād bhagavad-anubhāvāt |
prayuṅkte kurute ||24||
viśvanāthaḥ : mad-darśanādi-mādhuryeṇaiva sa-camatkāram anubhūyamāṇena brahma-
sāyujyasyārocakatvam utpadyetā ity āha—tair iti | darśanīyā atimanoharā ye avayavāḥ śrī-kṛṣṇa-
rāmādy-aṅgāni tais tathā udārā abhīṣṭa-pradātāro vilāsa-hāsekṣita-manohara-vākyādayas tais
tathā ca bhaktir anvīṁ gatim anicchato janān vilāsa-hāsādibhir hṛta-manaḥ-prāṇān prayuṅkte
kurute | caturṣu dharmārtha-kāma-mokṣeṣu madhye ko durlabhaḥ ||24||
—o)0(o—
|| 1.2.25 ||
śrī-kṛṣṇa-caraṇāmbhoja-sevā-nirvṛta-cetasām |
eṣāṁ mokṣāya bhaktānāṁ na kadācit spṛhā bhavet ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : jāta-bhakti-sukhānāṁ tu mokṣa-sukhānāṁ mokṣa-spṛhā svata eva nāstīty āha—śrī-
kṛṣṇeti | kadāpi bhagavatā tad-dānādi-kāle’pi ||25||
—o)0(o—
|| 1.2.26 ||
yathā tatraiva, śrīmad-uddhavoktau (3.4.15)—
ko nv īśa te pāda-saroja-bhājāṁ
sudurlabho’rtheṣu caturṣv apīha |
tathāpi nāhaṁ pravṛṇomi bhūman
bhavat-padāmbhoja-niṣevaṇotsukaḥ ||
Page 50
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
jīva-mukundayor vyākhyā nāsti.
viśvanāthaḥ : caturṣu dharmārtha-kāma-mokṣeṣu madhye ko durlabhaḥ ? ||26||
—o)0(o—
|| 1.2.27 ||
tatraiva, śrī-kapila-devoktau (3.25.35)—
naikātmatāṁ me spṛhayanti kecin
mat-pāda-sevābhiratā mad-īhāḥ |
ye’nyonyato bhāgavatāḥ prasajya
sabhājayante mama pauruṣāṇi ||
śrī-jīvaḥ : ekātmatāṁ brahma-sāyujyaṁ bhagavat-sāyujyam api ||27||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : tatraiva śrī-kapila-devoktau—naikātmatām iti brahmaikya-rūpāyai muktyai na
spṛhayantīty arthaḥ | nanu kena sukhena pūrṇās te brahma-sukhaṁ na rocayanti | tatrāha—mama
pādayoḥ sarvendriyair yā sevā tasyām eva, na tu jñānādiṣu | abhi śāstrābhimukhyena ratā
atyāsaktimantaḥ | anena bhakter bhagavad-viṣayatvaṁ sarvendriya-vṛtti-rūpatvaṁ karma-
jñānādi-rāhityaṁ śāstrānusāritvaṁ svābhāvikatvaṁ coktam | mayy eva mat-saundarya-
mādhuryādy-āsvādana eva īhā vāñchā yeṣāṁ te ity anyābhilāṣa-śūnyatvaṁ prasajyāsajya
pauruṣāṇi govardhanoddharaṇādi-līlāmṛtāni sabhājayante sa-stutikam āsvādayanti | tena caraṇa-
sevānandābhāvāt saundarya-saurabhyādy-anubhavābhāvāl līlāmṛtāsvādanābhāvāc ca brahma-
sukhaṁ na rocayatīti muktāv aspṛhāyāṁ hetu-trayam uktam ||27||
—o)0(o—
|| 1.2.28 ||
tatraiva (3.29.13)—
sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta |
dīyamānaṁ na gṛhṇanti vinā mat-sevanaṁ janāḥ ||
śrī-jīvaḥ : sārṣṭiḥ samānaiśvaryam ||28||
Page 51
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : sālokyaṁ mayā sahaika-loke vāsaḥ | sārṣṭiḥ samānaiśvaryam | sāmīpyaṁ nikaṭa-
vartitvam | sārūpyaṁ samāna-rūpatvam | ekatvaṁ sāyujyam | uta api dīyamānam api na gṛhṇanti
kutas tat-kāmaneti bhāvaḥ | mat-sevanaṁ vineti kecid gṛhṇanti cen mat-sevārtham eva gṛhṇantīty
arthaḥ ||28||
—o)0(o—
|| 1.2.29 ||
caturthe śrī-dhruvoktau (4.9.10)—
yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt |
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṁ tv antakāsi-lulitāt patatāṁ vimānāt ||
śrī-jīvaḥ: tad api kaivalyam api, yatra bhavat-padāmbhoja-makarando yaśaḥ-śravaṇādi-sukhaṁ
nāsti | tarhi kiṁ kāmayase ? tatrāha—yaśaḥ-śravaṇāya karṇānām ayutaṁ vidhatsva | eṣa me
varaḥsva-mahimani svaḥ asādhāraṇo mahimā yasya tasminn api antakasyāsinā kālena lulitāt
vimānāt patatāṁ nāstīti kimuta vaktavyam ||30||
viśvanāthaḥ : yeti dhyānād ity upalakṣaṇaṁ śravaṇāder api, śravaṇenety upalakṣaṇaṁ
dhyānādināpi | sā nirvṛtiḥ | sva-mahima-rūpe brahmaṇi brahmānande’pi mābhūt na bhavati |
mahato bhāvo mahimā—tvaṁ mahān, tat tu mahattvaṁ sarva-vyāpakatva-lakṣaṇo dharma eveti
tvan-niṣṭhā yāvatī nirvṛtis tāvatī tatra kathaṁ vartatām iti bhāvaḥ | madīyaṁ mahimānaṁ ca para
brahmeti śabditam [bhā.pu. 8.24.38] ity aṣṭame matsya-devoktyāpi brahmaṇo bhagavan-
mahimatvam avagatam | tataś ca antakāsinā kālena lulitāt khaṇḍitāt vimānāt svargīyāt patatām
nāstīti kim u vaktavyam | tataś ca svargāpavargābhyām adhikasyānyasya kasyāpi phala-śravaṇāt |
tvad-bhakter vāstavaṁ phalaṁ tvad-bhaktir eveti bhakteḥ svataḥ phalatvaṁ bhaktānāṁ ca
niṣkāmatvam upapāditam ||29||
—o)0(o—
|| 1.2.30 ||
tatraiva śrīmad-ādirājoktau (4.20.24)—
na kāmaye nātha tad apy ahaṁ kvacin
na yatra yuṣmac-caraṇāmbujāsavaḥ |
Page 52
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mahattamāntar-hṛdayān mukha-cyuto
vidhatsva karṇāyutam eṣa me varaḥ ||
śrī-jīvaḥ: tad api kaivalyam api, yatra bhavat-padāmbhoja-makarando yaśaḥ-śravaṇādi-sukhaṁ
nāsti | tarhi kiṁ kāmayase ? tatrāha—yaśaḥ-śravaṇāya karṇānām ayutaṁ vidhatsva | eṣa me
varaḥ ||30||
mukundaḥ : tad api kaivalyam api ||30||
viśvanāthaḥ : na kāmaye iti | tad api kaivalyam api kvacit kadācid api duḥkha-daśāyām api na
kāmaye | kutaḥ ? yatra kaivalye yuṣmac-caraṇāmbujasyāsavo makarandas tadīya-guṇa-kathā-
mādhurya-bharo nāsti | kīdṛśaḥ ? mahattamāntar-hṛdayāt mukha-dvārā cyuto’ntar-hṛdaye
nāsvādyānandodrekāt kīrtyamāna ity arthaḥ | śuka-mukhād amṛta-drava-saṁyutam [bhā.pu.
1.1.3] itivan mad-āsvādyatve sati tasyātimādhuryam udayate iti bhāvaḥ | madhuram api jalaṁ
kṣāra-bhūmi-praviṣṭaṁ yathā virasībhavati, tathaivāvaiṣṇava-mukha-nirgato bhagavad-guṇo’pi
nātirocaka iti vyatirekaś ca gamyaḥ | tarhi kiṁ kāmayase ? tatrāha—vidhatsveti | mahatāṁ guṇa-
kathānāṁ cānāntyād yair yair yatra yatra yā yā guṇa-kathāḥ kīrtyamānāḥ syus tāsām ekām ahaṁ
tyaktuṁ na śaknomīty atilobhāt kaṇānatya-spṛhā | nanu ko’py evaṁ na vṛṇīte ? satyam | mama tv
eṣa eva varo nānya iti ||30||
—o)0(o—
|| 1.2.31 ||
pañcame śrī-śukoktau (5.14.44)—
yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokām |
naicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-
sevānurakta-manasām abhavo’pi phalguḥ ||
śrī-jīvaḥ : ya āryabheyo bharataḥ ||31||
mukundaḥ : yo bharataḥ ||31||
viśvanāthaḥ : ya iti bharataḥ | vairāgyottaṁ śārīra-kaṣṭhaṁ mā svīkarotu | mayā lālyamāno gṛha
eva tiṣṭhatv iti sadayo’valoky yasyās tām | abhavo mokṣo’pi phalgus tucchaḥ | tatrāpi te
virajyanti ity arthaḥ ||31||
—o)0(o—
Page 53
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.32 ||
ṣaṣṭhe śrī-vṛtroktau (6.11.25)—
na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ
na sārva-bhaumaṁ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṁ vā
samañjasa tvā virahayya kāṅkṣe ||
śrī-jīvaḥ : nāka-pṛṣṭhaṁ dhruva-padam | sārvabhaumaṁ śrī-priyavratādīnām iva mahārājyam |
rasādhipatyaṁ pātālādi-sāmrājyam | apunarbhavaṁ mokṣam api tvā tvāṁ virahayya tyaktvā | atra
nākapṛṣṭhādi-catuṣṭayasyānukramaś ca nyūnatva-vivakṣayā tataś cottarottara-kaimutyam api |
dhruvapadasya śraiṣṭhyaṁ viṣṇupada-sannihitatvāt | yoga-siddhādikaṁ tu sarvatraiteṣāṁ paścād
vinyastam | anayos tūttaratra śraiṣṭhyam ||32||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : na neti nākapṛṣṭhaṁ svarga-padaṁ | he samañjasa ! tvā tvāṁ virahayya tyaktvā ||
32||
—o)0(o—
|| 1.2.33 ||
tatraiva śrī-rudroktau (6.17.28)—
nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ ||
śrī-jīvaḥ : śrī-nārāyaṇaṁ vināyatra hānopadāna-dṛṣṭi-rāhityāt | apavarga iva svarge narake’pi
tulyam ekam evārthaṁ draṣṭum anubhavituṁ śīlaṁ yeṣāṁ te | tulya-śabdasyaika-vācitvaṁ—
raṣābhyāṁ no ṇaḥ samāna-pade itivat ||33||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : nārāyaṇeti | nanv evaṁ sarvottama-māhātmyavattve bhaktānāṁ ko hetus tatrāha
—nārāyaṇa-niṣṭhatvam eva nānya ity āha nārāyaṇeti | na kevalam ete citraketu-prabhṛtaya eva,
api tu sarva eva | svargeti trayāṇām eva bhakti-sukha-rāhityenārocakatvāviśeṣād iti bhāvaḥ ||33||
—o)0(o—
Page 54
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.34 ||
tatraiva indroktau (6.18.74)—
ārādhanaṁ bhagavata īhamānā nirāśiṣaḥ |
ye tu necchanty api paraṁ te svārtha-kuśalāḥ smṛtāḥ ||
śrī-jīvaḥ : paraṁ mokṣam api ||34||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : ārādhaṇam iti | paraṁ mokṣam api | svārtha-kuśalā iti tena ye harer ārādhanena
mokṣam icchanti, te vartamāna-mahā-nidhi-vinimayena tṛṇārthinaḥ svārthānabhijñāḥ | kintu
viṣaya-sādguṇyāt te’pi kṛtārthā evety arthaḥ | satyaṁ diśaty arthitam arthito nṛṇām [bhā.pu.
5.19.26] ||34||
—o)0(o—
|| 1.2.35 ||
saptame prahlādoktau (7.6.25)—
tuṣṭe ca tatra kim alabhyam ananta ādye
kiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥ |
dharmādayaḥ kim aguṇena ca kāṅkṣitena
sāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ ||
śrī-jīvaḥ : aguṇena mokṣeṇa | sāraṁ juṣāṁ tan-mādhuryāsvādināṁ satyam ||35||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : tuṣṭa iti | ādye bhagavati tuṣṭe sati guṇa-vyatikarād rajo-guṇa-kṣobhāt svayam eva
siddhā ye dharmādayas taiḥ kim ? ākāṅkṣitenāguṇena mokṣeṇa kim ? caraṇayoḥ sāraṁ juṣāṁ
no’smākam etaiḥ kiṁ ? ||35||
—o)0(o—
|| 1.2.36 ||
tatraiva śakroktau (7.8.42)—
Page 55
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
pratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgā
daityākrāntaṁ hṛdaya-kamalaṁ tad-gṛhaṁ pratyabodhi |
kāla-grastaṁ kiyad idam aho nātha śuśrūṣatāṁ te
muktis teṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : pratyeti | he parama ! no’smāṁs trāyatā rakṣatā bhavatā svīyā eva bhāgā daityāt
pratyanītāḥ pratyāhṛtāḥ | indrādīnāṁ tad-dāsādīnām asmākaṁ vastuṣu vastutaḥ prabhos tavaiva
svatvaucityāt | kiṁ cāsmākaṁ hṛdayaṁ khalu kamalaṁ, tatra śaśvat tavaiva dhyātatvāt tad-
gṛhaṁ, kamalaṁ yathā niḥśrīkaṁ rātrau tam asākrāntaṁ malinaṁ nidritaṁ bhavet tathaiva
daitya-janmārabhyaitāvad-dina-paryantaṁ bhayād daityasyaiva dhyātatvād daityākrāntam |
samprati tava nṛsiṁha-sūryodaye sati pratyabodhi, tac-caraṇākrāntaṁ sad vyakasad ity arthaḥ |
kāla-grastam idam indra-padaṁ kiyat ? aparair yogaiśvaryādibhiḥ ||36||
—o)0(o—
|| 1.2.37 ||
aṣṭame śrī-gajendroktau (8.3.20)—
ekāntino yasya na kañcanārthaṁ
vāñchanti ye vai bhagavat-prapannāḥ |
aty-adbhutaṁ tac-caritaṁ sumaṅgalaṁ
gāyanta ānanda-samudra-magnāḥ ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : ekāntina iti | ekāntino yasya bhaktā na kañcanārthaṁ vāñchanti tam īḍa ity
uttareṇānvayah | kuto na vāñchanti, yato bhagavat-prapannā bhagavat-prapatti-mahā-
sampattyaiva paripūrṇā ity arthaḥ | teṣāṁ sukhaṁ sarvato’py adhikam ity āha—atyadbhutam ity
ādi ||37||
—o)0(o—
|| 1.2.38 ||
navame śrī-vaikuṇṭhanāthoktau (9.4.67)—
mat-sevayā pratītaṁ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto’nyat kāla-viplutam ||
Page 56
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : pratītaṁ prāptaṁ kālena viplutaṁ naṣṭam | anyat svargādikaṁ kuta icchanti ||38||
—o)0(o—
|| 1.2.39 ||
śrī-daśame nāgapatnī-stutau (10.16.37)—
na nāka-pṛṣṭhaṁ na ca sārva-bhaumaṁ
na pārameṣṭhyaṁ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṁ vā
vāñchanti yat-pāda-rajaḥ-prapannāḥ ||
śrī-jīvaḥ : atra nāka-pṛṣṭham api na vāñchanti, kim uta sārvabhaumaṁ, pārameṣṭhyam api na
vāñchanti | kim uta rasādhipatyam iti | pūrvārdhe yojyam | uttarārdhe vā-śabdo’py-arthe | pāda-
rajaḥ-śabdena bhakti-viśeṣa-jñāpanayā gāḍha-pratipattir jñāpyate ||39||
mukundaḥ, viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.40 ||
tatraiva śrī-veda-stutau (10.87.21)—
duravagamātma-tattva-nigamāya tavātta-tanoś
carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ |
na parilaṣanti kecid apavargam apīśvara te
caraṇa-saroja-haṁsa-kula-saṅga-visṛṣṭa-gṛhāḥ ||
śrī-jīvaḥ : he īśvara ! duravagamaṁ yad ātmanaḥ svasya bhagavatas tattvaṁ
brahmānandācchādaka-rūpa-guṇa-līlā-yāthārthyam | tasya nigamāya nigamanāya jñāpanāya āttā
prapañca ānītā tanuḥ śrī-vigraho yena tasya, tava caritam eva mahāmṛtābdhis tatra yaḥ parivarto
muhuḥ parivṛttya plavanaṁ, tena pariśramaṇā varjita-saṁsāra-śramās te kecid virala-pracārā
apavargam api necchanti | kīdṛśās te ? tatrāhuḥ—te caraṇa-sarojayor haṁsānāṁ bhāgavata-
paramahaṁsākhyānāṁ yāni kulāni śiṣyopaśiṣya-paramparās teṣāṁ saṅgena visṛṣṭa-gṛhāḥ, tan-
mate prathamata eva pravartās te’pi | āsatāṁ tāvat te haṁsāḥ, tat-kulāni cety arthaḥ ||40||
Page 57
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : he īśvara ! duravagamaṁ yad ātmanaḥ svasya bhagavat-tattvaṁ
brahmānandācchādaka-rūpa-guṇa-līlā-yāthārthyam | tasya nigamāya jñāpanāyāttā prapañca ānītā
tanuḥ śrī-vigraho yena tasya tava caritam eva mahāmṛtābdhis tatra yaḥ parivarto muhuḥ
parivṛttya plavanaṁ tena pariśramaṇā varjita-saṁsāra-śramās te kecid virala-pracārā apavargam
api necchanti | kīdṛśās te ? tatrāhuḥ—te tava caraṇa-sarojayor haṁsānāṁ bhāgavata-
paramahaṁsānāṁ yāni kulāni śiṣyopaśiṣya-paramparās teṣāṁ saṅgena visṛṣṭa-gṛhāḥ ||40||
—o)0(o—
|| 1.2.41 ||
ekādaśe śrī-bhagavad-uktau (11.20.34)—
na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama |
vāñchanty api mayā dattaṁ kaivalyam apunar-bhavam ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.42 ||
tathā (11.14.14)—
na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁ
na sārvabhaumaṁ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṁ vā
mayy arpitātmecchati mad vinānyat ||42||
śrī-jīvaḥ : atra pārameṣṭhyādi-catuṣṭayasyānukramaś cādho’dho-vivakṣayā nyūnatva-vivakṣayā
ca | tataś ca pūrvavat kaimutyam api yogādi-dvayaṁ tu pūrvavat, kiṁ bahunā, yat kiñcid anyad
api sādhya-jātaṁ tat sarvaṁ necchanty api, kintu mat māṁ vinā tādṛśa-bhakti-sādhyaṁ mām eva
sarva-puruṣārthādhikyam icchantīty arthaḥ | mayy arpitātmā kṛtātma-nivedanaḥ ||42||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : kiṁ bahunā, yat kiñcid anyad api sādhya-jātaṁ, tat sarvaṁ necchanty eva, kintu
mat māṁ vinā tādṛśa-bhakti-sādhyaṁ mām eva sarva-puruṣārthādhikyam icchantīti bhāvaḥ |
mayy arpitātmā kṛtātma-nivedanaḥ ||42||
Page 58
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.43 ||
dvādaśe śrī-rudroktau (12.10.6)—
naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta |
bhaktiṁ parāṁ bhagavati labdhavān puruṣe’vyaye ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.44 ||
padma-purāṇe ca kārttika-māhātmye (dāmodarāṣṭake)—
varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na cānyaṁ vṛṇe’haṁ vareśād apīha |
idaṁ te vapur nātha gopāla-bālaṁ
sadā me manasy avirāstāṁ kim anyaiḥ ||
śrī-jīvaḥ : mokṣāvadhiṁ mokṣaṁ ceti, narakādi-mokṣās tu tatra ke varākā iti bhāvaḥ ||44||
mukundaḥ : varam iti | mokṣaṁ na vṛṇe mokṣāvadhiṁ dharmārtha-kāma-rūpaṁ vānyaṁ varaṁ
ca ||44||
viśvanāthaḥ : mokṣam eva mokṣa evāvadhir yeṣāṁ tān dharmārtha-kāmān apy ahaṁ na vṛṇe ||
44||
—o)0(o—
|| 1.2.45 ||
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-baddhau kṛtau ca |
tathā prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe graho me’sti dāmodareha ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
Page 59
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ : kuvarātmajau nalakūvara-maṇigrīvau ||45||
—o)0(o—
|| 1.2.46-48 ||
hayaśīrṣīya-śrī-nārāyaṇa-vyūha-stave ca—
na dharmaṁ kāmam arthaṁ vā mokṣaṁ vā varadeśvara |
prārthaye tava pādābje dāsyam evābhikāmaye ||
tatraiva—
punaḥ punar varān ditsur viṣṇur muktiṁ na yācitaḥ |
bhaktir eva vṛtā yena prahlādaṁ taṁ namāmy ahaṁ ||
yadṛcchayā labdham api viṣṇor dāśarathes tu yaḥ |
naicchan mokṣaṁ vinā dāsyaṁ tasmai hanumate namaḥ ||
śrī-jīvaḥ : viṣṇur na yācita iti duh-ādau gauṇa-karmaṇa eva viṣṇor vācyatvāt prathamā vibhaktir
eva, vṛtety atra vṛṇoter api tad-āditve mukhya-karmaṇo bhakter uktatvam ārṣam ||47||
mukundaḥ : viṣṇur na yācita iti yācater duh-āditvād gauṇa-karmaṇa eva viṣṇoḥ
pratyayenoktatvāt prathamā | bhaktir eva vṛtā yācitā | atra prathamārṣī dvikarmakasya
vivakṣābhāvāt | viṣṇor bhaktir vṛteti vā yojyam ||47||
viśvanāthaḥ : : viṣṇur na yācita iti duh-āder gauṇa-karmaṇa eva viṣṇor uktatvāt prathamā |
bhaktir eva, vṛtety atra dvitīya-karmaṇo’vivakṣitatvād eva mukhya-karmaṇo bhakter uktatvam ||
46-48||
—o)0(o—
|| 1.2.49 ||
ataeva prasiddham śrī-hanumad-vākyam—
bhava-bandha-cchide tasyai spṛhayāmi na muktaye |
bhavān prabhur ahaṁ dāsa iti yatra vilupyate ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : bhava-bandha-cchedikāyai tasyai muktyai ahaṁ na spṛhayāmi | yatra muktau ||49||
Page 60
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.50-51 ||
śrī-nārada pañcarātre ca jitante-stotre—
dharmārtha-kāma-mokṣeṣu necchā mama kadācana |
tvat-pāda-pañkajasyādho jīvitaṁ dīyataṁ mama ||
mokṣa-sālokya-sārūpyān prārthaye na dharādhara |
icchāmi hi mahābhāga kāruṇyaṁ tava suvrata ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : jīvitaṁ jīvanam—tathā ca taṁ vinā mama jīvanam eva māstu ity arthaḥ ||50||
—o)0(o—
|| 1.2.52 ||
ataeva śrī-bhāgavate ṣaṣṭhe (6.14.5)—
muktānām api siddhānāṁ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune ||
śrī-jīvaḥ, viśvanāthaḥ : muktānāṁ prākṛta-śarīra-sthatve’pi tad-abhimāna-śūnyānām |
siddhānāṁ prāpta-sālokyādīnāṁ ca, koṭiṣv api madhye nārāyaṇa-sevā-mātra-kāṅkṣī sudurlabhaḥ
||52||
mukundaḥ : yatra eṣāṁ mokṣecchā kadāpi nāsty ata evaite pañcavidha-mukteṣu sudurlabhā ity
āha ata eva śrī-bhāgavate ṣaṣṭha ity ādi śloka-trayyā muktānāṁ dehasthatva eva prāpta-brahma-
bhāvānāṁ prāpta-sālokyādi-caturdhā-muktīnām api koṭiṣu madhye ||52||
—o)0(o—
|| 1.2.53 ||
prathame ca śrī-dharmarāja-mātuḥ stutau (1.8.20)—
tathā paramahaṁsānāṁ munīnām amalātmanām |
bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ ||
Page 61
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : tad evaṁ śrī-kṛṣṇa-caraṇāmbhoja-sevā-nirvṛta-cetasām [bha.ra.si. 1.2.25] tat-sevā-
sukhaika-spṛhiṇāṁ yan mokṣa-spṛhā nāstīty uktaṁ tatra pramāṇāni vivṛtāni | atha tādṛśeṣu tasya
ca sva-sevā-dāna eva prayatna ity āha—prathame ity anantaraṁ tathā paramety anena |
paramahaṁsānāṁ bhakti-yoga-vidhānārtham artho yasya taṁ tvām iti śeṣaḥ ||53||
mukundaḥ : paramahaṁsānāṁ jīva-muktānāṁ bhakti-yoga-vidhānārtham artho yasya taṁ tvām
iti śeṣaḥ ||53||
viśvanāthaḥ : tad evaṁ śrī-kṛṣṇa-caraṇāmbhoja-sevā-nirvṛta-cetasām [bha.ra.si. 1.2.25] tat-sevā-
sukhaika-spṛhiṇāṁ yan mokṣa-spṛhā nāstīty uktaṁ tatra pramāṇāni vivṛtāni | idānīṁ tādṛśa-
bhakteṣu bhagavataś ca sva-sevā-dāna evābhiprāya ity āha—prathame ity ādy anantaraṁ tathā
paramety anena | paramahaṁsānāṁ bhakti-yoga-vidhānam evārthaḥ prayojanaṁ yasya taṁ tvām
iti śeṣaḥ ||53||
—o)0(o—
|| 1.2.54 ||
tatraiva śrī-sūtoktau (1.7.10)—
ātmārāmāś ca munayo nirgranthā apy urukrame |
kurvanty ahaitukīṁ bhaktim ittham-bhūta-guṇo hariḥ ||
śrī-jīvaḥ : nirgranthā vidhi-niṣedhātmaka-granthebhyo nirgatā api ||54||
mukundaḥ : ātmārāmā brahmānubhavino nirgranthā vidhi-niṣedhātmaka-granthebhyo nirgatā
api | tatra hetum āha—itthambhūta-guṇa itthambhūtā ātmārāmādi-karṣakā guṇā yasya na tathā |
ātmārāmāḥ svato bhakti-karaṇāyogyā bhagavān tān api kṛpayā guṇair ākṛṣya bhaktiṁ kārayitum
eva tarati sma | aho bhaktānāṁ daurlabhyam iti bhāvaḥ ||54||
viśvanāthaḥ : nirgranthā vidhi-niṣedhātmaka-granthebhyo nirgatā api | itthambhūta
ātmārāmākarṣaka-guṇo yasya saḥ ||54||
—o)0(o—
|| 1.2.55 ||
atra tyājyatayaivoktā muktiḥ pañca-vidhāpi cet |
sālokyādis tathāpy atra bhaktyā nātivirudhyate ||55||
Page 62
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : atra tyājyeti | api ced yadyapi tathāpi sālokyādiḥ sālokya-sārṣṭi-sāmīpya-sārūpya-
rūpā nātiśayena virudhyate, kintu kenāpy aṁśena virudhyante, pratikulatayā bhāvyata iti tatra
tatra bhakti-śravaṇāt ||55||
mukundaḥ : atreti | api ced yadyapi sālokyādiś caturvidhā nātivirudhyate, kenāpy aṁśena
pratikulā bhavati, kenāpi nety arthaḥ | aikya-rūpā tu sarvāṁśenaiva ||55||
viśvanāthaḥ : atra tyājyeti | api ced yadyapi tathāpi sālokyādiḥ sālokya-sārṣṭi-sāmīpya-sārūpya-
rūpā nātiśayena virudhyate, tatra tatra bhakti-śravaṇān nātyanta-virodhaś ca ||55||
—o)0(o—
|| 1.2.56 ||
sukhaiśvaryottarā seyaṁ prema-sevottarety api |
sālokyādir dvidhā tatra nādyā sevā-juṣaṁ matā ||56||
śrī-jīvaḥ : tatrāti-śabda-pratipādyam āha—sukheti | tal-lokādi-svabhāvajaṁ sukham aiśvaryaṁ
ca uttaraṁ prādhānyena vāñchanīyaṁ yasyāṁ sā | premṇā prema-svābhāvyena sevaiva uttarā
yasyāṁ sā | tatra nādyā sevā-juṣāṁ matā iti sālokya-sārṣṭi-sāmīpya- [bhā.pu. 3.29.13] ity-ādy
uktatvāt | tatra sālokyādi-catuṣṭayaṁ sevanaṁ vinābhūtaṁ cet, tarhi na gṛhṇanty evety arthaḥ |
ekatvaṁ tu nityaṁ tad-vinābhūtatvāt na gṛhṇanty evety arthaḥ | tac ceśvare brahmaṇi ca
sāyujyaṁ jñeyam ||56||
mukundaḥ : nātivirudhyate iti vivicya darśayati—sukheti | aiśvarya-pradhāna-guṇa-prakāśi śrī-
para-vyomanāthādīnām aiśvarya-pradhāneṣu lokeṣu teṣāṁ sevām upasarjanīkṛtya sukhaiśvarya-
pradhānatayā sālokyādīnāṁ sthitiḥ sukhaiśvaryottarā muktiḥ | sukhaiśvarye upasarjanīkṛtya tat-
sevā-pradhānatayā tatra sthitiḥ prema-sevottarā sā | sevā-juṣāṁ sevāyām prītimatām ||56||
viśvanāthaḥ : tatrāti-śabda-pratipādyam āha—sukheti | tal-lokādi-svabhāvajaṁ sukham
aiśvaryaṁ cottaraṁ prādhānyena vāñchanīyaṁ yasyāṁ sā | premṇah svābhāvyena sevottarā
prādhānyena vāñchanīyā yasyāṁ sā | tatra nādyā sevā-juṣāṁ matā iti bhagavat-sukha-
tātparyeṇa sevā-juṣāṁ bhaktānāṁ svasya sukhaiśvaryottarā muktir na matā—na saṁmatā |
tatra sālokyādi-catuṣṭayaṁ sevanaṁ vinābhūtaṁ cet tarhi na gṛhṇanti | ekatvaṁ tu sarvathā tad-
vinābhūtatvāt na gṛhṇanty evety arthaḥ | ekatvaṁ tv īśvare brahmaṇi ca sāyujya-rūpaṁ jñeyam ||
56||
—o)0(o—
|| 1.2.57 ||
kintu premaika-mādhurya-juṣa ekāntino harau |
Page 63
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
naivāṅgīkurvate jātu muktiṁ pañca-vidhām api ||
śrī-jīvaḥ : naivāṅgīkurvata iti prema-sevottarety uttara-śabdopādānād anyāṁśasyāpi sad-
bhāvāpatteḥ | tatrānyāṁśaṁ necchantīty arthaḥ | mat-sevayā pratītaṁ te [bhā.pu. 9.4.67]2 ity
ādau tu prathamā sevā sādhana-rūpā, dvitīyā tu tayā siddha-rūpā, pratītam ānuṣaṅgikatayā
prāptam api sālokyādi-catuṣṭayaṁ tad-gata-sukhaiśvaryādikaṁ tu necchanti ity arthaḥ | tataḥ
sākṣāt tadīya-sevayaiva pūrṇā labdha-paramānandāḥ | sevy hy eṣā sālokyādikam apekṣata eva |
etac ca na vāñchanti cet, kaimutyena aikyaṁ sālokyādibhyo yad anyat tu kāla-viplutam eva | tad
vā kathaṁ vāñchantv ity arthaḥ ||57||
mukundaḥ : kintu harau ekāntinas tad-eka-niṣṭhāḥ śrīmad-uddhava-pāṇḍava-hanumad-
ādayaḥ | kiṁ-rūpās te ? tatrāha—premaiketi | dāsādi-sambandhi-prema-sevā-mātrāsvādakāḥ ||
57||
viśvanāthaḥ : naivāṅgīkurvata iti | ekāntino bhaktāḥ prema-sevottarām api naivāṅgīkurvate |
prema-sevottarety uttara-śabdopādānena sva-sukha-tātparyasyāpi gauṇatayā sad-bhāvāpatteḥ |
tathā ca kevala-prema-sevārtham eva sālokyam aṅgīkurvanti, na tu prema-sevottarārtham api ||
57||
—o)0(o—
|| 1.2.58 ||
tatrāpy ekāntināṁ śreṣṭhā govinda-hṛta-mānasāḥ |
yeṣāṁ śrīśa-prasādo’pi mano hartuṁ na śaknuyāt ||
śrī-jīvaḥ : govindaḥ śrī-gokulendraḥ | upalakṣaṇatvena śrī-dvārakānātho’pi | śrīśaḥ para-
vyomādhipatiḥ ||58||
mukundaḥ : govindo nanda-nandanaḥ | śrīśaḥ śrī-para-vyomeśvaraḥ ||58||
viśvanāthaḥ : tatrāpy ekāntināṁ nānāvatāra-bhaktānāṁ madhye govindaḥ śrī-gokulendraḥ,
tena hṛta-mānasāḥ śreṣṭhāḥ | śrīśaḥ para-vyomeśo mahā-nārāyaṇaḥ, tasyāpi prasādo’nugrahaḥ
||58||
—o)0(o—
|| 1.2.59 ||
2
mat-sevayā pratītaṁ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto’nyat kāla-viplutam ||
Page 64
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
siddhāntatas tv abhede’pi śrīśa-kṛṣṇa-svarūpayoḥ |
rasenotkṛṣyate kṛṣṇa-rūpam eṣā rasa-sthitiḥ ||
śrī-jīvaḥ: raseneti | sarvotkṛṣṭa-prema-maya-rasenety arthaḥ | utkṛṣyate antarbhūta-ṇy-arthatvāt
utkṛṣṭatayā prakāśyate ity arthaḥ | yatas tasya rasasya eṣaiva sthitiḥ svabhāvaḥ | yat kṛṣṇa-rūpam
evotkṛṣṭatvena darśayatīty arthaḥ | yathoktaṁ kurukṣetra-yātrāyām aṣṭa-paṭṭa-mahiṣītara-
mahiṣībhiḥ |
na vayaṁ sādhvi sāmrājyaṁ svārājyaṁ bhaujyam apy uta |
vairājyaṁ pārameṣṭhyaṁ ca ānantyaṁ vā hareḥ padam ||
kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ |
kuca-kuṅkuma-gandhāṭhyaṁ mūrdhnā voṭhuṁ gadā-bhṛtaḥ ||
vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṁ mahātmanaḥ || [bhā.pu. 10.83.41-43] iti |
atra sāmrājyaṁ sārvabhaumaṁ padaṁ svārājyam indra-padam | bhojyaṁ tad-ubhaya-bhoga-
bhāktvam | vairājyam aṇimādi-siddhyā virājamānatvam | pārameṣṭhyaṁ prājāpatyam | ānantyaṁ
te ye te śatam [taitta.u. 2.8.2] ity ādi-śruti-rītyā manuṣyānandam ārabhya śata-śata-guṇitatvena
prājāpatyasya gaṇanāyāḥ parāṁ kāṣṭhāṁ darśayitvā para-brahmaṇi tu yato vāco nivartante
[taitta.u. 2.4.1] ity anena yadānandasyānantyaṁ darśitaṁ tad apīty arthaḥ | kiṁ bahunā, hareḥ śrī-
pateḥ padaṁ sāmīpyādikam api yat tad etat sarvam api na kāmayāmahe, nādhīnaṁ kartum
icchāma ity arthaḥ | tarhi kim adhikaṁ labdhuṁ kāmayadhve? tatrāhuḥ, etasyāsmat-patitvena
sarva-vijñātasya gadā-bḥrtaḥ śrīmat-pāda-raja eva mūrdhnā voḍhuṁ kāmayāmahe | tatrāpi yat
śriyaḥ kuca-kuṅkuma-gandhenāḍhyaṁ, tad-gandhena prāpta-sampad-viśeṣaṁ, tat punar adhikaṁ
kāmayāmaha ity arthaḥ |
nanu, śrīpater eva padaṁ śrī-kuca-kuṅkuma-gandhāḍhyaṁ tat-sāmīpyādi-tyāgāt tat tu bhavatyas
tyaktavatya eva | yadi śrīr atra rukumṇy abhipreyate tarhi tat tu bhavatīnāṁ prāptam eva | tasmāt
tat-tad-vilakṣaṇāyā eva śriyaḥ kuca-kuṅkuma-gandhāḍhyam tat syād iti gamyate | tatas tad-
avabodhanāya punar viśiṣyatām | tatrāhuḥ—vraja-striya iti |
pūrṇāḥ pulindya urugāya-padābja-rāga-
śrī-kuṅkumena dayitā-stana-maṇḍitena |
tad-darśana-smara-rujas tṛṇa-rūṣitena
limpantya ānana-kuceṣu juhus tad-ādhim || [bhā.pu. 10.21.17]
iti sva-vākyādy-anusāreṇa vraja-stry-ādayo yad vāñchanti vavāñchur ity arthaḥ | vartamāna-
prayogeṇa tat-tad-aviccheda utprekṣyate | atra pulindy-ādi-nirdeśas tu sveṣām api tat-prāpti-
yogyatā-vivakṣayā | tṛṇa-vīrudho dūrvādyāḥ | āsāṁ tādṛg-anubhavaś ca tat-kuṅkuma-saurabha-
vāsitatvāvicchinna-tat-pāda-prabhāvād eveti bhāvaḥ | āsāṁ vāñchā—kevalena hi bhāvena gopyo
gāvo nagā mṛgāḥ [bhā.pu. 11.12.7] iti dṛṣṭeḥ | gāvo gāś cārayanto gopā ity antena nirdeśas tu
Page 65
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
teṣāṁ keṣāṁcit priya-narma-sakhādīnāṁ tad-anumodana-kāritve’pi puruṣatvāt tatrāyogyatva-
vivakṣayā |
ayaṁ bhāvaḥ—strītvena prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate, na tu saṅgatiḥ |
kasyānugraho’sya na deva vidmahe
tavāṅghri-reṇu-sparśādhikāraḥ |
yad-vāñchayā śrīr lalanācarat tapo
vihāya kāmān suciraṁ dhṛta-vrataḥ || [bhā.pu. 10.16.36]
iti nāga-patnīnām ukteḥ | yā vai śriyārcitam [bhā.pu. 10.47.62] ity uddhavasyāpy ukteḥ |
na ca rukmiṇītvena prasiddhāyāḥ śriyas tatra saṅgatiḥ | kāla-deśayor anyatamatvāt | na ca vraja-
strīṇāṁ śrī-sambandha-lālasā yuktā—nāyaṁ śriyo’ṅga u nitānta-rateḥ prasādaḥ [bhā.pu.
10.47.60] ity-ādinā tato’pi paramādhikya-śravaṇāt | tasmād rukmiṇī dvāravatyāṁ tu rādhā
vṛndāvane vane iti mātsya-skāndādi-nirṇītyā rukmiṇyā saha paṭhitā śaktitva-sādhāraṇyenaiva
śāstra-dṛṣṭyā tūpadeśo vāma-devavat [ve.sū. 1.1.30] iti nyāya-rītyā mahendreṇa parameśvara iva
durgayāpy ahaṁgrahopāsanā-śāstra-dṛṣṭyā svābhedenopadiṣṭā | śrī-rādhā tu sarvataḥ pūrṇā tal-
lakṣmīḥ | tathā,
devī kṛṣṇamayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā ||
ity ādi bṛhad-gautamīya-dṛṣṭyā ca | tathā yā tāsu rādhātvena prasiddhā sarvato vilakṣaṇā śrīr
virājate tām uddiśyaiva tāsāṁ tad idaṁ vākyam | yathā,
anayārādhito nūnaṁ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto yām anayad rahaḥ || [bhā.pu. 10.30.28] iti |
apy eṇapatny-upagata [bhā.pu. 10.30.11] ity-ādi-dvayaṁ ca | tataś ca tāsāṁ yathā tatra
spṛhāspandatā tathāsmākaṁ ceti |
tad evaṁ tādṛśa-prema-sphūrtimaya-tad-gandhāḍhyatāyāḥ sampraty asmāsu prakāśaḥ syād iti
darśitam | na kevalaṁ tādṛśaṁ tad-raja eva vāñchanti, api tu tādṛśa-pāda-sparśam ca vāñchanti |
tato vayam api ca kāmayāmaha ity arthaḥ | yad vā, tad-rajasa eva viśeṣaṇaṁ pāda-sparśam iti |
tad-avyabhicāri-phalatvād abhinnam evety arthaḥ | etasya tatra kīdṛśasya ? mahān sarvatratyād
api svabhāvād uttama ātmā saundaryādi-prakāśa-mayaḥ svabhāvo yasya tādṛśasya |
tatrātiśuśubhe tābhir bhagavān [bhā.pu. 10.33.6] iti śrī-śukokteḥ |3
3
prīti-sandarbha 108.
Page 66
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tasmāt sādhūktaṁ tatrāpy ekāntināṁ śreṣṭhā govinda-hṛta-mānasāḥ [bha.ra.sin. 1.2.58] ity ādinā |
kṛṣṇa-rūpam ity anena ca tādṛśaṁ tat-saundaryam evopalakṣitam iti | yady apy etat prakaraṇaṁ
siddha-bhakta-gaṇāśritaṁ, tathāpy anye tathā-dṛṣṭyā syur ity atrānukīrtitam ||59-60||
mukundaḥ : tatra hetum āha—siddhantata iti | śrīśa-kṛṣṇayor ye svarūpe saccidānanda-niviḍau
śrī-vigrahau tayoḥ siddhāntato’bhede aikye’pi kṛṣṇa-rūpaṁ kṛṣṇa-vigrahas tu rasena
vakṣyamāṇādbhuta-catuḥṣaṣṭhi-guṇajāsvāda-viśeṣeṇa karaṇenotkṛṣyate, tad-yogyeṣu bhakteṣu
śrīśād utkarṣatayā prakāśyate | karma-kartari pratyayaḥ | eṣā rasa-sthitir eṣaivarasa-maryādā—
yan martya-līlaupayikaṁ sva-yoga-
māyā-balaṁ darśayatā gṛhītam |
vismāpanaṁ svasya ca saubhagarddheḥ
paraṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam || [bhā.pu. 3.2.12]
gopyas tapaḥ kim acaran yad amuṣya rūpaṁ
lāvaṇya-sāram asamordhvam ananya-siddham |
dṛgbhiḥ pibanty anusavābhinavaṁ durāpam
ekānta-dhāma yaśasaḥ śriya aiśvarasya || [bhā.pu. 10.44.14]
yad-vāñchayā śrīr lalanācarat tapo
vihāya kāmān suciraṁ dhṛta-vrataḥ || [bhā.pu. 10.16.36]
ity ādi śrī-bhāgavata-purāṇādiṣu śrī-jayadeva-bilvamaṅgala-līlāśuka-śrī-caitanya-deva-
pārṣadādy-anubhaveṣu ca dṛśyate ity arthaḥ ||59||
viśvanāthaḥ : raseneti | sarvotkṛṣṭa-prema-maya-rasenety arthaḥ | utkṛṣyate’ntarbhūta-ṇy-
arthatvād utkṛṣṭatayā prakāśyate ity arthaḥ | yatas tasya rasasya eṣaiva sthitiḥ svabhāvaḥ | yat
kṛṣṇa-svarūpam evotkṛṣṭatvena darśayatīty arthaḥ | tathā ca nānā-vidha-prema-rasasya mahā-
bhāva-rūpa-rase utkarṣasya parama-kāṣṭhā tādṛśa-rasasyālambanaḥ kevalaḥ vrajendranandanaḥ
śrī-kṛṣṇa eva, na tv avatārāntaro mahā-nārāyaṇo vā | ata eva mahā-nārāyaṇasya vakṣaḥ-sthala-
sthitāpi lakṣmīḥ tādṛśa-rasotkarṣa-viśiṣṭasya prāpty-arthaṁ tapaś cakāra | tatra pramāṇaṁ śrī-
daśame nāga-patnī-stutau—
kasyānugraho’sya na deva vidmahe
tavāṅghri-reṇu-sparśādhikāraḥ |
yad-vāñchayā śrīr lalanācarat tapo
vihāya kāmān suciraṁ dhṛta-vrataḥ || [bhā.pu. 10.16.36] iti |
tatraivoddhavoktau—nāyaṁ śriyo’ṅga u nitānta-rateḥ prasādaḥ [bhā.pu. 10.47.60] iti | mahā-
bhāvasya pramāṇaṁ tatraiva daśame—kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥ [bhā.pu.
10.47.59] iti rūḍha-bhāvasyāpara-paryāyo mahā-bhāvaḥ | evaṁ sati sādhūktaṁ rasenotkṛṣyate
kṛṣṇa-rūpam iti bhāvaḥ ||59||
Page 67
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.60 ||
kim ca—
śāstrataḥ śrūyate bhaktau nṛ-mātrasyādhikāritā |
sarvādhikāritāṁ māgha-snānasya bruvatā yataḥ |
dṛṣtāntitā vaśiṣṭhena hari-bhaktir nṛpaṁ prati ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : nanv evaṁ bhukti-mukti-spṛhā-rahitāḥ śraddhālavaḥ
śuddha-bhakty-adhikāriṇa ity āyātam | tatra te traivarṇikā eva, kiṁ vā sarve ? tatrāha—kiṁ ceti ||
60||
—o)0(o—
|| 1.2.61-62 ||
yathā pādme—
sarve’dhikāriṇo hy atra hari-bhaktau yathā nṛpa ||
kāśī-khaṇḍe ca tathā—
antyajā api tad-rāṣṭre śaṅkha-cakrāṅka-dhāriṇaḥ |
samprāpya vaiṣṇavīṁ dīkṣāṁ dīkṣitā iva sambabhuḥ ||
śrī-jīvaḥ : kāśī-khaṇḍe ca bhaktau nṛmātrasyādhikāritā śrūyate, ity etan-mātrāṁśenānvayaḥ |
dīkṣitā yājñikāḥ ||60||
mukundaḥ : māgha-snānasya sarvādhikāritāṁ bruvatā vaśiṣṭena nṛpaṁ prati hari-bhaktir
dṛṣṭāntitā | vaśiṣṭa-vākyam evāha—yatheti | atra māgha-snāne ||60||
viśvanāthaḥ : tasya rājño rāṣṭre deśe | dīkṣitā yājñikā iva sambabhur dīptiṁ cakruḥ ||60||
—o)0(o—
|| 1.2.63-64 ||
api ca—
ananuṣṭhānato doṣo bhakty-aṅgānāṁ prajāyate |
na karmaṇām akaraṇād eṣa bhakty-adhikāriṇām ||63||
niṣiddhācārato daivāt prāyaścittaṁ tu nocitam |
iti vaiṣṇava-śāstrāṇāṁ rahasyaṁ tad-vidāṁ matam ||64||
Page 68
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : tad evam anyābhilāṣitā-śūnyatvam iti sthāpitam | tat-prasaṅga-saṅgatyā sarveṣām apy
adhikāritvaṁ darśitam | tatra śaṅkate—nanu, bhavantu sarva evādhikāriṇaḥ, kintu sva-sva-
dharma-yuktā eveti yujyate | taṁ vinā pratyavāya-śravaṇāt | tathā sarveṣāṁ prāyo niṣiddha-
karma āpataty eva | sati ca tena duṣṭatve kathaṁ śuddhatvaṁ syāt ? kṛte ca prāyaścitte
karmāvṛtatvam āpadyate ? tatrāha—api ceti | bhakty-aṅgānāṁ nityānāṁ iti jñeyam ||63||
daivād iti | yasya bhaktau tādṛśī ruciḥ śraddhā vā jātā, tasya tu vikarmaṇi svataḥ pravṛttir na
sambhavaty eveti bhāvaḥ | prāyaścittaṁ tu nocitam iti bhakti-prabhāva eva tat-prāyaścittāya
kalpata iti bhāvaḥ ||64||
mukundaḥ: nanu, bhavantu sarva evādhikāriṇaḥ, kintu teṣāṁ sva-sva-dharmo niṣiddhācaraṇe
prāyaścittaṁ ca doṣa-nivartakatvāt kartavyam eva | tatrāha—nocitam iti | daivād iti bhakty-
adhikāriṇāṁ vikarmaṇi svataḥ pravṛttir na jāyata iti bhāvaḥ | prāyaścittaṁ tu nocitam iti teṣāṁ
bhakti-prabhāvād eva vikarma-pāpāsparśaś ceti bhāvaḥ | yathā itihāsa-samuccaye—lipyate na hi
pāpena vaiṣṇavā viṣṇu-tatparāḥ iti ||63-64||
viśvanāthaḥ : bhakty-adhikārāṇāṁ janānāṁ bhakty-aṅgānām ekādaśī-vrata-janmāṣṭamy-ādi-
nityāṅgānāṁ akaraṇe doṣaḥ | na karmaṇām akaraṇāt | daivāt prācīna-vaiṣṇavāparādha-doṣa-vaśāt
| na tu śuddha-bhaktānāṁ vikarmaṇi svataḥ pravṛttiḥ sambhavatīti prāyaścittaṁ nocitam iti
bhakti-svabhāva eva tat-prāyaścittāya kalpate iti bhāvaḥ | iti vaiṣṇava-śāstrāṇāṁ tātparyārtha-
vinirṇayaḥ ||63-64||
—o)0(o—
|| 1.2.65 ||
yathā ekādaśe (11.21.2)—
sve sve’dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ |
viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ ||
śrī-jīvaḥ: tad etad eva sva-pāda-mūlaṁ bhajataḥ priyasya [bhā.pu. 11.5.42, bha.ra.si. 1.2.71] ity
antena granthena āha sve sve iti | sve sve adhikāra iti pūrvokta-kevala-karma-jñāna-bhakti-
viṣayatayā pṛthak pṛthak nirdiṣṭa ity arthaḥ | ubhayor guṇa-doṣayoḥ | tatra śuddha-bhakty-
adhikāriṇa itara-dvaya-karaṇe doṣa eva | na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhaved iha
[bhā.pu. 11.20.31] iti tatraivokteḥ | tāvat karmāṇi kurvīta [bhā.pu. 11.20.9] ity ādeś ca | karma-
jñānādhikāriṇos tu tādṛśa-śraddhā-rahitayoḥ saṅgādi-vaśāt tādṛśa-śuddha-bhaktau pravṛttayor api
anādara-doṣeṇa jhaṭiti asiddheḥ doṣa-prāya eveti jñeyam | viparyayaḥ svādhikārāniṣṭhā tad itara-
niṣṭhā ca ||65||
mukundaḥ: tatra bhakty-adhikāriṇāṁ bhakty-aṅgānuṣṭhāna-karmākaraṇaṁ cāha sve sva ity ādi
pañcabhiḥ | sve sve’dhikāra iti krameṇa jñāne karmaṇi bhaktau yā niṣṭhā jñāni-karmi-bhaktānāṁ
Page 69
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sthitiḥ sa guṇaḥ svābhīṣṭa-prāpti-lakṣaṇaḥ | viparyayaḥ svādhikārāniṣṭhā parādhikāra-niṣṭhā ca
doṣaḥ svābhīṣṭa-prāpti-pratibandhaka-rūpaḥ | bhakty-adhikāra-rahitayoḥ karma-jñānādhikāriṇoḥ
saṅgādi-vaśāc chuddha-bhaktau pravṛttayor api kasyacid vacanena tasyās tyāgāj jātāparādhena
svābhīṣṭa-prāpti-pratibandhaka-rūpo doṣa eva ||65||
viśvanāthaḥ: sve sva iti | pūrvokta-kevala-tattva-jñāna-yoga-bhakti-viṣayatayā pṛthak pṛthak
nirdiṣṭa ity arthaḥ | ubhayor guṇa-doṣayoḥ | tatra śuddha-bhakty-adhikāriṇa itara-dvaya-karaṇe
doṣa eva | na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhaved iha [bhā.pu. 11.20.31] iti tatraivokteḥ
| tāvat karmāṇi kurvīta [bhā.pu. 11.20.9] ity ādeś ca | viparyayaḥ svādhikārāniṣṭhā tad itara-niṣṭhā
ca ||65||
—o)0(o—
|| 1.2.66 ||
prathame (1.5.17)—
tyaktvā svadharmaṁ caraṇāmbujam harer
bhajann apakvo’tha patet tato yadi |
yatra kva vābhadram abhūd amuṣya kiṁ
ko vārtha āpto’bhajatāṁ sva-dharmataḥ ||
śrī-jīvaḥ : yatra kva vā nīca-yonāv api, amuṣya bhaktau pravṛttasya abhadraṁ kam abhūt kiṁ
syāt ? api tu vety arthaḥ | bhakti-vāsanāyā aparicchedād iti bhāvaḥ | abhajatm abhajadbhis tu sva-
dharmataḥ ko vā artha āptaḥ ? na ko’pīty arthaḥ ||66||
mukundaḥ : yadyapi bhakti-jñānādhikārī sva-dharmaṁ tyaktvā bhajan vartate, tadāpi na kāpi
cintā | yadi bhajanāt pūrvam eva viṣayiṇāṁ bhajan bhaktuṁ svadharmaṁ tyaktvāpakvaṁ
kīrtanādi-lakṣaṇaṁ kiñcin mātram api pākam aprāptas tato niścita-mātrāc caraṇāmbuja-bhajanād
yadi yatra kva vā viṣayi-saṅge nīca-yonau vā patet, tadā kim amuṣyābhadram abhūt ? api tu nety
arthaḥ | bhaktau viśvāsino viṣaya-niṣṭhā nīca-yonir vā na syād eva, tathāpi tavātīvāgraho dṛśyate,
tasyāṁ satyām apīti vā-śabdārthaḥ | yena bhāgyena bhaktau viśvāsas tasyāparicchedāt punar
bhakter utpattir eveti bhāvaḥ ||66||
viśvanāthaḥ : tyaktvā svadharmam ity atra śrī-svāmi-caraṇānāṁ vyākhyā yathā—evaṁ tāvat
kāmya-dharmāder anartha-hetutvāt taṁ vihāya harer līlaiva varṇanīyety uktam | idānīṁ tu nitya-
naimittika-svadharma-niṣṭām apy anādṛtya kevalaṁ hari-bhakter evopadeṣṭavyety āśayenāha—
tyaktveti | nanu svadharma-tyāgena bhajan bhakti-paripākena yadi kṛtārtho bhavet tadā na kācic
cintā, yadi unar apakva eva mriyeta tato bhraśyed vā tadā svadharma-tyāga-nimitto’narthaḥ syād
ity āśaṅkyāha | tato bhajanāt kathaṁcit pated bhraśyen mriyeta vā yadi tad api bhakti-rasikasya
karmānadhikārān nānartha-śaṅkā | aṅgīkṛtyāpy āha—vā-śabdaḥ kaṭākṣe | yatra kva vā nīca-yānāv
apy amuṣya bhakti-rasikasyābhadram abhūt kim | nābhūd evety arthaḥ | bhakti-vāsanā-sad-
Page 70
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
bhāvād iti bhāvaḥ | abhajadbhis tu kevalaṁ sva-dharmataḥ ko vārthaḥ āptaḥ prāptaḥ | no ko’pīty
arthaḥ ||17||
—o)0(o—
|| 1.2.67 ||
ekādaśe (11.11.37)—
ājñāyaiva guṇān doṣān mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṁ bhajet sa ca sattamaḥ ||
śrī-jīvaḥ : kṛpālur akṛta-drohaḥ [bhā.pu. 11.11.29] ity ādau sthiraḥ sva-dharme, kaviḥ samyak
jñānīti ṭīkānusāreṇa karma-jñāna-miśrā bhagavac-chravaṇa-lakṣaṇā bhaktir darśitā | tad-
anantaraṁ cāha—ājñāyaivam iti | yadi ca svātmani tat-tad-guṇa-yogābhāvaḥ, tathāpy evaṁ
pūrvokta-prakāreṇa guṇān kṛpālutvādīn, doṣān tad-viparītāṁś ca ājñāya heyopādeyatvena
niścityāpi yo mayā teṣu guṇeṣu madhye tatrādiṣṭān api svakān nitya-nimittika-lakṣaṇā | sarvān
eva varṇāśrama-vihitān dharmān tad-upalakṣakaṁ jñānam api mad-ananya-bhakti-vighātakatayā
santyajya māṁ bhajet, sa ca sattamaḥ | ca-kārāt pūrvokto’pi sattama ity uttarasya tat-tad-
guṇābhāve’pi pūrva-sāmyam iti bodhayati ||67||
mukundaḥ : svadharma-nitya-naimittike kṛte guṇān citta-śuddhi-jñānotpatty-ādīn, akṛte doṣān
naraka-prāpty-ādīn | evam ājñāya samyag jñātvā yo dharmān santyajya | sa ceti ca-śabdas tv-
arthe | sa tu sattamaḥ ||67||
viśvanāthaḥ : kṛpālur akṛta-drohaḥ [bhā.pu. 11.11.29] ity ādau sthiraḥ sva-dharme, kaviḥ
samyak jñānīti ṭīkānusāreṇa karma-jñāna-miśrā bhagavac-chravaṇa-lakṣaṇā bhaktir darśitā | tad-
anantaraṁ tv āha—ājñāyaivam iti | yadi ca svātmani tat-tad-guṇa-yogābhāvaḥ, tad apy evaṁ
pūrvokta-prakāreṇa guṇān kṛpālutvādīn, doṣān tad-viparītāṁś ca heopādeyatvena niścityāpi yo
mayā teṣu guṇeṣu madhye tatrādiṣṭān api svakān nitya-nimittika-lakṣaṇān sarvān eva
varṇāśrama-vihitān dharmān tad-upalakṣakaṁ jñānam api mad-ananya-bhakti-vighātakatayā
santyajya māṁ bhajet, sa ca sattamaḥ | ca-kārāt pūrvokto’pi sattama ity uttarasya tat-tad-
guṇābhāve’pi pūrva-sāmyam iti bodhayati ||67||
—o)0(o—
|| 1.2.68 ||
tatraiva (11.5.41)—
devarṣi-bhūtāpta-nṝṇāṁ pitṝṇāṁ
na kiṅkaro nāyam ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṁ śaraṇyaṁ
Page 71
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
gato mukundaṁ parihṛtya kartam ||
śrī-jīvaḥ : parityajya kartum iti | ayam indraḥ sevyaḥ, ayaṁ candraḥ sevya ity ādi-lakṣaṇaṁ
bhedaṁ, śaraṇam anena prārabdha-nāśāt varṇāśramitva-nāśena na nitya-karmādhikāraḥ | kṛtyam
iti pāṭhe’pi sa evārthaḥ ||68||
mukundaḥ : parityajya kṛṣṇa eva sevyo, bhaktir eva sādhanaṁ, premaiva puruṣārtha iti buddhyā
kartum anyad apy upāsyādikam astīti bhedam | kṛtyam iti pāṭhe’pi sa evārthaḥ ||68||
viśvanāthaḥ : parityajya kartum iti | ayam indraḥ sevyaḥ, ayaṁ candraḥ sevya ity ādi-lakṣaṇaṁ
bhedaṁ | kṛtyam iti pāṭhe’pi sa evārthaḥ ||68||
—o)0(o—
|| 1.2.69 ||
śrī-bhagavad-gītāsu (18.66)—
sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja |
ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā sucaḥ ||
śrī-jīvaḥ : sarva-dharmān parityājyeti | pari-śabdaḥ svarūpato’pi tyāgaṁ bodhayati | sarva-
pāpebhyaḥ sarvāntarāyebhyaḥ ity evārthaḥ | śrī-bhagavad-ājñayā bhaktau śraddhāvatāṁ karma-
tyāge pāpānutpatteḥ ||69||
mukundaḥ : sarva-pāpebhyo bahu-janma-sañcitebhyo’pi kim utāsmin janmani jātebhyaḥ | mā
śuca iti mayy āśritebhyaḥ śoko nocita iti bhāvaḥ ||69||
viśvanāthaḥ : sarva-pāpebhyaḥ sarvāntarāyebhyaḥ ity evārthaḥ | śrī-bhagavad-ājñayā bhaktau
śraddhāvatāṁ karma-tyāge pāpānutpatteḥ ||69||
—o)0(o—
|| 1.2.70 ||
agastya-saṁhitāyām—
yathā vidhi-niṣedhau tu muktaṁ naivopasarpataḥ |
tathā na spṛśato rāmopāsakaṁ vidhi-pūrvakam ||
śrī-jīvaḥ : vidhi-niṣedhau smārtau vidhi-pūrvakaṁ vaidika-tāntrika-pūjā-vidhi-sahitam ||70||
Page 72
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ : daivān niṣiddhācaraṇe prāyaścittābhāvam āha—yathetyādi dvābhyām | vidhiḥ
prāyaścitta-lakṣaṇo niṣedhaḥ pāpācaraṇa-rūpas tau | vidhi-pūrvakaḥ vidhi-puraskaṁ vaidhī-
bhakti-paraṁ | jīvanmukta-daśā-tulyatā cāsyāyātā ||70||
viśvanāthaḥ : vidhi-niṣedhau smārtau śrautau ca | vidhi-pūrvakaṁ vaidika-tāntrika-pūjā-vidhi-
sahitam ||70||
—o)0(o—
|| 1.2.71 ||
ekādaśa eva (11.5.42)—
sva-pāda-mulaṁ bhajataḥ priyasya
tyaktānya-bhāvasya hariḥ pareśaḥ |
vikarma yac cotpatitaṁ kathañcid
dhunoti sarvaṁ hṛdi sanniviṣṭaḥ ||
śrī-jīvaḥ : tyakto’nyatra bhāva upāsya-buddhir yena tasya kathañcid daivād utpatitam utpāta-
rūpeṇa jātam ||71||
mukundaḥ : kathañcid daivāt saṁniviṣṭaḥ śravaṇādinā hṛdi sphuritaḥ ||71||
viśvanāthaḥ : tyakto’nyatra bhāva upāsya-buddhir yena tasya kathañcid daivād utpatitam utpāta-
rūpeṇa jātaṁ vikarma ||71||
—o)0(o—
|| 1.2.72 ||
hari-bhakti-vilāse’syā bhakter aṅgāni lakṣaśaḥ |
kintu tāni prasiddhāni nirdiśyante yathāmati ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : lakṣaśo bahūni nirdiṣṭānīti śeṣaḥ ||72||
—o)0(o—
|| 1.2.73 ||
Page 73
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
atra aṅga-lakṣaṇam—
āśritāvāntarāneka-bhedaṁ kevalam eva vā |
ekaṁ karmātra vidvadbhir ekaṁ bhakty-aṅgam ucyate ||
śrī-jīvaḥ : āśriteti yathārcanādikam | kevalam atrāspaṣṭa-svagata-bhedaṁ, yathā guru-padāśrayo,
yathā abhyutthānādi ca | atra bhaktau ||73||
mukundaḥ : āśriteti | yathārcanādi kevalaṁ yathā guru-padāśrayādi ||73||
viśvanāthaḥ : āśrito’vāntarāneka-bhedo yena, yathārcanādiḥ | evaṁ kīrtanānāṁ bhedo guṇa-
kīrtana-nāma-kīrtanādiḥ | kevalam atrāspaṣṭa-svagata-bhedaṁ, yathā guru-padāśrayo, yathā
abhyutthānādiḥ ||73||
—o)0(o—
|| 1.2.74 ||
atha aṅgāni—
guru-pādāśrayas tasmāt kṛṣṇa-dīkṣādi-śikṣaṇam |
viśrambheṇa guroḥ sevā sādhu-vartmānuvartanam ||
śrī-jīvaḥ : guru-padāśraya iti | asmin granthe aṅgā dvividhā autpattikāḥ, ṭīkā-krama-lābhārthaḥ
kalpitāś ca | tatra pūrvā dvi-bindu-mastakāḥ | uttarās tu tac-chūnyā iti bhedo jñeyaḥ | kṛṣṇa-
dīkṣādīti dīkṣā-pūrvaka-śikṣaṇam ity arthaḥ | sādhu-vartmānuvartanaṁ sadācarita-śruty-ādi-
vidhi-sevitvam ||74||
mukundaḥ : kṛṣṇa-dīkṣā ādir yeṣāṁ te kṛṣṇa-dīkṣādayo bhāgavata-dharmās teṣāṁ śikṣaṇam ||
74||
viśvanāthaḥ : dīkṣā-pūrvaka-śikṣaṇam ity arthaḥ | kṛṣṇasyeti kṛṣṇa-prāpter yo hetuḥ kṛṣṇasya
prasādas tad-artham ity arthaḥ ||74||
—o)0(o—
|| 1.2.75 ||
sad-dharma-pṛcchā bhogādi-tyāgaḥ kṛṣṇasya hetave |
nivāso dvārakādau ca gaṅgāder api sannidhau ||
Page 74
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : kṛṣṇasyeti kṛṣṇa-prāpter yo hetus tat-prasādas tad-artham ity arthaḥ | ato
vaiyadhikaraṇyāt tādarthye caturthy eva | annasya hetor vasati ity atra ṣaṣṭhī hetu-prayāge iti
tvannahetvoḥ sāmānādhikaraṇye eva pravṛttam | kṛṣṇārthe bhogādi-tyāga ity
asyānuvadiṣyamāṇasyāpi kṛṣṇa-prāpaka-tat-prasādārtha ity evārthaḥ | ādi-grahaṇāt loka-vitta-
putrā gṛhyante ||75||
mukundaḥ : satāṁ dharmasya pṛcchā sad-dharma-pṛcchā, kṛṣṇasya yo hetuḥ prāpti-kāraṇaṁ
prasādas tad-artham | kṛṣṇārtha-bhogādi-tyāga ity anuvadiṣyamāṇasyāpy ayam evārthaḥ | ādi-
śabdād vitta-putrādīnām api ||75||
viśvanāthaḥ : ādi-grahaṇāt loka-vitta-putrā gṛhyante ||75||
—o)0(o—
|| 1.2.76-96 ||
vyāvahāreṣu sarveṣu yāvad-arthānuvartitā |
hari-vāsara-sammāno dhātry-aśvatthādi-gauravam ||76||
eṣām atra daśāṅgānāṁ bhavet prārambha-rupatā ||77||
saṅga-tyāgo vidūreṇa bhagavad-vimukhair janaiḥ |
śiṣyādy-ananubandhitvaṁ mahārambhādy-anudyamaḥ ||78||
bahu-grantha-kalābhyāsa-vyākhyā-vāda-vivarjanam ||79||
vyāvahāre’py akārpaṇyaṁ śokādy-avaśa-vartitā ||80||
anya-devānavajñā ca bhūtānudvega-dāyitā |
sevā-nāmāparādhānām udbhavābhāva-kāritā ||81||
kṛṣṇa-tad-bhakta-vidveṣa-vinindādy-asahiṣṇutā |
vyatirekatayāmīṣāṁ daśānāṁ syād anuṣṭhitīḥ ||82||
asyās tatra praveśāya dvāratve’py aṅga-viṁśateḥ |
trayāṁ pradhānam evoktaṁ guru-pādāśrayādikam ||83||
dhṛtir vaiṣṇava-cihṇānāṁ harer nāmākṣarasya ca |
nirmālyādeś ca tasyāgre tāṇḍavaṁ daṇḍavan-natiḥ ||84||
abhyutthānam anuvrajyā gatiḥ sthāne parikramaḥ |
arcanaṁ paricaryā ca gītaṁ saṅkīrtanaṁ japaḥ ||85||
vijñaptiḥ stava-pāṭhaś ca svādo naivedya-pādyayoḥ |
dhūpa-mālyādi-saurabhyaṁ śrī-mūrteḥ spṛṣṭir īkṣaṇam ||86||
ārātrikotsavādeś ca śravaṇaṁ tat-kṛpekṣaṇam |
smṛtir dhyānaṁ tathā dāsyaṁ sakhyam ātma-nivedanam ||87||
nija-priyopaharaṇaṁ tad-arthe’khila-ceṣṭitam |
sarvathā śaraṇāpattis tadīyānāṁ ca sevanam ||88||
Page 75
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tadīyās tulasī-śāstra-mathurā-vaiṣṇavādayaḥ |
yathā-vaibhava-sāmagrī sad-goṣṭhībhir mahotsavaḥ ||89||
ūrjādaro viśeṣeṇa yātrā janma-dinādiṣu |
śraddhā viśeṣataḥ prītiḥ śrī-mūrter aṅghri-sevane ||90||
śrīmad-bhāgavatārthānām āsvādo rasikaiḥ saha |
sajātīyāśaye snigdhe sādhau saṅgaḥ svato vare ||91||
nāma-saṅkīrtanaṁ śrī-mathurā-maṇḍale sthitiḥ ||92||
aṅgānāṁ pañcakasyāsya pūrvaṁ vilikhitasya ca |
nikhila-śraiṣṭhya-bodhāya punar apy atra kīrtanam ||93||
iti kāya-hṛṣīkāntaḥ-karaṇānām upāsanāḥ ||94||
catuḥṣaṣṭiḥ pṛthak sāṅghātika-bhedāt kramād imāḥ ||95||
athārṣānumatenaiṣām udāharaṇam īryate ||96||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : hari-vāsara ekādaśī janmāṣṭamyādiś ca tasya sammāno yathā-śakti-karaṇam || 76||
vyavahāre vyahāreṣu sarveṣv iti pūrvokta-dehāvāvaśyaka-vyavahāre ||80|| vaiṣṇavānāṁ yāni
cihnāni tulasī-kāṣṭha-dhātrī-phala-nalinākṣamālordhva-puṇḍra-śaṅkha-cakrādīni teṣām ||84||
vaiṣṇavādaya iti ādi-śabdād yamunādiḥ | yathā-vaibhava-sāmagryaś ca sad-goṣṭhī ca yathā-
vaibhava-sāmagrī-sad-goṣṭhyas tābhiḥ ||89|| viśeṣa-pada-svārasyān māghāsdyā gṛhītāḥ | yātrā
utsavaḥ | ādi-śabdād vasanta-dolādi-dināni ||90|| śrīmad iti | āsvāda āsakty-anumodanam | snigdhe
sneha-kartari sādhau sad-ācāre ||91||
viśvanāthaḥ : sevā-nāmāparādhānām udbhavaḥ sādhakasya prāyo bhavaty eva | kintu paścāt
yatnena teṣām abhāva-kāritā ||81|| asyāḥ bhakteḥ praveśāya viṁśaty-aṅgānāṁ dvāratve’pi guru-
pādāśrayādi-trayaṁ pradhānam ||83|| iti kāyendriyāntaḥkaraṇānām imāḥ catuḥṣaṣṭhir upāsanāḥ |
guru-pādāśrayādīnāṁ pṛthaktat-tad-rūpeṇaiva bhedo jñeyaḥ | arcana-kīrtanādīnāṁ yāvanto bhedā
vartante | teṣāṁ saṁghātikatvena samudāyatvena bhedo jñeyaḥ | ataevārcanādy-aṅgānām
avāntara-bheda-vivakṣayānantatve sati samudāyatvena eka-bheda-vivakṣayā na tu catuḥṣaṣṭhi-
gaṇanānupapattir iti ||94||
siddhānta-sarasvatī (anubhāṣya 2.22.126-127): sajātīyāśaye samajātīya-vāsanā-viśiṣṭe snigdhe
gāḍha-viśrambhātmaka-sneha-pare svataḥ ātmanaḥ vare śreṣṭhe sādhau saṅgaḥ kāryaḥ | rasikaiḥ
kṛṣṇa-bhajana-vijñaiḥ saha śrīmad-bhāgavatārthānām āsvādaḥ kāryaḥ | tātparyaṁ grahaṇīyam ity
arthaḥ | śrauta-mārga-bhakti-yoga-tyāgī vaiyākaraṇasya śābdikasya yoṣit-saṅgi-gṛha-vratasya
viṣṇu-vaiṣṇava-virodhino māyāvādino nāmāparādhino veṣopajīvino mantropajīvino bhāgavata-
jīvina indriya-tarpaṇa-rata-viṣayiṇaś ca yasya deve parā bhaktir iti, bhaktyā bhāgavataṁ grāhyaṁ
na buddhyā na ca ṭīkayā iti śruti-smṛti-vacanāt teṣāṁ pāramahaṁsya-śāstrārtha-bodhāsambhavāt
grantha-tātparyasyārtha-grahaṇe’nadhikāratvāc ca taiḥ saha āsvādo na kāryaḥ ||91||
Page 76
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-mūrter aṅghri-sevane śraddhā viśeṣataḥ viśeṣeṇa prītiḥ bahiḥ-pūjāyām arcane sāmānyataḥ,
vraja-dampatyoḥ mānasa-sevāyāṁ viśeṣataḥ sārvakālika-bhajanānurāgaḥ | nāma-saṅkīrtanaṁ
nāma-bhajanaṁ | śrīman-mathurā-maṇḍale sthitiḥ kṛṣṇa-vasati-sthale avasthānam | śrī-gauḍa-
maṇḍale bhūmau cintāmaṇi-jñānaṁ tad eva mathurā-vāsa iti śrīman-narottama-prabhu-caraṇaiḥ
prema-bhakti-candrikāyāṁ nirṇītam | śrī-gauḍa-vilāsa-bhūmi-śrīmāyāpurādi-dhāma-vāsaḥ | śrī-
kṣetra-dākṣiṇātya-vraja-maṇḍalādi-dhāma-vāsaś ca mathurā-vāsena saha abhinno jñeyaḥ | tad-
bheda-vādināṁ tathā-kathita-mathurā-vāso’pi prākṛta-bhoga-mayo’dho-gati-pradaś ceti ||90-92||
—o)0(o—
|| 1.2.97-99 ||
1. tatra guru-pādāśrayo, yathā ekādaśe (11.3.21)—
tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam |
śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam ||
2. śrī-kṛṣṇa-dīkṣādi-śikṣaṇaṁ, yathā tatraiva (11.3.22)
tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ |
amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ ||
3. viśrambheṇa guroḥ sevā, yathā tatraiva (11.17.27)-
ācāryaṁ māṁ vijānīyān nāvamanyeta karhicit |
na martya-buddhyāsūyeta sarva-deva-mayo guruḥ ||
na jīvena mukundena vā vyākhyātam.
viśvanāthaḥ: śābde bhakti-śāstre | pare brahmaṇi bhagavad-viṣayaka-śravaṇa-kīrtanādau
niṣṇātaṁ pāraṁ gatam ||97|| guru evātmā ātmavat priyaḥ | daivatam iṣṭa-devataś ca yasya
tathābhūtaḥ | anuvṛttyā sevayā | yair dharmair vastuta ātmā ātma-pradaś copāsakānāṁ, yathā—
bali-prabhṛtīnām ||98|| ācāryaṁ māṁ madīyam | ata eva guru-varaṁ mukunda-preṣṭhatvena
smarety ādy-uktir api saṅgacchate | sāmānya-manuṣya-buddhyā nāvamanyeta ||99||
—o)0(o—
|| 1.2.100 ||
4. sādhu-vartmānuvartanam, yathā skānde—
Page 77
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sa mṛgyaḥ śreyasāṁ hetuḥ panthāḥ santāpa-varjitaḥ |
anvāptaśramaṁ pūrve yena santaḥ pratasthire ||
śrī-jīvaḥ: tac ca sādhu-vartma śruty-ādi-vidhy-ātmakam eva ||100||
mukundaḥ: tac ca sādhu-vartma śruty-ādi-vidhy-ātmakam eva ||100||
viśvanāthaḥ : anavāpta-śramaṁ yathā syāt tathā tena pathā santaḥ pratasthire ||100||
—o)0(o—
|| 1.2.101 ||
brahma-yāmale ca—
śruti-smṛti-purāṇādi-pañcarātra-vidhiṁ vinā |
aikāntikī harer bhaktir utpātāyaiva kalpate ||
śrī-jīvaḥ: tatas tad-akaraṇe doṣam āha śrutīti | śruty-ādayo’py atra vaiṣṇavānāṁ svādhikāra-
prāptās tad-bhāgā eva jñeyāḥ | sve sve’dhikāra [bhā.pu. 11.21.2] ity ukteḥ | śruty-ādi-vidhiṁ
vineti nāstikatayā taṁ na matvety arthaḥ | na tv ajñānena ālasyena vā tyaktvety arthaḥ | dhāvan
nimīlya vā netre [bhā.pu. 11.2.35] ity āder aikāntika-niṣṭhāṁ prāptāpi ||101||
mukundaḥ: tatas tad-akaraṇe doṣam āha śruti-smṛtīti ||101||
viśvanāthaḥ: nanu sādhu-vartma śruty-ādi-vidhy-ātmakam eva | tatas tad akaraṇe doṣam āha
śrutīti | śruty-ādi-vidhiṁ vineti nāstikatayā tan na matvety arthaḥ | aikāntikī niṣṭhāṁ prāptāpi ||
101||
—o)0(o—
|| 1.2.102 ||
bhaktir aikāntikī veyam avicārāt pratīyate |
vastutas tu tathā naiva yad aśāstrīyatekṣyate ||
śrī-jīvaḥ : nanu, tarhi katham aikāntikī syāt, tad-rūpatve ca katham utpātāya kalpate, tatrāha
bhaktir iti | iyaṁ nāstikatāmayī bauddhādīnāṁ buddha-dattātreyādiṣu bhaktir yad aikāntikīva
pratīyate, tad apy avicārād evety arthaḥ | tatra hetuḥ yad yasmād aśāstrīyatā śāstrāvajñā-mayatā
tatrekṣyate, śāstram atra vedas tad-aṅgādi | śāstra-yonitvād iti nyāyāt | tadā tat-tad-avatāri-
bhagavad-ājñā-rūpānādi-sat-paramparā-prāpta-veda-vedāṅgāvajñāyāṁ satyāṁ katham aikāntikī
Page 78
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sā syād iti bhaṇyatām | kiṁ ca, yenaiva vedādi prāmāṇyena buddhādīnām avatāratvaṁ gamyate,
tenaiva buddhasyāsura-mohanārthaṁ pāṣaṇḍa-śāstra-prapañcayitṛtvaṁ ca śrūyate, viṣṇu-
dharmādau triyuga-nāma-vyākhyāne | tatra tu śrī-bhagavad-āveśa-mātratvaṁ copākhyāyate |
tasmāt tad-ājñāpi na pramāṇīkartavyeti ||102||
mukundaḥ : nanu, śruty-ādi-vidhy-abhāve katham aikāntikī syāt tad-rūpatve ca katham utpātāya
kalpate ? tatra ślokābhiprāyaṁ vivṛṇute—bhaktir iti | aśāstrīyatvāt tāvat sā bhaktir vaidhī-
rāgānugā-rūpā nāsti | san-mārgānādareṇa kalpitatvād utpātāyaiva kumārga-gāmitvāyaiva kalpata
iti bhāvaḥ ||102||
viśvanāthaḥ : nanu, tarhi katham aikāntikī syāt, tad-rūpatve ca katham utpātāya kalpate, tatrāha
—bhaktir iti | iyaṁ nāstikatāmayī bauddhādi-pāṣaṇḍānāṁ buddhādy-avatāreṣu, evam ādhunika-
matānuvartināṁ śrī-kṛṣṇe bhaktir yad aikāntikīva pratīyate, tad avicārād evety arthaḥ | tatra hetuḥ
—yad yasmād aśāstrīyatā śāstrāvajñā-mayatā tatrekṣyate ||102||
—o)0(o—
|| 1.2.103 ||
5. sad-dharma-pṛcchā, yathā nāradīye—
acirād eva sarvārthaḥ sidhyaty eṣām abhīpsitaḥ |
sad-dharmasyāvabodhāya yeṣāṁ nirbandhinī matiḥ ||
na vyākhyātam |
—o)0(o—
|| 1.2.104||
6. kṛṣṇārthe bhogādi-tyāgo, yathā pādme—
harim uddiśya bhogāni kāle tyaktavatas tava |
viṣṇu-loka-sthitā sampad-alolā sā pratīkṣate ||
śrī-jīvaḥ : tyakteti—tyaktavantaṁ tvām ity arthaḥ ||104||
mukundaḥ : harim uddiśyeti | tyaktavata iti śeṣe ṣaṣṭhī—bhaje śambhoś caraṇayoḥ itivat ||104||
viśvanāthaḥ : tyakteti—tyaktavantaṁ tvām ity arthaḥ ||104||
—o)0(o—
Page 79
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.105 ||
7. dvārakādi-nivāso, yathā skānde—
saṁvatsaraṁ vā ṣaṇmāsān māsaṁ māsārdham eva vā |
dvārakā-vāsinaḥ sarve narā nāryaś caturbhujāḥ ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : mano’śuddhy-ādinā saṁvatsarādi-kramaḥ ||105||
—o)0(o—
|| 1.2.106 ||
ādi-padena puruṣottama-vāsaś ca, yathā brāhme—
aho kṣetrasya māhātmyaṁ samantād daśa-yojanam |
diviṣṭhā yatra paśyanti sarvān eva caturbhujān ||
na katamenāpi vyākhyātam |
—o)0(o—
|| 1.2.107 ||
gaṅgādi-vāso, yathā prathame (1.19.6)—
yā vai lasac-chrī-tulasī-vimiśra-
kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī |
punāti seśān ubhayatra lokān
kas tāṁ na seveta mariṣyamāṇaḥ ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : yā gaṅgā ubhayatra asmin loke paratra ca īśa-sahitān lokān punāti | kathambhūtā
lasantī yā śrī-yuktā tulasī tayā vimiśro yaḥ kṛṣṇāṅghri-reṇus tenaivābhyadhikaṁ sarvato’pi
śreṣṭhaṁ yad ambu tasya netrī prāpayitrī ||107||
Page 80
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.108 ||
8. yavad arthānuvartitā, yathā nāradīye—
yāvatā syāt sva-nirvāhaḥ svīkuryāt tāvad artha-vit |
ādhikye nyūnatāyāṁ ca cyavate paramārthataḥ ||
śrī-jīvaḥ: sva-nirvāha iti | svasya bhakti-nirvāha ity arthaḥ ||108||
mukundaḥ : yāvateti | sva-nirvāho dehāder āvaśyaka-nirvāhaḥ | sva-bhakti-nirvāha iti vyākhyā
tad-arthe’khila-ceṣṭite’ntarbhavet ||108||
viśvanāthaḥ: sva-nirvāha iti | svasya bhakti-nirvāha ity arthaḥ ||108||
—o)0(o—
|| 1.2.109 ||
9. hari-vāsara-sammāno, yathā brahma-vaivarte—
sarva-pāpa-praśamanaṁ puṇyam ātyantikaṁ tathā |
govinda-smāraṇaṁ nṝṇām ekadaśyām upoṣaṇam ||
na vyākhyātaṁ katamenāpi |
—o)0(o—
|| 1.2.110 ||
10. dhātry-aśvatthādi-gauravam, yathā skānde—
aśvattha-tulasī-dhātrī-go-bhūmisura-vaiṣṇavāḥ |
pūjitāḥ praṇatāḥ dhyātāḥ kṣapayanti nṝṇām agham ||
śrī-jīvaḥ : aśvatthasya tad-vibhūti-rūpatvāt pūjyatvam | bhūmi-surā brāhmaṇāḥ | go-
brāhmaṇayor hitāvatāratvād bhagavato bhāgavatair etāv api pūjyāv iti bhāvaḥ | sarveṣām eṣāṁ
tulasī-vaiṣṇava-sāhityoktir vicikitsā-nirasanāya | tatra gavāṁ pūjā tu śrī-gopālopāsakānāṁ
paramābhīṣṭa-pradā | yathā śrī-gautamīye—
gavāṁ kaṇḍūyanaṁ kuryād go-grāsaṁ go-pradakṣiṇam |
Page 81
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
goṣu nityaṁ prasannāsu gopālo’pi prasīdati || iti ||110||
mukundaḥ : na vyākhyātam ||110||
viśvanāthaḥ : aśvatthasya tad-vibhūti-rūpatvāt pūjyatvam | bhūmi-surā brāhmaṇāḥ | bhagavato
go-brāhmaṇayor hitāvatāratvād bhāgavatair etāv api pūjyāv iti bhāvaḥ | sarveṣām tulasī-
vaiṣṇava-sāhityoktir vicikitsā-nirasanāya | atra gavāṁ pūjā tu śrī-gopālopāsakānāṁ
paramābhīṣṭa-pradā | yathā śrī-gautamīye—
gavāṁ kaṇḍūyanaṁ kuryād go-grāsaṁ go-pradakṣiṇam |
goṣu nityaṁ prasannāsu gopālo’pi prasīdati || iti ||110||
—o)0(o—
|| 1.2.111 ||
11. atha śrī-kṛṣṇa-vimukha-jana-saṅga-tyāgaḥ, yathā kātyāyana saṁhitāyām—
varaṁ huta-vaha-jvālā-pañjarāntar-vyavasthitiḥ |
na śauri-cintā-vimukha-jana-saṁvāsa-vaiśasam ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : vaiśasaṁ vipattiḥ ||111||
siddhanta-sarasvatī (anubhāṣya 2.22.88) : huta-vahaj-jvālā-pañjara-vyavasthitiḥ prajvalita-
vahni-śikhāyāṁ piñjara-madhya-nivāso’pi varaṁ prārthanīyas tathāpi śauri-cintā-vimukha-jana-
saṁvāsa-vaiśasaṁ śaureḥ kṛṣṇasya cintāyā vimukho janas tena saha samyak vāsaḥ | sa eva
vaiśasaṁ vipat-pātaḥ ||111||
—o)0(o—
|| 1.2.112 ||
viṣṇu-rahasya ca—
āliṅganaṁ varaṁ manye vyāla-vyāghra-jalaukasām |
na saṅgaḥ śalya-yuktānāṁ nānā-devaika-sevinām ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : śalyam atra tat-tad-devatāntara-sevā-vāsanā ||112||
—o)0(o—
|| 1.2.113 ||
12-14. śiṣyādy-anubandhitvādi-trayaṁ, yathā saptame [bhā.pu. 7.13.8]—
Page 82
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
na śiṣyān anubadhnīta granthān naivābhyased bahūn |
na vyākhyām upayuñjīta nārambhān ārabhet kvacit ||
śrī-jīvaḥ: śiṣyān naivānubadhnīyād ity ādiko yadyapi sannyāsi-dharmas tathāpi nivṛttānām apy
anyeṣāṁ bhaktānām upayujyata iti bhāvaḥ | etac cānadhikāri-śiṣyādy-apekṣayā | śrī-nāradādau
tac-chravaṇāt | tat-tat-sampradāya-nāśa-prasaṅgāc ca | anyathā jñāna-śāṭhyāpatteḥ | ataeva
nānubadhnīyād iti sva-sva-sampradāya-vṛddhy-artham anadhikāriṇo’pi na saṁgṛhṇīyād ity
arthaḥ | bahūn iti bhagavad-bahirmukhān anyāṁs tv ity arthaḥ | ārambhān ity api tadvat ||113||
mukundaḥ: śiṣyān iti | naivānubadhnīyān nānusaret | tad-anusaraṇe lābha-pratiṣṭhādinā
sādhaksya sādhana-śaithilya-prāpteḥ | śiṣya-karaṇaṁ tu jāta-ratīnām eva vihitatvāc ca | granthān
naivābhyased bahūn iti kalānām upalakṣaṇam | na vyākhyām upayuñjīteti vādasyopalakṣaṇam ||
113||
viśvanāthaḥ: śiṣyān naivānubadhnīyād ity ādiko yadyapi sannyāsi-dharmas tathāpi nivṛttānām
api bhaktānām upayujyata iti bhāvaḥ | etac cānadhikāri-śiṣyādy-apekṣayā śrī-nāradādau tac-
chravaṇāt | tat-tat-sampradāya-nāśa-prasaṅgāc ca | anyathā jñāna-śāṭhyāpatteḥ | ataeva
nānubadhnīyād iti sva-sampradāya-vṛddhy-artham anadhikāriṇo’pi na gṛhṇīyād ity arthaḥ | bahūn
iti bhagavad-bahirmukhān anyāṁs tv ity arthaḥ | ārambhān ity api ||113||
—o)0(o—
|| 1.2.114 ||
15. vyavahāre’py akārpaṇyam, yathā pādme—
alabdhe vā vinaṣṭe vā bhakṣyācchādana-sādhane |
aviklava-matir bhūtvā harim eva dhiyā smaret ||
śrī-jīvaḥ, viśvanāthaḥ : alabdha iti | smaraṇādi-parāṇām eveyaṁ rītiḥ | sevādi-parais tu yathā-
lābham eva sevā kāryā | na tu yācñādy-atiśayena kārpaṇyaṁ kāryam iti jñeyam ||114||
mukundaḥ : na vyākhyātam ||114||
—o)0(o—
|| 1.2.115 ||
16. śokādy-avaśavartitā, yathā tatraiva—
śokāmarṣādibhir bhāvair ākrāntaṁ yasya mānasam |
kathaṁ tatra mukundasya sphūrti-sambhāvanā bhavet ||
Page 83
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
na kenāpi vyākhyātam ||115||
—o)0(o—
|| 1.2.116 ||
17- anya-devānajñā, yathā tatraiva—
harir eva sadārādhyaḥ sarva-deveśvareśvaraḥ
itare brahma-rudrādyā nāvajñeyāḥ kadācana
na vyākhyātaṁ katamena |
—o)0(o—
|| 1.2.117 ||
18- bhūtānudvega-dāyitā, yathā mahābharate—
piteva putraṁ karuṇo nodvejayati yo janam
viśuddhasya hṛṣīkeśas tūrṇaṁ tasya prasīdati
na vyākhyātaṁ katamena |
—o)0(o—
|| 1.2.118-120 ||
19. sevā-nāmāparādhānāṁ varjanaṁ, yathā vārāhe—
mamārcanāparādhā ye kīrtyante vasudhe mayā |
vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ ||
pādme ca—
sarvāparādha-kṛd api mucyate hari-saṁśrayaḥ |
harer apy aparādhān yaḥ kuryād dvipada-pāṁsavaḥ ||
nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ |
nāmno’pi sarva-suhṛdo hy aparādhāt pataty adhaḥ ||
Page 84
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : sevānām aparādhānāṁ varjanam ity ādi | vārāhe pādme ca
yathā-kramaṁ yojyam | tatra sevāparādhā āgamānusāreṇa gaṇyate |
yānair vā pādukair vāpi gamanaṁ bhagavad-gṛhe |
devotsavādy-asevā ca apraṇāmas tad-agrataḥ ||
ucchiṣṭe vāpy aśauce vā bhagavad-vandanādikam |
eka-hasta-praṇāmaś ca tat-purastāt pradakṣiṇam ||
pāda-prasāraṇaṁ cāgre tathā paryaṅka-bandhanam |
śayanaṁ bhakṣaṇaṁ cāpi mithyā-bhāṣaṇam eva ca ||
uccair bhāṣā mitho jalpo rodanāni ca vigrahaḥ |
nigrahānugrahau caiva nṛṣu ca krūra-bhāṣaṇam ||
kambalāvaraṇaṁ caiva para-nindā para-stutiḥ |
aślīla-bhāṣaṇaṁ caiva adho-vāyu-vimokṣaṇam ||
śaktau gauṇopacāraś ca anivedita-bhakṣaṇam |
tat-tat-kālodbhavānāṁ ca phalādīnām anarpaṇam ||
viniyuktāvaiśiṣṭhasya pradānaṁ vyañjanādike |
pṛṣṭhīkṛtyāsanaṁ caiva pareṣām abhivādanam ||
gurau maunaṁ nija-stotraṁ devatā-nindanaṁ tathā |
aparādhās tathā viṣṇor dvātriṁśat parikīrtitāḥ || [ha.bha.vi. 8.440-8]
vārāhe ca ye’nye’parādhās te saṅkṣipya likhyante—rājānna-bhojanaṁ, dhvāntāgāre hareḥ
sparśaḥ, vidhiṁ vinā hary-upasarpanaṁ, vādyaṁ vinā tad-dvārodghāṭanaṁ, kukkura-dṛṣṭa-
bhakṣya-saṅgrahaḥ, arcane mauna-bhaṅgaḥ, pūjā-kāle viḍ-utsargāya sarpaṇam, gandha-
mālyādikam adattvā dhūpanaṁ, anarha-puṣpeṇa pūjanam | tathā—
akarmaṇy aprasūnena pūjanaṁ ca hares tathā ||
akṛtvā danta-kāṣṭhaṁ ca kṛtvā nidhūvanaṁ tathā |
spṛṣṭvā rajasvalāṁ dīpaṁ tathā mṛtakam eva ca ||
raktaṁ nīlam adhautaṁ ca pārakyaṁ malinaṁ paṭam |
paridhāya mṛtaṁ dṛṣṭvā vimucyāpāna-mārutam ||
krodhaṁ kṛtvā śmaśānaṁ ca gatvā bhuktāpy ajīrṇa-yuk |
bhakṣayitvā kroḍa-māṁsaṁ pinyākaṁ jāla-pādakam ||
tathā kusumbha-śākaṁ ca tailābhyaṅgaṁ vidhāya ca |
hareḥ sparśo hareḥ karma-karaṇaṁ pātakāvaham || [ha.bha.vi. 8.456-9]
tathā tatraivānyatra—bhagavac-chāstrānādareṇa tat-pratipattiḥ, anya-śāstra-pravartanaṁ, tad-
agratas tāmbūla-carvaṇam, eraṇḍa-patrastha-puṣpair arcanam, āsura-kāle pūjanam, pīṭhe bhūmau
vopaviśya pūjanam, snvapana-kāle vāma-hastena tat-sparśaḥ, paryuṣitair yācitair vā puṣpair
arcanam, pūjāyāṁ niṣṭhīvanam, tasyāṁ sva-garva-pratipādanam, tiryak-puṇḍra-dhṛtiḥ,
aprakṣālita-pādatve’pi tan-mandire praveśaḥ, avaiṣṇava-pakva-nivedanam, avaiṣṇava-dṛṣṭau
pūjanam, vighneśam apūjayitvā kapālinaṁ dṛṣṭvā vā pūjanam, nakhāmbasā snapanam,
Page 85
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
gharmāmbu-liptatve’pi pūjanam ity ādayaḥ | anyatra—nirmālya-laṅghanam, bhagavac-
chapathādayo’nye ca bahava iti |
atha nāmāparādhāḥ pādmoktāḥ—satāṁ nindā, śrī-viṣṇoḥ sakāśāt śivasya nāmādeḥ svātantrya-
mananaṁ, guror avajñā, śruti-tad-anugata-śāstra-nindanaṁ, hari-nāma-mahimny artha-vāda-
mātram idam iti mananam, tatra prakārāntareṇārtha-kalpanam, nāma-balena pāpe pravṛttiḥ, anya-
śubha-kriyābhir nāma-sāmya-mananam, aśraddadhānādau nāmopadeśaḥ, nāma-māhātmye
śrute’py aprītir iti | sarva evaite hari-bhakti-vilāse pramāṇa-vacanair draṣṭavyāḥ ||118-120||
—o)0(o—
|| 1.2.121 ||
20. tan-nindādy asahiṣṇutā, yathā śrī-daśame (10.74.40)—
nindāṁ bhagavataḥ śrṇvaṁs tat-parasya janasya vā |
tato nāpaiti yaḥ so’pi yāty adhaḥ sukṛtāc cyutaḥ ||
na vyākhyātam |
—o)0(o—
|| 1.2.122 ||
21. atha vaiṣṇava-cihṇa-dhṛtiḥ, yathā pādme—
ye kaṇṭha-lagna-tulasī-nalinākṣā-mālā
ye bāhu-mūla-paricihṇita-śaṅkha-cakrāḥ |
ye vā lalāṭa-phalake lasad-ūrdhva-puṇḍrās
te vaiṣṇavā bhuvanam āśu pavitrayanti ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : ye kaṇṭha-saktety atra dhātrī-mālā-dhāraṇaṁ ca jñeyam | tad yathā skānde—
dhātrī-phala-kṛtāṁ mālāṁ kaṇṭhasthāṁ yo vahen na hi |
vaiṣṇavo na sa vijñeyo viṣṇu-pūjā-rato yadi ||
tatraiva—
na jahyāt tulasī-mālāṁ dhātrī-mālāṁ viśeṣataḥ |
mahā-pātaka-saṁhantrīṁ dharma-kāmārtha-dāyinīm ||
Page 86
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ity ādi-vacanebhyaḥ śrī-grantha-kṛdbhiḥ sadā dhāraṇāc ca ||122||
viśvanāthaḥ : kaṇṭhāsakta-tulasīnām evaṁ nalinānāṁ kamala-karṇikā-madhyastha-pakva-
bījānāṁ ca | akṣa-mālā a-kārādi-kṣa-kāra-paryanta-varṇa-saṅkhaka-mālā yeṣām ||122||
—o)0(o—
|| 1.2.123 ||
22. nāmākṣara-dhṛtiḥ, yathā skānde—
hari-nāmākṣara-yutaṁ bhāle gopī-mṛḍaṅkitam |
tulasī-mālikoraskaṁ spṛśeyur na yamodbhaṭāḥ ||
śrī-jīvaḥ : gopī-mṛd-aṅkitaṁ gopī-candanena tilakitam ||123||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : kaṇṭhāsakta-tulasīnām evaṁ nalinānāṁ kamala-karṇikā-madhyastha-pakva-
bījānāṁ ca | akṣa-mālā a-kārādi-kṣa-kāra-paryanta-varṇa-saṅkhaka-mālā yeṣām ||122||
—o)0(o—
|| 1.2.124 ||
pādme ca—
kṛṣṇa-nāmākṣarair gātram aṅkayec candanādinā |
sa loka-pāvano bhutvā tasya lokam avāpnuyāt ||
na vyākhyātam |
—o)0(o—
|| 1.2.125 ||
23. nirmālya-dhṛtiḥ, yathā ekādaśe (11.6.46)—
tvayopabhukta-srag-gandha-vāso’laṅkāra-carcitāḥ |
ucchiṣṭa-bhojino dāsās tava māyāṁ jayema hi ||
Page 87
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: tvayopabhukta iti śrīmad-uddhava-vākyam | parokṣa-pūjādāv apīti bhāvaḥ | jayemahi
jetuṁ śaknuma ity arthaḥ | etad-uttaram asya padya-dvayaṁ cāsti—
munayo vāta-vasanāḥ śramaṇā ūrdhva-manthinaḥ |
brahmākhyaṁ dhāma te yānti śāntāḥ sannyāsino’malāḥ ||
vayaṁ tv iha mahā-yogin bhramantaḥ karma-vartmasu |
tvad-vārtayā tariṣyāmas tāvakair dustaraṁ tamaḥ || [bhā.pu. 11.6.47-48] iti |
tariṣyāmas tartuṁ śaknuma ity arthaḥ ||125||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ: tvayopabhukta iti śrīmad-uddhava-vākyam | parokṣa-pūjādāv apīti bhāvaḥ |
jayemahi jetuṁ śaknuma ity arthaḥ | etad-uttaram uddhavasya padya-dvayaṁ cāsti—
munayo vāta-vasanāḥ śramaṇā ūrdhva-manthinaḥ |
brahmākhyaṁ dhāma te yānti śāntāḥ sannyāsino’malāḥ ||
vayaṁ tv iha mahā-yogin bhramantaḥ karma-vartmasu |
tvad-vārtayā tariṣyāmas tāvakair dustaraṁ tamaḥ || [bhā.pu. 11.6.47-48] iti |
—o)0(o—
|| 1.2.126 ||
skānde ca—
kṛṣṇottīrṇaṁ tu nirmālyaṁ yasyāṅgaṁ spṛśate mune |
sarva-rogais tathā pāpair mukto bhavati nārada ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
śrī-mukundaḥ : kṛṣṇottīrṇam ity atra sa iti śeṣaḥ ||126||
—o)0(o—
|| 1.2.127 ||
24. agre tāṇḍavaṁ, yathā dvārakā-māhātmye—
yo nṛtyati prahṛṣṭātmā bhāvair bahu-subhaktitaḥ |
sa nirdahati pāpāni manvantara-śateṣv api ||
Page 88
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : manvantara-śateṣv ity atra jātānīti śeṣaḥ ||127||
—o)0(o—
|| 1.2.128-130 ||
tathā śrī-nāradoktau ca—
nṛtyatāṁ śrī-pater agre tālikā-vādanair bhṛśam |
uḍḍīyante śarīra-sthāḥ sarve pātaka-pakṣiṇaḥ ||
25. daṇḍavan-natiḥ, yathā nāradīye—
eko’pi kṛṣṇāya kṛtaḥ praṇāmo
daśāśvamedhāvabhṛthair na tulyaḥ |
daśāśvamedhī punar eti janma
kṛṣṇa-praṇāmī na punar-bhavāya ||
26. abhyūtthānaṁ, yathā brahmāṇḍe—
yānārūḍhaṁ puraḥ prekṣya samāyāntaṁ janārdanam |
abhyutthānaṁ naraḥ kurvan pātayet sarva-kilbiṣam ||
ete trayaḥ ślokā na katamenāpi vyākhyātāḥ ||128-130||
—o)0(o—
|| 1.2.131 ||
27. anuvrajyā, yathā bhaviṣyottare—
rathena saha gacchanti pārśvataḥ pṛṣṭhato’grataḥ |
viṣṇunaiva samāḥ sarve bhavanti śvapacādayaḥ ||
śrī-jīvaḥ : rathenety upalakṣaṇam | anyenāpi ity unneyam iti bhāvaḥ | evaṁ pūrvatra ca
yānārūḍham ity atra jñeyam ||131||
mukundaḥ : rathenety upalakṣaṇam | anya-yānasyopalakṣaṇam ||131||
viśvanāthaḥ : rathenety upalakṣaṇam | anyenāpi ity unneyam iti bhāvaḥ ||131||
Page 89
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.132-135 ||
28. sthāne gatiḥ |
sthānaṁ tīrthaṁ gṛhaṁ cāsya tatra tīrthe gatir yathā ||
purāṇāntare—
saṁsāra-maru-kāntāra-nistāra-karaṇa-kṣamau |
slāghyau tāv eva caraṇau yau hares tīrtha-gāminau ||
ālaye ca, yathā hari-bhakti-sudhodaye—
pravīśann ālayaṁ viṣṇor darśanārthaṁ subhaktimān |
na bhūyaḥ praviśen mātuḥ kukṣi-kārāgṛhaṁ sudhīḥ ||
29. parikramo, yathā tatraiva—
viṣṇuṁ pradakṣinī-kurvan yas tatrāvartate punaḥ |
tad evāvartanaṁ tasya punar nāvartate bhave ||
ete catvāraḥ ślokā na katamenāpi vyākhyātāḥ ||132-135||
—o)0(o—
|| 1.2.136 ||
skānde ca cāturmāsya-māhātmye—
catur-vāraṁ bhramībhis tu jagat sarvaṁ carācaram |
krāntaṁ bhavati viprāgrya tat-tīrtha-gamanādikam ||
śrī-jīvaḥ, viśvanāthaḥ : catur ity atra viṣṇuṁ paritaḥ iti prakaraṇa-prāptam | tīrthānāṁ śrī-
gaṅgādīnāṁ gamanād apy adhikaṁ śīghraṁ bhagavad-bhakti-pradatvād ity arthaḥ ||136||
mukundaḥ : na vyākhyātam |
—o)0(o—
Page 90
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.137 ||
30. atha arcanam—
śuddhi-nyāsādi-pūrvāṅga-karma-nirvāha-pūrvakam |
arcanam tūpacārāṇāṁ syān mantreṇopapādanam ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : śuddhir bhūta-śuddhiḥ | nyāsāḥ mātṛkā-nyāsādayaḥ | tad-
ādikaṁ pūrvam aṅgaṁ yasya | tādṛśa-karma-nirvāha-pūrvakaṁ yan-mantreṇopacārāṇāṁ
samarpaṇaṁ tad-arcanam ity anvayaḥ ||137||
—o)0(o—
|| 1.2.138 ||
tad, yathā daśame (10.81.19)—
svargāpavargayoḥ puṁsāṁ rasāyāṁ bhuvi sampadām |
sarvāsām api siddhīnāṁ mūlaṁ tāc-caraṇārcanaṁ ||
śrī-jīvaḥ : svargāpavargayoriti—atrārcanaṁ pradhānaṁ kṛtvā bhakty-antara-mahimā sūcitaḥ | ity
arcana-mahimany eva likhitaṁ, mūlam iti | anyat tu tad-abhāvād eva vidhīyata ity arthaḥ |
kālena naṣṭā vāṇīyaṁ
pralaye veda-saṁjñitā |
mayādau brahmaṇe proktā
dharmo yasyāṁ mad-ātmakaḥ || [bhā.pu. 11.14.3] iti |
akāmaḥ sarva-kāmo vā [bhā.pu. 2.3.10] ity ādeś ca | yad vā tad-bahirmukhānāṁ
sādhanāntarasyāpy asiddheḥ | tac ca mantratas tantrataś chidram [bhā.pu. 8.23.16] ity ādeḥ |
mukha-bāhūru-pādebhya [bhā.pu. 11.5.2] ity ādeḥ | tapasvino dāna-parā [bhā.pu. 2.4.16] ity ādeś
ca ||139||
—o)0(o—
|| 1.2.139 ||
viṣṇu-rahasye ca—
śrī-viṣṇor arcanaṁ ye tu prakurvanti narā bhuvi |
te yānti śāśvataṁ viṣṇor ānandaṁ paramaṁ padam ||
Page 91
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : anyat tu tad-abhāvād eva vidhīyata ity arthaḥ |
kālena naṣṭā vāṇīyaṁ
pralaye veda-saṁjñitā |
mayādau brahmaṇe proktā
dharmo yasyāṁ mad-ātmakaḥ || [bhā.pu. 11.14.3] iti |
akāmaḥ sarva-kāmo vā [bhā.pu. 2.3.10] ity ādeś ca | yad vā tad-bahirmukhānāṁ
sādhanāntarasyāpy asiddheḥ | tac ca mantra-tantrataś chidram [bhā.pu. 8.23.17] ity ādeḥ | mukha-
bāhūru-pādebhya [bhā.pu. 11.5.2] ity ādeḥ | tapasvino dāna-parā [bhā.pu. 2.4.16] ity ādeś ca ||
139||
mukundaḥ, viśvanāthaḥ : na kiṁcit |
—o)0(o—
|| 1.2.140 ||
31. paricaryā—
paricaryā tu sevopakaraṇādi-pariṣkriyā |
tathā prakīrṇaka-cchatra-vāditrādyair upāsanā ||
śrī-jīvaḥ : paricaryātra rājña iva sevocyate | sā ca dvidhā—upakaraṇādi-pariṣkriyā, cāmarādibhir
upāsanā cety arthaḥ ||140||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : paricaryātra rājña iva sevocyate | sā ca dvidhā—upakaraṇādi-pariṣkriyā,
cāmarādibhir upāsanā ca | prakīrṇakaś cāmaram ||140||
—o)0(o—
|| 1.2.141 ||
yathā nāradīye—
muhūrtaṁ vā muhūrtārdhaṁ yas tiṣṭhed dhari-mandire |
sa yāti paramaṁ sthānaṁ kim u śuśrūṣaṇe ratāḥ ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : śuśrūṣaṇe paricaryāyām ||141||
Page 92
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.142-143 ||
yathā caturthe (4.21.31)—
yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṁ malaṁ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit ||
aṅgāni vividhāny eva syuḥ pūjā-paricaryayoḥ |
na tāni likhitāny atra grantha-bāhulya-bhītitaḥ ||
na vyākhyātam |
—o)0(o—
|| 1.2.144 ||
32. atha gītaṁ, yathā laiṅge—
brāhmaṇo vāsudevākhyaṁ gāyamāno’niśaṁ param |
hareḥ sālokyam āpnoti rudra-gānādhikaṁ bhavet ||
śrī-jīvaḥ, viśvanāthaḥ : brāhmaṇa iti | gāna-sāmānyasya brāhmaṇe niṣiddhatvāt brāhmaṇo’pīty
arthaḥ | rudra-kartṛka-gānād api bhagavad-agre tasya gānam adhikaṁ bhaved ity arthaḥ ||144||
mukundaḥ : brāhmaṇa ity anena brāhmaṇa-gānasya niṣedhas tu bhagavato’ny-g:ana-para iti
sūcitam ||144||
—o)0(o—
|| 1.2.145-146 ||
33. atha saṁkīrtanam—
nāma-līlā-guṇadīnām uccair-bhāṣā tu kīrtanam ||
na vyākhyātam |
tatra nāma-kīrtanam, yathā viṣṇu-dharme—
Page 93
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
kṛṣṇeti maṅgalaṁ nāma yasya vāci pravartate |
bhasmībhavanti rājendra mahā-pātaka-koṭayaḥ ||
śrī-jīvaḥ : kṛṣṇeti maṅgalaṁ nāmety arcanavad eva vyākhyeyam | tad etat prādhānyena
nāmāntara-kīrtanam api jñeyam iti | evam anyatrāpi ||146||
mukundaḥ : kṛṣṇeti | pra ity uccaiḥ ||146||
viśvanāthaḥ : kṛṣṇeti prādhānyenenoktam | nāmāntara-kīrtanam api jñeyam | evam anyatrāpi ||
146||
—o)0(o—
|| 1.2.147 ||
līlā-kīrtanam, yathā saptame (7.9.18)—
so’haṁ priyasya suhṛdaḥ para-devatāyā
līlā-kathās tava nṛsiṁha viriñca-gītāḥ |
añjas titarmy anugṛṇan guṇa-vipramukto
durgāṇi te pada-yugālaya-haṁsa-saṅgaḥ ||
śrī-jīvaḥ, viśvanāthaḥ : titarmi tariṣyāmīty arthaḥ ||147||
mukundaḥ : so’ham iti | anugṛṇan kīrtayan titarmy anāyāsena atikrāmann asmīty arthaḥ ||147||
—o)0(o—
|| 1.2.148 ||
guṇa-kīrtanam, yathā prathame (1.5.22)—
idaṁ hi puṁsas tapasaḥ śrutasya vā
sviṣṭasya sūktasya ca buddhi-dattayoḥ |
avicyuto’rthaḥ kavibhir nirūpito
yad uttamaḥśloka-guṇānuvarṇanam ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : avicyuto’rtho’khaṇḍa-puruṣārthaḥ | dharmārtha-kāma-mokṣās tu khaṇḍās tu
khaṇḍās te tapa-ādīnāṁ bhakti-phalatvābhāve’pi kartṛ-sthāna-sampradānādi-viśeṣaṇānāṁ
Page 94
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sambandhād bhaktau śraddhotpādana-dvārā tat-karaṇa-phalatvaṁ jñeyam | prīyate’malayā
bhaktyā harir anyad viḍambanam [bhā.pu. 7.7.52] ity ādibhis teṣāṁ svātantryeṇa tat-phalatvaṁ
nirākṛtam ||148||
viśvanāthaḥ : evaṁ tyaktvā svadharmam ity ādinā dharmān parityajya bhaktyaiva kṛtārthī-
bhavatīty uktam | idānīṁ kasyacid bhaktasya keṣucit dharmeṣu yadi spṛhā syāt tadā te dharmā
api bhaktyaiva bhavantīty āha—idaṁ hīti | puṁsas tapa-ādīnāṁ avicyuto’vyabhicārī | artho hetuḥ
idaṁ uttamaḥ-śloka-guṇānuvarṇam eva nirūpitaḥ |
artho viṣayānarthayor dhana-kāraṇa-vastuṣu |
atidheye ca śabdānāṁ nivṛttau ca prayojane || iti medinī |
yat karmabhir yat tapasā [bhā.pu. 11.20.32] ity ādi bhagavad-vākyād bhaktyā tapa-ādi-phalānām
api siddhir bhavet, kiṁ punas teṣām ?
smartavyaḥ satataṁ viṣṇur vismartavyo na jātucit |
sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ ||
ity ādi pādma-vākyataḥ sarveṣām api dharmāṇāṁ kiṁ punas tapa-ādi-mātrāṇām iti | yad vā
tapasa iti tapaḥ śrutādi-vidhāyaka-śruti-vākyānāṁ bhagavad-bhakti-vidhāna eva tātparyāt | hari-
kīrtanam evāvicyuto’bhidheyaḥ—dharmo yasyāṁ mad-ātmaka [bhā.pu. 11.14.3] iti bhagavad-
ukteḥ sarva-śāstra-vākyānāṁ śrī-bhagavaty eva tātparyam iti śrī-madhusūdana-sarasvatī-
vyākhyānāc ca |
ata eva bhaktau karmaṇaḥ sāpekṣatvābhāvānna śuddha-bhakti-lakṣaṇasya guṇa-kīrtane’vyāptiḥ |
anyathā bhaktiṁ prati karamaḥ kāraṇatva-para-vyākhyāyāṁ tu karma-sāpekṣatvena
spaṣṭaivāvyāptir iti jñeyam | buddha-dattayoḥ buddhi-dānayoḥ | tenaiva vijñāpanenaiva tava
mokṣa-dvārasyārgalāyā mokṣo vihitaḥ ||22||
—o)0(o—
|| 1.2.149-151 ||
34. atha japaḥ
mantrasya sulaghūccāro japa ity abhidhīyate ||
yathā pādme—
kṛṣṇāya nama ity eṣa mantraḥ sarvārtha-sādhakaḥ |
bhaktānāṁ japatāṁ bhūpa svarga-mokṣa-phala-pradaḥ ||
35. atha vijñaptiḥ, yathā skānde—
Page 95
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
harim uddiśya yat kiñcit kṛtaṁ vijñāpanaṁ girā |
mokṣa-dvārārgalān mokṣas tenaiva vihitas tava ||
na kenāpi vyākhyātam ||149-151||
—o)0(o—
|| 1.2.152 ||
samprārthanātmikā dainya-bodhikā lālasāmayī |
ity ādir vividhā dhīraiḥ kṛṣṇe vijñaptir īritā ||152||
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ : samprārthanā mana āder bhagavan-niṣṭhī-karaṇa-prārthanā-mātram | lālasā
svābhīpsita-sevādi-prārthanam ||152||
viśvanāthaḥ : samprārthanā anutpanna-bhāvasya | lālasā utpanna-bhāvasya iti bhedo jñeyaḥ ||
152||
—o)0(o—
|| 1.2.153 ||
tatra samprārthanātmikā, yathā pādme—
yuvatīnāṁ yathā yūni yūnāṁ ca yuvatau yathā |
mano’bhiramate tadvan mano’bhiramatāṁ tvayi ||
na kenāpi vyākhyātam |
—o)0(o—
|| 1.2.154 ||
dainya-bodhikā, yathā tatraiva—
mat-tulyo nāsti pāpātmā nāparādhī ca kaścana |
parihāre’pi lajjā me kiṁ brūve puruṣottama ||
Page 96
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
siddhānta-sarasvatī: he puruṣottama puruṣaśreṣṭha, mat-tulyaḥ kaścit pāpātmā pāpī nāsti |
kaścana aparādhī na vāsti | parihāre aparādha-kṣayam āpaṇa-viṣaye api me mama lajjā
vrīḍātmakaḥ saṅkocaḥ | ato’haṁ bruve kathayāmi mama prārthanāvasaro’pi nāstīty arthaḥ ||
(madhya 1.190) ||154||
—o)0(o—
|| 1.2.155 ||
lālasāmayī, yathā śrī-nārada-pañcarātre—
kadā gambhīrayā vācā śriyā yukto jagat-pate |
cāmara-vyagra-hastaṁ mām evaṁ kurv iti vakṣyasi ||
na vyākhyātam ||
—o)0(o—
|| 1.2.156 ||
yathā vā—
kadāhaṁ yamunā-tīre nāmāni tava kīrtayan |
udbāṣpaḥ puṇḍarīkākṣa racayiṣyāmi tāṇḍavam ||
śrī-jīvaḥ: kadāhaṁ yamunā-tīre iti dūrataḥ prārthanā kasyacid ajāta-bhāvasya | yataḥ
samprārthanā anutpanna-bhāvasya | lālasā tu jāta-bhāvasyeti bhedaḥ | lālasāmayatvāt
samprārthanāpy atra lālasety eva hi bhaṇyate | ato lālasāmayīyam | atredṛśe samprārthanā-lālase
prastāvād eva darśite | kintu, rāgānugāyām eva jñeye ||156||
mukundaḥ, viśvanāthaḥ : na vyākhyātam |
siddhānta-sarasvatī: he puṇḍarīkākṣa, kadāhaṁ yamunā-tīre kālindī-taṭe tava nāmāni kīrtayan
udbāṣpaḥ aśru-pūrṇa-netraḥ san tāṇḍavaṁ nṛtyaṁ racayiṣyāmi kariṣyāmi ? (madhya 23.33) ||
155||
—o)0(o—
|| 1.2.157 ||
36. atha stava-pāṭhaḥ—
Page 97
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
proktā manīṣibhir gītā-stava-rājādayaḥ stavāḥ ||
śrī-jīvaḥ : gītāyāḥ stavatvaṁ bhagavan-mahimātmakatvāt | stava-rājo gautamīyoktaḥ stava-rājaḥ
||157||
mukundaḥ : stava-rājo gautamīyoktaḥ stava-rājaḥ ||157||
viśvanāthaḥ : manīṣibhiḥ bhagavad-gītā-stavarājādayaḥ stavāḥ proktāḥ | gītāyāḥ stavatvaṁ
bhagavan-mahimātmakatvāt | stava-rājo gautamīyoktaḥ stava-rājaḥ ||157||
—o)0(o—
|| 1.2.158 ||
yathā skānde—
śrī-kṛṣṇa-stava-ratnaughair yeṣāṁ jihvā tv alaṅkṛtā |
namasyā muni-siddhānāṁ vandanīyā divaukasām ||
na vyākhyātaṁ kenāpi |
—o)0(o—
|| 1.2.159 ||
nārasiṁhe ca—
stotraiḥ stavaś ca devāgre yaḥ stauti madhusūdanam |
sarva-pāpa-vinirmukto viṣṇu-lokam avāpnuyāt ||
śrī-jīvaḥ : stotra-stavayor abhede’py avāntara-bhedaḥ pūrva-prasiddha-svakṛtatvābhyāṁ jñeyaḥ |
stotrasya karaṇa-sādhanatvena pūrva-siddhatva-pratīteḥ | stavasya bhāva-sādhanatvena
svakṛtatva-pratīteḥ | tathāpi proktā manīṣibhir ity ādau gītādīnāṁ stavatvam uktam | tatra tv
ananya-gatyā karaṇa-sādhanatvam eva kartavyam, devāgre śrīmad-arcāyāḥ purataḥ ||159||
mukundaḥ: stotraiḥ pauruṣaiḥ stavair ārṣaiḥ | yathākādaśe—stavair uccāvacaiḥ stotraiḥ
pauruṣaiḥ prākṛtair api [bhā.pu. 11.27.45] iti ||159||
viśvanāthaḥ : devāgre śrīmad-arcāyāḥ stotra-stavayor abhede’py avāntara-bhedaḥ pūrva-
prasiddha-svakṛtatvābhyāṁ jñeyaḥ ||159||
—o)0(o—
Page 98
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.160 ||
37. atha naivedyāsvādo, yathā pādme—
naivedyam annaṁ tulasī-vimiśraṁ
vīśeṣataḥ pāda-jalena siktam |
yo’śnāti nityaṁ purato murāreḥ
prāpṇoti yajñāyuta-koṭi-puṇyam ||
śrī-jīvaḥ : murāreḥ purata iti lyap-lope pañcamī | puram antaḥ-puraṁ parityjyety arthaḥ | tad-
agrato bhojana-niṣedhāt ||160||
mukundaḥ : purata iti puram antaḥ-puraṁ parityjyety arthaḥ | tad-agrato bhojana-niṣedhāt ||160||
viśvanāthaḥ : murāreḥ purata iti pūrvaṁ tu bhagavad-agre tāmbūla-carvaṇam eva niṣiddham, na
tu bhojana-sāmānyam iti jñeyam ||160||
—o)0(o—
|| 1.2.161-164 ||
38. atha pādyāsvādo, yathā tatraiva—
na dānaṁ na havir yeṣāṁ svādhyāyo na surārcanam |
te’pi pādodakaṁ pītvā prayānti paramāṁ gatim ||
39. atha dhūpa-saurabhyam, yathā hari-bhakti-sudhodaye—
āghrāṇaṁ yad dharer datta-dhūpocchiṣṭasya sarvataḥ |
tad-bhava-vyāla-daṣṭānāṁ nasyaṁ karma viṣāpaham ||
atha mālya-saurabhyaṁ, yathā tantre—
praviṣṭe nāsikā-randhre harer nirmālya-saurabhe |
sadyo vilayam āyāti pāpa-pañjara-bandhanam ||
agastya-saṁhitāyāṁ ca—
Page 99
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
āghrāṇaṁ gandha-puṣpāder arcitasya tapodhana |
viśuddhiḥ syād anantasya ghrāṇasyehābhidhīyate ||164 ||
śrī-jīvaḥ : na vyākhyātam ||161-163|| arcitasyānantasya bhagavataḥ sambandhī yo gandha-
puṣpādis tasyāghrāṇaṁ ghrāṇendriyasya iha jagati viśuddhis tad-dhetuḥ syād ity abhidhīyata iti ||
164||
mukundaḥ : na vyākhyātam ||161-163|| āghrāṇam iti | iha jagati viśuddhis tad-dhetuḥ syād ity
abhidhīyata ity arthaḥ ||164||
viśvanāthaḥ : tad-āgrhāṇaṁ saṁsāra-vyāla-daṣṭa-janānāṁ viṣāpahaṁ viṣa-nāśakaṁ nasya-
karma-svarūpaṁ bhavati | ghrāṇena mahauṣadhīnāṁ gandha-grahaṇaṁ nasyaṁ karma | pañjareti
prasiddhena pāpa-pañjareṇa bandhanam ||162-163|| arcitasya anantasya bhagavataḥ sambandhī
yo gandha-puṣpādis tasya ghrāṇaṁ ghrāṇendriyasya iha jagati viśuddhis tad-dhetuḥ syād ity
abhidhīyate ||161-164||
—o)0(o—
|| 1.2.165 ||
40. atha śrī-mūrteḥ sparśanaṁ, yathā viṣṇu-dharmottare—
spṛsṭvā viṣṇor adhiṣṭhānaṁ pavitraḥ śraddhayānvitaḥ |
pāpa-bandhair vinirmuktaḥ sarvān kāmān avāpnuyāt ||
śrī-jīvaḥ : atha śrīmad-arcā-mātrasya sparśādhikāriṇāṁ sparśa-māhātmyam āha—spṛṣṭveti ||165||
mukundaḥ, viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.166 ||
41. atha śrī-mūrter darśanam, yathā vārāhe—
vṛndāvane tu govindaṁ ye paśyanti vasundhare |
na te yama-puraṁ yānti yānti puṇya-kṛtāṁ gatim ||
śrī-jīvaḥ : atha sarvān prati darśana-māhātmyaṁ ca sarvāsām arcānāṁ vadan bhakty-āveśa-
viśeṣād upary upari parisphūrtyā śrīmad-arcā-viśeṣāyamānasya sākṣād-bhagavataḥ śrī-govinda-
devasya darśane māhātmya-viśeṣam āha—vṛndāvana iti | yānti pūṇya-kṛtāṁ gatim iti sa vai
Page 100
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
puṁsāṁ paro dharmo yato bhaktir adhokṣaje [bhā.pu. 1.2.6] iti nyāyena suvicāravatāṁ sarva-sat-
karmaṇām ekānta-gatiṁ bhakty-ākhya-parama-puruṣārtha-siddhim āpnuvantīty arthaḥ ||166||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : pūṇya-kṛtāṁ gatim ity ādau sarvatra phala-śravaṇaṁ bahirmukha-pravṛtty-artham
eva | niṣkāmānāṁ tu ratir eva mukhya-phalam iti grantha-kṛd eva paścād vyākhyāsyate ||166||
—o)0(o—
|| 1.2.167 ||
42. ārātrika-darśanaṁ, yathā skānde—
koṭayo brahma-hatyānām agamyāgama-koṭayaḥ |
dahaty āloka-mātreṇa viṣṇoḥ sārātrikaṁ mukham ||167||
śrī-jīvaḥ : punaḥ śrīmad-arcāmātrārātrika-darśana-phalam āha—koṭayaḥ koṭīr iti | mukhaṁ kartṛ
||167||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : koṭayaḥ koṭīr iti | mukhaṁ kartṛ ||167||
—o)0(o—
|| 1.2.168 ||
utsava-darśanaṁ, yathā bhaviṣyottare—
ratha-sthaṁ ye nirīkṣante kautukenāpi keśavam |
devatānāṁ gaṇāḥ sarve bhavanti śvapacādayaḥ ||
śrī-jīvaḥ : rathastham ity utsavāntaropalakṣaṇaṁ, sarve śvapacādayo’pi | devatānāṁ pārṣadānām
||168||
mukundaḥ : rathastham ity utsavāntarasyopalakṣaṇam ||168||
—o)0(o—
Page 101
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.169-170 ||
ādi-śabdena pūjā-darśanaṁ, yathāgneye—
pūjitaṁ pūjyamānaṁ vā yaḥ paśyed bhaktito harim |
śraddhayā modamānas tu so’pi yoga-phalaṁ labhet ||
śrī-jīvaḥ : yogo'tra pañcarātrād uktaḥ kriyā-yogaḥ ||169||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : pūjyamānaṁ pūjā-samāna-kālīnāṁ hariṁ yogo’tra pañcarātrādy-uktaḥ paricaryā-
rūpa-yogaḥ ||169||
43. atha śravaṇam
śravaṇaṁ nāma-carita-guṇādīnāṁ śrutir bhavet ||
na vyākhyātam |
—o)0(o—
|| 1.2.171 ||
tatra nāma-śravaṇaṁ, yathā gāruḍe—
saṁsāra-sarpa-daṣṭa-naṣṭa-ceṣṭaika-bheṣajam |
kṛṣṇeti vaiṣṇavaṁ mantraṁ śrutvā mukto bhaven naraḥ ||
na vyākhyātam |
—o)0(o—
|| 1.2.172 ||
caritra-śravaṇaṁ, yathā caturthe (4.29.401)—
tasmin mahan-mukharitā madhubhic-caritra-
pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti |
tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais
tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ ||
Page 102
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : tasminn iti | mahatāṁ sadasi mahadbhir mukharitāḥ śabdāyamānīkṛtāḥ tān prāpya
svayam eva sva-vyañjaka-śabdaṁ kurvatya iva jātā ity arthaḥ | śeṣaḥ sāraḥ ||172||
mukundaḥ : śeṣaḥ sāraḥ ||172||
viśvanāthaḥ : tasmin mahatāṁ sadasi mahānta eva mukharitā mukharīkṛtā arthād vācālīkṛtā
yābhis tathābhūtāḥ kṛṣṇasya caritra-rūpa-pīyūṣa-sāra-sarito nadyaḥ paritaḥ sravanti | tā nadīr
ye’vitṛṣo janā gāḍha-karṇair āsakta-karṇais tān ete na spṛśanti, tṛṭ tṛṣṇā ||172||
—o)0(o—
|| 1.2.173 ||
guṇa-śravaṇaṁ, yathā dvādaśe (12.3.15)—
yas tūttamaḥśloka-guṇānuvādaḥ
saṅgīyate’bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṁ śṛṇuyād abhīkṣṇaṁ
kṛṣṇe’malāṁ bhaktim abhīpsamānaḥ ||
śrī-jīvaḥ : uttamaḥ-ślokānāṁ bhagavad-avatārāṇāṁ bhāgavatānāṁ ca guṇānuvādo mahadbhiḥ
saṅgīyate | tam eva nityaṁ pratyahaṁ tatrāpy abhīkṣṇaṁ śṛṇuyāt | tatra tv atiśayenāgrahaṁ
kuryād ity arthaḥ | śravaṇasya tasya parama-phalam āha kṛṣṇa iti | kṛṣṇas tu bhagavān svayam ity
ādi prasiddheḥ śrī-gopāla ity arthaḥ ||173||
mukundaḥ : nityaṁ pratyahaṁ tatrāpy abhīkṣṇaṁ pratikṣaṇam ||173||
viśvanāthaḥ : yo guṇānuvādaḥ saṅgīyate tam eva ||173||
—o)0(o—
|| 1.2.174 ||
atha tat-kṛpekṣaṇaṁ, yathā daśame (10.14.8)—
tat te’nukampāṁ su-samīkṣamāṇo
bhuñjāna evātma-kṛtaṁ vipākam |
hṛd-vāg-vapurbhir vidadhan namas te
jīveta yo mukti-pade sa dāya-bhāk ||
Page 103
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : tat te’nukampām ity atrānukampekṣaṇaṁ namaskāraś ceti pṛthag eva sādhana-dvayam
| vaiśiṣṭyāya tv ekatra paṭhitam | tata ubhayam api samāna-phalam eva jñeyam iti bhāvaḥ |
navama-padārthasya mukter apy āśraye daśama-padārthe tvayi sa dāya-bhāg bhavati | tvaṁ tasya
dāyatvena vartasa ity arthaḥ ||174||
mukundaḥ : muktiḥ pade bhakti-yogākhye mārge yasya sa mukti-padas tasmin tvayi | athavā,
mukter āśraye tvayi dāya-bhāg bhavati—tvaṁ tasya dāyatvena vartasa ity arthaḥ ||174||
viśvanāthaḥ : tad evam anyat sarvaṁ sādhanaṁ parityajya bhaktim eva kurvaṁs tvām labhate
iti prakaraṇārtho’vagatas tatra kīdṛśaḥ san kuryād ity apekṣāyām āha—tat te iti | yasmād evaṁ tat
tasmād ātma-kṛtaṁ vipākaṁ dharmasya hy āpavargasya nārtho’rthāyopakalpate ity atra
pratipādayituṁ bhakter apy ananusaṁhitaṁ phalaṁ sukhaṁ, tad-aparādha-phalaṁ duḥkhaṁ ca
bhuñjāna eva taṁ tavānukampāṁ suṣṭhu-samyag-īkṣamāṇaḥ samaye prāptaṁ sukhaṁ duḥkhaṁ
ca bhagavad-anukampād-phalam evedam iti jānan | pitā yathā sva-putraṁ samaye samaye
dugdhaṁ nimba-rasaṁ ca kṛpayaiva pāyayati | āśliṣya cumbati pāṇi-talena praharati cety evaṁ
mama hitāhitaṁ putrasya piteva mat-prabhur eva jānāti na tv ahaṁ mayi tvad-abhakte nāsti kāla-
karmādīnāṁ keṣām apy adhikāra iti sa eva kṛpayā sukha-duḥkhe bhojayati ca svaṁ sevayati ceti
vimṛśya, yathā cared bāla-hitaṁ pitā svayaṁ tathā tvam evārhasi naḥ samīhitum [BhP 4.20.31]
iti pṛthur iva pratyahaṁ bhagavantaṁ vijñāpayan hṛdādibhir namaskurvan nātīva kliṣyan yo
jīveta sa muktiś ca padaṁ ca tayor dvandvaikyaṁ tasmin saṁsārān muktau tvac-caraṇa-sevāyāṁ
cety ānuṣaṅgika-mukhya-phalayor dāya-bhāg bhavati, yathā putrasya dāya-prāptau jīvanam eva
kāraṇaṁ tathā bhaktasya jīvanaṁ tac ceha bhakti-mārge sthitir eva dṛtaya iva śvasanty asu-bhṛto
yadi te’nuvidhā [BhP 10.87.17] ity ukter iti bhāvaḥ ||174||
—o)0(o—
|| 1.2.175 ||
atha smṛtiḥ—
yathā kathañcin manasā sambandhaḥ smṛtir ucyate ||
na vyākhyātam |
—o)0(o—
|| 1.2.176 ||
yathā viṣṇu-purāṇe (5.17.17)—
smṛte sakala-kalyāṇa-bhājanaṁ yatra jāyate |
puruṣaṁ tam ajaṁ nityaṁ vrajāmi śaraṇaṁ harim ||
Page 104
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ : yatra harau sati puruṣaḥ sakala-kalyāṇa-bhājanaṁ bhavati, taṁ hariṁ śaraṇaṁ
vrajāmi ||176||
—o)0(o—
|| 1.2.177 ||
yathā ca pādme—
prayāṇe cāprayāṇe ca yan-nāma smaratāṁ nṝṇām |
sadyo naśyati pāpaugho namas tasmai cid-ātmane ||
śrī-jīvaḥ : prayāṇe maraṇa-daśāyāṁ, aprayāṇe jīvana-daśāyām | prayāṇa-kāle manasācaleneti
śrī-gītātaḥ (8.10) ||177||
mukundaḥ : prayāṇe prāṇānāṁ dehād bahir niṣkramaṇe sati tan-niṣkramaṇa-manaya ity arthaḥ ||
177||
viśvanāthaḥ : prayāṇe maraṇa-daśāyāṁ, aprayāṇe jīvana-daśāyām | prayāṇa-kāle
manasācaleneti śrī-gītātaḥ (8.10) ||177||
—o)0(o—
|| 1.2.178 ||
atha dhyānam—
dhyānam rūpa-guṇa-krīḍā-sevādeḥ suṣṭhu cintanam ||
na vyākhyātam |
—o)0(o—
|| 1.2.179 ||
tatra rūpa-dhyānaṁ, yathā nārasiṁhe—
bhagavac-caraṇa-dvandva-dhyānaṁ nirdvandvam īritam |
pāpino’pi prasaṅgena vihitaṁ suhitaṁ param4 ||
4
Parā in Gauḍīya maṭha edition.
Page 105
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : nirdvandvaṁ śītoṣṇādi-maya-duḥkha-parasparātītam | īritaṁ śāstre maṅgalaṁ
vihitaṁ, tac ca pāpino’pi prasaṅgenāpi param utkṛṣṭaṁ suhitaṁ vihitaṁ tatraivety arthaḥ ||179||
mukundaḥ : nirdvandvaṁ dvandvātītaṁ śītoṣṇādi-maya-duḥkha-parasparā-nivartakam ity
arthaḥ | īritaṁ śāstre vihitaṁ, tasya pāpino’pi durvāsanā-grastasyāpi bhagavad-dhyāna-para-
prasaṅgena yathā kathañcid anukūlatā-sambandhena paraṁ suhitaṁ bhagavat-prāpti-sādhanaṁ
vihitaṁ tatraivety arthaḥ ||179||
viśvanāthaḥ : nirdvandvaṁ śītoṣṇādi-maya-duḥkha-parasparātītam | īritaṁ śāstre vihitaṁ
pāpino’pi janasya prasaṅgenāpi jātaṁ tad-dhyānaṁ param utkṛṣṭaṁ suhitaṁ vihitaṁ tatraiva
śāstra ity arthaḥ ||179||
—o)0(o—
|| 1.2.180 ||
guṇa-dhyānaṁ, yathā viṣṇudharme—
ye kurvanti sadā bhaktyā guṇānusmaraṇaṁ hareḥ |
prakṣīṇa-kaluṣaughās te praviśanti hareḥ padam ||
na vyākhyātam |
—o)0(o—
|| 1.2.181 ||
krīḍā-dhyānaṁ, yathā padme—
sarva-mādhurya-sārāṇi sarvādbhutamayāni ca |
dhyāyan hareś caritrāṇi lalitāni vimucyate ||
na vyākhyātam |
—o)0(o—
|| 1.2.182 ||
sevā-dhyānaṁ, yathā purāṇāntare—
mānasenopacārena paricarya hariṁ sadā |
Page 106
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
pare vāṅ-manasā’gamyaṁ taṁ sākṣāt pratipedire ||
śrī-jīvaḥ: mānasenety atra brahma-vaivarta-kathā ca, yathā—pratiṣṭhāna-pure kaścid vipra āsīt |
sa ca daridro’pi karmādhīnam ātmānaṁ manyamānaḥ śānta evāsīt | sa tu sarala-buddhiḥ kadācit
viprendrāṇāṁ sadasi vaiṣṇavān dharmān śuśrāva | te ca dharmā manasāpi sidhyantīti śrutvā
daridraḥ svayaṁ tathaivācaritum ārabdhavān | tataś ca godāvarī-snāna-pūrvakaṁ nitya-karma
samāpya śānta-matir bhūtvā viviktāsanaḥ prāṇāyāmādi-karma-pūrvakaṁ sthirībhūya
manasaivābhimatāṁ śrī-hari-mūrtiṁ sthāpayitvā svayaṁ dukūlādikaṁ paridhāya tāṁ praṇamya
dṛḍhaṁ parikaraṁ baddhvā tat-sadanaṁ sammārjya tāṁ praṇamya rājata-sauvarṇa-ghaṭaiḥ
sarveṣāṁ gaṅgādi-tīrthānāṁ jalam āhṛtya tathā nānā-paricaryā-dravyāṇy upānīya tadīyaṁ
snapanādikam ārātrikāntaṁ mahārājopacāraṁ samāpya ca dinaṁ sukhātiśayam āpnuvann āsīt |
tad evaṁ bahuṣu kāleṣu gateṣu kadācin manasaiva ghṛta-sahitaṁ paramānnaṁ nirmāya sauvarṇa-
pātreṇa tad-bhojanārtham utthāpya sthitas taptatayā sphurite tasmin praviṣṭam aṅguṣṭha-yugalaṁ
dagdhaṁ pratīyan hanta tad idaṁ duṣṭaṁ jātam iti duḥkhena tad dhitvā samādhi-bhaṅge’pi jāte
dagdhāṅguṣṭhatayā bahir api pīḍito babhūva | tad avadhāya vaikuṇṭhe samupaviṣṭena śrī-
vaikuṇṭha-nāthena hasatā śrī-prabhṛtibhis tat-kāraṇaṁ pṛṣṭhena ca satāṁ taṁ sva-nikaṭaṁ
vimānena ānayāmāse | tathāvidhatayā darśayāmāse sva-nikaṭe yogyatayā sthāpayāmāseti ||182||
mukundaḥ: mānasenety atra brahma-vaivarta-kathā ca, yathā—pratiṣṭhāna-pure kaścid vipra
āsīt | sa ca daridro’pi kamrādhīnam ātmānaṁ manyamānaḥ śānta evāsīt | sa tu sarala-buddhiḥ
kadācit viprendrāṇāṁ sadasi vaiṣṇavān dharmān śuśrāva | te ca dharmā manasāpi sidhyantīti
śrutvā daridraḥ svayaṁ tathaivācaritavān | tataś ca godāvarī-snāna-pūrvakaṁ nitya-karma
samāpya śānta-matir bhūtvā viviktāsanaḥ prāṇāyāmādi-karma-pūrvakaṁ sthirībhūya
manasaivābhimatāṁ hari-mūrtiṁ sthāpayitvā svayaṁ sukūlādikaṁ paridhāya dṛḍhaṁ parikaraṁ
baddhvā tat-sadanaṁ saṁmārjya tāṁ praṇamya rājata-sauvarṇa-ghaṭaiḥ sarveṣāṁ gaṅgādi-
tīrthānāṁ jalam āhṛtya tathā nānā-paricaryā-dravyāṇy upānīya tadīyaṁ snapanādikam
ārātrikāntaṁ mahārājopacāraṁ samāpya dinaṁ dinaṁ sukhātiśayam āpnuvann āsīt | tad evaṁ
bahuṣu kāleṣu gateṣu kadācin manasaiva ghṛta-sahitaṁ paramānnaṁ nirmāya sauvarṇa-pātreṇa
tad-bhojanārtham utthāpya sthitas taptatayā sphurite tasmin praviṣṭam aṅguṣṭha-yugalaṁ
dagdhaṁ pratīyan, “hanta tad idaṁ duṣṭaṁ jātam” iti duḥkhena tad dhitvā samādhi-bhaṅge’pi
jāte dagdhāṅguṣṭhatayā bahir api pīḍito babhūva | tad avadhāya vaikuṇṭhe samupaviṣṭena śrī-
vaikuṇṭha-nāthena hasatā śrī-prabhṛtibhis tat-kāraṇaṁ pṛṣṭhena ca satāṁ taṁ sva-nikaṭaṁ
vimānenānināya | tathāvidhatayā darśayāmāsa sva-nikaṭa-yogyatayā sthāpayāmāsa ceti ||182||
viśvanāthaḥ: pare bhaktāḥ | mānasenety atra brahma-vaivarta-kathā ca, yathā—pratiṣṭhāna-pure
kaścid vipra āsīt | sa ca daridro’pi kamrādhīnam ātmānaṁ manyamānaḥ śānta evāsīt | sa tu
sarala-buddhiḥ kadācit viprendrāṇāṁ sadasi vaiṣṇavān dharmān śuśrāva | te ca dharmā manasāpi
sidhyantīti śrutvā daridraḥ svayaṁ tathaivācaritavān | tataś ca godāvarī-snāna-pūrvakaṁ nitya-
karma samāpya śānta-matir bhūtvā viviktāsanaḥ prāṇāyāmādi-karma-pūrvakaṁ sthirībhūya
manasaivābhimatāṁ hari-mūrtiṁ sthāpayitvā svayaṁ sukūlādikaṁ paridhāya dṛḍhaṁ parikaraṁ
baddhvā tat-sadanaṁ saṁmārjya tāṁ praṇamya rājata-sauvarṇa-ghaṭaiḥ sarveṣāṁ gaṅgādi-
tīrthānāṁ jalam āhṛtya tathā nānā-paricaryā-dravyāṇy upānīya tadīyaṁ snapanādikam
Page 107
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ārātrikāntaṁ mahārājopacāraṁ samāpya dinaṁ dinaṁ sukhātiśayam āpnuvann āsīt | tad evaṁ
bahuṣu kāleṣu gateṣu kadācin manasaiva ghṛta-sahitaṁ paramānnaṁ nirmāya sauvarṇa-pātreṇa
tad-bhojanārtham utthāpya sthitas taptatayā sphurite tasmin praviṣṭam aṅguṣṭha-yugalaṁ
dagdhaṁ pratīyan, “hanta tad idaṁ duṣṭaṁ jātam” iti duḥkhena tad dhitvā samādhi-bhaṅge’pi
jāte dagdhāṅguṣṭhatayā bahir api pīḍito babhūva | tad avadhāya vaikuṇṭhe samupaviṣṭena śrī-
vaikuṇṭha-nāthena hasatā śrī-prabhṛtibhis tat-kāraṇaṁ pṛṣṭhena ca satāṁ taṁ sva-nikaṭaṁ
vimānenānināya | tathāvidhatayā darśayāmāsa sva-nikaṭa-yogyatayā sthāpayāmāsa ceti ||182||
—o)0(o—
|| 1.2.183 ||
atha dāsyam—
dāsyaṁ karmārpaṇaṁ tasya kaiṅkaryam api sarvathā ||
śrī-jīvaḥ: karmārpaṇam ity anūdya dāsyam iti vidhīyate | tad etac cānya-matam | sva-mataṁ tu
kaiṅkaryam iti | tac ca kiṅkaro’smīti abhimānaḥ | yathoktam itihāsa-samuccaye—
janmāntara-sahasreṣu yasya syād buddhir īdṛśī |
dāso’haṁ vāsudevasya sarvān lokān sa uddharet || iti |
tathaiva vyākhyātam tasyaiva me sauhṛda-sakhya-maitrī-dāsyaṁ punar-janmani syād [bhā.pu.
10.81.36] iti śrīdāma-viprasya vākye svāmibhir api dāsyam iti sevakatvam iti | etasya ca kārya-
bhūtaṁ paricaryādikaṁ jñeyam | kevala-paricaryā-rūpatve bhedo na syāt ||183||
mukundaḥ: karmārpaṇam karmaṇāṁ svabhāva-prāptānāṁ bhakṣaṇādīnāṁ bhakty-aṅgānāṁ
cārpaṇaṁ karmārpaṇam | kaiṅkaryaṁ tadīyatayā tat-paratvam ||183||
viśvanāthaḥ : karmārpaṇam ity anūdya dāsyam iti vidhīyate tad etac cānya-matam | sva-mataṁ
tu kaiṅkaryam iti kiṅkaro’smīti abhimānaḥ | yathoktam itihāsa-samuccaye—
janmāntara-sahasreṣu yasya syād buddhir īdṛśī |
dāso’haṁ vāsudevasya sarvān lokān sa uddharet || iti |
etasya ca kārya-bhūtaṁ paricaryādikaṁ jñeyam | kevala-paricaryā-rūpatve bhedo na syāt ||183||
—o)0(o—
|| 1.2.184 ||
tatra ādyaṁ yathā skānde—
Page 108
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tasmin samarpitaṁ karma svābhāvikam apīśvare |
bhaved bhāgavato dharmas tat-karma kim utārpitam ||
śrī-jīvaḥ: tatrādyaṁ karmārpaṇam udāharati—tasminn iti ||184||
mukundaḥ: bhāgavataṁ tat-prāpakaṁ dāsya-lakṣaṇaṁ, tat karma japa-dhyānādi ||184||
viśvanāthaḥ : tatra karmārpaṇam udāharati—tatreti | tasmin bhagavati svābhāvikam api
karmārpitaṁ sad bhāgavato dharmo bhavet | tasya bhagavataḥ karma-śravaṇa-kīrtanādikam
arpitaṁ sat kim uta ||184||
—o)0(o—
|| 1.2.185 ||
karma svābhāvikaṁ bhadraṁ japa-dhyānārcanādi ca |
itīdaṁ dvividhaṁ kṛṣṇe vaiṣṇavair dāsyam arpitam ||
śrī-jīvaḥ: tatraiva vidheyaṁ dāsyam api dvividhyenāha—karma svābhāvikam iti | svābhāvikaṁ
tat-tad-varṇāśramādy-upādhi-svabhāva-prāptaṁ, tac ca bhadram eva | na tv anyat | tathā japeti |
itīdaṁ dvividhaṁ karma vaiṣṇavaiḥ kṛṣṇo’rpitaṁ ced dāsyam ucyate ||185||
mukundaḥ: tasminn iti ślokaṁ vyācakṣate—karmeti | svābhāvikaṁ bhakṣaṇādi bhadram
uttamaṁ na tv abhadraṁ nindyam api | nitya-naimittikāny api karmāṇi—
naiṣkarmyam apy acyuta-bhāva-varjitaṁ
na śobhate jñānam alaṁ nirañjanam |
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṁ karma yad apy akāraṇam || [bhā.pu. 1.5.12]
karmaṇāṁ jāty-aśuddhānām anena niyamaḥ kṛtaḥ |
guṇa-doṣa-vidhānena saṅgānāṁ tyājenecchayā || [bhā.pu. 10.20.26]
ity ādi-vacanebhyo’bhadrāṇy eva teṣām arpaṇaṁ sāttvikaṁ karmaiva, na dāsyam ity abhiprāyo
yathaikādaśe—mad-arpaṇaṁ niṣphalaṁ vā sāttvikaṁ nija-karma tat [bhā.pu. 11.25.23] iti tasmāt
jñānam eva bhavati, na bhaktir, yathā tatraiva—
asmin loke vartamānaḥ sva-dharma-stho’naghaḥ śuciḥ |
jñānaṁ viśuddham āpnoti mad-bhaktiṁ vā yadṛcchayā || [bhā.pu. 11.20.11]
mad-bhaktiṁ ca tu yadṛcchayā kenāpi bhāgyodayenaivety arthaḥ | japa-dhyānāder arpaṇaṁ
dāsyāṁ, yathā saptame—
Page 109
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pāda-sevanam |
arcanaṁ vandanaṁ dāsyaṁ sakhyam ātma-nivedanam ||
iti puṁsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā |
kriyeta bhagavaty addhā tan manye’dhītam uttamam || [bhā.pu. 7.5.24]
anayor arthaḥ—iti śravaṇādīni nava lakṣaṇāni yasyāḥ sā nava-lakṣaṇā | tatra dāsyaṁ japa-
dhyānādi-rūpaṁ dāsānāṁ karma | bhagavaty addhā sākṣād bhaktir yā puṁsā kriyeta, sā viṣṇau
arpitā cet tan navadhā bhakty-arpaṇam uttamam adhītam dāsyaṁ manye dāsyam evādhīta-
phalaṁ nānyad iti sottamādhītā śikṣeti praśnasyottaram iti ||185||
viśvanāthaḥ : svābhāvikam eva dvidhā vivṛṇoti—karma svābhāvikam iti svābhāvikam | catur
varṇāśramādy-upādhi-prāptam | tac ca bhadram eva | na tv anyat mṛttikā-śaucādi | tathā japeti |
itīdaṁ dvividhaṁ karma vaiṣṇavaiḥ kṛṣṇo’rpitaṁ ced dāsyam ucyate ||185||
—o)0(o—
|| 1.2.186 ||
mṛdu-śraddhasya kathitā svalpā karmādhikāritā |
tad-arpitaṁ harau dāsyam iti kaiścid udīryate ||
śrī-jīvaḥ: tatrottarasyārpaṇābhāvād dāsyatvābhāve’pi śuddha-bhakty-aṅgatvam asti | pūrvasya tu
tad api nāstīti | sutarām eva na tat svamatam ity āha—mṛdu-śraddhasyeti | tena tasyārpitam
arpaṇaṁ dāsyam | tad evaṁ pūrvatrāpy arpaṇa eva tātparyam | śravaṇa-kīrtanam ity ādau tu iti
puṁsārpitā viṣṇau ity anena dāsyād anyad arpaṇaṁ pratīyate ||186||
mukundaḥ: mṛdv iti | kaiścit śrīdhara-svāmi-prabhṛtibhis tat svalpaṁ karma arpitaṁ sat ||186||
viśvanāthaḥ : tatrottarasya japa-dhyānārcanāder arpaṇābhāve’pi śuddha-bhaktitvam asti |
pūrvasya varṇāśramācāra-karmaṇo’rpaṇe’pi na śuddha-bhaktitvam iti sutarām eva na tat
svamatam | jñāna-karmādy-anāvṛtatvenoktatvād ity āha—mṛdu-śraddheti | śraddhāyā mṛdutvaṁ
nāma bhagavad-bhaktyaiva sarvaṁ bhaviṣyati iti dṛḍha-viśvāsābhāva-viśiṣṭatvam ||186||
—o)0(o—
|| 1.2.187 ||
dvitiyaṁ, yathā nāradīye—
īhā yasya harer dāsye karmaṇā manasā girā |
nikhilāsv apy avasthāsu jīvan-muktaḥ sa ucyate ||
Page 110
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: atha sva-mataṁ mahimnā darśayati—īhā yasyeti | dāsye nimitta īhā dāso bhavāmīti
spṛhety arthaḥ ||187||
mukundaḥ: īheti dāsye nimitte tadīyo’ham iti buddhyā īhā ceṣṭā—sa vai manaḥ [bhā.pu. 9.4.18]
ity ādi śloka-trayyoktā sā jñeyā ||187||
viśvanāthaḥ : atha sva-mataṁ mahimnā darśayati—īhā yasyeti | dāsye nimitte īhā dāso
bhavāmīti spṛhety arthaḥ ||187||
—o)0(o—
|| 1.2.188 ||
atha sakhyam—
viśvāso mitra-vṛttiś ca sakhyaṁ dvividham īritam ||
śrī-jīvaḥ: viśvāsa iti pūrvavad anya-matam | mitra-vṛttir iti tu sva-matam | mitraṁ bandhu-
mātram | yan-mitraṁ paramānandam [bhā.pu. 10.14.32] itivat tad-vṛttis tat tayābhimānaḥ ||188||
mukundaḥ: na vyākhyātam ||188||
viśvanāthaḥ : viśvāsa iti pūrvavad anya-matam | mitra-vṛttir iti tu sva-matam | mitraṁ bandhu-
mātram | yan-mitraṁ paramānandam [bhā.pu. 10.14.32] itivat tad-vṛttis tat tayābhimānaḥ ||188||
—o)0(o—
|| 1.2.189 ||
tatra ādyaṁ, yathā mahābhārate—
pratijñā tava govinda na me bhaktaḥ praṇaśyati |
iti saṁsmṛtya saṁsmṛtya prāṇān saṁdhārayāmy aham ||
śrī-jīvaḥ: pratijñeti śrī-draupadī-vākyam | tasmād asyā yadyapi prema-viśeṣa-maya-
parikarāntargatatvena darśayiṣyamāṇāyā vākyam idaṁ prema-viśeṣa-kāryam eva, na tu
sādhanaṁ, tathāpi parama-premātiśayānāṁ sādhanam api syād ity evam udāhṛtam | evam
uttaratra ca śrī-bhāgavatottama-varṇana-maya-prakaraṇād uddhṛte padye jñeyam | praṇaya-
rasanayā dhṛtāṅghri-padma [bhā.pu. 11.2.55] iti tad-upasaṁhārāt ||189||
Page 111
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: pratijñeti śrī-draupadī-vākyam | yatra śloke yad-aṁśasya sphuṭopalabdhis tatra tad-
aṁśasyaivodāhṛtir iti jñāpayituṁ tasyā vākyam sādhane udāhṛtam | evam eva kutrāpi pūrvatrāpy
agre’pi parīkṣitādayo bhāvotpatti-mātre taṁ mopayātaṁ pratiyantu viprāḥ [bhā.pu. 1.19.15] ity
ādi udāhariṣyanti ||189||
viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.190 ||
tathā ekādaśe (11.2.53) ca—
tri-bhuvana-vibhava-hetave’py akuṇṭha-
smṛtir ajitātma-surādibhir vimṛgyāt |
na calati bhagavat-padāravindāl
lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ ||
śrī-jīvaḥ: tribhuvana-vibhavāya kim uta tad-dhetava ity arthaḥ | sārvo’pi dvandvo
vibhāṣaraikavad bhavatīti nyāyena eka-vacanam ||190||
mukundaḥ: tribhuvana-vibhava-hetave tribhuvana-vibhavasya siddhy-artham ||190||
viśvanāthaḥ : pratijñeti yadyapi siddha-bhaktāyā draupadyā idaṁ vākyam eva, na tu sādhana-
rūpaṁ, evaṁ tribhuvana-vibhavety api uttama-bhakta-lakṣaṇatvena siddha-tad-
bahktasyānubhāva-rūpam eva, na tu sādhana-rūpam, tathāpi sakhyātma-nivedanayor adhikārī
siddha-bhakta eva, na tu sādhana-mātram | ata eva vakṣyate
duṣkaratvena virale dve sakhyātma-nivedane |
keṣāṁcid eva dhīrāṇāṁ labhate sādhanārhatām || [bha.ra.si. 1.2.198] iti |
tasmāt siddha-tulyaḥ kaścid virala-pracāraḥ sādhaka-viśeṣa evānayor adhikārī, na tu sarve iti
jñeyam | tribhuvana-vibhava-hetave’py akuṇṭha-smṛtir iti tvayā bhagavat-smṛtiḥ kṣaṇaṁ
tyajyatāṁ tubhyaṁ tribhuvana-vibhavaṁ dāsyāmīṭi śravaṇe’pi yo’kuṇṭha-smṛtir ity arthaḥ | ata
eva bhagavat-padāravindān na calati sa vaiṣṇavāgryaḥ | padāravindāt kathambhūtāt ?
ajitendriyaiḥ surādibhir vimṛgyād eva, na tu prāpyāt ||190||
—o)0(o—
|| 1.2.191 ||
Page 112
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śraddhā-mātrasya tad-bhaktāv adhikāritva-hetutā |
aṅgatvam asya viśvāsa-viśeṣasya tu keśave ||
śrī-jīvaḥ: śraddhā-mātrasya iti | yadyapi śraddhā-viśvāsayor eka-paryāyatvam eva, tathāpi tat-
pūrvottarāvasthayos tat-tac-chabda-prayoga-prācuryam iti pṛthak-śabda-prayogaḥ | phala-
sāmānyāvaśyaka-sarvottama-sādhanatvena pratītir atra mātra-padārthaḥ | phala-viśeṣasya tādṛśa-
sādhanatvena svataḥ sarvottama-phala-rūpatvena vā pratītiḥ viśeṣa-padārthaḥ | tatra prastutatvāt
dvayaṁ krameṇa udāhṛtam iti bhāvaḥ ||191||
mukundaḥ: nanu pūrvaṁ tad-bhaktau śraddhāyā adhikāri-hetutoktā | adhunā tu śraddhā-
viśvāsayor ekārthatvāt kathaṁ tasyā aṅgatvam ity atrāha—śraddheti tasya bhaktau tad-bhaktau
bhajane śraddhā-mātrasyādhikāritva-hetutā | keśave bhakti-prāpye śrī-kṛṣṇe viśvāsa-
viśeṣasyānubhava-valita-viśvāsasya tv aṅgam | śraddhā-viśvāsayoḥ pūrvottarāvasthābhyāṁ
bhedo’pi jñeyaḥ ||191||
viśvanāthaḥ : śraddhā-mātrasya iti | yadyapi śraddhā-viśvāsayor eka-paryāyatvam eva, tathāpi
tat-pūrvottarāvasthayos tat-tac-chabda-prayoga-prācuryam iti pṛthak-śabda-prayogaḥ ||191||
—o)0(o—
|| 1.2.192 ||
dvitīyaṁ, yathā agastya-saṁhitāyām—
paricaryā parāḥ kecit prāsādeṣu ca śerate |
manuṣyam iva taṁ draṣṭuṁ vyāvahartuṁ ca bandhuvat ||
na vyākhyātaṁ kenāpi |
—o)0(o—
|| 1.2.193 ||
rāgānugāṅgatāsya syād vidhi-mārgānapekṣatvāt |
mārga-dvayena caitena sādhyā sakhya-ratir matā ||
śrī-jīvaḥ: tad evaṁ yadyapi pūrvam udāharaṇaṁ vakṣyamāṇa-rāgānugāṅgatvam eva praviśati |
tathāpy etad-anusāreṇa vaidhy-aṅgodāharaṇam api draṣṭavyam ity abhiprāyeṇa āha—
rāgānugāṅgateti | sakhya-ratir bandhu-bhāva-ratir ity arthaḥ ||193||
Page 113
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: mārga-dvayena caiteneti | ayaṁ bhāvaḥ—
tat-tad-bhāvādi-mādhurye śrute dhīr yad apekṣate |
nātra śāstraṁ na yuktiṁ ca tal-lobhotpatti-lakṣaṇaṁ || [bha.ra.si. 1.2.277]
iti lakṣaṇena lobhena kṛtasyāsyāṅgasya rāgānugāṅgatā syāt | śāstrasya śāsanenaiva kṛtasya tu
vaidhy-aṅgatā syāt | vidhi-mārgānapekṣaṇatvasya svarūpam eveti ||193||
viśvanāthaḥ : asya mitra-vṛtti-rūpa-sakhyasya | yadyapi vidhi-mārgānapekṣatvena pūrva-
pūrvokta-sarveṣām api rāgānugāṅgatvam asty eva | tathāpi mitra-vṛtti-rūpa-sakhyasya viśiṣyātra
kathanaṁ tu rāga-mārge prādhānya-dyotanāyeti jñeyam | etena vaidha-rāga-mārga-dvayena
sādhanī-bhūta-sakhya-bhakteḥ sādhyā sakhya-ratir matā ||193||
—o)0(o—
|| 1.2.194 ||
atha ātma-nivedanaṁ, yathā ekādaśe (11.29.34)—
martyo yadā tyakta-samasta-karmā
niveditātmā vicikīrṣito me |
tadāmṛtatvaṁ pratipadyamāno
mayātma-bhuūyāyā ca kalpate vai ||
śrī-jīvaḥ: martya iti | yato niveditātmā atas tyaktaṁ samastaihikāmuṣmikaṁ karma ātmātmīya-
poṣaṇādi-rūpaṁ yena saḥ | tarhi me mayā viśiṣṭaḥ kartum iṣṭo bhavati | amṛtatvam iti mṛtyu-
paramparām aktikrāman ity arthaḥ | mayā saha mat-sāmyena ātma-bhūyāya kalpate |
svarūpāvasthitiṁ mat-sārṣṭi-lakṣaṇāṁ muktiṁ prāpnotīty arthaḥ ||194||
mukundaḥ: martya iti | yato niveditātmatvāt tyaktāni samasta-vikarmāṇy ātmātmīya-
poṣaṇodyamādi-rūpāṇi yena sa tathā | amṛtatvaṁ martya-dharma-rahitatvam | mayā hetunātma-
bhūyāya mat-sāmyāya kalpate yogyo bhavati | yathocita-mad-guṇāś catatrāvirbhavantīty arthaḥ ||
194||
viśvanāthaḥ : martya ity asya samam | yato niveditātmā atas tyaktaṁ samastam
aihikāmuṣmikaṁ karma ātmātmīya-poṣaṇādi-rūpaṁ yena saḥ | tarhi me mayā viśiṣṭaḥ
sarvotkṛṣṭaḥ kartum iṣṭo bhavati | amṛtatvam iti mṛtyu-paramparām aktikrāman ity arthaḥ | mayā
saha mat-sāmyena ātma-bhūyāya kalpate | svarūpāvasthitiṁ prāpnoti mat-sārṣṭi-lakṣaṇāṁ
muktiṁ prāpnotīty arthaḥ ||194||
—o)0(o—
Page 114
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.195 ||
artho dvidhātma-śabdasya paṇḍitair upapāyate |
dehy-ahantāspadaṁ kaiścid dehaḥ kaiścin mamatva-bhāk ||
śrī-jīvaḥ: dehaḥ kaiścit ity anukalpa eva ||195||
mukundaḥ: na vyākhyātam |
viśvanāthaḥ: ahantāspadaṁ dehī jīvaḥ ||195||
—o)0(o—
|| 1.2.196 ||
tatra dehī, yathā yāmunācārya-stotre (49)—
vapur-ādiṣu yo’pi ko’pi vā
guṇato’sāni yathā tathā-vidhaḥ |
tad ayaṁ tava pāda-padmayor
aham adyaiva mayā samarpitaḥ ||196||
śrī-jīvaḥ: yo’pi ko’pīti | vādi-bhedāt svarūpato’thavā guṇato yathā-tathāvidho deva-manuṣyādi-
rūpaḥ asāni bhavāni kāma-cāre loṭ | tad ayam iti cāsāv ayaṁ ceti vigrahāt so’yam ity arthaḥ ||
196||
mukundaḥ: yo’pi ko’pīti | vādi-bhedāt svarūpato guṇato yathā-tathāvidho deva-manuṣyādi-rūpo
vā asāni bhavāni kāma-cāre loṭ | tad ayam iti cāsāv ayaṁ ceti vigrahāt so’yam ity arthaḥ ||196||
viśvanāthaḥ: vapur-ādiṣu manuṣyādiṣu guṇato yo’pi ko’pi vā paśuḥ pakṣī vā tatrāpi yathā-
tathāvidho’ṅgādi-hīno vā asāni bhavāni | tad ayam iti sa cāsau ayaṁ ceti vigrahāt so’yam
ahantāspadaṁ mayā samarpitaḥ ||196||
—o)0(o—
|| 1.2.197 ||
deho, yathā bhakti-viveke—
cintāṁ kuryān na rakṣāyai vikrītasya yathā paśoḥ |
Page 115
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tathārpayan harau dehaṁ viramed asya rakṣanāt ||
na vyākhyātam |
—o)0(o—
|| 1.2.198 ||
duṣkaratvena virale dve sakhyātma-nivedane |
keṣāṁcid eva dhīrāṇāṁ labhate sādhanārhatām ||
śrī-jīvaḥ: duṣkaratvenety atrātma-nivedanasya kevalasya duṣkaratvena vairalyaṁ, na tu
mahimādhikyena bhāva-śūnyatvāt | sakhyasya tu duṣkaratvena mahimādhikyena ca vairalyaṁ
bhāvottama-rūpatvāt | yadi ca bhāva-miśram ātma-nivedanaṁ bhavati, tadā tu sutarāṁ
mahimādhikyenāpi viralaṁ syāt | tatra kevalam ātma-nivedanaṁ dāna-samaye śrī-bali-rāje
dṛśyate | śaraṇāpattiḥ khalu rakṣitṛtvena varaṇam | tad idaṁ tv ātmanas tadīyatā-sampādanam iti
bhedaḥ | bhāva-miśreṣu dāsyenātma-nivedanaṁ śrīmad-ambarīṣe | tad-uktam—sa vai manaḥ
kṛṣṇa-padāravindayor [bhā.pu. 9.4.20] ity ārabhya kāmaṁ ca dāsye na tu kāma-kāmyayā ity
antena | tad evoktaṁ śrī-bhagavataikādaśe — dāsyenātma-nivedanam iti | tathā preyasī-bhāvena
śrī-rukmiṇī-devyāṁ | yathoktaṁ tatrāiva—tan me bhavān khalu vṛtaḥ patir aṅgajāyām ātmārpitaś
ca bhavato’tra vibho vidhehi [bhā.pu. 10.52.39] iti | evaṁ sakhyādīnām apīti jñeyam ||198||
mukundaḥ: durūhatvenety atra sakhyasya vidhy-ullaṅghanatvenātma-nivedanasya kṣut-
pipāsāsahanāditayā viralatvam | dhīrāṇāṁ prauḍha-śraddhāvatām ||198||
viśvanāthaḥ: duṣkaratvenety atrātma-nivedanasya kevala-duṣkaratvenaiva vairalyaṁ, na tu
mahimādhikyena bhāva-śūnyatvāt | sakhyasya duṣkaratvena vairalyaṁ bhāvottama-rūpatvāt
mamatādhikyena ca | yadi ca kṛṣṇasya sevārthaṁ tasmai arpitam iti bhāva-pūrvakaṁ dīyate | tadā
tu sutarāṁ mahimādhikyenāpi viralaṁ syāt | tatra kevalm ātma-nivedanaṁ dāna-samaye śrī-bali-
rāje dṛśyate | śaraṇāpattiḥ khalu rakṣitṛtvena varaṇam | tad idaṁ tv ātmanā tadīyatā-sampādanam
iti bhedaḥ | bhāva-miśraṁ dāsyenātma-nivedanaṁ śrīmad-ambarīṣeṇoktam | sa vai manaḥ kṛṣṇa-
padāravindayor ity ārabhya kāmaṁ ca dāsye na tu kāma-kāmyayā ity ādy-antena | tathaivoktaṁ
śrī-bhāgavate ekādaśe—dāsyenātma-nivedanam iti | tathā preyasī-bhāvena śrī-rukmiṇī-devyāṁ |
yathoktaṁ tayāiva—tan me bhavān khalu vṛtam ity ādīti | evaṁ sakhyādīnām api jñeyam ||198||
—o)0(o—
|| 1.2.199 ||
50. atha nija-priyopaharaṇaṁ, yathā ekādaśe (11.11.41)—
yad yad iṣṭatamaṁ loke yac cāti-priyam ātmanaḥ |
Page 116
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tat tan nivedayen mahyaṁ tad ānantyāya kalpate ||
śrī-jīvaḥ: yad yad iti ca-kārāt mama priyaṁ ca ||199||
mukundaḥ: yad yad iti ca-kārāt mama priyaṁ guñjādi śikhi-piñchādikaṁ ca ||199||
viśvanāthaḥ: yad yad iti ca-kārāt mama priyaṁ ca yad vastu tad ānantyāya kalpate anantaṁ
bhavati ||199||
—o)0(o—
|| 1.2.200 ||
51. atha tad-arthe’khila-ceṣṭitaṁ, yathā pañcarātre—
laukikī vaidikī vāpi yā kriyā kriyate mune |
hari-sevānukūlaiva sā kāryā bhaktim icchatā ||
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ: hari-sevānukulaiva, na tu sevāto’nya-parā laukikī vaidikī kriyāpi hari-sevā-parā
kāryā ||200||
viśvanāthaḥ: na vyākhyātam |
—o)0(o—
|| 1.2.201 ||
52. atha śaraṇāpattiḥ, yathā hari-bhakti-vilāse (11.677)—
tavāsmīti vadan vācā tathaiva manasā vidan |
tat-sthānam āśritas tanvā modate śaraṇāgataḥ ||
na katamenāpi vyākhyātam |
—o)0(o—
|| 1.2.202 ||
śrī-nārasiṁhe ca—
Page 117
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tvāṁ prapanno’smi śaraṇaṁ deva-deva janārdana |
iti yaḥ śaraṇaṁ prāptas taṁ kleśād uddharāmy aham ||
śrī-jīvaḥ: śaraṇaṁ prapanno’smi rakṣitṛtvena vṛtavān asmi | śaraṇaṁ tad āśrayaṁ prāptaḥ |
śaraṇa-śabdena hi tad-dvayam apy ucyate iti ||202||
mukundaḥ: śaraṇaṁ prapanno’smi rakṣitṛtvena vṛtavān asmi | śaraṇam āśrayaṁ prāptaḥ |
śaraṇa-śabdena hi tad-dvayam evocyate ||202||
viśvanāthaḥ: na vyākhyātam |
—o)0(o—
|| 1.2.203-205 ||
53— atha tadīyānāṁ sevanam | tulāsyaḥ, yathā skānde—
yā dṛṣṭā nikhilāgha-saṅga-śamanī spṛṣṭā vapuḥ-pāvanī
rogāṇām abhivanditā nirasanī siktāntaka-trāsinī |
pratyāsatti-vidhāyinī bhagavataḥ kṛṣṇasya saṁropitā
nyastā tac-caraṇe vimukti-phaladā tasyai tulasyai namaḥ ||
tathā ca tatraiva—
dṛṣtā spṛṣṭā tathā dhyātā kīrtitā namitā stutā |
ropitā sevitā nityaṁ pūjitā tulasī śubhā ||
navadhā tulasīṁ devīṁ ye bhajanti dine dine |
yuga-koṭi-sahasrāṇi te vasanti harer gṛhe ||
śrī-jīvaḥ: yā dṛṣṭeti | vapuḥ-pāvanī kujanmatvādi-śodhanī | rogāṇāṁ kleśa-mātrāṇāṁ, pratyāsattir
manasa āsaṅgaḥ | vimuktir viśiṣṭā muktiḥ sā prema-bhaktir ity arthaḥ ||203||
mukundaḥ: vapuḥ-pāvanī durjāty-ādi-śodhanī | pratyāsattir manasa āsaṅgaḥ | vimuktiḥ
sālokyādiḥ ||203||
viśvanāthaḥ: yā tulasī dṛṣṭā satī nikhila-pāpa-śamanī bhavati vapuḥ-pāvanī kujanmatvādi-
śodhanī | rogāṇāṁ kleśa-mātrāṇāṁ | pratyāsattir manasa āsaṅgaḥ | vimuktir viśiṣṭā muktiḥ prema-
bhaktir ity arthaḥ | ropiteti ruha janmani prādurbhāve ity asya ṇij-anta-rūpam | tathā ca
pratidinaṁ tasyāḥ patra-mañjary-ādi-prādurbhāva-prayojako bhaviṣyatīti tātparyārthaḥ, na tu
pratyaham utpādayiṣyatīty arthaḥ ||203-5||
Page 118
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.206 ||
54— atha śāstrasya,
śāstram atra samākhyātaṁ yad bhakti-pratipādakam ||
na vyākhyātam |
—o)0(o—
|| 1.2.207-209 ||
yathā skānde—
vaiṣṇavāni tu śāstrāṇī ye śṛṇvanti paṭhanti ca |
dhanyās te mānavā loke tesāṁ kṛṣṇaḥ prasīdati ||
vaiṣṇavāni tu śāstrāṇī ye’rcayanti gṛhe narāḥ |
sarva-pāpa-vinirmuktā bhavanti sura-vanditāḥ ||
tiṣṭhate vaiṣṇavaṁ śāstraṁ likhitaṁ yasya mandire |
tatra nārāyaṇo devaḥ svayaṁ vasati nārada ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātam |
viśvanāthaḥ : tiṣṭhate iti prakāśanārthe tv ātmanepadam | tathā ca yasya mandire svayam eva
prakāśitaṁ bhavatīty arthaḥ ||209||
—o)0(o—
|| 1.2.210 ||
tathā śrī-bhāgavate dvādaśe (12.13.15) ca—
sarva-vedānta-sāraṁ hi śrī-bhāgavatam iṣyate |
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : na vyākhyātam |
viśvanāthaḥ :
—o)0(o—
Page 119
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.211 ||
55— atha mathurāyāḥ, yathā ādi-vārāhe—
mathurāṁ ca parityajya yo’nyatra kurute ratim |
mūḍho bhramati saṁsāre mohitā mama māyayā ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : anyatra anya-tīrthe ||211||
—o)0(o—
|| 1.2.212 ||
brahmāṇḍe ca—
trailokya-varti-tīrthānāṁ sevanād durlabhā hi yā |
parānanda-mayī siddhir mathurā-sparṣa-mātrataḥ ||
śrī-jīvaḥ : parānanda-mayī prema-lakṣaṇā ||212||
mukundaḥ : parānanda-mayī rati-rūpā ||212||
viśvanāthaḥ : parānanda-mayī prema-lakṣaṇā ||212||
—o)0(o—
|| 1.2.213 ||
śrutā smṛtā kīrtitā ca vāñchitā prekṣitā gatā |
spṛṣṭā śritā sevitā ca mathurābhīṣṭadā nṛṇām |
iti khyātaṁ purāṇeṣu na vistāra-bhiyocyate ||
śrī-jīvaḥ, mukundaḥ, viśvanāthaḥ : prekṣitā dūrād dṛṣṭā, gatā tat-samīpa-prāptā | śritā
nijāśrayatvena vṛtā | sevitā tat-tat-sthāna-saṁskārādinā paricitā | abhīṣṭa-dety uttarottara-
vaiśiṣṭyena jñeyam ||213||
—o)0(o—
Page 120
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.214 ||
56—atha vaiṣṇavānāṁ sevanaṁ, yathā pādme (6.253.176)—
ārādhanānāṁ sarveṣāṁ viṣṇor ārādhanaṁ param |
tasmāt parataraṁ devi tadīyānāṁ samarcanam ||
na vyākhyātam katamenāpi |
—o)0(o—
|| 1.2.215 ||
tṛtīye (3.7.19) ca—
yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ |
rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ ||
śrī-jīvaḥ: eka-rūpatayā tu yaḥ kāla-vyāpī sa kūṭasthaḥ ity amaraḥ | madhudviṣaḥ pādayo rati-rāso
rater ullāso bhavet ||215||
mukundaḥ : madhudviṣaḥ pādayo rati-rāso rater ullāso bhavet | tīvro dṛḍhaḥ ||215||
viśvanāthaḥ: eka-rūpatayā tu yaḥ kāla-vyāpī sa kūṭasthaḥ ity amaraḥ | madhudviṣaḥ pādayo rati-
rāso rater ullāso bhavet | tīvro nitāntaḥ ||215||
—o)0(o—
|| 1.2.216-219 ||
skānde ca—
śaṅkha-cakrāṅkita-tanuḥ śirasā mañjarī-dharaḥ |
gopī-candana-liptāṅgo dṛṣtaś cet tad-aghaṁ kutaḥ ||
prathame (1.19.33) ca—
yeṣāṁ saṁsmaraṇāt puṁsāṁ sadyaḥ śuddhyanti vai gṛhāḥ |
kiṁ punar darśana-sparśa-pāda-śaucāsanādibhiḥ ||
ādī-purāṇe—
ye me bhakta-janāḥ pārtha na me bhaktāś ca te janāḥ |
Page 121
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mad-bhaktānāṁ ca ye bhaktās te me bhaktatamā matāḥ ||
yāvanti bhagavad-bhakter aṅgāni kathitānīha |
prāyas tāvanti tad-bhakta-bhakter api budhā viduḥ ||
na vyākhyātam katamenāpi |
—o)0(o—
|| 1.2.220 ||
57. atha yathā-vaibhava-mahotsavo, yathā pādme—
yaḥ karoti mahīpāla harer gehe mahotsavam |
tasyāpi bhavati nityaṁ hari-loke mahotsava ||
śrī-jīvaḥ, mukundaḥ : na vyākhyātaṁ |
viśvanāthaḥ: harer mandira-nimittaṁ mahotsavaṁ yaḥ karoti ||220||
—o)0(o—
|| 1.2.221 ||
58. atha ūrjādaro, yathā pādme—
yathā dāmodaro bhakta-vatsalo vidito janaiḥ |
tasyāyaṁ tādṛśo māsaḥ svalpam apy uru-kārakaḥ ||
śrī-jīvaḥ : yathā dāmodaro janair bhakta-vatsalo viditas tad-rūpaś ca san svalpam apy uru-
kārakaḥ ṛṇa-niryātaka iva svalpam api uru kṛtvā dadātīty arthaḥ | tasya dāmodarasyāyaṁ māsaḥ
kārttikākhyo’pi tādṛśaḥ san svalpam apy uru-kāraka iti pūrvavat | akenor bhaviṣyad-
ādhamarṇyayoḥ [pā. 2.3.70] iti ṣaṣṭhī-niṣedhaḥ ||221||
mukundaḥ : yatheti tādṛśatve hetuḥ svalpam ity ādi | svalpam apy uru kariṣyatīty arthaḥ | akenor
bhaviṣyad-ādhamarṇyayoḥ [pā. 2.3.70] | asyārthaḥ—bhaviṣyaty akasya bhaviṣyad-
ādhamarṇyārthenaś ca yoge ṣaṣṭhī na syāt | iti bhaviṣyad-aka-yoge ṣaṣṭhī-niṣedhaḥ ||221||
viśvanāthaḥ: yathā dāmodaro bhakta-vatsalo viditaḥ | bhakta-vatsalaḥ san svalpam apy uru-
kārakaḥ | ṛṇasya vyāja iti prasiddha-niryātaka iva svalpam api vastu uru kṛtvā dadātīty arthaḥ |
tatra karma-sthāne ṣaṣṭhy-abhāva ārṣaḥ | yatra svalpam ay uru kartuṁ samartho bhavatīti tum-
Page 122
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
arthe ṇamul | tathā tasya dāmodarasyāyaṁ kārttikākhyo māsaḥ bhakta-vatsalaḥ san svalpam apy
uru-kāraka iti pūrvavat ||221||
—o)0(o—
|| 1.2.222-223 ||
tatrāpi mathurāyāṁ viśeṣo, yathā tatraiva—
bhuktiṁ muktiṁ harir dadyād arcito’nyatra sevinām |
bhaktiṁ tu na dadāty eva yato vaśyakarī hareḥ ||
sā tv añjasā harer bhaktir labhyate kārttike naraiḥ |
mathurāyāṁ sakṛd api śrī-dāmodara-sevanāt ||
śrī-jīvaḥ : yato vaśyakarīti | vaśya-karītvam atra sukha-dānenaiva jñeyam, na tu duḥkha-dānena |
ato bhakty-adāne na tad atra prayojakaṁ, kintu tena lakṣitaṁ paramotkṛṣṭatvam eva | tathāvidhā
ca sā nāyogye sahasā dātuṁ yogyeti, yāvad ayogyatā tāvad bhagavatā na dīyata eva | yogyatā ca
sarvānya-sva-hita-nirapekṣatvam eva | tasmād yogyatāyām eva satyāṁ dātavyatve’pi yadi
mathurā-kārttikayoḥ saṅgame pūjanaṁ ghaṭate, tadā yogyatā-virahitenāpi vastu-prabhāvāt
sahasaiva prāpyate eveti bhāvaḥ ||222-3||
śrī-mukundaḥ : anyatra sevināṁ śrī-mathurāyā anyatra deśe śrī-kṛṣṇe āsakti-śūnya-sādhana-
sāhasravatām ity arthaḥ | yato vaśyakarī harer iti | āsakti-śūnye vaśī-bhāva ucito neti bhāvaḥ |
yadā mathurāyāṁ kārttike śrī-dāmodara-pūjanaṁ ghaṭate, tadā tat-prabhāvād evānya-sādhana-
śūnyair naraiḥ sahasā prāpyata iti bhāvaḥ | anyadā sevanāt kārttike sakṛd apīti viśeṣaḥ ||222-3||
viśvanāthaḥ : anyatra mathurāto’tirikta-sthale ||222-3||
—o)0(o—
|| 1.2.224 ||
59— atha śrī-janma-dina-yātrā, yathā bhaviṣyottare—
yasmin dine prasūteyaṁ devakī tvāṁ janārdana |
tad-dinaṁ brūhi vaikuṇṭha kurmas te tatra cotsavam |
tena samyak-prapannānāṁ prasādaṁ kuru keśavaḥ ||
na vyākhyātaṁ katamenāpi |
Page 123
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.225 ||
60— atha śrī-mūrter-aṅghri-sevane prītiḥ, yathā ādi-purāṇe—
mama nāma-sadāgrāhī mama sevā-priyaḥ sadā |
bhaktis tasmai pradātavyā na tu muktiḥ kadācana ||
śrī-jīvaḥ, viśvanāthaḥ : sevā-priyaḥ sevaika-puruṣārthaḥ san | muktir atra bhakti-śūnyā jñeyā ||
225||
mukundaḥ : na vyākhyātam ||
—o)0(o—
|| 1.2.226 ||
61— atha śrī-bhāgavatārthāsvādo, yathā prathame (1.1.3)—
nigama-kalpa-taror galitaṁ phalaṁ
śuka-mukhād amṛta-drava-saṁyutam |
pibata bhāgavataṁ rasam ālayaṁ
muhur aho rasikā bhuvi bhāvukāḥ ||
śrī-jīvaḥ : he bhāvukāḥ ! parama-maṅgalāyanāḥ ! he rasikā bhagavat-prīti-rasajñāḥ ! ity arthaḥ |
te yūyaṁ vaikuṇṭhāt krameṇa bhuvi pṛthivyām eva galitam avatīrṇaṁ nigama-kalpa-taroḥ sarva-
phalotpatti-bhuvaḥ śākhopaśākhābhir vaikuṇṭham apy adhyārūḍhasya veda-rūpa-taror yat khalu
rasa-rūpaṁ śrī-bhāgavatākhyaṁ phalaṁ tat bhuvy api sthitāḥ pibata āsvādyāntargataṁ kuruta |
aho ity alabhya-lābha-vyañjanā; bhāgavatākhyaṁ yac chāstraṁ tat khalu rasavad api
rasaikamayatā-vivakṣayā rasa-śabdena nirdiṣṭam | bhāgavata-śabdenaiva tasya
rasasyānyadīyatvaṁ ca vyāvṛttam | bhāgavatasya tadīyatvena rasasyāpi tadīyatvākṣepāt śabda-
śleṣeṇa ca bhagavat-sambandhi-rasam iti gamyate | sa ca raso bhagavat-bhakti-maya eva |
yasyāṁ vai śrūyamāṇāyām [bhā.pu. 1.7.7] ity-ādi-phala-śruteḥ | yan-mayatvenaiva śrī-bhagavati
rasa-śabdaḥ śrutau prayujyate | raso vai saḥ [ṭaittū 2.7.1] iti | sa eva ca praśasyate rasaṁ hy
evāyaṁ labdhvānandī bhavati iti | tatra rasikā ity anena prācīnārvācīna-saṁskārāṇām eva tad-
vijñatvaṁ darśitam |
galitam ity anena tasya supaktrimatvam uktvā śāstra-pakṣe suniṣpannārthatvam adhika-
svādutvaṁ ca darśitam | rasam ity anena phala-pakṣe tvag-aṣṭy-ādi-rāhityaṁ vyajyātra ca pakṣe
Page 124
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
heyāṁśa-rāhityaṁ darśitam | tathā nigama-taror parama-phalatvoktyā tasya parama-
puruṣārthatvaṁ darśitam |
evaṁ tasya rasātmaka-phalasya svarūpato’pi vaiśiṣṭye sati paramotkarṣa-bodhanārthaṁ
vaiśiṣṭyāntaram āha śuketi | atra phala-pakṣe kalpa-taru-vāsitvād alaukikatvena śuko’py amṛta-
mukho’bhipreyate | tatas tan-mukhaṁ prāpya yathā tat phalaṁ viśeṣataḥ svādu bhavati tathā
parama-bhāgavata-mukha-sambandhaṁ bhagavad-varṇanam api | tatas tādṛśa-parama-bhāgavata-
vṛnda-mahendra-śrī-śukadeva-mukha-sambandhaṁ kim uteti bhāvaḥ | ataeva parama-svāda-
parama-kāṣṭhā-prāptatvāt svato’nyataś ca tṛptir api na bhaviṣyatīty ālayaṁ mokṣānandam apy
abhivyāpya pibatety uktam | tathā ca vakṣyate—pariniṣṭhito’pi nairguṇye [bhā.pu. 2.1.9] ity ādi |
anenāsvādyāntaravan nedaṁ kālāntare’py āsvādaka-bāhulye’pi vyayiṣyatīty api darśitam |
yad vā, tatra tasya rasasya bhagavat-prītimayatve’pi dvaividhyam | tat-prīty-upayuktatvaṁ tat-
prīti-pariṇāmatvaṁ ceti | yathoktaṁ dvādaśe—
kathā imās te kathitā mahīyasāṁ
vitāya lokeṣu yaśaḥ pareyuṣām |
vijñāna-vairāgya-vivakṣayā vibho
vaco-vibhūtīr na tu pāramārthyam ||
yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate’bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṁ śṛṇuyād abhīkṣṇaṁ
kṛṣṇe’malāṁ bhaktim abhīpsamānaḥ || [bhā.pu. 12.3.14-15] iti |
tataḥ sāmānyato rasatvam uktvā viśeṣato’py āha amṛteti | amṛtaṁ tal-līlā-rasaḥ | hari-līlā-kathā-
vrātāmṛtānandita-sat-suram [bhā.pu. 12.13.11] iti dvādaśe śrī-bhāgavata-viśeṣaṇāt | līlā-kathā-
rasa-niṣevaṇam [bhā.pu. 12.4.40] iti tasyaiva rasatva-nirdeśāc ca | sat-suram iti
santo’trātmārāmāḥ | itthaṁ satām [bhā.pu. 10.12.11] ity ādivat | ta eva surāḥ | amṛta-mātra-
svāditvāt, tena samavetaṁ tatrāpi tādṛśa-śuka-mukhād galitaṁ pravāha-rūpeṇa vahantam ity
arthaḥ |
tad evaṁ bhagavat-prīteḥ parama-rasatvāpattiḥ śabdopāttaiva | anyatra ca sarva-vedānta-sāraṁ hi
[bhā.pu. 12.13.15] ity ādau tad-rasāmṛta-tṛptasya ity ādi | evam evābhipretya bhāvukā ity atra
rasa-viśeṣa-bhāvanā-caturā iti ṭīkā | tathā smaran mukundāṅghry-upagūhanaṁ punar vihātum
icchen na rasa-graho janaḥ [bhā.pu. 1.5.19] ity ādi ||226||
mukundaḥ : rasikā bhāvukā ity anayor upādānaṁ tad-āsvāda-viśeṣārtham | na tv adhikāriṇāṁ
viśeṣaṇārtham | ābhyāṁ rathitānām api yasyāṁ vai śrūyamāṇāyām ity ādinā śravaṇenaiva
bhāvotpatteḥ | rasavad iti vaktavye’pi rasa-tādātmya-vivakṣayā rasam ity uktam ||226||
Page 125
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ : evam asya śāstra-śiromaṇeḥ pūrva-śloke īśvarāvarodhakatvādi-mayam aiśvaryam
uktvā mādhuryaṁ cāha—nigameti | nigamo vedaḥ | sa eva kalpa-tarus tasya svāśritebhyo
vāñchita-vividha-puruṣārtha-rūpa-phala-dāyitve’pi tarutvād yat sāhajikaṁ tad idaṁ bhāgavataṁ
phalam | śleṣeṇa bhagavat-svāmikam idam | tenaiva sva-bhaktebhyo dattam iti tān vinā na
kasyāpy anyasyātra svatvārope śaktir iti bhāvaḥ | galitam iti vṛkṣa-pakvatayā svayam eva
patitaṁ, na tu balāt pātitam iti svāda-sampūrṇatvam |
na cocca-nipātanena sphuṭitam, nāpy anatimadhuraṁ cety āha—śuketi | paramordhva-cūḍataḥ
śrī-nārāyaṇāt brahma-śākhāyāṁ, tato’dhastān nārada-śākhyāyāṁ, tato vyāsa-śākhāyāṁ, tataḥ
śuka-mukhaṁ prāpyātapāt madhv ivāmṛta-drava-saṁyutam | śukenaiva tena sva-cañcv-amṛta-
niṣkramaṇārthaṁ dvāram api kṛtam | atha ca tenāsvāditatvād atimadhuraṁ, tataḥ sūtādi-śākhātaḥ
śanaiḥ śanaiḥ patanād akhaṇḍitam | tena guru-paramparāṁ vinā sva-buddhi-balenāsvādane śrī-
bhāgavatasyākhaṇḍitatve pānāśaktiḥ sūcitā |
nanu kathaṁ phalam eva pātavyam ity ata āha—rasam iti | rasa-svarūpam evedaṁ phalaṁ, nātra
tvag-aṣṭhy-ādi-heyāṁśo’stīti bhāvaḥ | layo mokṣaḥ sālokyādir jīvan-muktatvaṁ vā, tam
abhivyāpya tatra tatra bhagaval-līlā-gāna-prasiddheḥ | muhur iti pītasyāpi punaḥ pāne
svādādhikyam eveti | aho iti vismaye | rasikā he rasajñā iti bhaktānām eva jāta-ratitvād rater eva
sthāyi-bhāvatvāt sthāyina eva rasyamānatvāt nātra jñāni-karmi-yogināṁ ko’pi dāya iti bhāvaḥ |
he bhāvukās tata eva yūyam eva kuśalino’nye’maṅgalā eveti bhāvaḥ ||226||
—o)0(o—
|| 1.2.227 ||
tathā dvitīye (2.1.9) ca—
pariniṣṭhito’pi nairguṇye uttamaḥśloka-līlayā |
gṛhita-cetā rājarṣe ākhyānaṁ yad adhītavān ||
śrī-jīvaḥ : nirguṇam eva nairguṇyaṁ svārthe ṣyañ | tasmin brahmaṇy apīty arthaḥ ||227||
mukundaḥ : na vyākhyātam ||
viśvanāthaḥ : nanu tvam atiprasiddhaḥ śuko janmata eva brahmānubhavī gṛhāt parivrajya
gato’nuvrajas taṁ pitaram api naiva paryacaiṣīḥ | samprati katham evaṁ brūṣe ity ata āha—
pariniṣṭhita iti | gṛhīta-cetā ākṛṣṭa-cittaḥ | brahmānubhavād api līlāyā mādhuryādhikye’ham eva
pramāṇam iti bhāvaḥ ||227||
—o)0(o—
|| 1.2.228 ||
Page 126
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
(62) atha sa-jātīyāśaya-snigdha-śrī-bhagavad-bhakta-saṅgo, yathā prathame (1.18.13)
—
tulayāma lavenāpi na svargaṁ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ ||
śrī-jīvaḥ : bhagavad iti | bhagavati saṅga āsaktiḥ | sa nityaṁ vidyate yasya tasya yaḥ saṅgas
tasya lavenāpi svargādikaṁ na tulayāmeti | tat-praśaṁsayā svasya tat-samāna-vāsanatvaṁ
darśitam | tac cānyeṣām api śikṣaṇāya jāyata iti tad etad atrodāhṛtam | etad upalakṣaṇatvena
snigdhatvādikam api dṛśyam | atra kṣaṇārdhenāpi tulaye na svargam [bhā.pu. 4.24.57] ity ādikaṁ
caturthasya padyam apy anusandheyam ||228||
mukundaḥ : tulayāma [bhā.pu. 4.30.34] ity ādi caturtha-skandha-gataṁ pracetasāṁ ca vacanam
| kṣṇārdhenāpi lulaye na svargam [bhā.pu. 4.24.57] ity ādi tu rudrasya | bhagavati saṅga āsaktiḥ |
sa nityaṁ vidyate yasya tasya yaḥ saṅgas tasya lavenāpi svargādikaṁ na tulayāmeti praśaṁsayā
svasya tat-samāna-vāsanatvaṁ darśitam | etad upalakṣaṇatvena snigdhatvādikam api uktam ||
228||
viśvanāthaḥ : tasmāt tādṛśa-sādhu-saṅga-mahā-nidher māhātmyam asmad-anubhava-gocarī-
kṛtaṁ kiyad bruma ity āhuḥ | bhagavat-saṅgino bhaktās teṣāṁ saṅgasya yo lavo’tyalpaḥ kālas
tena svargaṁ karma-phalaṁ apunarbhavaṁ mokṣaṁ ca jñāna-phalaṁ na tulayāma, martyānāṁ
tucchā āśiṣo rājyādyāḥ kim uta vaktavyaṁ na tulayāmeti | yataḥ sādhu-saṅgena parama-
durlabhāyā bhakter aṅkuro hy udbhavatīti bhāvaḥ | tatra bhakteḥ sādhanasyāpi sādhu-saṅgasya
lavenāpi karma-jñānādeḥ phalaṁ sampūrṇam api na tulayāma, kimuta bahu-kāla-vyāpinā sādhu-
saṅgena, kimutatarāṁ tat-phala-bhūtayā bhaktyā, kimutatamāṁ bhakti-phalena premneti ca
kaimutyātiśayo dyotito bhavati | tathātra sambhāvanārhta-kaloṭātolane sambhāvanām eva na
kurmaḥ | na hi meruṇā sarṣapaṁ kaścit tulayatīti dyotyate | bahu-vacanena bahūnāṁ sammatyā
naiṣo’rthaḥ kenacid apramāṇīkartuṁ śakyata iti vyajyāte | bhagavat-saṅgi-saṅgasya ity anena—
na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ |
yoṣit-saṅgād yathā puṁsas tathā tat-saṅgi-saṅgataḥ ||
iti yoṣit-saṅgād api yoṣit-saṅgināṁ saṅgo yathātinindya uktaḥ, tathaiva bhagavat-saṅgād api
bhagavat-saṅgināṁ saṅgo’tivandyo’tipraśasyo’tyabhilaṣaṇīya iti bodhyate ||228||
—o)0(o—
|| 1.2.229 ||
hari-bhakti-sudhodaye ca—
Page 127
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yasya yat-saṅgatiḥ puṁso maṇivat syāt sa tad-guṇaḥ |
sva-kula-rddhyai tato dhīmān sva-yūthyān eva saṁśrayet ||
śrī-jīvaḥ: tatra sajātīya-saṅgasya prabhāvaṁ dṛṣṭāntena spaṣṭayati yasyeti | prahlādaṁ prati
hiraṇyakaśipor vākyam | tatra tasyābhiprāyāntare’pi sāmānya-vacanatvena svābhiprāye’pi tad
yojayituṁ śakyata iti grantha-kṛtām abhiprāyaḥ | maṇivat sphaṭika-maṇivad iti sannihita-guṇa-
grahaṇa-mātrāṁśe sa dṛṣṭāntaḥ | na tu tad asthairyāṁśenāpi | sva-yūthyān sajātīyān ||229||
mukundaḥ: yasya yat-saṅgatir iti śrī-prahlādaṁ prati hiraṇyakaśipor vākyam | maṇivat sphaṭika-
maṇivad iti sannihita-guṇa-grahaṇa-mātrāṁśe dṛṣṭāntaḥ | na tu tad asthairyāṁśe’pi | sva-yūthān
sajātīyān ||229||
viśvanāthaḥ: tatra sajātīya-saṅgasya prabhāvaṁ dṛṣṭāntena spaṣṭayati | yasya yat-saṅgatir iti
prahlādaṁ prati hiraṇyakaśipor vākyam | yasya puṁso yena saha saṅgatiḥ sa tad-guṇaḥ | tad-
guṇa-sajātīya-guṇavān maṇivat sphaṭika-maṇivad iti sannihita-guṇa-grahaṇa-mātrāṁśe dṛṣṭāntaḥ
| na tu tad-asthairyāṁśe’pi | sva-yūthyān sva-yūthe bhavān sajātīyān iti yāvat ||229||
—o)0(o—
|| 1.2.230 ||
63. atha śrī-nāma saṁkīrtanaṁ, yathā dvitīye (2.1.11)—
etan nirvidyamānānām icchatām akuto-bhayam |
yogināṁ nṛpa nirṇītaṁ harer nāmānukīrtanaṁ ||
śrī-jīvaḥ : icchatāṁ kāmināṁ, nirvidyamānānāṁ mumukṣūṇāṁ, yogināṁ muktānāṁ caitad
akuto-bhayaṁ na kutaścid api bhayaṁ yatra tad-rūpaṁ sādhanaṁ sādhyaṁ ca nirṇītam ity arthaḥ
||230||
mukundaḥ : nirvidyamānānāṁ mumukṣūṇāṁ, icchatāṁ kāmināṁ, yogināṁ muktānāṁ caitad
akuto-bhayaṁ na kutaścid api bhayaṁ yatra tad-rūpaṁ sādhanaṁ sādhyaṁ ca nirṇītam ity arthaḥ
||230||
viśvanāthaḥ : nanv atra śāstre bhaktir abhidheyety avagamyata eva | tatrāpi bhakty-aṅgeṣu
madhye mahārāja-cakravartivat kim ekaṁ mukhyatvena nirṇīyate, tatrāha—nāmānukīrtanam iti |
sarveṣu bhakty-aṅgeṣu madhye śravaṇa-kīrtana-smaraṇāni mukhyāni tasmād bhārata sarvātmā
[bhā.pu. 2.1.6] iti ślokenoktāni | teṣu triṣv api madhye kīrtanam | kīrtane’pi nāma-līlā-guṇādi-
sambandhini tasmin nāma-kīrtanam | tatrāpy anukīrtanaṁ sva-bhakty-anurūpa-nāma-kīrtanaṁ
nirantara-kīrtanaṁ vā | nirṇītaṁ pūrvācāryair api, na kevalaṁ mayaivādhunā nirṇīyata iti | tenātra
pramāṇaṁ na praṣṭavyam iti bhāvaḥ | kīdṛśam ? akuto-bhayam iti | kāla-deśa-pātropakaraṇādi-
śuddhy-aśuddhi-gata-bhayābhāvasya kā vārtā ? bhagavat-sevādikam asahamānā mlecchā api
Page 128
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yatra naiva vipratipadyante iti bhāvaḥ | kiṁ ca, sādhakānāṁ siddhānāṁ ca nātaḥ param adhikaṁ
śreya ity āha—nirvidyamānānām arthāt mokṣa-paryanta-sarva-kāmebhya iti | icchatām ity arthāt
tān eva kāmān iti labhyate, tataś ca nirvidyamānānām ekānta-bhaktānām | icchatāṁ svarga-
mokṣādi-kāmināṁ yoginām ātmārāmāṇāṁ ca | etad eva nirṇītaṁ yathā-yogyaṁ sādhanatvena
phalatvena ceti bhāvaḥ ||230||
—o)0(o—
|| 1.2.231-2 ||
ādi-purāṇe ca—
gītvā ca mama nāmāni vicaren mama sannidhau |
iti bravīmi te satyaṁ krīto’haṁ tasya cārjuna ||
pādme ca—
yena janma-sahasrāṇi vāsudevo niṣevitaḥ |
tan-mukhe hari-nāmāni sadā tiṣṭhanti bhārata ||
śrī-jīvaḥ : yena janmeti | etādṛśasyāpy asya punaḥ punar janma—samutkaṇṭhā-maya-bhakti-
vardhanārthaṁ parameśvarecchayaiva jñeyam ||232||
mukundaḥ : yeneti | janma-sahasrāṇi vāsudevasya sevayā nāmasu parama-śraddhāvān yas tasya
jihvāyāṁ tāni sadā svayaṁ tiṣṭhantīti ||232||
viśvanāthaḥ : na vyākhyātam |
—o)0(o—
|| 1.2.233 ||
yatas tatraiva—
nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto bhinnatvān nāma-nāminoḥ ||
śrī-jīvaḥ: nāmaiva cintāmaṇiḥ sarvābhīṣṭa-dāyakaṁ, yatas tad eva kṛṣṇaḥ kṛṣṇasya svarūpam ity
arthaḥ | kṛṣṇasya viśeṣaṇāni caitanyety ādīni | tasya kṛṣṇatve hetuḥ abhinnatvād iti | ekam eva
sac-cid-ānanda-rasādi-rūpaṁ tattvaṁ dvidhāvirbhūtam ity arthaḥ | viśeṣa-jijñāsā cet śrī-
bhāgavata-sandarbhasya śrī-bhagavat-sandarbho dṛśyaḥ ||233||
Page 129
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: nāmaiva kṛṣṇa-svarūpaṁ, tatra hetuḥ abhinnatvād iti | cintāmaṇiḥ sarvābhīṣṭa-dātā,
cintāmaṇy-ādīni kṛṣṇasya viśeṣaṇāni ||233||
viśvanāthaḥ: nāmaiva cintāmaṇiḥ sarvābhīṣṭa-dātā, yatas tad eva kṛṣṇaḥ kṛṣṇa-svarūpam ity
arthaḥ | kṛṣṇa-viśeṣaṇāni caitanyādīni | tasya kṛṣṇatve hetuḥ—abhinnatvād iti | ekam eva sac-cid-
ānanda-rūpaṁ tattvaṁ dvidhāvirbhūtam ity arthaḥ ||233||
—o)0(o—
|| 1.2.234 ||
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyaṁ indriyaiḥ |
sevonmukhe hi jihvādau svayam eva sphuraty adaḥ ||
śrī-jīvaḥ : sevonmukhe hīti | sevonmukhe bhagavat-svarūpa-tan-nāma-grahaṇāya pravṛtta ity
arthaḥ | hi prasiddhau | yathā mṛga-śarīraṁ tyajato bharatasya varṇitam—nārāyaṇāya haraye
nama ity udāraṁ hāsyan mṛgatvam api yaḥ samudājahāra [bhā.pu. 5.14.45] iti | yathā ca
gajendrasya jajāpa paramaṁ jāpyaṁ prāg-janmany anuśikṣitam [bhā.pu. 8.3.1] ity ādi ||234||
mukundaḥ : yataḥ kṛṣṇa-svarūpam ataḥ | ādi-śabdāc chravaṇa-nati-pūjādy-ātmikā bhaktir
grāhyā | jihvādāv ity anyendriyāṇāṁ cādi-padena grahaṇam ||234||
viśvanāthaḥ : sevonmukhe hīti | sevonmukhe bhagavat-svarūpa-tan-nāma-grahaṇāya pravṛtta ity
arthaḥ | anyat samam ||234||
siddhānta-sarasvatī (2.17.136) : ataḥ śrī-kṛṣṇa-nāmādinā saha kṛṣṇasya prākṛta-bhedābhāvāt
śrī-kṛṣṇa-nāma-rūpa-guṇa-līlā-parikara-vaiśiṣṭyam indriyaiḥ prākṛta-bhoga-parair netra-karṇa-
nāsā-jihvā-tvag-ādibhiḥ grāhyaṁ rūpa-śabda-gandha-rasa-sparśādi-viṣayī-kṛtaṁ na bhavet,
karhicit na syāt | nanu asyaivādhokṣajatvāt sarvathedaṁ jaḍa-bhoga-parendriyāṇām alabhyaṁ ca,
tarhi katham etat kīdṛśānāṁ jīvānām āśrayitavyam ? iti cet, tatrāha—sevonmukhe aprākṛta-
buddhyā śuddha-kṛṣṇa-bhajana-pravṛtte jihvādau śuddha-sattva-maye indriye hi khalu adaḥ
kṛṣṇa-nāmādi svayam eva sphurati prakaṭayati ||234||
—o)0(o—
|| 1.2.235-237 ||
64—atha śrī-mathurā-maṇḍale sthitiḥ, yathā pādme—
anyeṣu puṇya-tīrtheṣu muktir eva mahā-phalam |
muktaiḥ prārthyā harer bhaktir mathurāyāṁ tu labhyate ||
Page 130
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tri-vargadā kāmināṁ yā mumukṣūṇāṁ ca mokṣadā |
bhaktīcchor bhaktidā kas tāṁ mathurāṁ nāśrayed budhaḥ ||
aho madhu-purī dhanyā vaikuṇṭhāc ca garīyasī |
dinam ekaṁ nivāsena harau bhaktiḥ prajāyate ||
śrī-jīvaḥ : na vyākhyātam ||235-7||
mukundaḥ : anyeṣv iti bhaktiḥ rati-rūpā yā ||235|| vaikuṇṭhād golokākhyāt śrī-kṛṣṇasya
vaikuṇṭhāt, golokasya gokula-vaibhavatvaṁ darśayadbhir etaṁ ślokam | evaṁ sapta-purīṇāṁ ceti
codāhṛtya vaikuṇṭhād golokād iti vyākhyā grantha-kṛdbhir eva bhāgavatāmṛte darśitāsti | tad
yathā— yat tu goloka-nāma syāt tac ca gokula-vaibhavam [la.bhā.1.5.498] iti | sa goloko yathā
brahma-saṁhitāyāṁ śrutaḥ—
goloka-nāmni nija-dhāmni tale ca tasya
devi maheśa-hari-dhāmasu teṣu teṣu |
te te prabhāva-nicayā vihitāś ca yena
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi || [Brahmaṣ 5.43]
tathā cāgre (Brahmaṣ 5.56)—
śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam |
kathā gānaṁ nāṭyaṁ gamanam api vaṁśī priya-sakhi
cid-ānandaṁ jyotiḥ param api tad āsvādyam api ca ||
sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṁ tam aham iha golokam iti yaṁ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || iti |
tad-ātma-vaibhavatvaṁ ca tasya tan-mahimonnateḥ || [la.bhā.1.5.502]
yathā pātāla-khaṇḍe—
aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī |
dinam ekaṁ nivāsena harau bhaktiḥ prajāyate ||
evaṁ sapta-purīṇāṁ tu sarvotkṛṣṭaṁ tu māthuram |
śrūyatāṁ mahimā devi vaikuṇṭha-bhuvanottamaḥ || iti |
eṣām arthaḥ | śriyaḥ kāntāḥ kāntaḥ parama-puruṣa iti vivāhābhāve’pi svakīyātvam eva tatra
paryavasānam, na parakīyātvam | kalpa-taravo drumā ity ādinaiśvaryasya ca pradhānatā ca | tad-
ātma-vaibhavatvaṁ ca tasya tan-mahimonnater iti tasya golokasya tad-ātma-vaibhavatvam |
Page 131
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
āmnāyādhvara-tīrtha-mantra-tapasāṁ svargākhila-svargiṇāṁ
siddhīnāṁ mahatāṁ dvayor api tayoś cicchakti-vaikuṇṭhayoḥ |
vīryaṁ yat prathate tato’pi gahanaṁ śrī-māthure maṇḍale
dīvyat tatra tato’pi tundilataraṁ vṛndāvane sundari || [dā.ke.kau. 77]
ity ādinā svayaṁ varṇitaiśvaryasya gokulasyaiśvarya-svarūpa-vilāsatvam | tatra hetuḥ tan-
mahimonnates tasmād golokān mahimni ādhikyād iti | tad eva pramāṇam iti yathā pātāla-khaṇḍe
ity ādibhyām aho madhupurī dhanyeti dvābhyām | vaikuṇṭhād golokāt | madhupurī viṁśa-
yojanātmikā | māthuraṁ mathurā-maṇḍalaṁ gokula-rūpaṁ pura-rūpaṁ ca | yathā tatraiva—
māthuraṁ ca dvidhā prāhur gokulaṁ puram eva ca [la.bhā.1.5.497] iti |
vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ |
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ || [upadeśāmṛta 9]
ity atrāpi vaikuṇṭhād golokād ity eva yujyate | kṛṣṇa-janma-prasaṅge’nya-vaikuṇṭhe taj-
janmābhāva-kathanasyānaucityāt | tarhi kiṁ goloke rāso nāsti ? naiva | sva-strībhiḥ rāsa-
karaṇasyāyogyatvāt | ato dvārakāyāṁ tad-aśravaṇāc ca |
loko ramyaḥ ko’pi vṛndāṭavīto
nāsti kvāpīty añjasā bandhu-vargam |
vaikuṇṭhaṁ yaḥ suṣṭhu sandarśya bhūyo
goṣṭhaṁ ninye pātu sa tvāṁ mukundaḥ || [chando’ṣṭādaśakam 29]
ity atrāpi golokasya vaikuṇṭha-padenoktiḥ | goloke śrī-kṛṣṇena tat-parikaraiḥ rāsa-dānādi-līlāṁ
vinānya-tat-tal-līlā-karaṇe’pi na tathā sphūrtiḥ | tad yathā ca bṛhad-bhāgavatāmṛte—
tarhy eva sarvajña-śiromaṇiṁ prabhuṁ
vaikuṇṭha-nāthaṁ kila nanda-nandanam |
lakṣmy-ādi-kāntāḥ kalayāmi rādhikā-
mukhāś ca dāsādi-gaṇān vrajārbhakān ||
tathāpy asyāṁ vraja-kṣamāyāṁ prabhuḥ sapari-vārakam |
viharantaṁ tathā nekṣe khidyate smeti man-manaḥ ||
kadāpi tatropavaneṣu līlayā
tathā lasantaṁ niciteṣu go-gaṇaiḥ |
paśyāmy amuṁ karhy api pūrvavat sthitaṁ
nijāsane sva-prabhuvac ca sarvathā ||
Page 132
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
tathāpi tasmin parameśa-buddher
vaikuṇṭha-lokāgamanaṁ smṛteś ca |
sañjāyamānādara-gauraveṇa
tat-prema-hānyā sva-mano na tṛpyet || [bṛ.bhā. 2.4.110-113] iti |
lakṣmī-sahasra-śata-sambhrama-sevyamānam [bra.saṁ. 5.29] ity ādāv api tathā | śrī-dāsa-
gosvāmy-abhipretaṁ yathā—
vaikuṇṭhād api sodarātmaja-vṛtā dvāravatī sā priyā
yatra śrī-śata-nindi-paṭṭa-mahiṣī-vṛndaiḥ prabhuḥ khelati |
prema-kṣetram asau tato’pi mathurā śreṣṭhā harer janmato
yatra śrī-vraja eva rājatitarāṁ tām eva nityaṁ bhaje || [vraja-vilāsa 5] iti |
śrī-kṛṣṇa-sarveśvara-buddhīnāṁ śravaṇa-kīrtanādi-rūpāṁ vaidha-bhaktiṁ kurvatāṁ premṇā tatra
prāptiḥ | ata eva tatraiva—
yasya vāsaḥ purāṇādau khyātaḥ sthāna-catuṣṭaye |
vraje madhupure dvāra-vatyāṁ goloka eva ca || [la.bhā.1.5.39]
iti yathottara-nyūnatve nirdeśaḥ | golokasyaiśvarya-pradhānatvād eva varṇanam atra na kṛtaṁ
taiḥ | anyac ca, tatra pādmoktim udāhṛtya siddhāntitam | yathā—
atha tatrasthā nanda-gopādayaḥ sarve janāḥ putra-dārādi-sahitāḥ paśu-pakṣi-mṛgādayaś
ca vāsudeva-prasādena divya-rūpadharā vimānam ārūḍhāḥ paramaṁ vaikuṇṭha-
lokam avāpuḥ [pa.pu. 6.279.27] || iti
atra kārike—
vrajeśāder aṁśa-bhūtā ye droṇādyā avātaran |
kṛṣṇas tān eva vaikuṇṭhe prāhiṇod iti sāmpratam ||
preṣṭhebhyo’pi ity anyā ca [la.bhā.1.5.488-9]
paramaṁ vaikuṇṭha-lokaṁ golokaṁ pūrvam aho madhupurī dhanyā ity ādinā vaikuṇṭhasya
golokatayā darśitatvād atra tan na vyākhyātam | parama-padena golokasya sutarāṁ prāptiḥ |
putra-dārādi-sahitās tad-ucita-śrī-kṛṣṇa-rūpādi-sahitā iti cārtho bodhyaḥ ||
gūḍhārtha-vivṛtiṁ kāṁcit kurvataś cāpalaṁ mama |
sahajāṁ śrī-prabhoḥ pāriṣadā jaladhi-mānasāḥ ||237||
viśvanāthaḥ : na vyākhyātam ||235-7||
—o)0(o—
Page 133
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.238 ||
durūhādbhuta-vīrye’smin śraddhā dūre’stu pañcake |
yatra svalpo’pi sambandhaḥ sad-dhiyāṁ bhāva-janmane ||
śrī-jīvaḥ : sad-dhiyāṁ niraparādha-cittānām ||238||
mukundaḥ : nanu mama nāma-sadā-grāhī ity ādikam aṅga-pañcakaṁ rateḥ premṇaś ca
prāpakam uktam |
sādhanaughair anāsangair alabhyā sucirād api |
hariṇā cāśvadeyeti dvidhā sā syāt sudurlabhā || [bha.ra.si. 1.1.35]
iti kārikayoḥ pratīyamānaṁ virodhaṁ pariharati durūheti | sad-dhiyāṁ niraparādha-cittānāṁ
svalpa-sambandhas taṭastheṣu jātatvāt ābhāsa-rūpa eka-bāra-sambandhaḥ | śraddhā-hīnā
bhāgyavantas taṭasthā jñeyāḥ | yadi śraddhā-rahitās teṣv asya svalpa-sambandho rateḥ prāpakas
tarhi yatra sambandhas tu śraddhāvatsu rateḥ premṇaś ca prāpako bhavaty evety arthaḥ ||238||
viśvanāthaḥ : sad-dhiyāṁ niraparādha-cittānām | teṣāṁ tu śraddhādi-bhūmikā nāvaśyam
apekṣaṇīyeti bhāvaḥ ||238||
siddhānta-sarasvatī (anubhāṣya 1.2.128): asmin durūhādbhuta-vīrye duḥsādhye apūrve ca
prabhāva-maye pañcake sādhu-saṅgādy-aṅgeṣu pañcasu śraddhā dūre’stu, yatra sādhana-
śreṣṭhāṅga-pañcake svalpaḥ sambandho’pi sad-dhiyāṁ sad-buddhimatāṁ sucaturāṇāṁ
vaiṣṇavānāṁ bhāva-janmane bhāvasya abhivyaktaye samartho bhavatīti śeṣaḥ ||238||
—o)0(o—
|| 1.2.239 ||
tatra śrī-murtiḥ yathā—
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa |
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge’sti raṅgaḥ ||
śrī-jīvaḥ : sva-vākya-mādhurī-dvārā pūrvam evārtha-pañcakam anubhāvayann āha—smerām ity
ādi pañcabhiḥ | mā prekṣiṣṭhā niṣedha-vyājenāvaśyaka-vidhir ayaṁ, tad etan-
mādhurye’nubhūyamāne sarvam eva tucchaṁ maṁsyase | tasmād enām eva paśyer ity abhiprāyāt
||239||
Page 134
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ : śraddhā-rahiteṣv asya svalpa-sambandhena rateḥ prāptiḥ sva-vākyair darśyate—
smerām ity ādi pañcabhiḥ | sāci vakrā, vaṁśyāṁ nyastam adhara-kiśalayaṁ yayā sā tathā | sakha
iti prīti-sambandhenaiva vaśīkaraṇāt | śraddhā-rahitatvaṁ bodhayati—mā prekṣiṣṭhā iti | virodhi-
vilakṣaṇayā taṭasthasya parama-sundara-darśane kautukārthaṁ preraṇam | vṛndāvana-prāptir
bhāgya-sūcikā | agre’pi śrī-bhāgavatādi-saṅgo bhāgyenaiva | bandhu-saṅge prīter abhāvāt bhāvo
jñeyaḥ ||239||
viśvanāthaḥ : pūrvoktaṁ sarvebhyaḥ pradhānaṁ nāma-saṅkīrtanādi-pañcakaṁ sva-kṛta-padyena
anubhāvayitum āha—smerām ity ādi pañcabhiḥ | itaḥ sakāśād gacchatas tava yadi bandhu-saṅge
raṅgo vartate, tadā hari-tanuṁ mā prekṣiṣṭhā iti | niṣedha-vyājenāvaśyaka-vidhir ayaṁ, tad etan-
mādhurye’nubhūyamāne sarvam eva tucchaṁ maṁsyase | tasmād enām eva paśyety abhiprāyāt |
hari-tanuṁ kīdṛśīm ? smerāṁ punaś ca vakrā vistīrṇā ca dṛṣṭir yasyās tām ||239||
siddhānta-sarasvatī (anubhāṣya 1.5.224) : he sakhe, yadi tava bandhu-saṅge putra-kalatrādi-
viṣayiṇāṁ saṅge raṅgaḥ kautūhalam asti vidyate, tadā itaḥ asmin keśī-tīrthopakaṇṭhe yāmuna-
taṭastha-keśī-tīrthe smerāṁ smitānvitāṁ bhaṅgī-traya-paricitāṁ grīvā-kaṭi-jānu-bhaṅgī-trayeṇa
yuktāṁ sāci-vistīrṇa-dṛṣṭiṁ tiryak-praśastāvalokanāt vaṁśī-nastādhara-kiśalayāṁ vaṁśyāṁ
veṇau nyastaḥ dattaḥ adhara eva kiśalayaḥ nava-pallavaḥ yayā tāṁ candrakeṇa mayūra-picchena
ujjvalāṁ parama-śobhā-mayīṁ govindākhyāṁ hari-tanuṁ nanda-sūnu-mūrtiṁ mā prekṣiṣṭhāḥ
avalokaya | iti niṣedha-vyājena parama-saundarya-dhāra-vigraham avaśyam eva draṣṭavyam
abhipretam | tan-mādhurye anubhūyamāne sarvam eva tucchaṁ maṁsyase, tasmād enām eva
paśyety abhiprāyaḥ ||239||
—o)0(o—
|| 1.2.240 ||
śrī-bhāgavataṁ yathā—
śaṅke nītāḥ sapadi daśama-skandha-padyāvalīnāṁ
varṇāḥ karṇādhvani pathikatām ānupurvyād bhavadbhiḥ |
haṁho ḍimbhāḥ parama-śubhadān hanta dharmārtha-kāmān
yad garhantaḥ sukhamayam amī mokṣam apy ākṣipanti ||
śrī-jīvaḥ : śaṅke nītā iti upālambha-vyājena stutir iyam | śloka-dvayīyam aprastuta-
praśaṁsālaṅkāra-mayī | sā ca—
kārye nimitte sāmanye viśeṣe prastute sati |
tad anyasya vacas tulye tulyasyeti ca pañcadhā || [kā.pra. 10.99] ity uktatvāt |
Page 135
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sāmānye prastute viśeṣa-prastāva-mayy api syāt | tad evam atra śrī-mūrti-śrī-bhāgavata-mātrayoḥ
prastutayos tat-tad-viśeṣaḥ prastāvaḥ kṛtaḥ | sa hi tāvat tat-paryanta-mahima-jñānana-prayojaka
iti | kiṁ ca pūrva-padye smerām ity ādinā tasyā hari-tanoḥ praśaṁsanāt tat-prekṣaṇa-niṣedhe
tātparyaṁ nāstīti, tadvat tad-uttara-padye dharmādīnāṁ parama-śubhadānāṁ mokṣasya ca
sukhamayasya daśama-skandha-śravaṇaja-bhāvenātikramāt tasya parama-sukha-rūpatva-prāptyā
| haṁho ḍimbhāḥ ity atrādhikṣepe tātparyaṁ nāstīti padya-dvaye’sminn atyanta-tiraskṛta-vācya-
dhvaninā stutāv eva nayanāt | stutiś ca sā nindā-vyājeneti vyāja-stuti-nāmālaṅkāro’yaṁ gamyate
||240||
mukundaḥ : nītāḥ prāptāḥ | gaty-arthatvāt kartari niṣṭhā | ḍimbhā iti śraddhāyā abhāvaḥ |
karṇādhvani pathikatām iti svalpa-sambandhaḥ | mokṣākṣepeṇa bhāvaḥ ||240||
viśvanāthaḥ : varṇā eva karṇādhvani pathikatāṁ nītā, na tv artha-jñānam | he ḍimbhā ajñāḥ !
yad yasmāt varṇa-śravaṇād dharmādīn garhayantaḥ santaḥ sukha-mayaṁ mokṣam apy ākṣipanti |
padya-dvaye’sminn atyanta-tiraskṛta-vācya-dhvaninā stutāv eva paryavasānād vyāja-stuti-
nāmālaṅkāro’yaṁ gamyate ||240||
—o)0(o—
|| 1.2.241 ||
kṛṣṇa-bhakto yathā—
dṛg-ambhobhir dhautaḥ pulaka-patalī maṇḍita-tanuḥ
skhalann antaḥ-phullo dadhad atipṛthuṁ vepathum api |
dṛśoḥ kakṣāṁ yāvan mama sa puruṣaḥ ko’py upayayau
na jāte kiṁ tāvan matir iha gṛhe nābhiramate ||
śrī-jīvaḥ : iha mad-antaḥ-sphurati kasmiṁścid apy anirvacanīye śyāmasundare mama matir
abhiramate, gṛhe tu nābhiramate ity arthaḥ ||241||
mukundaḥ : iha sākṣād vartamāne gṛhe kiṁ nābhiramate—āsaktā na bhavati | dṛśoḥ kakṣāṁ
yāvad iti svalpa-sambandhaḥ, puruṣa-darśane hetau saty api kim ity uktis tatra śraddhābhāva-
bodhikā | iha gṛhe nābhiramate iti bhāvotpattiḥ ||241||
viśvanāthaḥ : na vyākhyātam ||
—o)0(o—
|| 1.2.242 ||
nāma yathā—
Page 136
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yadavadhi mama śītā vaiṇikenānugītā
śruti-patham agha-śatror nāmā-gāthā prayātā |
anavakalita-pūrvāṁ hanta kām apy avasthāṁ
tadavadhi dadhad-antar-mānasaṁ śāmyatīva ||
śrī-jīvaḥ : śītā karṇayos tāpa-śamanī | vaiṇikenety ajñāta-nāmatvāt śrī-nāradasya tādṛśatā-
mātreṇoddeśaḥ | tadvat kām apy avasthām iti premṇa evoddeśaḥ | iveti vākyālaṅkāre | śāmyati
sarvaṁ bahir upadravaṁ parihṛtya nirvṛtaṁ bhavatīty arthaḥ ||242||
mukundaḥ : śītā karṇayos tāpa-nivṛtti-pūrvaka-sukhadety arthaḥ | vaiṇikenety ajñāta-nāmatvāt
śrī-nāradasya tādṛśatā-mātreṇoddeśaḥ | yad vā, anyenaiva vīṇāvādakena yad avadhīti svalpa-
sambandhaḥ | kām apy avasthāṁ dadhac chāmyatīveti bhāvotpattiḥ | saṁsārād viramad api
śyāmasundara-viṣaye’bhilāṣād iveti nāma-gāthā-śravaṇe hetau saty api hanteti vismaya-vācakam
aśraddhā-bodhakam ||242||
viśvanāthaḥ : śītā karṇayos tāpa-śamanī | vaiṇikenety ajñāta-nāmatvāt śrī-nāradasya tādṛśatā-
mātreṇoddeśaḥ | tadvat kām apy avasthāṁ dadhat sat antar mānasaṁ śāmyati sarvaṁ bahir
upadravaṁ parihṛtya nirvṛtaṁ bhavatīty arthaḥ | iveti vākyālaṅkāre ||242||
—o)0(o—
|| 1.2.243 ||
śrī mathurā-maṇḍalaṁ yathā—
taṭa-bhuvi kṛta-kāntiḥ śyāmalā yās taṭinyāḥ
sphuṭita-nava-kadambālambi-kūjad-dvirephā |
niravadhi-madhurimṇā maṇḍiteyaṁ kathaṁ me
manasi kam api bhāvaṁ kānana-śrīs tanoti ||
śrī-jīvaḥ : kam api bhāvaṁ śyāmasundara-viśeṣa-viṣayam ||243||
mukundaḥ : iyaṁ kānana-śrīr bhāvaṁ darśana-mātrāt tanotīti svalpa-sambandhaḥ | kam api
śyāmasundara-viśeṣa-viṣayam | śyāmalāyā yamunāyāḥ sakṛd yad aṅga-pratimāntar āhitā
manomayī bhāgavatīṁ dadau gatim [bhā.pu. 10.12.39] iti | kiṁ vā parair īśvaraḥ sadyo hṛdy
avarudhyate’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt [bhā.pu. 1.1.2] iti | yat-sevayā [bhā.pu. 3.7.19] ity
ādau rati-rāsa iti | padyāvalī (24)—
viṣṇor nāmaiva puṁsāḥ śamalam apaharat puṇyam utpādayac ca
brahmādi-sthāna-bhogād viratim atha guroḥ śrī-pada-dvandva-bhaktim |
ṭattva-jñānaṁ ca viṣṇor iha mṛti-janana-bhrānti-bījaṁ ca dagdhvā
Page 137
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
saṁpūrṇānanda-bodhe mahati ca puruṣaṁ sthāpayitvā nivṛttam || iti |
paramānanda-mayī siddhir mathurā-sparśa-mātrataḥ ity ādi pramāṇāt smerāṁ bhaṅgī ity ādi
vacaneṣu kutrāpi śraddhā-vṛtty-ādeḥ śravaṇaṁ tu sāparādha iti jñeyam ||243||
viśvanāthaḥ : śyāmalāyās taṭinyā yamunāyās taṭa-bhuvi kṛtā kāntir yayā tathā-bhūtā kāmana-śrīr
vṛndāvana-śrīḥ kam api bhāvaṁ śyāmasundara-viśeṣa-viṣayakam ||243||
—o)0(o—
|| 1.2.244 ||
alaukika-padārthānām acintyā śaktir īdṛśī |
bhāvaṁ tad-viṣayaṁ cāpi yā sahaiva prakāśayet ||
śrī-jīvaḥ : alaukiketi teṣāṁ pañcānām iti prakaraṇāl labhyate, yathā, sakṛd yad-aṅga-pratimāntar-
āhitā manomayī bhāgavatīṁ dadau gatim [bhā.pu. 10.12.39] iti, dharmaḥ projjhita ity ādau, kiṁ
vā parair īśvaraḥ sadyo hṛdy avarudhyate’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt [bhā.pu. 1.1.2] iti,
bhavāpavargo bhramata [bhā.pu. 10.51.53] iti, nāma-vyāharaṇaṁ viṣṇor yatas tad-viṣayā matiḥ
[bhā.pu. 6.2.10] iti, parānanda-mayī siddhir mathurā-sparṣa-mātrataḥ [bha.ra.si. 1.2.212] iti
pañcasv api darśanāt ||244||
śrī-mukundaḥ: nanu śravaṇādinā pūrvānubhūta eva paścāt tad-guṇānubhavena bhāvaḥ
sambhavet | sveṣām ity ādi-pañcasu yāvad upayayau tāvan nābhiramate ity ādinā bhāva-tad-
viṣayayoḥ sahaiva katham udayaḥ | tatrāha—alaukika-padārthānāṁ pañcānām aṅgānām ||244||
viśvanāthaḥ: ālaukiketi teṣāṁ prakaraṇāl labhyate | tathā, sakṛd yad-aṅga-pratimāntar-āhitā
manomayī bhāgavatīṁ dadau gatim [bhā.pu. 10.12.39] iti śrī-vigrahasya | dharmaḥ projjhita ity
ādau, kiṁ vā parair īśvaraḥ sadyo hṛdy avarudhyate’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt [bhā.pu.
1.1.2] iti śrī-bhāgavatasya | bhavāpavargo bhramata [bhā.pu. 10.51.53] iti śrī-kṛṣṇa-bhaktasya |
nāma-vyāharaṇaṁ viṣṇor yatas tad-viṣayā matiḥ [bhā.pu. 6.2.10] iti nāma-grahaṇasya |
parānanda-mayī siddhir mathurā-sparṣa-mātrataḥ [bha.ra.si. 1.2.212] iti mathurā-maṇḍalasyeti
pañcasv api darśanāt | bhāvaṁ tasya bhāvasya viṣayaṁ kṛṣṇaṁ ca sahaiva ekadaiva prakāśayet ||
244||
—o)0(o—
|| 1.2.245 ||
keṣāṁcit kvacid aṅgānāṁ yat kṣudraṁ śrūyate phalaṁ |
bahir-mukha-pravṛttyaitat kintu mukhyaṁ phalaṁ ratiḥ ||
Page 138
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ : mukhyaṁ phalam iti akāmaḥ sarva-kāmo vā [bhā.pu. 2.3.10] ity ādeḥ | satyaṁ diśaty
arthitam arthito nṛṇāṁ naivārthado yat punar arthitā yataḥ [bhā.pu. 5.19.26] ity ādeḥ | sa vai
manaḥ kṛṣṇa-padāravindayor ity ādau, kāmaṁ ca dāsye na tu kāma-kāmyayā [bhā.pu. 9.4.18] ity
asmāc ca | yad vā, bahirmukha-pravṛttyā iti | antarmukhānāṁ tu tat-tad-anāyāsa-bhajane’pi
karmādi-durlabha-phala-prāpaka-tat-tad-guṇa-śravaṇena raty-utpādanād ratir eva mukhyaṁ
phalam iti | tad evaṁ rati-phalatve’py aśāṁsi-bhagavad-rūpa-bhedena rater api bhedo jñeyaḥ ||
245||
mukundaḥ : bahirmukha-pravṛttyā iti | viṣayiṇām api bhaktau pravṛtty-artham anya-kāmanayāpi
kṛtā bhaktiḥ kṛpā-hetuḥ | kṛpayānya-kāmanā-nivṛttir iti bhāvaḥ | yathā—svayaṁ vidhatte
bhajatām anicchatām icchāpidhānaṁ nija-pāda-pallavam [bhā.pu. 5.19.26] ity ādi ||245||
viśvanāthaḥ : bahirmukha-pravṛttyā ity antarmukhānāṁ tu tat-tad-anāyāsa-bhajane’pi karmādi-
durlabha-phala-prāpaka-tad-guṇa-śravaṇena raty-utpādanād ratir eva mukhyaṁ phalam iti ||245||
—o)0(o—
|| 1.2.246 ||
sammataṁ bhakti-vijñānāṁ bhakty-aṅgatvaṁ na karmaṇām ||
śrī-jīvaḥ : nanu sarvāsāṁ kevalānām eva bhaktīnāṁ māhātmyaṁ khalu tādṛśam eva, kintu
parāśareṇa yad idam uktaṁ—
varṇāśramācaravatā puruṣeṇa paraḥ pumān |
viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam || iti |
tatra tu karmaṇāṁ bhakty-aṅgatvaṁ pratīyate | varṇāśramācāra-saṁyogenaiva viṣṇor ārādhane
sammati-pratīteḥ | tatrāha—sammatam iti | bhakti-vijñānāṁ bhaktiṁ viśeṣato jānatāṁ śuddha-
bhaktānāṁ śrī-parāśarādīnām evety arthaḥ | tad uktaṁ tair eva—
yajñeśācyuta govinda mādhavānanta keśava |
kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam |
nānyad jagāda maitreya kiñcit svapnāntareṣv api || iti |
varṇāśramācara ity ādikaṁ tv ajāta-dṛḍha-śraddhān śuddha-bhakty-anadhikāriṇaḥ praty evoktam
iti bhāvaḥ ||246||
mukundaḥ : nanu karmaṇām api bhakty-aṅgatvaṁ kecid vadanti, tatrāha—sammatam iti ||246||
viśvanāthaḥ : nanu sarvāsāṁ kevalānām eva bhaktīnāṁ māhātmyaṁ khalu tādṛśam eva, kintu
parāśareṇa yad idam uktaṁ—
Page 139
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
varṇāśramācaravatā puruṣeṇa paraḥ pumān |
viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam || iti |
tat-tat-karmaṇāṁ bhakty-aṅgatvaṁ pratīyate | varṇāśramācāra-saṁyogenaiva viṣṇor ārādhane
sammati-pratīteḥ | tatrāha—sammatam iti | bhakti-vijñānāṁ bhaktiṁ viśeṣato jānatāṁ śuddha-
bhaktānāṁ śrī-parāśarādīnām evety arthaḥ | tad uktaṁ tair eva—
yajñeśācyuta govinda mādhavānanta keśava |
kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam |
nānyad jagāda maitreya kiñcit svapnāntareṣv api || iti |
varṇāśramācara ity ādikaṁ tu śuddha-bhakty-anadhikāriṇaḥ praty evoktam iti bhāvaḥ ||246||
—o)0(o—
|| 1.2.247 ||
yatha caikādaśe (11.20.9)—
tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate ||
śrī-jīvaḥ: tad evopapādayati yatheti | tasmād varṇāśramety asya cāyam evārthaḥ |
varṇāśramācāravatāpi yad viṣṇur ārādhyate, so’yaṁ panthās tat-toṣa-kāraṇaṁ nānyat kim api |
ataevoktaṁ tenaiva
sā hānis tan mahac chidraṁ sa mohaḥ sa ca vibhramaḥ |
yan muhūrtaṁ kṣaṇaṁ vāpi vāsudevaṁ na kīrtayet || iti ||247||
mukundaḥ: na vyākhyātam |
viśvanāthaḥ: karmāṇi nitya-naimittikādīni iti ṭīkā ca | atra—
śruti-smṛtī mamaivājñe yas te ullaṅghya vartate |
ājñā-cchedī mama dveṣī mad-bhakto’pi na vaiṣṇavaḥ ||5
ity ukta-doṣo’py atra nāsti | ājñā-karaṇāt, pratyuta jātayor api nirveda-śraddhayos tat-karaṇa
evājñā-bhaṅgaḥ syat ||247||
5
Quoted by Maṇavāḷamamuni in Śrī Vacana Bhūṣaṇam 15.278, and by Vedānta Deśika in Rahasya Traya Sāram
chapter 17. A similar verse is found in Lakṣmī tantra.
Page 140
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.248 ||
jñāna-vairāgyayor bhakti-praveśāyopayogitā |
īṣat prathamam eveti nāṅgatvam ucitaṁ tayoḥ ||
śrī-jīvaḥ: jñānam atra tvam-padārtha-viṣayaṁ tat-padārtha-viṣayaṁ tayor aikya-viṣayaṁ ceti
tribhūmikaṁ brahma-jñānam ucyate | tatreṣad iti aikya-viṣayaṁ tyaktvety arthaḥ | vairāgyaṁ
cātra brahma-jñānopayogy eva | tatra ceṣad iti bhakti-virodhitvaṁ tyaktvety arthaḥ | tac ca tac ca
prathamam evety anyāveśa-parityāga-mātrāya te upādīyete | tat-parityāgena jāte ca bhakti-
praveśe tayor akiṁcitkaratvāt | tat-tad-bhāvanāyā bhakti-vicchedakatvāc ca ||248||
mukundaḥ: jñāneti | jñānam ādhyātmikaṁ vairāgyaṁ sarvatraudāsīnyaṁ tayoḥ | bhakti-
praveśāya bhaktau dhṛtir vaiṣṇava-cihnānāṁ harer nāmākṣarasya cety ādi catuścatvāriṁśad-
aṅgikāyāṁ praveśāya prathamaṁ, guru-pādāśraya ity ādi-viṁśad-aṅgikāyāṁ dvāra-bhaktau
evopayogitā | tatrāpīṣat | anyāveśa-parityāga-mātrāya te upādeye | etad evādhikāra-lakṣaṇe uktaṁ
nātisakta ity anena | na tu aikya-viṣayakam api jñānam | bhagavat-sambandhiny api bhogādau
vairāgyam api ||248||
viśvanāthaḥ: jñānam atra tat-tvam-padārtha-viṣayaṁ tayor aikya-viṣayaṁ ceti tribhūmika-
brahma-jñānam ucyate | tatreṣad iti aikya-viṣayaṁ tyaktvety arthaḥ | vairāgyaṁ cātra brahma-
jñānopayogy eva | tatreṣad iti bhakti-virodhi tyaktvety arthaḥ | tac ca tac ca prathamam evety
anyāveśa-parityāga-mātrāya te upādīyete | tat-parityāgena jāte ca bhakti-praveśe tayor
akiṁcitkaratvāt tat-tad-bhāvanāyā bhakti-vicchedakatvāc ca ||248||
—o)0(o—
|| 1.2.249 ||
yad ubhe citta-kāṭhinya-hetū prāyaḥ satāṁ mate |
sukumāra-svabhāveyaṁ bhaktis tad-dhetur īritā ||
śrī-jīvaḥ: uttaratas tu tayor anugatau doṣāntaram ity āha yad ubhe iti | kāṭhinya-hetutvaṁ ca
nānā-vāda-nirasana-pūrvaka-tattva-vicārasya duḥkha-sahanābhyāsa-pūrvaka-vairāgyasya ca
rukṣa-svarūpatvāt | tarhi sahāyaṁ vinottarottara-bhakti-praveśaḥ kathaṁ syāt ? tatrāha bhaktīti |
tasya bhakti-praveśasya hetur bhaktir īritā | uttarottara-bhakti-praveśasya hetuḥ pūrva-pūrva-
bhaktir evety arthaḥ |
nanu bhaktir api tat-tad-āyāsa-sādhyatvāt kāṭhinye hetuḥ syāt tatrāha sukumāra-svabhāveyam iti
śrī-bhagavan-madhura-rūpa-guṇādi-bhāvanā-mayatvād iti | tasmād bhagavati nija-cittasya
Page 141
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sārdratāṁ kartum icchunā bhaktir eva kāryeti bhāvaḥ | prādhānyena ca tathoktaṁ śrī-prahlādena
—
naite guṇā na guṇino mahad-ādayo ye
sarve manaḥ-prabhṛtayaḥ saha-deva-martyāḥ |
ādy-antavanta urugāya vidanti hi tvām
evaṁ vimṛśya sudhiyo viramanti śabdāt ||
tat te’rhattama namaḥ-stuti-karma-pūjāḥ
karma-smṛtiś caraṇayoḥ śravaṇaṁ kathāyām |
saṁsevayā tvayi vineti ṣaḍ-aṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsa-gatau labheta || [bhā.pu. 7.9.49-50] iti |
atra karma paricaryā, karma-smṛtiḥ līlā-smaraṇaṁ | caraṇayor iti bhakti-vyañjakaṁ tac ca ṣaṭsv
apy anvitam | tathā saṁsevayā vineti vairāgyādikam api nādṛtam ||249||
mukundaḥ: atra hetum āha yad ubhe ity ardhakam | dvāra-bhaktīṣad-aucityāt prāya iti | tarhi
sahāyaṁ vinottara-bhakti-praveśaḥ kathaṁ syāt ? tatrāha bhaktir īriteti bhaktir aṅga-viṁśati-rūpā
| tad-dhetuś catvāriṁśad-aṅga-bhakti-praveśasya hetuḥ | īritāsyās tatrety atroktau | sukumārau
viṣayaudāsye jāgarūko’pi hari-sambandhi-vastuni komalaḥ sādaraḥ svabhāvo yasyāḥ sā
sukumāra-svabhāvā kaṭhina-citte’syā apraveśo’pi sūcitaḥ ||249||
viśvanāthaḥ: bhakti-praveśānantaraṁ tayoḥ karaṇe doṣam āha yad ubhe iti | kāṭhinya-hetutvaṁ
ca nānā-vāda-nirasana-pūrvaka-tattva-vicārasya | evaṁ duḥkha-sahanābhyāsa-pūrvaka-
vairāgyasya ca rukṣa-svarūpatvāt | tarhi jñāna-vairāgya-rūpa-sahāyaṁ vinā uttarottara-bhakti-
praveśaḥ kathaṁ syāt ? tatrāha bhaktis tad-dhetur īriteti | tasya praveśasya hetur bhaktir īritā |
uttarottara-bhakti-praveśasya hetuḥ pūrva-pūrva-bhaktir evety arthaḥ |
nanu bhaktir api tat-tad-āyāsa-sādhyatvāt kāṭhinya-hetuḥ syāt tatrāha sukumāreti | śrī-bhagavan-
madhura-rūpa-guṇādi-bhāvanā-mayatvād iti | tathā ca bhagavati nija-cittasya sārdratāṁ kartum
icchunā bhaktir eva kāryeti bhāvaḥ | yathoktaṁ prahlādena—
naite guṇā na guṇino mahad-ādayo ye
sarve manaḥ-prabhṛtayaḥ saha-deva-martyāḥ |
ādy-antavanta urugāya vidanti hi tvām
evaṁ vimṛśya sudhiyo viramanti śabdāt ||
tat te’rhattama namaḥ-stuti-karma-pūjāḥ
karma-smṛtiś caraṇayoḥ śravaṇaṁ kathāyām |
saṁsevayā tvayi vineti ṣaḍ-aṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsa-gatau labheta || [bhā.pu. 7.9.49-50] iti |
Page 142
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
atra karma paricaryā, karma-smṛtiḥ līlā-smaraṇaṁ | caraṇayor iti bhakti-vyañjakam | tac ca ṣaṭsv
apy anvitam | tat tu saṁsevayā vineti vairāgyādikam api nādṛtam ||249||
—o)0(o—
|| 1.2.250 ||
yathā tatraiva (11.20.31)—
tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhaved iha ||
śrī-jīvaḥ: nāsti vyākhyānam ||250||
mukundaḥ: prāyaḥ śreyo nety uktābhiprāyam eva ||250||
viśvanāthaḥ: nāsti vyākhyānam ||250||
—o)0(o—
|| 1.2.251 ||
kintu jñāna-virakty-ādi-sādhyaṁ bhaktyaiva sidhyati ||
śrī-jīvaḥ: jñāna-sādhyaṁ mukti-lakṣaṇaṁ | vairāgya-sādhyaṁ jñānam | tat tac ca bhaktyaiva
sidhyati ||251||
mukundaḥ: bhaktyaiveti na tābhyāṁ prayojanam ity eva-kārārthaḥ ||251||
viśvanāthaḥ: jñāna-sādhyaṁ mukti-lakṣaṇam | vairāgya-sādhyaṁ jñānam | tat tac ca bhaktyaiva
sidhyati ||251||
—o)0(o—
|| 1.2.252-3 ||
yathā tatraiva (11.20.32-33)—
yat karmabhir yat tapasā jñāna-vairāgya taś ca yat |
yogena dāna dharmeṇa śreyobhir itarair api ||
sarvaṁ mad-bhakti-yogena mad-bhakto labhate’ñjasā |
Page 143
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
svargāpavargaṁ mad-dhāma kathañcid yadi vāñchati ||
śrī-jīvaḥ: itaraiḥ sālokyādi-kāmanām-maya-bhakty-ādibhiḥ kathaṁcid bhakty-upayogitvena |
yathā citraketor vimāna-cāritve, garbhastha-śukadevasya māyā-tyāge, prahlādasya bhagavat-
pārśva-gamane vāñchā | yathoktaṁ ṣaṣṭhe reme vidyādhara-strībhir gāpayan harim īśvaram
[bhā.pu. 6.17.3] iti | brahma-vaivarte śrī-kṛṣṇaṁ prati śukadevasya prārthanā—
tvaṁ brūhi mādhava jagan-nigaḍopameyā
māyākhilasya na vilaṅghyatamā tvadīyā |
badhnāti māṁ na yadi garbham imaṁ vihāya
tad yāmi samprati muhuḥ pratibhūs tvam atra || iti |
saptame śri-prahlāda-vākyam—
trasto’smy ahaṁ kṛpaṇa-vatsala duḥsahogra-
saṁsāra-cakra-kadanād grasatāṁ praṇītaḥ |
baddhaḥ sva-karmabhir uśattama te’ṅghri-mūlaṁ
prīto’pavarga-śaraṇaṁ hvayase kadā nu || [bhā.pu. 7.9.16] iti |
duḥsahaṁ yad ugraṁ saṁsāra-cakra-kadanaṁ duḥkham | tasmād ahaṁ trasto’smi | duḥsaheti
tvad-bahirmukhatāmayatvād iti bhāva | tatrāpi grasatāṁ tvad-bhakteḥ sarvaṅgilānām asurāṇāṁ
madhye svakarmabhir baddhaḥ san, praṇīto nikṣipto’smi | tato he uśattama, prītaḥ san te
tavāṅghri-mūlaṁ caraṇāravindayor nityādhiṣṭhānaṁ prati śrī-vaikuṇṭhaṁ prati kadā nu hvayase ||
252-3||
mukundaḥ: itarair jñāna-miśra-bhaktyādibhiḥ | mad-dhāma vaikuṇṭhākhyaṁ tatra prāpyāṁ
sālokyādi-caturvidhāṁ muktim ity arthaḥ | añjasā tat-tat-sādhanaṁ vinaiva kathaṁcid yadi
vāñchati iti tal-loke bhagavat-sevāṁ kartuṁ vāñchatītyarthaḥ | bṛhad-bhāgavatāmṛte yathā gopa-
kumārasya sā sā vāñchā ||252-3||
viśvanāthaḥ: itaraiḥ sālokyādi-kāmanām-maya-bhakty-ādibhiḥ kathaṁcid bhakty-upayogitvena
yadi vājchati yathā citraketor vimānacāritve, garbhasthasya śukadevasya māyā-tyāge,
prahlādasya bhagavat-pārśva-gamane vāñchā | yathoktaṁ ṣaṣṭhe reme vidyādhara-strībhir
gāpayan harim īśvaram [bhā.pu. 6.17.3] iti | brahma-vaivarte śrī-kṛṣṇaṁ prati śukadeva-prārthanā
—
tvaṁ brūhi mādhava jagan-nigaḍopameyā
māyākhilasya na vilaṅghyatamā tvadīyā |
badhnāti māṁ na yadi garbham imaṁ vihāya
tad yāmi samprati muhuḥ pratibhūs tvam atra || iti |
saptame śri-prahlāda-vākyam—
Page 144
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
trasto’smy ahaṁ kṛpaṇa-vatsala duḥsahogra-
saṁsāra-cakra-kadanād grasatāṁ praṇītaḥ |
baddhaḥ sva-karmabhir uśattama te’ṅghri-mūlaṁ
prīto’pavarga-śaraṇaṁ hvayase kadā nu || [bhā.pu. 7.9.16] iti ||252-3||
—o)0(o—
|| 1.2.254 ||
rucim udvahatas tatra janasya bhajane hareḥ |
viṣayeṣu gariṣṭho’pi rāgaḥ prāyo vilīyate ||
śrī-jīvaḥ: nanu pūrvaṁ bhakti-praviṣṭasya vairāgyaṁ citta-kāṭhinya-hetutayā heyatvenoktam |
tarhi tasya viṣaya-bhoga eva vihitaḥ | tac ca—
viṣayāviṣṭa-cittasya kṛṣṇāveśaḥ sudūrataḥ |
vāruṇī-dig-gataṁ vastu vrajan naindrīṁ kim āpnuyāt || ity ādi śāstra-viruddham |
atrocyate—bhaktau ruci-mātram eva tasya viṣaya-rāga-vilāpakaṁ, tasmād vairāgyābhyāsa-
kāṭhinyaṁ na yuktam ity āha rucim iti | atra rucim udvahataḥ prāyo vilīyata iti | pariṇāmatas tu
kārtsnyenaiva vilīyata ity arthaḥ | tad etad upalakṣaṇam uktaṁ jñānaṁ ca bhavatīty asya—
vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṁ jñānaṁ ca yad ahaitukam || [bhā.pu. 1.2.7] ity ādeḥ ||254||
mukundaḥ: bhakti-svabhāvena viṣaya-rāga-nivṛtter avadhim āha rucim iti | rucim ādau śraddhā
tataḥ sādhu-saṅga ity atra vakṣyamāṇāṁ niṣṭhānantarāṁ sādhana-niṣṭhatām | prāya iti harau
jātāsaktes tu kārtsnyenaiva vilīyata ity arthaḥ ||254||
viśvanāthaḥ: nanu, pūrvaṁ bhakti-praviṣṭasya vairāgyaṁ citta-kāṭhinya-hetutayā
heyatvenoktaṁ, tarhi tasya viṣaya-bhoga eva vihitaḥ | tac ca—
viṣayāviṣṭa-cittasya viṣṇv-āveśaḥ sudūrataḥ |
vāruṇī-dig-gataṁ vastu vrajan naindrīṁ kim āpnuyāt || ity ādi śāstra-viruddham |
atrocyate—bhaktau ruci-mātram eva tasya viṣaya-rāga-vilāpakaṁ, tasmād vairāgyābhyāsa-
kāṭhinyaṁ na yuktam ity āha rucim iti | tatra bhajane rucim udvahato janasyety atra ruci-padaṁ
bhakti-praveśottara-kālotpanna-śraddhā-viśeṣa-param | prāyo vilīyata iti bhaktau
praveśānantaraṁ viṣaye kiṁcid rāga-sattve’pi na doṣaḥ | bhakte paripākāt tad api sāmastyena
yāsyatīti bhāvaḥ ||254||
—o)0(o—
Page 145
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.2.255 ||
anāsaktasya viṣayān yathārham upayuñjataḥ |
nirbandhaḥ kṛṣṇa-sambandhe yuktaṁ vairāgyam ucyate ||
śrī-jīvaḥ: tat prāg uktaṁ bhakti-praveśa-yogyam eva vairāgyaṁ vyanakti anāsaktasyeti |
anāsaktasya sataḥ yathārhaṁ sva-bhakty-upayukta-mātraṁ yathā syāt tathā viṣayān upayuñjato
bhuñjānasya puruṣasya yad vairāgyaṁ tad yuktam ucyate | atra kṛṣṇa-sambandhe nirbandhaḥ
syād ity arthaḥ ||255||
mukundaḥ: bhakti-svabhāvaṁ vairāgyaṁ lakṣayati anāsaktasyeti | yathārhaṁ
svādhikāropayukta-mātraṁ yathā syāt viṣayān upayuñjato bhuñjānasya janasya yaḥ kṛṣṇa-
sambandhe mahā-prasāda-srak-candanādau nirbandha āgrahaḥ sa yuktaṁ vairāgyaṁ ucyate | etat
svayaṁ bhagavatā vivṛtaṁ, yathā—
jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu |
veda duḥkhātmakaṁ kāmān parityāge’py anīśvaraḥ ||
tato bhajeta māṁ prītaḥ śraddhālur dṛṭha-niścayaḥ |
juṣamāṇaś ca tān kāmān duḥkhodarkāṁś ca garhayan || [bhā.pu. 11.20.28| iti ||255||
viśvanāthaḥ: prāg uktaṁ bhakti-praveśa-yogyam eva vairāgyaṁ vyanakti | anāsaktasya sataḥ
yathārhaṁ sva-bhakty-upayuktaṁ yathā syāt tathā viṣayān upayuñjato bhuñjānasya puruṣasya
yad vairāgyaṁ tad yuktam ucyate | yatra vairāgye sati kṛṣṇa-sambandhe nirbandhaḥ syād ity
arthaḥ ||255||
—o)0(o—
|| 1.2.256 ||
prāpañcikatayā buddhyā hari-sambandhi-vastunaḥ |
mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate ||
śrī-jīvaḥ: atha phalgu vairāgyaṁ tu bhakty-anupayuktaṁ yat tad eva jñeyam | tac ca bhagavad-
bahirmukhānām aparādha-paryantaṁ syād ity āha prāpañcikatayeti | hari-sambandhi vastv atra
tat-prasādādi | tasya parityāgo dvividhaḥ | aprārthanā prāptānaṅgīkāraś ca | tatrottaras tu sutarām
aparādha eva jñeyaḥ | viṣṇu-yāmale—prasādāgrahaṇaṁ viṣṇor ity ādi-vacaneṣu tac-chravaṇāt ||
256||
mukundaḥ: citta-kāṭhinya-hetukaṁ vairāgyaṁ darśayati prāpañcikatayeti ||256||
Page 146
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ: phalgu vairāgyaṁ tu bhakty-anupayuktaṁ yat tad eva jñeyam | tac ca bhagavad-
bahirmukhānām aparādha-paryantaṁ syād ity āha prāpañcikatayeti | hari-sambandhi vastv atra
tat-prasādādi | tasya parityāgo dvividhaḥ | aprārthanā prāptānaṅgīkāraś ca | tatrottaras tu sutarām
aparādha eva jñeyaḥ | prasādāgrahaṇaṁ viṣṇor ity ādi-vacaneṣu tac-chravaṇāt ||256||
—o)0(o—
|| 1.2.257-8||
proktena lakṣaṇenaiva bhakter adhikṛtasya ca |
aṅgatve suniraste’pi nityādy-akhila-karmaṇām ||
jñānasyādhyātmikasyāpi vairāgyasya ca phalgunaḥ |
spaṣṭatārthaṁ punar api tad evedaṁ nirākṛtam ||
śrī-jīvaḥ: prokteneti | dvayor apy anvayaḥ | adhikṛtasya bhakti-śāstrādhikāreṇa vyāptasya
vairāgyasya vairāgya-mātrasya | viśeṣataḥ phalguna ity arthaḥ ||257-8||
mukundaḥ: prokteneti | jñāna-karmādy-anāvṛtam ity anena vairāgya-bhāg ity anena ca ||257-8||
viśvanāthaḥ: prokteneti | dvayor apy anvayaḥ | tathā ca śuddha-bhakter evam adhikṛtasya
bhakti-śāstrādhikāreṇa prāptasya ca proktena lakṣaṇena jñāna-karmādy-anāvṛtatvādi-viśeṣaṇa-
ghaṭita-lakṣaṇena nityādy-akhila-karmaṇām asaṅgatve niraste’pi spaṣṭatārthaṁ punar apy atra
nirākṛtam | vairāgyasya yuktāyukta-vairāgya-sāmānya-viśeṣataḥ phalguna ity arthaḥ ||257-8||
—o)0(o—
|| 1.2.259-264 ||
dhana-śiṣyādibhir dvārair yā bhaktir upapādyate |
vidūratvād uttamatā-hānyā tasyāś ca nāṅgatā ||
viśeṣaṇatvam evaiṣāṁ saṁśrayanty adhikāriṇām |
vivekādīnyato’mīṣām api nāṅgatvam ucyate ||
kṛṣṇonmukhaṁ svayaṁ yānti yamāḥ śaucādayas tathā |
ity eṣāṁ ca na yuktā syād bhakty-aṅgāntara-pātitā ||
yathā skānde—
ete na hy adbhutā vyādha tavāhiṁsādayo guṇāḥ |
hari-bhaktau pravṛttā ye na te syuḥ para-tāpinaḥ ||
tatraiva—
Page 147
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
antaḥ-śuddhir bahiḥ-śuddhis tapaḥ-śānty-adayas tathā |
amī guṇāḥ prapadyante hari-sevābhikāminām ||
sā bhaktir eka-mukhyāṅgāśritānaikāṅgikātha vā |
sva-vāsanānusāreṇa niṣṭhātaḥ siddhi-kṛd bhavet ||
śrī-jīvaḥ : dhaneti | jñāna-karmādy-anāvṛtam ity ādi-grahaṇena śaithilyasyāpi grahaṇād iti
bhāvaḥ | nāṅgatety atrottamāyām iti śeṣaḥ ||259|| yamānāṁ śaucādīnāṁ ca svayaṁ prāptiṁ
sandarśya bhakty-aṅgatvaṁ nirākaroti kṛṣṇonmukham ity ādinā hari-sevābhikāminām ity antena |
yamāḥ—
ahiṁsā satyam asteyam
asaṅgo hrīr asañcayaḥ |
āstikyaṁ brahmacaryaṁ ca
maunaṁ sthairyaṁ kṣamābhayam || [bhā.pu. 11.19.33] iti dvādaśa |
śāntādaya ity atra ādi-padāt sūnṛtatva-sama-darśanādayaḥ ||261-3||
mukundaḥ: lakṣaṇopāttādi-śabdārtham āha ||259|| yamānāṁ śaucādīnāṁ ca svayaṁ prāptiṁ
sandarśya bhakty-aṅgatvaṁ nirākaroti kṛṣṇonmukham ity ādinā hari-sevābhikāminām ity antena |
yamāḥ—
ahiṁsā satyam asteyam
asaṅgo hrīr asañcayaḥ |
āstikyaṁ brahmacaryaṁ ca
maunaṁ sthairyaṁ kṣamābhayam || [bhā.pu. 11.19.33] iti dvādaśa |
śāntādaya ity atra ādi-padāt sūnṛtatva-sama-darśanādayaḥ ||261-3||
viśvanāthaḥ: dhaneti | jñāna-karmādy-anāvṛtam ity ādi-grahaṇenaiva śaithilyasyāpi grahaṇād iti
bhāvaḥ | nāṅgatety atrottamāyām iti śeṣaḥ | bhakty-aṅgānāṁ madhye śravaṇa-kīrtanāder dhanādi-
dvāratvam prāyo na sambhavati, kintu paricaryā-ghaṭakī-bhūta-yāvad-vyāpārasya ekadā kartum
asādhyatvena yasya yasya dhana-śiṣyādi-dvāratvaṁ, tasya tasyaiva mukhyatva-hāniḥ | na tu
sarveṣām iti bodhyam | gītokta-vivekādīny eṣāṁ bhakty-adhikāriṇāṁ daśā-viśeṣe viśeṣaṇatvam
eva saṁśrayanti | na tv amīṣāṁ vivekādīnām aṅgatvam ucitam ity arthaḥ | yato yamādayaḥ
kṛṣṇomukhaṁ janaṁ svayam eva prāpnuvanti, teṣāṁ svataḥ-siddhā eva yamādayo bhavantīty
arthaḥ |
Page 148
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
nanu yeṣāṁ bhaktānāṁ svataḥ-siddhā yamādayo na bhavanti, te kiṁ kṛṣṇa-bahirmukhā eva ?
tatrāha—unmukhaṁ kṛṣṇa utkṛṣṭa-mukham ity arthaḥ | hari-sevāyām abhi sarvato-bhāvena
kāminaṁ janam amī guṇāḥ prapadyante svayam eva prapannā bhavantīty arthaḥ ||
śravaṇa-kīrtanādīnāṁ madhye mukhyatayā kriyamāṇam ekam aṅgaṁ yasyāḥ sā | tathā
cānyāṅgāni tu gauṇatayā kriyamānānīti labhyante | āśritāny anekāṅgāni yasyāḥ sā | atra kalpa-
dvayam eva śreṣṭham ity āha sva-vāsaneti ||259-264||
—o)0(o—
|| 1.2.265 ||
tatra ekāṅgā, yathā granthāntare6—
śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane |
akrūras tv abhivandane kapi-patir dāsye’tha sakhye’rjunaḥ
sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṁ parā ||
śrī-jīvaḥ: tad-aṅghri-bhajana ity atra tathāṅghri-bhajana ity eva yuktam ||265||
mukundaḥ: tad ity avyayaṁ tasya prasiddhasya śrī-viṣṇor iti ||265||
viśvanāthaḥ: tad-aṅghri-bhajana ity atra tathāṅghri-bhajana ity eva yuktam ||265||
—o)0(o—
|| 1.2.266-268 ||
anekāṅgā, yathā navame (9.4.18-20)—
sa vai manaḥ kṛṣṇa-padāravindayor
vacāṁsi vaikuṇṭha-guṇānuvarṇane |
karau harer mandira-mārjanādiṣu
śrutiṁ cakārācyuta-sat-kathodaye ||
mukunda-liṅgālaya-darśane dṛśau
tad-bhṛtya-gātra-sparśe’ṅga-saṅgamaṁ |
ghrāṇaṁ ca tat-pāda-saroja-saurabhe
śrīmat-tulasyā rasanāṁ tad-arpite ||
6
Padyāvalī, 53. Anonymous.
Page 149
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
pādau hareḥ kṣetra-padānusarpaṇe
śiro hṛṣīkeśa-padābhivandane |
kāmaṁ ca dāsye na tu kāma-kāmyayā
yathottamaḥśloka-janāśraya ratiḥ ||
śrī-jīvaḥ: liṅgāni pratimāḥ | śrīmatyās tulasyā yas tasya pāda-sarojayor arpitatvāt tayoḥ
saurabha-viśeṣa-yogaḥ syāt tasminn ity arthaḥ | kṣetraṁ śrī-mathurādi | padaṁ tad-ālayādi | tad
etac ca sarvaṁ tathā cakāra yathottamaḥ-śloka-janāśrayā ratiḥ syāt teṣām abhiruciḥ syāt
tathaivety arthaḥ ||266-269||
mukundaḥ: liṅgāni pratimāḥ | śrīmatyās tulasyā yas tasya pāda-sarojayor arpitatvāt tayoḥ
saurabha-viśeṣa-yogas tasminn ity arthaḥ | kṣetraṁ śrī-mathurādi | padaṁ tad-ālayam | kāmaṁ
srak-candanādi-sevāṁ dāsye nimitte tat-prasāda-svīkārāyety arthaḥ | na tu kāma-kāmyayā
viṣayecchayā | etat sarvaṁ tathā cakāra yathottamaḥ-śloka-janāśrayā ratiḥ syāt teṣām abhiruciḥ
syāt tathaivety arthaḥ | anena bhagavad-bhajanād api teṣu bhakter ādhikyaṁ darśitam ||266-269||
viśvanāthaḥ: mukundasya liṅgānāṁ pratimānāṁ cālayānaṁ mandirāṇāṁ ca mathurādi-nitya-
siddha-dhāmnāṁ ca vaiṣṇavānāṁ ca darśane, tulasyās tulasī-sambandhini pāda-saroja-saurabhe,
tathā ca caraṇāravindārpitāyāṁ tulasyāṁ ghrāṇa-saṁyoge sati caraṇāravinda-tulasyor dvayor eva
sākṣātkāro bhavatīti bhāvaḥ | tad-arpite mahā-prasādānne rasanāṁ jihvām | hareḥ kṣetraṁ
mathurādi | padam anyatrāpi tan-mandirādi, tad-anusarpaṇe tatra tatra punaḥ punar gamane
hṛṣīkeśasya padayoś caraṇayoḥ padānāṁ bhaktānāṁ cābhivandane | etat sarvaṁ tathā cakāra
yathā uttama-śloka-janāḥ prahlādādayas tatra tatra evāśrayo yasyās tathā-bhūtā niṣkāmaiva ratiḥ
syāt | na tu kāma-kāmyayā kāmya-vastunaḥ kāmanayā tat sarvaṁ na cakārety arthaḥ ||266-268||
—o)0(o—
|| 1.2.269 ||
śāstroktayā prabalayā tat-tan-maryādayānvitā |
vaidhī bhaktir iyaṁ kaiścan maryādā-mārga ucyate ||
śrī-jīvaḥ, mukundaḥ: na vyākhyātam |
viśvanāthaḥ: śāstroktā maryādā yadi prabalā bhavati, prathamato bhakti-pravṛttau prayojikā
bhavati | tadā tayā maryādayānvitā iyaṁ vaidhī bhaktiḥ kaiścij janair maryādā-mārga iti
saṁjñayocyate ||269||
—o)0(o—
Page 150
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
atha rāgānugā
|| 1.2.270-273 ||
virājantīm abhivyaktāṁ vraja-vāsī janādiṣu |
rāgātmikām anusṛtā yā sā rāgānugocyate ||
rāgānugā-vivekārtham ādau rāgātmikocyate ||
iṣṭe svārasikī rāgaḥ paramāviṣṭatā bhavet |
tan-mayī yā bhaved bhaktiḥ sātra rāgātmikoditā ||
sā kāma-rūpā sambandha-rūpā ceti bhaved dvidhā ||
śrī-jīvaḥ: iṣṭe svānukūlya-viṣaye svārasikī svābhāvikī paramāviṣṭatā, tasyā hetuḥ prema-maya-
tṛṣṇety arthaḥ, sā rāgo bhavet, tad-ādhikya-hetutayā tad-abhedoktir “āyur ghṛtam” itivat | evam
uttaratrāpi, tan-mayī tad-eka-preritā | tat-prakṛta-vacane mayaṭ ||272||
kāmena rāga-viśeṣa-rūpeṇa rūpyate kriyata iti | tathā sambandhena tad-dhetukena rāga-viśeṣeṇa
rūpyate kriyata iti tat-tat-preritety arthaḥ | yadyapi kāma-rūpāyām api sambandha-viśeṣo’sty eva
tathāpi pṛthag-upādānaṁ sambandha-prādhānya-vivakṣayā sarve samāyānti rājā cetivat ||273||
mukundaḥ: atha rāgānugā—virājantīm iti | ādi-śabdena go-mṛga-śukādayo gṛhītāḥ ||270||
iṣṭe svārasikī svabhāvajā paramāviṣṭatā rāgo bhavet | tanmayī rāga-mayī yā bhaktiḥ sā
rāgātmikā ||272||
viśvanāthaḥ: vraja-vāsi-janādiṣu abhivyaktiṁ yathā syāt, tathā virājantīṁ rāgātmikāṁ
bhaktim anusṛtā yā, sā rāgānugocyate ||270||
rāgātmikā—iṣṭe svānukūlya-viṣaye svārasikī svābhāvikī yā parmāviṣṭatā āveśaḥ | atra
āviṣṭatāpadaṁ tad-dhetu-param | tathā cāveśa-janakī-bhūta-prema-maya-tṛṣṇety arthaḥ | sā tṛṣṇā
rāgo bhavet | tan-mayī tad-eka-pracurā tat-prakṛta-vacane mayaṭ | tathā ceṣṭe svārasikāveśa-
janakī-bhūtā yā prema-maya-tṛṣṇā tat-preritā yā mālya-gumphanādi-paricaryā, sā rāgātmiketi
samudāyārthaḥ | evaṁ sati tṛṣṇā-rūpa-rāgasyānusaraṇāsambhave’pi na kṣatir iti bodhyam | sā
rāgātmikā kāma-rūpā kāmena rāga-viśeṣa-svarūpeṇa rūpyate kriyata iti tathā | evaṁ
sambandhena tad-dhetuka-rāga-viśeṣeṇa rūpyate kriyata iti | tathā ca kāma-preritā paricaryā
evaṁ sambandha-preirtā paricaryeti dvividhā rāgātmikety arthaḥ | yadyapi kāma-rūpāyām api
sambandha-viśeṣo’sty eva tathāpi pṛthag-upādānaṁ sambandhānāṁ madhye kāmasya
prādhānya-pratipādanāya | yathā sarvaḥ samāyāti rājā cety atra rājñaḥ sarvāntaḥ-pātitve’pi punas
tasya kathanaṁ prādhānya-pratyupādānārtham ||271-273||
Page 151
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
siddhānta-sarasvatī : yā vraja-vāsi-janādiṣu abhivyaktāṁ suprakāśitāṁ yathā syāt tathā
virājantīṁ śobhamānāṁ rāgātmikāṁ nitya-siddha-vraja-jana-svabhāva-gatāṁ bhaktim anusṛtā
anugatā sā rāgānugocyate (anubhāṣya 2.22.149) ||271||
jāta-ruci-mahā-bhāgavata-guru-mukhāt śrīmad-bhāgavata-padma-purāṇādi-siddha-śāstrād vā tat-
tad-bhāvādi-mādhurye vraja-vāsināṁ śānta-dāsya-sakhya-vātsalya-madhura-rasāśrita-
bhāvādīnāṁ mādhurye śrute śravaṇena anubhūte sati yat yasya dhīḥ buddhiḥ atra iha śāstraṁ
vidhi-vākyaṁ na yuktiṁ vicāraṇaṁ ca na apekṣate parantu svataḥ svabhāvata eva pravartate, tad
eva lobhotpatti-lakṣaṇaṁ rāgodaya-lakṣaṇam (anubhāṣya 2.22.150) ||272||
—o)0(o—
|| 1.2.274-275 ||
tathā hi saptame (7.1.29-30)—
kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ |
āveśya tad aghaṁ hitvā bahavas tad-gatiṁ gatāḥ ||
gopyaḥ kāmād bhayāt kaṁso dveṣāc caidyādayo nṛpāḥ |
sambandhād vṛṣṇayaḥ snehād yūyaṁ bhaktyā vayaṁ vibho || iti ||
śrī-jīvaḥ: kāmād iti | atra svarasata evotpadyamānānāṁ kāmādīnāṁ vidhātum aśakyatvāt tan-
mayīnāṁ katham āpa na vaidhītvam | yaś ca—tasmād vairānubandhena nirvaireṇa bhayena vā |
snehāt kāmena vā yuñjyāt [bhā.pu. 7.1.25] iti liṅ-pratyayaḥ śrūyate | so’pi sambhāvanāyāṁ
sambhavati | tasmāt kenāpy upāyena [bhā.pu. 7.1.31] iti tu abhyanujñā-mātram | yathā yathāvat
tad-gatiṁ tad-rūpaṁ gamyaṁ prāptāḥ | tad-agham iti teṣāṁ madhye yad-dveṣa-bhayayor aghaṁ
bhavati, tad api tad-āveśa-prabhāveṇa hitvety arthaḥ | na tu kāme’pīti mantavyam | dviṣann api
hṛṣīkeśaṁ kim utādhokṣaja-priyāḥ [bhā.pu. 10.29.13] iti tasya kāmasya dveṣādi-gaṇa-pātitām
ullaṅghya stutatvāt ||274||
gopya iti—pūrva-rāgāvasthā jñeyāḥ | evaṁ vṛṣṇy-ādayo’pi ||275||
mukundaḥ: tad-gatiṁ tasya prapañcāgocarāvasthāṁ gatāḥ prāptā vartante | ayam arthaḥ—
caidya-kaṁsādīnāṁ pūrva-janmani bhagavad-dhasta-mṛtyu-prabhāvād veṇavad dveṣa-phala-
naraka-bhogo na, kintu parama-bhoga-prāptiḥ | janma-janmābhyāsād vardhamānena sva-dehādi-
sambandhatayā bhakti-yogād api tīvreṇa dveṣeṇa mano’bhiniveśān muktiḥ | etad api vāco yukti-
mātram | śrī-kṛṣṇa-hasta-mṛtyu-prabhāva eva baky-ādivan mukti-kāraṇam | gopy-ādīnāṁ
svabhāva-siddhaḥ parama-premā janma-līlāyāṁ navīna iva bhāsamāno’bhiniveśa-kāraṇam
antardhāna-līlāpekṣayā tat-prāpakaś cokta iti ||274-275||
viśvanāthaḥ : kāmād iti | atra svayam evotpadyamānānāṁ kāmānāṁ vidhātum aśaktyatvāt tan-
mayīnāṁ katham api na vaidhītvam | yaś ca tasmād vairānubandhena nirvaireṇa bhayena vā |
Page 152
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
snehāt kāmena vā yuñjyād iti liṅ-pratyayaḥ śrūyate | so’pi sambhāvanāyāṁ sambhavati | tathā ca
kāmād ity ādinā mano-yogaḥ sambhavatīty arthaḥ | tasmāt kenāpy upāyena manaḥ kṛṣṇe
niveśayet [bhā.pu. 7.1.31] iti vākyaṁ tu pūrvoktasyānuvāda-param eva, na tu svatantra-vidhi-
vākyam | yathā yathāvad bhaktyā vaidha-bhakti-sādhāraṇa-bhakti-sāmānyena tad-gatiṁ tad-
rūpāṁ gatiṁ gamyaṁ prāpyam iti yāvat, gatāḥ prāptāḥ | tad-agham iti teṣāṁ madhye yad dveṣa-
bhayayor aghaṁ tat tad āveśa-prabhāveṇa hitvety arthaḥ | na tu kāme’py aghaṁ mantavyam |
dviṣann api hṛṣīkeśaṁ kim utādhokṣaja-priyāḥ [bhā.pu. 10.29.13] iti tasya kāmasya dveṣādi-
gaṇa-pātitām ullaṅghya stutatvāt ||274||
gopya iti—na ca nitya-siddhānāṁ gopī-prabhṛtīnāṁ kathaṁ kāmādeḥ prāptir ity ucyate iti
vācyam | kṛṣṇāvatāra-prākaṭya-samaye pūrva-rāgāvatīnāṁ tāsāṁ kāmādhīnānāṁ prāptir
itivivakṣitatvāt | evaṁ vṛṣṇy-ādayo’pi ||275||
—o)0(o—
|| 1.2.276-277 ||
ānukūlya-viparyāsād bhīti-dveṣau parāhatau |
snehasya sakhya-vācitvād vaidha-bhakty-anuvartitā ||
kiṁ vā premābhidhāyitvān nopayogo’tra sādhane |
bhaktyā vayam iti vyaktaṁ vaidhī bhaktir udīritā ||
śrī-jīvaḥ: tad evaṁ bahv-aṅgatve prāpte kāmādi-dvaya-mātrasyopādāne kāraṇāny āha—
ānukūlyeti dvābhyām | śrī-nāradena tu anayor bhīti-dveṣayor upādānaṁ bhaktau
kaimutyopapādanāyaiva | tad uktaṁ—
vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ |
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim || [bhā.pu. 11.5.48] iti |
tathā ca vyākhyātam— sā bhaktiḥ saptama-skandhe bhaṅgyā devarṣiṇoditā [bha.ra.si. 1.2.3] iti |
evam api—
yathā vairānubandhena martyas tan-mayatām iyāt |
na tathā bhakti-yogena iti me niścitā matiḥ || [bhā.pu. 7.1.26] ity uktam |
tad api bhāva-maya-kāmādy-apekṣayā vinimayasya cittāveśa-hetutve’tyanta-nyūnatvam iti
vyañjanārtham eva | yeṣu bhāva-mayeṣu upayeṣu nindito’pi vairānubandhas tad-āveśāya vidhi-
maya-bhakti-yogāc chreṣṭha iti | tan-mayatā hy atra tad-āviṣṭatā | strī-mayaḥ kāmuka itivat |
snehasyeti ayam arthaḥ | pāṇḍavānāṁ yaḥ snehaḥ sa sakhya-maya-rāgātmikāyām eva
paryavasyati—tādṛśa-vyavahāra-śravaṇāt | tathāpy aiśvarya-jñāna-pradhānatvāt teṣāṁ vidhi-
Page 153
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mārge pradhānatvam eva syād iti śuddha-rāgānugāyāṁ nopayogaḥ | yad ca sneha-śabdena
prema-sāmānyam ucyate, tadā tad-viśeṣānabhidhānāt tat-tat-kriyā-nirdhāraṇā-
bhāvenānukaraṇāsambhava ity evam atra rāgānugākhye sādhane tasyopajīvyatvābhāvena
nopayogo vidyata iti | prema-viśeṣe tu vācye sambandha-rūpāyām eva paryavasānāt
punaruktatvam iti ca jñeyam | bhaktyeti pāriśeṣya-prāmāṇyena vaidhatva eva paryavasānāt |
vaidhī bhaktiś cāsya pūrva-janmāni mahad-upāsanā-lakṣaṇā jñeyā | kāmād dveṣād iti pūrva-
padyānusāreṇa pañcatayatve prāpte’py atra ṣaṭtayatvena vyākhyā śrī-svāmy-anurodhenaiva |
vastutas tu sambandhādyaḥ snehas tasmād vṛṣṇayo yūyaṁ cety ekam iti vopadevānusāreṇa
jñeyam | ubhayatra sambandha-snehayor aviśeṣāt | evam eva— katamo’pi na venaḥ syāt
pañcānāṁ puruṣaṁ prati [bhā.pu. 7.1.31] iti suṣṭhu saṅgacchate | puruṣaṁ bhagavantaṁ pratīty
asminn evārthe sārthakatā syād iti ||276-277||
mukundaḥ: evaṁ ṣoḍā svabhāvān mano’bhiniveśa-kāraṇatayā sandarśya kāma-sambandhāv eva
dvidhā rāgātmikayoḥ svarūpe, nānye svabhāvā ity āha—ānukūlyeti dvābhyām | bhayena
niruddha-karaṇād bhīter viparyāsatā premābhidhāyitvād ity atrāpi premṇa aiśya-jñāna-mayatvāt
vaidha-bhakty-anuvartitvaṁ bodhyam | yadā yadā tu śuddha-sambandhātmakaḥ sa udeti | tadā
rāgātmikāyāṁ praviśatīti ca jñeyam | atra rāgānugākhye ||276-277||
viśvanāthaḥ: nanu kāmād dveṣād iti śloke śrī-kṛṣṇa-prāptau rāga-dveṣādīnāṁ bahūnām aṅgatve
prāpte, anyat samam | tad api bhāva-maya-kāma-dveṣādīnāṁ yādṛśātiśaya-cittāveśa-hetutvaṁ
tad-apekṣayā nyūnāveśa-hetutvaṁ vaidha-bhakter iti vyañjanārtham eva | anyat samam | kiṁ
punaḥ sarvair vandyamāno rāgātmikā-bhakti-yoga iti | nanu, bhakti-dveṣayor nirāse’pi tac-
chlokastha-snehaḥ kathaṁ śuddha-rāgātmikā-madhye na gaṇitas tatrāha—snehasyeti | anyat
samam ||276||
bhaktyeti | pāriśeṣya-prāmāṇyena vaidhītve eva paryavasānāt | ato na tasyā apy atra upayoga iti
bhāvaḥ | nāradasyaiśvarya-jñāna-prādhānyāt pūrva-janmani vaidhī-bhaktir eva mahadbhir
upadiṣṭeti jñeyam ||277||
—o)0(o—
|| 1.2.278 ||
yad-arīṇāṁ priyāṇāṁ ca prāpyam ekam ivoditam |
tad brahma-kṛṣṇayor aikyāt kiraṇārkopamā-juṣoḥ ||
śrī-jīvaḥ: atra tad-gatiṁ gatāḥ [bha.ra.si. 1.2.274] ity uktau sandehāntaraṁ nirasyati—yad
arīṇām iti | priyāṇāṁ śrī-gopī-vṛṣṇy-ādīnām | anayoḥ kiraṇārkopamāne brahma-saṁhitā, yathā—
yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṁ
Page 154
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi || (5.40)
śrī-bhagavad-gītā ca—brahmaṇo hi pratiṣṭhāham iti | pratiṣṭhā āśrayaḥ | tathaiva svāmi-ṭīkā ca
dṛśyā | tac ca yuktam | ekasyāpi tasyādhikāri-viśeṣaṁ prāpya sa-viśeṣākāra-bhagavattvenodayād
ghanatvam | nirviśeṣākāra-brahmatvenodayād aghanatvam iti | prabhā-sthānīyatvāt prabhā iti
jñeyam | ata evātmārāmāṇām api bhagavad-guṇenākarṣaṇam upapadyate | viśeṣa-jijñāsā cet śrī-
bhagavat-sandarbho dṛśyaḥ ||278||
mukundaḥ: priyāṇāṁ gopy-ādīnāṁ caturvidha-bhaktānāṁ prāpyam ekam ivoditaṁ bahavas tad-
gatiṁ gatāḥ ity atra ||278||
viśvanāthaḥ: tatra bahavas tad-gatiṁ gatāḥ [bha.ra.si. 1.2.274] ity uktau sandehāntaraṁ
nirasyati—yad arīṇām iti | arīṇāṁ priyāṇāṁ ca prāpyam ekam iva muninā yad uktaṁ, tad
brahma-kṛṣṇayor aikyāt | vastutas tu svarūpa-dvayābhāvena dvayor aikye’pi rasamayasya
kṛṣṇasya mādhuryādhikyād eva brahmaṇaḥ sakāśād ādhikyam asty eva | ata evāreḥ sakāśād api
priyāṇām ādhikyaṁ svayam eva siddham etad evābhinnayor api sūrya-tat-kiraṇayoḥ
kiraṇārkopamāne brahma-saṁhitā, yathā—
yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi || (5.40)
asyārtho, yathā—prabhavato yasya govindasya tad brahma prabhā | brahma kīdṛśam ?
brahmāṇḍa-koṭi-koṭiṣu aśeṣa-pṛthvī-jalādi-vibhūteḥ sakāśād bhinnam | tad api aśeṣa-bhūtam
aśeṣa-vibhūti-svarūpam | niṣkalaṁ kalā aṁśas tad-rahitam | śrī-bhagavad-gītā ca—brahmaṇo hi
pratiṣṭhāham [gītā 14.27] iti | tathaiva svāmi-ṭīkā ca dṛśyā | prabhā-sthānīyatvāt prabheti jñeyam |
ata evātmārāmāṇām api bhagavad-guṇair ākarṣaṇam upapadyate ||278||
—o)0(o—
|| 1.2.279 ||
brahmaṇy eva layaṁ yānti prāyeṇa ripavo hareḥ |
kecit prāpyāpi sārūpyābhāsaṁ majjanti tat-sukhe ||
śrī-jīvaḥ: arīṇāṁ brahma-gatim eva vivṛṇoti—brahmaṇy eveti ||279||
mukundaḥ: arīṇāṁ brahma-gatim eva vivṛṇoti—brahmaṇy eveti | prāyeṇety asya vivaraṇaṁ
kecid ity ardhakena | kecit pūtanādayaḥ tat-sukhe brahma-sukhe ||279||
Page 155
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ: arīṇāṁ brahma-gatim eva vivṛṇoti—arīṇāṁ madhye kecid dhareḥ ripavaḥ
brahmaṇy eva layaṁ yānti | kecic chṛgāla-vāsudevādayaḥ sārūpyābhāsaṁ prāpyāpi tat-sukhe
majjanti ||279||
—o)0(o—
|| 1.2.280 ||
tathā ca brahmāṇḍa purāṇe—
siddha-lokas tu tamasaḥ pāre yatra vasanti hi |
siddhā brahma-sukhe magnā daityāś ca hariṇa hatāḥ ||
śrī-jīvaḥ: atra pūrvasya pramāṇaṁ nibhṛta-marud ity ādy-ardhaṁ vakṣyata ity
abhiprāyeṇottarasyāha tathā ceti | tamasaḥ prakṛteḥ ||280||
mukundaḥ: tamasaḥ prakṛteḥ ||280||
viśvanāthaḥ: atra brahmaṇi laya-prāptānāṁ pramāṇaṁ nibhṛta-marud ity ardha-ślokena
vakṣyate ity abhiprāyeṇa prāpta-sālokyānāṁ pramāṇam āha— tathā ceti | tamasaḥ prakṛteḥ |
siddhā munayaḥ | tathā daityāś ca brahma-sukhe magnāḥ santas tatra vasanti ||280||
—o)0(o—
|| 1.2.281 ||
rāga-bandhena kenāpi taṁ bhajanto vrajanty amī |
aṅghri-padma-sudhāḥ prema-rūpās tasya priyā janāḥ ||
śrī-jīvaḥ: tatra priyāṇāṁ gopīnāṁ viśeṣam āha—rāga-bandheneti ||281||
mukundaḥ: caturṇāṁ madhye śrī-gopīnāṁ śrī-kṛṣṇa-prāptim āha—rāga-bandheneti ||281||
viśvanāthaḥ: tatra gopīnāṁ viśeṣam āha—rāga-bandheneti | tasya priyā janās taṁ bhajanataḥ
santas tad-aṅghri-padma-sudhā vrajanti prāpnuvanti ||281||
—o)0(o—
|| 1.2.282 ||
tathā hi śrī-daśame (10.87.23)—
Page 156
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
nibhṛta-marun-mano’kṣa-dṛḍha-yoga-yujo hṛdi yan
munaya upāsate tad-arayo’pi yayuḥ smaraṇāt |
striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
vayam api te samāḥ sama-dṛśo’ṅghri-saroja-sudhāḥ ||
śrī-jīvaḥ: tatra brahmaṇy eveti padyārdhena rāga-bandheneti padyena ca daśama-stha-śruti-
vākyaṁ tulayati—nibhṛteti | pratiyugmāntaḥsthasyāpi-śabdasya dvayena yugma-dvayaṁ pṛthag
avagamyate | tataś ca hṛdi yad brahmākhyaṁ tattvaṁ munaya upāsate, tad-arayo’pi smaraṇād
yayuḥ | striyaḥ śrī-gopa-sundaryaḥ, tāsām eva tathā prasiddheḥ | tā aṅghri-saroja-sudhās tat-
prema-maya-mādhuryāṇi yayur vayam api sama-dṛśas tābhiḥ sama-bhāvāḥ satyaḥ samās tābhis
tulyatāṁ prāptā vyūhāntareṇa gopyo bhūtvā te tavāṅghri-saroja-sudhā yayimety arthaḥ | artha-
viśeṣas tv asya daśama-ṭippanyāṁ vaiṣṇava-toṣaṇī-nāmnyāṁ dṛśyaḥ | tathā ca bṛhad-vāmana-
purāṇe śrutibhiḥ prārthya-gopikātvaṁ prāptam iti prasiddhiḥ | kārikāyāṁ bhajanta ity ādinā jana-
sāmānya-nirdeśas tu etad-upalakṣaṇatayā kṛtaḥ | tad evaṁ striya ity anena vakṣyamāṇā kāma-
rūpā vayam ity anena kāmānugā ca uṭṭaṅkitā | tad etad-anusāreṇa vṛṣṇy-ādīnām api tat-prāpti-
viśeṣo jñeyaḥ ||282||
mukundaḥ: nibhṛteti | striyas tava nitya-preyasyaḥ śrī-rādhādayaḥ te tavāṅghri-saroja-sukdhās
tadīya-sparśa-mādhuryāṇi yānti, vayam api sama-dṛśaḥ śrīman-nanda-vraja-gopī-bhāvānugata-
bhāvāḥ satyaḥ samās tu tulya-rūpāḥ satyo yayima ||282||
viśvanāthaḥ: tatra brahmaṇy eva layam iti padyārdhena rāga-bandheneti padyena ca saha
daśama-skandha-śruti-vākyaṁ tulayati—nibhṛteti | pratiyugmāntasthasyāpi-śabdasya dvayena
yugma-dvayaṁ pṛthag avagamyate | tataś ca nibhṛtair nitarāṁ dhṛtair arthād dhāraṇādinā
vaśīkṛtair marun-mano’kṣaiḥ karaṇair dṛḍha-yoga-yuktā munayaḥ yad brahmākhyaṁ tattvam
upāsato mātraṁ | prāptau tu sambhāvanā eva, tad-vayo’pi smaraṇād yayuḥ prāpuḥ | uraga-śarīra-
tulye kṛṣṇasya bhuja-daṇḍe viṣakta-dhiyaḥ | anyat samam ||282||
—o)0(o—
|| 1.2.283 ||
tatra kāmarūpā—
sā kāmarūpā sambhoga-tṛṣṇāṁ yā nayati svatām |
yad asyāṁ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ ||
śrī-jīvaḥ: tatra kāma-rūpeti | kāmo’tra sveṣṭa-viṣaya-rāgātmaka-prema-viśeṣatvenāgre
nirūpaṇīyaḥ | tad evāha—seti | sā prasiddhā prema-rūpaivātra kāma-rūpā, na tv anyety arthaḥ | yā
sambhoga-tṛṣṇāṁ prasiddhaṁ kāmam api sva-svarūpatāṁ nayati | tatra prema-rūpatve hetuḥ—
yad asyāṁ kṛṣṇa-saukhyārtham eva kevalam udyama iti ||283||
Page 157
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: sambhoge aṅga-saṅgādau tṛṣṇāṁ sva-sukhābhilāṣaṁ svatāṁ rāgātmikatāṁ, yat yato
hetoḥ ||283||
viśvanāthaḥ: atra kāma-rūpeti | kāmo’tra sveṣṭa-viṣayaka-rāgātmika-prema-viśeṣatvenāgre
nirūpaṇīyaḥ | kāmasya vyakṣyamāṇa-prema-rūpatvam evātrāha—sā prasiddhā prema-rūpaivātra
kāma-rūpā, na tv anya-vidhā iti kāma-rūpāyā lakṣaṇaṁ jñeyam | tasyāḥ kāryam āha—yā
kāmatvena prasiddhāṁ sambhoga-tṛṣṇāṁ svatāṁ svarūpatām arthāt prema-mayatāṁ nayati |
tasyāḥ prema-rūpatve hetuḥ—yad yasmād asyāṁ sambhoga-tṛṣṇāyāṁ satyāṁ kṛṣṇa-
saukhyārtham eva kevalaṁ vraja-sundarīṇāṁ sarvatrodyamaḥ ||283||
—o)0(o—
|| 1.2.284 ||
iyaṁ tu vraja-devīṣu suprasiddhā virājate |
āsāṁ prema-viśeṣo’yaṁ prāptaḥ kām api mādhurīṁ |
tat-tat-krīḍā-nidānatvāt kāma ity ucyate budhaiḥ ||
śrī-jīvaḥ: tad eva darśayati—iyaṁ tv iti | suprasiddhatvaṁ ca—yat te sujāta-caraṇāmburuhaṁ
staneṣu [bhā.pu. 10.31.19] ity ādi tad-vākya-darśanāt | nanv atra kāma-rūpā-śabdena
kāmātmikaivocyate, sā ca kriyaiva, na tu bhāvaḥ | tatas tasyās tṛṣṇāyāḥ svarūpatā-nayane
sāmarthyaṁ na syāt | ucyate—kriyāpīyaṁ mānasa-kriyā-rūpeṇa svāṁśena tatra samarthā syāt, sā
ca matto’sya sukhaṁ syād iti bhāvanā-rūpeti jñeyam | evam eva ca svatānayanaṁ sidhyati ||284||
mukundaḥ: nanu gopyaḥ kāmādityādibhis tāsāṁ prema-viśeṣaḥ kāma-śabdena kathaṁ
nāradādibhir mṛgyate ity atrāha āsām iti ||284||
viśvanāthaḥ: tad eva darśayati—iyaṁ tv iti | nanu tādṛśa-premā kathaṁ śāstra-kāraiḥ kāma-
śabdenocyate ? tatrāha tat tad iti | kāma-janya-tat-tat-krīḍāyā nidānatvāt kāraṇatvād budhaiḥ
kāma-śabdenocyate || 284||
—o)0(o—
|| 1.2.285-287 ||
tathā ca tantre—
premaiva gopa-rāmāṇāṁ kāma ity agamat prathām ||
ity uddhavādayo’py etaṁ vāñchati bhagavat-priyāḥ ||
kāma-prāyā ratiḥ kintu kubjāyām eva sammatā ||
Page 158
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: etāḥ paraṁ tanubhṛtaḥ [bhā.pu. 10.47.58] ity anusṛtya tatra hetum āha itīti | etam
etādṛśena kāntatvābhimāna-rūpeṇa bhāvenopalakṣito yaḥ premātiśayas tam eveti jñeyam |
tādṛśena viśiṣṭaṁ tam iti tu na jñeyam | mumukṣu-mukta-bhaktānām aikamatye bhāva-bheda-
vyavasthānupapatteḥ | tādṛśa-premātiśaya-prāpakaṁ tad-bhāvaṁ vinaiva hi tat-premātiśayaṁ
vāñchatīty evoktvā tat-prāptir nābhimateti ||286||
kāma-prāyeti yat te sujāta [bhā.pu. 10.31.19] ity ādi śuddha-prema-rīty-adarśanāt | pratyuta
uttarīyāntam ākṛṣya [bhā.pu. 10.42.9] ity ādi-kāma-rīti-mātra-darśanāt | tathāpi ratis tad-
upādhitayāṁśena jñeyā ||287||
mukundaḥ: prathāṁ khyātim ||285|| iti sambhoga-tṛṣṇāyāḥ svatānayanād dhetoḥ ||286|| kāma-
prāyā sambhogecchā-bahulā | sākṣāt kṛṣṇāt sukhābhilāṣo ratyā na virudhyeta | ataḥ kāma-prāyeti
rater viśeṣaṇaṁ kubjāyām eva, na tu kāma-śabda-bhramāt tāsv ity arthaḥ ||287||
viśvanāthaḥ: etāḥ paraṁ tanubhṛtaḥ [bhā.pu. 10.47.58] iti daśamastha-padyam anusṛtya
kāmasya prema-rūpatve hetum āha itīti | iti hetor bhagavat-priyā uddhavādayo’pi ||286||
kāma-prāyeti yat te sujāta [bhā.pu. 10.31.19] ity-ādi-śuddha-prema-rīty-adarśanāt | pratyuta
uttarīyāntam ākṛṣya [bhā.pu. 10.42.9] ity ādi-kāma-rīti-mātra-darśanāt | tathāpi ratiḥ kṛṣṇa-
viṣayakatvād aṁśena jñeyā ||287||
—o)0(o—
|| 1.2.288 ||
tatra sambandha-rūpā—
sambandha-rūpā govinde pitṛtvādy-ābhimānitā |
atropalakṣaṇatayā vṛṣṇīnāṁ bvallavā matāḥ |
yadaiśya-jñāna-śūnyatvād eṣāṁ rāge pradhānatā ||
śrī-jīvaḥ: pitṛtvādy-abhimāniteti tat-prabhava-rāga-preritety arthaḥ | sambandhād vṛṣṇayaḥ
[bha.ra.si. 1.2.275] ity atra | vṛṣṇīnām upalakṣaṇatayā ye bvallavāḥ prāptās ta eva ajahal-
lakṣaṇayā matāḥ | aṭ-kupvāṅ-num vyavāye’pi [pāṇ 8.4.2] iti sūtre yathā numa
upalakṣaṇatvenānusvāra-mātraṁ gṛhyate, tadvad iti bhāvaḥ | tatra hetum āha—yad iti | eṣāṁ
bvallavānām ||288||
mukundaḥ: pitṛtvādy-abhimānitā—ahaṁ govindasya pitā, ādi-śabdāt sakhā dāsa ity
abhimānitvam | lālanādayas tv anubhāvāḥ | atra sambandhād vṛṣṇayaḥ [bha.ra.si. 1.2.275] ity atra
vṛṣṇīnām upalakṣaṇatayā ye bvallavāḥ prāptās ta eva ajahal-lakṣaṇayā matāḥ | aṭ-kupvāṅ-num
vyavāye’pi [pāṇ 8.4.2] iti sūtre yathā numa upalakṣaṇatvenānusvāra-mātraṁ gṛhyate, tadvad iti
Page 159
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
bhāvaḥ | yad yasmāt | eṣāṁ bvallavānāṁ rāge pradhānatā vṛṣṇibhyaḥ śreṣṭhyam | vṛṣṇīnāṁ
sambandhasyaiśya-jñānena madhye madhye āvaraṇāt ||288||
viśvanāthaḥ: atropalakṣaṇatayeti sambandhād vṛṣṇayaḥ [bha.ra.si. 1.2.275] ity atra vṛṣṇīnām
upalakṣaṇatayā bvallavā matāḥ prāptāḥ | atra vṛṣṇi-padasya vṛṣṇi-bvallavobhaya-para-
lakṣaṇāyāṁ bījam āha—yad iti | ayaṁ bhāvaḥ—bhaktyā vayam ity atra pāriśeṣyād vaidhī-bhaktir
eva vyākhyātā | tad-vyatirikta-bhaktau vaktum ucitāyāṁ prathamato yathā rāga-viśeṣa-
kāmātmikānām udāharaṇe pradhānatvāt gopya uktās tathaiva rāga-viśeṣasya sambandhasyāpy
udāharaṇe pradhānatvād bvallavā niveśanīyāḥ | anyathā krama-bhaṅgo nyūnatāpattiś ca ||288||
—o)0(o—
|| 1.2.289 ||
kāma-sambandha-rūpe te prema-mātra-svarūpake |
nitya-siddhāśrayatayā nātra samyag vicārite ||
śrī-jīvaḥ: prema-mātraṁ svarūpaṁ kāaraṇaṁ yayoḥ | nitya-siddhāḥ śrī-vrajeśvarādaya eva
āśrayā mūla-sthānāni yayos tayor bhāvas tattā tayā hetunā | atra sādhana-prakaraṇe, na samyag
vicārite kintu tat-prakaraṇa eva vicārayiṣyate ity arthaḥ ||289||
mukundaḥ: svarūpam ātmā nitya-siddhāḥ śrī-rādhādayaḥ śrī-nandādayaś ca | atra sādhana-
prakaraṇe ||289||
viśvanāthaḥ: nanu, kāma-sambandhayor bahavo bhedāḥ santi | teṣāṁ bhedaḥ kathaṁ noktas
tatrāha—kāmeti | te dve kāma-sambandha-rūpe prema-mātra-svarūpike prema-mātra-svarūpaṁ
yayos tathābhūte | nitya-siddhāḥ śrī-vrajeśvarādaya evāśrayā mūla-sthānāni yayos tayor bhāvas
tattā tayā hetunā | atra sādhana-prakaraṇe na samyag vicārite, kintu tat-prakaraṇa eva
vicaryiṣyete ity arthaḥ ||289||
—o)0(o—
|| 1.2.290-291 ||
rāgātmikāyā dvaividhyād dvidhā rāgānugā ca sā |
kāmānugā ca sambandhānugā ceti nigadyate ||
tatra adhikārī—
rāgātmikāika-niṣṭhā ye vraja-vāsi-janādayaḥ |
teṣāṁ bhāvāptaye lubdho bhaved atrādhikāravān ||
Page 160
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ: rāgātmikaika-niṣṭhā | atra eka-śabdena mahima-jñāna-bhidyamāna-snehā dvārakādi-
nitya-siddha-bhaktā nirastāḥ ||291||
viśvanāthaḥ: prasaṅgato rāgātmikāyā lakṣaṇam uktvā prastutāyā rāgānugāyā lakṣaṇam āha—
rāgātmikāyā iti | rāgātmikā-bhaktau eka-niṣṭhā yeṣāṁ teṣāṁ vraja-vāsināṁ śrī-kṛṣṇe yo bhāvas
tat-sajātīya-bhāvāptaye lubdha ity arthaḥ ||291||
—o)0(o—
|| 1.2.292 ||
tat-tad-bhāvādi-mādhurye śrute dhīr yad apekṣate |
nātra śāstraṁ na yuktiṁ ca tal-lobhotpatti-lakṣaṇaṁ ||
śrī-jīvaḥ: tat-tad-bhāvādi-mādhurye śrī-bhāgavatādiṣu siddha-nirdeśa-śāstreṣu śrute śravaṇa-
dvārā yat kiṁcid anubhūte sati yac chāstraṁ vidhi-vākyaṁ nāpekṣate | yuktiṁ ca, kintu
pravartata evety arthaḥ | tad eva lobhotpatter lakṣaṇam iti ||292||
mukundaḥ: tat-tad-bhāvasya ādi-grahaṇād rūpa-guṇādeś ca mādhurye śrī-kṛṣṇa-sarvendriya-
prīti-hetutve śrute śrī-bhāgavatādiṣu tad-artha-maya-rasika-bhakta-kṛta-tat-tal-līlādy-ātmaka-
grantheṣu ca śravaṇa-dvārā yat kiṁcid anubhūte sati | śruta iti prācuryād uktiḥ |
sambhogecchāmayyāṁ kāmānugāyāṁ śrī-mūrti-mādhurī-darśanam api jñeyam | yad apekṣate
atrāpekṣaṇe śāstraṁ vidhi-vākyaṁ yuktim anukūla-tarkaṁ ca nāpekṣate | tac-chāstra-yukti-
nirapekṣa-tat-tad-bhāvādi-mādhuryābhilaṣaṇaṁ lobhotpatter lakṣaṇam ity arthaḥ ||292||
viśvanāthaḥ: tat-tad-bhāvādi-mādhurye śrī-bhāgavatādi-prasiddhāvatāra-līlā-varṇana-maya-
śāstra-sāmānye śrute śravaṇa-dvārā yat kiṁcid anubhūte sati yac chāstraṁ vidhi-vākyaṁ
nāpekṣate | yuktiṁ ca na, kintu pravartata evety arthaḥ | tad eva lobhotpatter lakṣaṇam
anumāpakaṁ tādṛśa-hetu-jñānād eva lobhotpattir anumīyate ity arthaḥ | na tv atra lakṣaṇaṁ
lobhotpatteḥ svarūpam iti vyāhyātuṁ śakyaṁ śāstra-yuktāpekṣā-bhāvasya svarūpatvābhāvāt ||
292||
—o)0(o—
|| 1.2.293 ||
vaidha-bhakty-adhikārī tu bhāvāvirbhavanāvadhi |
atra śāstraṁ tathā tarkam anukūlam apekṣate ||
Page 161
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: nanu, rāgānugādhikāriṇo rāgātmikānugāmitvāt niravadhir eva tādṛśī bhaktiḥ, vaidha-
bhakty-adhikāriṇas tu kim avadhir vaidhī bhaktis tatrāha vaidha-bhaktīti | bhāvo ratiḥ | tad uktaṁ
śrī-bhagavatā—na mayy ekānta-bhaktānāṁ guṇa-doṣodbhavā guṇāḥ [bhā.pu. 11.20.36] iti ||293||
mukundaḥ: na vyākhyātam |
viśvanāthaḥ: atra sādhana-prakaraṇe vaidha-bhakty-adhikārī tu bhāvasya rater āvirbhāva-
paryantaṁ śāstraṁ tathānukula-tarkaṁ cāpekṣate | raty-uttaraṁ tu nāpekṣate | rāga-bhaktau tu
prathama-pravṛttim ārabhya lobhotpattau kadāpi nāpekṣate iti mahān utkarṣaḥ | kintu yatra lobho
jātas tat-prāpty-arthaṁ śāstrādy-anusandhānam | evaṁ śāstrokta-sādhanānusandhānaṁ cāvaśya-
kartavyam eva ||293||
—o)0(o—
|| 1.2.294-296||
kṛṣṇaṁ smaran janaṁ cāsya preṣṭhaṁ nija-samīhitam |
tat-tat-kathā-rataś cāsau kuryād vāsaṁ vraje sadā ||
sevā sādhaka-rūpeṇa siddha-rūpeṇa cātra hi |
tad-bhāva-lipsunā kāryā vraja-lokānusārataḥ ||
śravaṇotkīrtanādīni vaidha-bhakty-uditāni tu |
yāny aṅgāni ca tāny atra vijñeyāni manīṣibhiḥ ||
śrī-jīvaḥ: atha rāgānugāyāḥ paripāṭīm āha kṛṣṇam ity ādinā | sāmarthye sati vraje śrīman-nanda-
vrajāvāsa-sthāne śrī-vṛndāvanādau śarīreṇa vāsaṁ kuryāt | tad-abhāve manasāpīty arthaḥ ||294||
sādhaka-rūpeṇa yathāvasthita-dehena | siddha-rūpeṇa antaś-cintitābhīṣṭa-tat-sevopayogi-dehena |
tasya vrajasthasya nijābhīṣṭasya śrī-kṛṣṇa-preṣṭhasya yo bhāvo rati-viśeṣas tat-lipsunā | vraja-
lokās tv atra kṛṣṇa-preṣṭha-janās tad-anugatāś ca tad-anusārataḥ ||295|| vaidha-bhakty-uditāni sva-
sva-yogyānīti jñeyam ||296||
mukundaḥ: atha rāgānugāṅgāny āha kṛṣṇam iti tribhiḥ | kṛṣṇasya viśeṣaṇaṁ preṣṭhaṁ, jñānasya
ca nija-samīhitam iti | [nija-samīhitam iti kṛṣṇa-taj-janayor viśeṣaṇam iti kvacit] vraje śrīman-
nanda-vrajāvāsa-sthāne śrī-vṛndāvanādau ca śarīreṇa vāsaṁ kuryāt sādhaka-rūpeṇa vraje, anyatra
vā sthitena dehena | siddha-rūpeṇa manaś-cintita-svābhīṣṭa-tat-sevopayogi-dehena atra hi vraja
eva, na tu yatra sthitas tatra nija-samīhita-kṛṣṇa-janasya yo bhāvaḥ kāma-sambandha-rūpaḥ taṁ
lipsunā prāptum icchunā vraja-lokānusārataḥ vraja-jana-sevānugatety arthaḥ | yāni vaidha-
bhakty-uditāni śravaṇotkīrtanādīni tāni ca manīṣibhir iti sva-svabhāva-poṣakāṇy eva vicārya
kāryāṇīty arthaḥ | ca-kāro’nvācaye ||294-6||
viśvanāthaḥ: atha rāgānugāyāḥ paripāṭīm āha—kṛṣṇam ity ādinā | preṣṭhaṁ sva-priyatamaṁ
kiśoraṁ nanda-nandanaṁ smaran evam asya tādṛśa-kṛṣṇasya bhakta-janam | atha ca svasya
Page 162
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
samyag-īhitaṁ sva-samāna-vāsanam iti yāvat | tathā ca tādṛśaṁ janaṁ smaran vraje vāsaṁ
kuryāt | sāmarthye sati śrīman-nanda-vrajāvāsa-sthāne śrī-vṛndāvanādau śarīreṇa vāsaṁ kuryāt |
tad-abhāve manasāpīty arthaḥ ||294||
sādhaka-rūpeṇa yathāvasthita-dehena | siddha-rūpeṇa antaś-cintitābhīṣṭa-tat-sevopayogi-dehena |
tasya vrajasthasya nijābhīṣṭasya śrī-kṛṣṇasya yo bhāvo rati-viśeṣas tal-lipsunā | vraja-lokās tv atra
kṛṣṇa-preṣṭha-janā śrī-rādhā-lalitā-viśākhā-śrī-rūpa-mañjary-ādyās tad-anugatāḥ śrī-rūpa-
sanātana-gosvāmi-prabhṛtayaś ca teṣām anusārataḥ | tathā ca, siddha-rūpeṇa mānasī-sevā śrī-
rādhā-lalitā-viśākhā-śrī-rūpa-mañjary-ādīnāṁ anusāreṇa kartavyā | sādhaka-rūpeṇa kāyiky-ādi-
sevā tu śrī-rūpa-sanātanādi-vraja-vāsi-janānām anusāreṇa kartavyety arthaḥ | etena vraja-loka-
padena vraja-stha-śrī-rādhā-candrāvaly-ādyā eva grāhyāḥ | tāsām anusāreṇaiva sādhaka-dehena
kāyiky-ādi-sevāpi kartavyā | evaṁ sati tābhir guru-pādāśrayaṇaikādaśī-vrata-śālagrāma-tulasī-
sevādayo na kṛtāḥ | tad-anugatair asmābhir api na kartavyā ity ādhunika-sauramya-matam api
nirastam | ata eva śrī-jīva-gosvāmi-caraṇair apy asya granthasya ṭīkāyāṁ durgama-saṅgamanī-
nāmnyāṁ tathaivoktam | tad yathā—vraja-lokās tv atra kṛṣṇa-preṣṭha-janās tad-anugatāś ca tad-
anusārataḥ ||295||
śravaṇotkīrtanādīni | guru-pādāśrayaṇādīni tv ākṣepa-labdhāni | tāni vinā vraja-lokānugatyādikaṁ
kim api na siddhyed ity arthaḥ | manīṣibhir iti manīṣayā vimṛśyaiva svīya-bhāva-samucitāny eva
tāni kāryāṇi | na tu tad-viruddhāni | tāni cārcana-bhaktāv ahaṅgrahopāsana-mudrā-nyāsa-
dvārakā-dhyāna-rukmiṇy-ādi-pūjanāni āgama-śāstra-vihitāny api naiva kāryāṇi | bhakti-
mārge’smin kiñcit kiñcid aṅga-vaikalye’pi doṣābhāva-śravaṇāt | yad uktam ekādaśe—
yān āsthāya naro rājan na pramādyeta karhicit |
dhāvan nimīlya vā netre na skhalen na pated iha || [bhā.pu. 11.2.35]
na hy aṅgopakrame dhaṁso mad-dharmasya [bhā.pu. 11.29.20] ity ādi ||296||
siddhānta-sarasvatī : kṛṣṇaṁ ca asya kṛṣṇasya preṣṭhaṁ priyatamaṁ nija-samīhitaṁ
nijābhīṣṭaṁ janaṁ ca smaran asau sādhakaḥ tat-tat-kathā-rataḥ tat-tad-rasocita-kathānuraktaḥ san
sadā nitya-kālaṁ vraje nandanandana-sevāmaya-vṛndāvane vāsaṁ kuryāt | sthūla-śarīre
manasāpi vā nitya-nivāsaṁ sthāpayet | kṛṣṇa-bhajana-vihīnasya prākṛta-viṣaya-bhoga-
vimūḍhasya dhāma-vāsaḥ kadāpi na bhavati, parantu nitya-bhajana-śīlasya laukika-dṛṣṭyā
anyatrāvasthāne’pi aharahaḥ nitya-dhāma-vāsa eva syād iti bhāvārthaḥ (anubhāṣya 2.22.155) ||
294||
atra rāgānugā-bhakti-sādhane tad-bhāva-lipsunā tat tasya vraja-sthitasya nijābhīṣṭasya kṛṣṇa-
preṣṭhasya guroḥ yaḥ bhāvaḥ tasya lipsunā tad-anugamanena nijāyattīkartum icchunā sādhaka-
rūpeṇa sādhaka-śarīre kīrtanākhya-bhakty-āśritena siddha-rūpeṇa svarūpa-siddhau nitya-
sevanopayogi-mānasa-dehena ca vraja-lokānusārataḥ tad-anurāgi-vraja-janānugatyena sevā hi
kāryā karaṇīyā (anubhāṣya 2.22.153) ||295||
Page 163
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.2.297 ||
tatra kāmānugā—
kāmānugā bhavet tṛṣṇā kāma-rūpānugāminī ||
śrī-jīvaḥ: kāma-rūpānugāminī tṛṣṇā tad-ātmikā bhaktiḥ kāmānugā bhavet ||297||
mukundaḥ: kāma-rūpā yā sambhoga-tṛṣṇāṁ svatāṁ nayatīty uktā, tasyā anugāminī tṛṣṇā
kāmānugā bhavet ||297||
viśvanāthaḥ: kāmeti | kāma-rūpānugāminī tṛṣṇā kāmānugā bhaved ity anvayaḥ | atra pūrva-
vyākhyāta-kāma-rūpāpadasya kāma-preritākriyāparatvād atrāpi sādhaka-bhakta-niṣṭha-tṛṣṇā-
padasya kāma-maya-tṛṣṇā-prerita-kriyā-paratvaṁ vācyam | tathā ca vraja-sundarī-niṣṭha-kāma-
preritā yā kriyā tasyā anugāminī anusāriṇī yā sādhaka-bhakta-niṣṭha-kāma-maya-tṛṣṇā-preritā
paricaryā-mayī, sā kāmānugā bhaktiḥ | kriyā cātra dvividhā—bhāvanā-mayī mānasī, paricaryā-
mayī bahir indriya-vyāpāra-rūpā ca | na ca vraja-sundarīṇāṁ kriyānusāreṇaiva kriyāyāḥ sādhaka-
bhaktasya kartavyatvena vihite tat kathaṁ tābhiḥ kriyamāṇā sūrya-pūjā śuddha-bhaktair na
kriyate ? yadi ca kriyate tadā bhakteḥ śuddhatva-hāniḥ ? kathaṁ vā tābhir na kṛtam | atha ca
mahānubhavaiḥ śrī-rūpa-gosvāmi-prabhṛtibhiḥ kṛtaṁ vandanaikādaśy-ādi-vrataṁ sādhaka-
bhaktaiḥ kriyata iti vācyam | anugāminī anusāriṇīty evārtho, na tv anukāriṇīti vyākhyātatvāt |
tathā ca tāsāṁ matasyānukūlyenānusaraṇa-mātraṁ, na tu sāmastyena kartavyatvam | yathā
vedāntam ālambya yuktyādibhiḥ svenaivādhikatayā kriyamāṇā vyākhyā vedāntānusāriṇīty
ucyate | etena pūrvavad ādhunika-sauramya-matam api nirastam iti jñeyam ||297||
—o)0(o—
|| 1.2.298 ||
sambhogecchā-mayī tat-tad-bhāvecchātmeti sā dvidhā ||
śrī-jīvaḥ: sambhogecchā-mayī kāma-prāyānugā jñeyā tat-tad-bhāvecchātmeti—tasyās tasyā nija-
nijābhīṣṭāyā vraja-devyā yo yo bhāvas tad-viśeṣas tatra yā icchā saivātmā pravartika yasyāḥ seti
mukhya-kāmānugā jñeyā | tathā ca darśitaṁ striya uragendra-bhoga [bhā.pu. 10.87.23] ity ādi ||
298||
mukundaḥ: sambhogaḥ śrī-kṛṣṇena saha taṁ sukhayitum aṅga-saṅgādy-anubhāvako rādhādi-
yūtheśvarīṇāṁ yaḥ prema-viśeṣas tad-icchā-mayī tad-abhilāṣāyā tat-tad-bhāvecchātmā tasyās
tasyā lalitā-padmādi-vraja-devyā bhāvo rādhā-candrāvaly-ādīnāṁ kṛṣṇenāṅga-saṅgādau
Page 164
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sāhāyyena sva-sukhātiśaya-mananāt nāyakayor ākarṣako yo bhāva-viśeṣas tasminn abhilāṣa-
svarūpā ||298||
viśvanāthaḥ: sambhogecchāmayī yūtheśvarīvat svātantryeṇa śrī-kṛṣṇena saha sambhogecchā-
preritā pūrvokta-dvividha-kriyety arthaḥ | udāharaṇaṁ, yāthā śāstre candrakānti-prabhṛtayaḥ | tat-
tad-bhāvecchātmiketi tasyās tasyā nijābhīṣṭāyā vraja-sundaryā yo bhāvaḥ śrī-kṛṣṇa-viṣaye bhāva-
viśeṣas tasyāsvādane’tra yā icchā saivātmā pravartikā yasyāḥ seti | iyaṁ pūrvataḥ śreṣṭhā
mukhya-kāmānugā jñeyā ||298||
—o)0(o—
|| 1.2.299 ||
keli-tātparyavaty eva sambhogecchā-mayī bhavet |
tad-bhāvecchātmikā tāsām bhāva-mādhurya-kāmitā ||
śrī-jīvaḥ: sambhogo’tra samprayogaḥ | kelir api sa eva, bhāva-mādhuryasya kāmitā yasyāṁ sā ||
299||7
mukundaḥ: ete vyākhyāyete—kelīti | keli-tātparyam asty asyāṁ tṛṣṇāyām iti keli-tātparyavatī
nāyikā-bhāvābhilāṣa-svarūpety arthaḥ | eva-kāro nirdhāraṇe | tat-tad-bhāvecchātmeti—asyās tad-
bhāvecchātmikety anuvādaḥ | tāsāṁ sakhī-svarūpāṇāṁ vraja-devīnām ||299||
viśvanāthaḥ: sambhogo’tra samprayogaḥ | kelir api sa evety āha—keli-tātparyavatī kriyā eva
sambhogecchā-mayī bhaved ity arthaḥ | tāsāṁ śrī-kṛṣṇena saha bhāva-mādhuryasyāsvādane
kāmitā kāmanā yasyāḥ sā tat-tad-bhāvecchātmikā ||299||
—o)0(o—
|| 1.2.300 ||
śrī-mūrter mādhurīṁ prekṣya tat-tal-līlāṁ niśamya vā |
tad-bhāvākāṅkṣiṇo ye syus teṣu sādhanatānayoḥ |
purāṇe śruyate pādme puṁsam api bhaved iyam ||
śrī-jīvaḥ: śrī-mūrteḥ śrī-kṛṣṇa-pratimāyāḥ mādhurīṁ tat-preyasībhir api pratimā-rūpābhiḥ saha
līlādi-mādhurya-viśeṣaṁ prekṣya, tasyās tat-tad-bhāvādi-mādhuryaṁ niśamyeti śrutvā, kevalaṁ
śravaṇaṁ yat pūrvam uktaṁ tatra tu tasyāḥ prekṣaṇe’pi tasya śravaṇasya sāhāyyam avaśyaṁ
7
mādhava-mahotsave (3.116) tu candrakānte śrī-rādhā-vibhūtitvam uktam, yathā—
rādhe purā nija-vibhūtija-candrakānti-saṁjñe sa-mādhavam ṛcaṁ pariśiṣṭa-gīte |
kṛṣṇo niśamya tad atīva nija-pratīkṣyaṁ, niśvasya sa-smitam athāvadad evam astu ||
Page 165
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mṛgyata ity abhipretaṁ, yad vinā mūla-tat-tad-rūpa-līlādy-asphūrteḥ | tat-tal-līlā-śravaṇaṁ tu tat-
tat-prekṣaṇaṁ vināpi kārya-karam ity āha—tad iti | anayor dvividha-kāmānugayoḥ | teṣu
sādhanatā | ata eva tayor adhikāriṇa ity arthaḥ ||300||
mukundaḥ: anayor lobhotpatter dvividhaṁ kāraṇaṁ darśayann adhikāriṇa āha—śrī-mūrter iti |
tat-tal-līlāṁ tāṁ tāṁ prasiddhāṁ pūrvānurāga-rāsādikāṁ līlām | tāsāṁ nāyikātva-sakhītvābhyāṁ
dvividhānāṁ vraja-devīnāṁ bhāvayoḥ kāṅkṣiṇo lobhino ye syus teṣu anayoḥ sambhogecchāmayī
tat-tad-bhāvecchātmeti dvividha-kāmānugayoḥ krameṇa sādhanatā, te anayoḥ sādhanādhikāriṇa
ity arthaḥ | nanu śrī-mūrter mādhurīṁ dṛṣṭvā lubdha-strīṇāṁ sambhogecchā-mayī syāt | puṁsāṁ
tu syān na vety ata āha—purāṇa iti | iyaṁ sambhogecchā-mayī ||300||
viśvanāthaḥ: śrī-mūrteḥ śrī-kṛṣṇa-pratimāyā mādhurīṁ prekṣya | evaṁ tat-preyasībhir api
pratimā-rūpābhiḥ saha śāstre śruta-līlādi-mādhuryam apy anubhūya ca | tasmāt tat-tad-bhāvādi-
mādhurye śrute dhīr yad apekṣate iti hi pūrva-granthe yat kevalaṁ śravaṇa-mātram uktam | tatra
śrī-mūrter darśane’pi śravaṇasya sāhāyyam avaśyaṁ mṛgyata ity abhipretam | śravaṇaṁ vinā
mūla-bhūta-tat-tad-rūpa-līlādy-asphūrteḥ | tat-tal-līlā-śravaṇaṁ tu śrī-mūrti-prekṣaṇaṁ vināpi
kārya-karam ity āha—tat-tal-līleti | anayor dvividha-kāmānugayos teṣu sādhanatā | ata eva te janā
dvividha-kāmānugā-bhakter adhikāriṇa ity arthaḥ ||300||
—o)0(o—
|| 1.2.301-2 ||
yathā—
purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ |
dṛṣṭvā rāmaṁ hariṁ tatra bhoktum aicchan suvigraham ||
te sarve strītvam āpannāḥ samudbhūtāś ca gokule |
hariṁ samprāpya kāmena tato muktā bhavārṇavāt ||
śrī-jīvaḥ: pureti | maharṣayo’tra śrī-gokula-stha-śrī-kṛṣṇa-preyasy-anugata-vāsanāḥ ta eva sarva
ity arthaḥ | te ca rāmaṁ dṛṣṭvā tato’pi sundara-vigrahaṁ hariṁ śrī-kṛṣṇam bhāvy-avatāram api
tat-pratipādaka-śāstre vidvat-prasiddhaṁ gokule preyasyo bhūtvā upabhoktum aicchan manasā
varaṁ vavṛṇvate sma | te ca kalpa-vṛkṣād iva tasmād avacanenaiva varaṁ labdhvā deśāntara-
gopīnāṁ garbhe strītvam āpannāḥ | sarvatra gokula-nāmnāti-vikhyāte śrīman-nanda-gokule
kathañcit tābhya evāgatābhyaḥ samutpannā hariṁ tato’pi manoharaṁ śrī-kṛṣṇam eva kāmena
saṅkalpa-mātreṇa samprāpya tatas tad-anantaram eva muktā bhavārṇavād iti | antar-gṛha-gatāḥ
kāścid ity ādi rītyā jñeyam ||301-2||
mukundaḥ: rāmaṁ dṛṣṭvā tato’pi suvigrahaṁ hariṁ svopāsyaṁ śrī-kṛṣṇaṁ bhoktum aicchan |
rāma-darśanāt śrī-kṛṣṇe udbuddha-ratitvāt suṣṭhu riraṁsām akurvan, te sarve strītvaṁ strī-
bhāvaṁ sambhogecchātmakaṁ premāṇam āpannāḥ sādhana-vaśāt prāptāḥ santo gokule
samutpannā gopyo jātāḥ | kāmena śrī-rādhādi-gokula-devī-saṅgāt kām api mādhurīṁ
Page 166
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
prāptenānurāgādi-prema-viśeṣeṇa hariṁ samprāpya pūrva-dehān tyaktvā śrī-kṛṣṇa-bhoga-yogya-
śarīrāḥ satyaḥ prapañcāgocare gokula-prakāśe manoratha-pūrtyā prāpya bhavārṇavāt
bhavārṇavaṁ prapañcā-gocaratvaṁ parityajya muktāḥ paramānandaṁ prāptā vartanta ity arthaḥ |
atredaṁ pratipadyate—sādhanena premaiva prāyo bhavati | premṇa eva vilāsatvād vairalyāt
sādhakeṣv api | atra snehādayo bhāvā vivicya na hi śaṁsitāḥ || [bha.ra.si. 1.4.19] iti
vakṣyamāṇatvāt | tena gokule janmaiva, na tu tasya samyak prāptiḥ | sā tu śrī-kṛṣṇa-tat-priyāṇāṁ
kṛpayā saṅgādi-jātānurāgādinaiva | tathaikādaśe ca—
kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ |
ye’nye mūṭha-dhiyo nāgāḥ siddhā mām īyur añjasā || [bhā.pu. 11.12.8] iti |
asyārthaḥ—gopyo yāḥ premṇā jātās tāḥ kevalena bhāvena kṛṣṇa-kṛpayā saṅādi-jātānurāgādi-
rūpeṇa prema-viśeṣaṇena siddhā mām īyuḥ prapañcāgocare gokule māṁ prāptāḥ santi |
gavādayas tu yathocita-premṇeyur iti | duḥsaha-preṣṭha [bhā.pu. 10.29.10] ity ādi daśama-gata-
śloka-dvaye caitad eva spaṣṭam ||301-2||
viśvanāthaḥ: pureti | maharṣayo’tra śrī-gokula-stha-śrī-kṛṣṇa-preyasy-anugata-vāsanā jñeyāḥ | te
ca rāmaṁ dṛṣṭvā tato’pi sundara-vigrahaṁ hariṁ śrī-kṛṣṇam āgamy-avatāram api tat-
pratipādaka-śāstre prasiddhaṁ taṁ gokule preyasyo bhūtvā upabhoktum aicchan | śrī-
raghunātha-nikaṭe manasā tādṛśaṁ varaṁ vṛṇvate sma | te ca munayaḥ kalpa-vṛkṣād iva
raghunāthād avacanenaiva varaṁ labdhvā deśāntare gopīnāṁ garbhe strītvam āpannāḥ | sarvatra
gokula-nāmnāti-vikhyāte śrīman-nanda-gokule kathañcit tābhya evāgatābhyaḥ samyag utpannā
hariṁ śrī-kṛṣṇam eva kāmena saṅkalpa-mātreṇa samprāpya tatas tad-anantaram eva muktā
bhavārṇavāt prākṛtatvāṁśāt | ata eva rāsa-krīḍāyām antar-gṛha-niruddhā nirodha-janya-
viraheṇaiva teṣāṁ prākṛtatvāṁśo gataḥ | asya viśeṣa-vyākhyā tu daśama-ṭippanyāṁ draṣṭavyā |
idaṁ tu bhaktir ananuṣaṅgitaṁ phalam ||301-2||
—o)0(o—
|| 1.2.303 ||
riraṁsāṁ suṣṭhu kurvan yo vidhi-mārgeṇa sevate |
kevalenaiva sa tadā mahiṣītvam iyāt pure ||
śrī-jīvaḥ: ya iti puṁliṅgatvena nirdeśo jana-mātra-vivakṣayā, strī vā pumān vety arthaḥ |
riraṁsāṁ kurvann iti, na tu śrī-vraja-devī-bhāvecchāṁ kurvann ity arthaḥ | kintu suṣṭhu iti
mahiṣīvad bhāva-spṛṣṭatayā kurvan | na tu sairindhrīvat tad-aspṛṣṭatayety arthaḥ | vidhi-mārgeṇeti
vallavī-kāntatva-dhyāna-mayena mantrādināpi, kim uta mahiṣī-kāntatva-dhyāna-mayenety arthaḥ
| kevaleneti—vrajādi-sambandha-lipsā-grahaṁ vinety arthaḥ | mahiṣītvaṁ tad-vargānugāmitvam
iyād iti | śrīmad-daśākṣarādāv apy āvaraṇa-pūjāyāṁ tan-mahiṣīṣv eva tasyātyādarād iti bhāvaḥ |
tadeti kadācid vilambenaiva, na tu rāgānugavac chaigryeṇety arthaḥ ||303||
Page 167
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: riraṁsāṁ śrī-nandanandana-sukhārthaṁ ramaṇecchāṁ suṣṭhu kurvann ity anena
siddha-rūpeṇa rāgānugayā vraje sevā suṣṭhu darśitā | vidhi-mārgeṇeti—sādhaka-rūpeṇa vaidha-
bhaktyeti | kevaleneti—rāgānugā-miśreṇa cet tadā mathurāyāṁ mahiṣītvam iti bhāvaḥ | abhilāṣe
saty api yathocita-sādhanennaiva tat-prāptir iti darśitam | yad-vāñchayā śrīr lalanācarat tapo
vihāya kāmān suciraṁ dhṛta-vratā [bhā.pu. 10.16.36] iti | vāñchanti yad bhava-bhiyo munayo
vayaṁ ca [bhā.pu. 10.47.58] ity ādibhis tad-vāñchāyāṁ satyām api tad-aprāptiḥ sādhana-
vaiṣamyād eva ||303||
viśvanāthaḥ: ya iti puṁliṅgatvena nirdeśo jana-mātra-vivakṣayā, strī vā pumān vety arthaḥ |
sākṣāt śrī-kṛṣṇena saha ramaṇecchāyāṁ lobhasya pravartakatve’pi nija-bhāva-prātikūlyāni tāni
sarvāṇi śāstra-vihitānīti tyāgānaucityam iti buddhyā yadi karoti, tadā dvārakā-pure mahiṣī-
parijanatvaṁ prāpnotīty āha—riraṁsām iti | kevalenaiva sākalyenaiveti yāvat | na tu nija-bhāva-
pratikūlān mahiṣī-pūjā-dvārakā-dhyānādīn kāṁścit kāṁścit aṁśān parityajyeti | atra eva-
kārārthaḥ nirṇīte kevalam iti tri-liṅgaṁ tv eka-kṛtsnayoḥ ity amaraḥ |
yeṣāṁ tu vṛndāvane rādhā-kṛṣṇayor mādhuryāsvādane’bhilāṣaḥ, atha ca nyāsa-mudrādi-vaidhī-
mārgānusāreṇa bhajanaṁ, teṣāṁ dvārakāyāṁ na rukmiṇī-kāntasya prāptis tatrābhilāṣābhāvāt | na
vā vṛndāvane śrī-rādhā-kṛṣṇayoḥ prāptiḥ, rāga-mārgeṇa bhajanābhāvāt | tasmāt teṣāṁ vidhi-
mārgeṇa bhajana-kāryasya aiśvarya-jñānasya prādhānyaṁ yatra, yathābhūtasya
vṛndāvanasyāṁśe goloke rādhā-kṛṣṇayoḥ prāptiḥ | na tu śuddha-mādhurya-maye vṛndāvane iti
jñeyam | goloke śrī-vṛndāvanasyāṁśatvaṁ śrī-prabhu-varai rūpa-gosvāmi-caraṇaiḥ stava-
mālāyām upaślokitam | sa ca śloko, yathā nandāpaharaṇe—
loko ramyaḥ ko’pi vṛndāṭavīto
nāsti kvāpīty añjasā bandhu-vargam |
vaikuṇṭhaṁ yaḥ suṣṭhu sandarśya bhūyo
goṣṭhaṁ ninye pātu sa tvāṁ mukundaḥ || iti |
atra vaikuṇṭha-padaṁ kṛṣṇa-vaikuṇṭha-goloka-param eva | yato vṛndāvanasya mādhuryotkarṣa-
darśanārthaṁ bandhu-vargāṇāṁ gopānāṁ kṛṣṇa-vaikuṇṭhe goloke śrī-kṛṣṇa-prerita-gamanaṁ
daśame varṇitam | tad-varṇanaṁ, yathā—
darśayāmāsa lokaṁ svaṁ gopānāṁ tamasaḥ param || [bhā.pu. 10.28.14]
te tu brahma-hradaṁ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṁ yatrākrūro’dhyagāt purā ||
nandādayas tu taṁ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṁ ca tatra cchandobhiḥ stūyamānaṁ suvismitāḥ || [bhā.pu. 10.28.16-7]
atra brahmaṇo narākṛti-para-brahmaṇaḥ śrī-kṛṣṇasya lokaṁ golokam eva | na tu ramā-
vaikuṇṭham | pūrvatra svaṁ lokam ity atra svasya śrī-kṛṣṇasya lokam iti vyākhyayā ramā-
vaikuṇṭhasya kṛṣṇa-lokatvābhāvāt | tathā kṛṣṇaṁ ca tatra cchandobhiḥ stūyamānam ity uktyā
ramā-vaikuṇṭhe kṛṣṇa-līlāyā asambhavāc ca | brahma-loka-padena goloka eva vyākhyātaḥ |
Page 168
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
vaiṣṇava-toṣaṇyām api tathā vyākhyātam | idam eva laghu-bhāgavatāmṛte yat tu goloka-nāma
syāt tac ca gokula-vaibhavam [1.5.498] tad-ātma-vaibhavatvaṁ ca tasya tan-mahimonnateḥ
[1.5.502] iti |
asyārthaḥ—tu bhinnopakrame | yad goloka-nāma goloka-saṁjñakaṁ tac ca tat tu gokula-
vaibhavam | gokulasya mahā-mādhuryatvena khyātasya vaibhavaṁ vaibhava-rūpo’ṁśaḥ | ata eva
tasya golokasya tad-ātma-vaibhavatvaṁ gokula-svavaibhava-rūpatvaṁ bhavati | goloko
gokulasya sva-vaibhava-rūpo bhavatīty arthaḥ | kutaḥ ? tan-mahimonnateḥ | tato golokāt sakāśāt
mahimādhikyād iti | yathā yathā pātāla-khaṇḍe—
aho madhupurī dhanyā vaikuṇṭhād api garīyasī |
dinam ekaṁ nivāsena harau bhaktiḥ prajāyate || iti |
atra vaikuṇṭha-śabdena goloka eva tair abhipreto jñeyaḥ | tasya tan-mahimonnater ity anantaraṁ
yathā pātāla-khaṇḍe aho madhupurīty ādy-ukteḥ | tadeti kadācid avilambenaiva, na tu
rāgānugāvac chaighreṇa ity arthaḥ ||303||
—o)0(o—
|| 1.2.304 ||
tathā ca mahā-kaurme—
agni-putrā mahātmānas tapasā strītvam āpire |
bhartāraṁ ca jagad-yoniṁ vāsudevam ajaṁ vibhum ||
śrī-jīvaḥ: tapasā vidhi-mārgeṇa | atra vidhi-mārgopalakṣaṇatvena vāsanā-vibhedo’pi jñeyaḥ ||
304||
mukundaḥ: tapasā vidhi-mārgeṇa | mahātmāno mahān śrī-kṛṣṇa-sukhārtha-riraṁsā-karaṇād
utkṛṣṭa ātmā mano yeṣāṁ te tathā ||304||
viśvanāthaḥ: tapasā vidhi-mārgeṇa | atra vidhi-mārgopalakṣaṇatvena vāsanā-vibhedo’pi jñeyaḥ |
atra bhartāram iti padam eva tasya pūrve mahiṣītva-prāpti-niścayātmakam iti ||304||
—o)0(o—
|| 1.2.305-306 ||
atha sambandhānugā—
sā sambandhānugā bhaktiḥ procyate sadbhir ātmani |
yā pitṛtvādi-sambandha-mananāropanātmikā ||
Page 169
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
lubdhair vātsalya-sakhyādau bhaktiḥ kāryātra sādhakaiḥ |
vrajendra-subalādīnāṁ bhāva-ceṣṭita-mudrayā ||
śrī-jīvaḥ : pitṛtvādi-sambandhasya yan mananaṁ viśeṣa-cintanaṁ, punas tasyāropaṇaṁ
svasminn abhimananaṁ tad-ātmikety arthaḥ ||305||
vrajendreti | na tu vrajendrāditvābhimānenāpīty arthaḥ | pitṛtvādy-abhimāno hi dvidhā
sambhavati—svatantratvena, tat-pitrādibhir abheda-bhāvanayā ca | tatrāntyam anucitam |
bhagavad-abhedopāsanāvat teṣu bhagavadvad eva nityatvena pratipādayiṣyamāṇeṣu tad-
anaucityāt | tathā tat-parikareṣu tad-ucita-bhāvanā-viśeṣeṇāparādhāpātāt ||306||
mukundaḥ : pitṛtvādi-sambandha-mananaṁ yan nandādau tasyāropātmikābhimanana-rūpā |
vrajendra-subalādīnāṁ bhāvaś ceṣṭitam anubhāvāś ca tayor mudrā paripāṭī | bhaktiḥ sādhaka-
siddha-rūpā sevā ||305-6||
viśvanāthaḥ : pitṛtvādi-sambandhasya yan mananaṁ viśeṣa-cintanaṁ, punas tasyāropaṇaṁ
svasminn abheda-mananaṁ tad-ātmikety arthaḥ ||305||
vrajendreti | na tu vrajendratvābhimānenāpīty arthaḥ | pitṛtvādy-abhimāno hi dvidhā sambhavati
—svatantratvena, tat-pitrādibhir abheda-bhāvanayā ca | tatrāntyam anucitam | bhagavad-
abhedopāsanāvat teṣu tad-anaucityāt | subalādau sāyujya-prāptiḥ sakhyādi-bhaktau |
ahaṅgrahopāsanā-sattve’pi vrajendro’ham ity ahaṅgrahopāsanā tu kevalaṁ naraka-sādhiketi
jñeyam | tasyā vrajeśvary-ādau viruddha-bhāvanā-prayojakatvāt | bhaktiḥ sevā, sādhaka-rūpeṇa
siddha-rūpeṇa sādhakaiḥ kāryā | ata eva sevā sādhaka-rūpeṇa siddha-rūpeṇa cātra hi ity atrāpi
tathaiva vyākhyātam | vrajendra-subalādīnāṁ bhāva-ceṣṭita-mudrayā sevā kāryety atra siddha-
dehenaiva mānasī sevā kāryā, na tu sādhakaiḥ sādhaka-dehena subalādīnāṁ bhāva-ceṣṭita-
mudrayā sevā karyeti vyākhyātuṁ śakyam | subalādibhir akṛtānāṁ guru-pādāśrayaṇa-daṇḍavat-
praṇāmaikādaśy-ādīnām akaraṇe gurv-ādy-aparādha-prasaktyā teṣāṁ naraka-gamana-prasaṅgāt |
ata eva grantha-kārair api anuṣṭhānato doṣo bhakty-aṅgānāṁ prajāyate [bha.ra.si. 1.2.63] ity
anena ekādaśy-ādi-nityāṅgānām akaraṇe doṣa uktaḥ | tasmād siddha-dehena mānasī-sevā-
karaṇārthaṁ vrajendra-subalādīnāṁ bhāva-ceṣṭitaṁ śrī-bhāgavate prasiddham eva ||306||
—o)0(o—
|| 1.2.307 ||
tathā hi śruyate śāstre kaścit kurupurī-sthitaḥ |
nanda-sūnor adhiṣṭhānaṁ tatra putratayā bhajan |
nāradasyopadeśena siddho’bhūd vṛddha-vardhakiḥ ||307||
Page 170
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
śrī-jīvaḥ: atha pūrvam evocitam iti darśayati—tathā hīti | adhiṣṭhānaṁ pratimām | siddho’bhūd
iti | bāla-vatsa-haraṇa-līlālāyāṁ tat-pitṝṇām iva siddhir jñeyā | evam eva hi skānde sanat-kumāra-
prokta-saṁhitāyāṁ prabhākara-rājopākhyānam |
aputro’pi sa vai naicchat putraṁ karmānucintayan |
vāsudevaṁ jagannāthaṁ sarvātmānaṁ sanātanam ||
aśeṣopaniṣad-vedyaṁ putrīkṛtya vidhānataḥ |
abhiṣecayituṁ rājā svarāja upacakrame ||
na putram abhyarthitavān sākṣād bhūtāj janārdanāt || iti |
ūrdhvaṁ bhagavad-vacaś ca—ahaṁ te bhavitā putraḥ ity ādi ||307||
mukundaḥ: siddha iti vrajendranandanānuvartinas tasya gṛhe śrī-kṛṣṇasya yathocita-rūpeṇa
sthitir darśitā | bahu-rūpeṇānanta-vraja-jana-manoratha-pūraṇavat ||307||
viśvanāthaḥ: ataḥ sādhaka-dehena sādhaka-bhaktānusāri-sevānāṁ karaṇe purāṇaṁ pramāṇayati
—tathā hīti | nanda-sūnoḥ śrī-kṛṣṇasyādhiṣṭhānaṁ pratimety anena iyaṁ sevā na vrajendrasya
bhāva-ceṣṭitānusāriṇī jñeyā | tena tu sākṣāt śrī-kṛṣṇasyaiveti sevā kṛtā | na tu tat-pratimāyāḥ |
tasmāt sādhakena tu sākṣād-darśanāsambhavāt tat-pratimāyā eva sevā kartavyā | ata eva vṛddha-
vardhakir api sādhaka-mahānya-bhāva-bhaktānusāreṇa putratvena pratimā-sevāṁ cakāreti
jñeyam | vārdhakir bāḍhai iti prasiddhaḥ | siddho’bhūd iti vatasa-haraṇa-līlāyāṁ yathā sarveṣāṁ
putro’bhūt tathaiva siddhir jñeyā ||307||
—o)0(o—
|| 1.2.308 ||
ataeva nārāyaṇa-vyūha-stave—
pati-putra-suhṛd-bhrātṛ-pitṛvan maitravad dharim |
ye dhyāyanti sadodyuktās tebhyo’pīha namo namaḥ ||308||
śrī-jīvaḥ: suhṛn-nirapkeṣa-hita-kārī | mitraṁ saha-vihārīti tayor bhedaḥ | tathā ca tṛtīye śrī-
kapila-deva-vākyaṁ—
yeṣām ahaṁ priya ātmā sutaś ca
sakhā guruḥ suhṛdo daivam iṣṭam || [bhā.pu. 3.25.38] ||308||
mukundaḥ, viśvanāthaḥ: suhṛn-nirupādhi-hita-kārī | mitraṁ saha-vihārīti tayor bhedaḥ ||308||
—o)0(o—
|| 1.2.309 ||
Page 171
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
kṛṣṇa-tad-bhakta-kāruṇya-mātra-lābhaika-hetukā |
puṣṭi-mārgatayā kaiścid iyaṁ rāgānugocyate ||
śrī-jīvaḥ: kṛṣṇeti | mātra-padasya vidhi-mārge kutracit karmādi-samarpaṇam api dvāraṁ
bhavatīti tad-vicchedārthaḥ prayoga iti bhāvaḥ ||309||
mukundaḥ: kṛṣṇa-tad-bhakta-kāruṇya-mātra-lābha evaikaḥ sarvottamo hetuḥ pravṛtti-kāraṇaṁ
yasyāṁ sā tathā | tayoḥ kāruṇya-mātra eva lobhotpatteḥ sarvottamaṁ kāraṇam | anyat kim api
svalpam api nety arthaḥ | śrī-mūrter eka-vāra-darśanān niraparādhe sāmānyā—yā ratiḥ sad-
dhiyāṁ bhāva-janmane iti bhāva-janmana ity atra darśitā, tato’pi rāgānugāyāṁ lobhas tu
durlabhaḥ kevala-kṛpayaiveti bhāvaḥ ||309||
viśvanāthaḥ: kṛṣṇeti mātra-padasya vidhi-mārge kutracit karmādi-samarpaṇam api dvāraṁ
bhavatīti tad-vicchedārthaḥ prayoga iti ||309||
—o)0(o—
iti śrī-śrī-bhakti-rasāmṛta-sindhau
purva-vibhāge sādhana-bhakti-laharī-dvitiyā ||
|| 1.2 ||
—o)0(o—
Page 172
|| 1.3 ||
śrī-hari-bhakti-rasāmṛta-sindhau pūrva-vibhāge tṛtīyā laharī
atha bhāva-bhaktiḥ
|| 1.3.1 ||
śuddha-sattva-viśeṣātmā prema-sūryāṁśu-sāmya-bhāk |
rucibhiś citta-māsṛṇya-kṛd asau bhāva ucyate ||
śrī-jīvaḥ : atha tad etad vivicyate—pūrvaṁ tāvad bhakti-sāmānya-lakṣaṇe ceṣṭā-rūpā bhāva-rūpā
ceti dvividhā bhaktir darśitā | tatra ceṣṭā-rūpā dvividhā—bhāva-bhakteḥ sādhanā-rūpā kārya-rūpā
ca | kārya-rūpā tu rasāvasthāyām anubhāva-rūpā ca | tayoḥ sādhana-rūpā pūrvā darśitā | uttarā
rasa-prasaṅge darśayiṣyate |
atha bhāva-rūpā ca dvividhā—rasāvasthāyāṁ sthāyi-nāmnī, sañcāri-rūpā ca | tatra ca pūrvā
dvividhā—kroḍīkṛta-praṇayādi-prema-nāmnī, raty-apara-paryāya-premāṅkura-rūpā bhāva-nāmnī
ca | tad evaṁ saty uttarā sañcāri-rūpāpi rasa-prasaṅge darśayiṣyate | samprati tu, sthāyi-bhāva-
sāmānya-rūpaṁ prema-nāmnā praṇayādikam api kroḍīkurvantaṁ raty-apara-paryāya-sthāyi-
bhāvāṅkura-rūpaṁ bhāvaṁ lakṣayati—śuddha-sattveti | sā ca mahā-bhāva-paryanta-tad-
ūrdhvāvasthā-vyaktaye bhaviṣyatīty abhipretya cāha—śuddha-sattveti |8
atra śuddha-sattvaṁ nāma bhagavataḥ sva-prakāśikā svarūpa-śakteḥ saṁvid-ākhyā vṛttiḥ, na tu
māyā-vṛtti-viśeṣaḥ | vivṛtaṁ tv etat śrī-bhāgavata-sandarbhasya dvitīya-sandarbhe śrī-vaiṣṇava-
toṣaṇyāṁ dvitīyādhyāye ca | śuddha-sattva-viśeṣatvaṁ nāma cātra yā svarūpa-śakti-vṛtty-antara-
lakṣaṇā—
hlādinī sandhinī saṁvit tvayy ekā sarva-saṁśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || [vi.pu. 1.12.69]
iti viṣṇu-purāṇānusāreṇa hlādinī nāmnī mahā-śaktis tadīya-sāra-vṛtti-samaveta-tat-sārāṁśatvam
evety avagantavyam | tayoḥ samavetayoḥ sāratvaṁ ca tan-nitya-priya-janādhiṣṭhānaka-
tadīyānukulyecchāmaya-parama-vṛddhitvam | hlādinī-sāra-samavāyitvaṁ cāsyaiva bhāvasya
parama-pariṇāma-rūpa-modanākhye mahā-bhāve śrīmad-ujjvala-nīlamaṇim adhikṛtya
vyaktībhaviṣyati |
rādhikā-yūtha evāsau modano na tu sarvataḥ |
yaḥ śrīmān hlādinī-śakteḥ suvilāsaḥ priyo varaḥ || [u.nī. 14.176] iti |
asau-padena cānukūlyena kṛṣṇānuśīlana-rūpā sāmānyena lakṣitā bhaktir evākṛṣyata ity arthaḥ | sā
tu yadyapi dhātv-artha-sāmānya-rūpā vyākhyātā, tathāpy atra ceṣṭā-rūpā na gṛhyate, kintu bhāva-
8
In parentheses in Haridas Das’ edition.
Page 173
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
rūpaiva | vidheyasya bhāvasya sākṣān nirdiṣṭatvāt | vakṣyate ca svayam eva bhāva-mātrasya
lakṣaṇam—
śarīrendriya-vargasya vikārāṇāṁ vidhāyakāḥ |
bhāvāvirbhāva-janitāś citta-vṛttaya īritāḥ || [bha.ra.si. 2.4.251] iti |
citta-vṛttayaś cātra prakārāntareṇa cittasya sthitayaḥ | vikāro mānaso bhāvaḥ ity amaraḥ | tathāpi
vakṣyamāṇānāṁ vyabhicāriṇām atrāprāptis teṣāṁ yojayiṣyamāṇānāṁ citta-māsṛṇyamāṇānāṁ
citta-māsṛṇya-kṛttvābhāvāt premāṅkuratvena viśeṣyatvāc ca |
tataś cāyam arthaḥ—asau sāmānyato lakṣitā yā bhaktiḥ saiva nijāṁśa-viśeṣe bhāva ucyate | sa ca
kiṁ-svarūpaḥ ? tatrāha—kṛṣṇasya svarūpa-śakti-rūpaḥ śuddha-sattva-viśeṣo yaḥ sa evātmā, tan-
nitya-priya-janādhiṣṭhānakatayā nitya-siddhaṁ svarūpaṁ yasya saḥ | tathādhiṣṭhānam ātma-
sātkṛtya tat-tādātmyāpannatvenānukūlya-lakṣaṇa-citta-vṛtti-rūpā ca |
kiṁ ca, rucibhiḥ prāpty-abhilāṣa-sva-kartṛkānukūlyābhilāṣa-sauhārdābhilāṣaiś cittārdratā-kṛd iti |
eṣa ca vakṣyamāṇa-premṇo’ṅkura-rūpa evety āha—premeti | sūryas tv atrācirād
udayiṣyamāṇāvastho gṛhyate | tataś ca tad-aṁśa-sāmya-bhāg iti premṇaḥ prathama-cchavi-rūpa
ity arthaḥ | bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate [bha.ra.si. 1.4.1] iti hi vakṣyate |
asyāprākṛtatvaṁ tādṛśa-śuddha-sattva-viśeṣa-hlādinī-sāra-rūpatvaṁ ca mokṣa-sukhasyāpi
tiraskārakatvāt, śrī-bhagavato’pi prakāśakatvāt, ānanda-karatvāc ca | atra pramāṇasya viśeṣa-
jijñāsā cet cet prīti-sandarbho dṛśyaḥ | tad evaṁ nitya-tat-priya-janānāṁ bhāve lakṣite prapañca-
gata-bhaktānām api citta-vṛttiḥ śrī-kṛṣṇa-tad-bhakta-kṛpayā tādṛśī bhavatīti tenaiva lakṣitaḥ syād
ity alam ativistareṇa ||1||
mukundaḥ: śrī-rūpa-caraṇebhyo namaḥ | asau sādhana-bhaktiḥ rucibhiḥ sa-parikara-śrī-kṛṣṇa-
rūpādy-anubhavajair āsvāda-viśeṣaiś citta-māsṛṇya-kṛt satī bhāva ucyate, iti kāryeṇa lakṣaṇam |
sa kiṁ-svarūpaḥ ? tatrāha—śuddha-sattveti | śuddha-sattva-viśeṣo mukti-sukha-tiraskārakaḥ,
bhajadbhyo’pi bhagavatāśv adīyamānaḥ, tat-prakāśakatvāt tat-svarūpa-śakti-rūpatvāc ca, sva-
prakāśaḥ paramānando yaḥ sa ātmā svarūpaṁ yasya sa śuddha-sattva-viśeṣātmā | sūryāṁśuḥ
sūryasya darśanāt pūrva-prakāśaḥ | harāv āsakty-avadhikā sādhana-bhaktir ā-prema-prathama-
prakāśaṁ bhāva ucyate ity arthaḥ ||1||
viśvanāthaḥ: asau-padenākūlyena kṛṣṇānuśīlana-rūpā sāmānyena lakṣitā bhaktir evākṛṣyate | sā
tu yadyapi anuśīlana-padena dhātv-artha-sāmānya-rūpā pūrvaṁ vyākhyātā, tathāpy atra ceṣṭā-
rūpā na gṛhyate, kintu bhāva-rūpaiva | asau bhāva ucyate ity atra vidheyasya bhāvasya sākṣān-
nirdiṣṭatvāt | sa ca bhāvaḥ kiṁ-svarūpaḥ ? tatrāha—kṛṣṇasya svarūpa-śakti-rūpa-śuddha-sattva-
viśeṣo yaḥ sa evātmā tan-nitya-priya-janādhiṣṭhānakatayā nitya-siddhaṁ svarūpaṁ yasya saḥ |
kiṁ ca, rucibhiś cittasya māsṛṇya-kṛd ārdratā-kṛd ity arthaḥ | eṣa ca vakṣyamāṇa-premṇo’ṅkura-
rūpa evety āha—premeti | sūryas tv atrācirād udayiṣamāṇāvastho gṛhyate, tataś ca tad-aṁśu-
sāmya-bhāg iti premṇaḥ prathama-cchavi-rūpa ity arthaḥ | dṛṣṭānto’yaṁ na sarvāṁśena, tathā
Page 174
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
cottara-kāle kiraṇasya sa sūrya-rūpatvaṁ, bhāvasya tu uttara-kāle prema-rūpatve’pi na kṣatiḥ |
ata eva bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate [bha.ra.si. 1.4.1] iti vakṣyate ||1||
siddhānta-sarasvatī-ṭhakkuraḥ : śuddha-sattva-viśeṣātmā bhagavataḥ kṛṣṇasya sarva-
prakāśaka-saṁvid-ākhya-svarūpa-śakti-vṛtti-rūpaḥ | śuddha-sattva-viśeṣaḥ sa eva ātmā tan-nitya-
priya-janādhiṣṭhānatayā nitya-siddhaṁ svarūpaṁ yasya saḥ | prema-sūryāṁśu-sāmya-bhāk
prema-rūpa-sūrya-kiraṇa-sādṛśya-yuktaḥ | premṇaḥ atra prathama-cchavi-rūpaḥ | rucibhiḥ prāpty-
abhilāṣa-sva-kartṛkānukūlyābhilāṣa-sauhārdābhilāṣaiś citta-māsṛṇya-kṛt cittārdratā-sampādakaḥ |
asau bhāvaḥ premāṅkura-rūpaḥ ucyate ||1|| (caitanya-caritāmṛta, madhya 23.5)
—o)0(o—
|| 1.3.2 ||
tathā hi tantre—
premṇas tu prathamāvasthā bhāva ity abhidhīyate |
sāttvikāḥ svalpa-mātrāḥ syur atrāśru-pulakādayaḥ ||
śrī-jīvaḥ, viśvanāthaḥ: tac-chavi-rūpatvam premāṅkuratvaṁ darśayati tathā hīti ||2||
mukundaḥ: prema-prathamāvasthatvaṁ darśayati tathā hīti ||2||
—o)0(o—
|| 1.3.3 ||
sa yathā padma-purāṇe—
dhyāyaṁ dhyāyaṁ bhagavataḥ pādāmbuja-yugaṁ tadā |
īṣad-vikriyamāṇātmā sārdra-dṛṣtir abhūd asau ||
na vyākhyātam |
—o)0(o—
|| 1.3.4-5 ||
āvirbhūya mano-vṛttau vrajantī tat-svarūpatāṁ |
svayaṁ-prakāśa-rūpāpi bhāsamānā prākāśyavat ||
vastutaḥ svayam āsvāda-svarūpaiva ratis tv asau |
Page 175
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
kṛṣṇādi-karmakāsvāda-hetutvaṁ pratipadyate ||
śrī-jīvaḥ: pūrvākhyānusāreṇa tasyaiva rati-paryāyasya bhāvasya prāpañcika-tat-priya-janeṣu
kañcid viśeṣaṁ darśayati—āvirbhūyeti dvābhyām | asau śuddha-sattva-viśeṣa-rūpā ratir mūla-
rūpatvena mukhya-vṛttyā tac-chabda-vācyā sā ratiḥ | śrī-kṛṣṇādi-sarva-prakāśakatvena hetunā
svayaṁ-prakāśa-rūpāpi prāpañcika-tat-priya-janānāṁ mano-vṛttau āvirbhūya tat-svarūpatāṁ tat-
tādātmyaṁ vrajantī tad-vṛttyā prakāśyavad bhāsamānā brahmavat tasyāṁ sphurantī, tatha sva-
sātkṛtena pūrvottarāvasthābhyāṁ kāraṇa-kārya-rūpeṇa śrī-bhagavad-ādi-mādhuryānubhavena
svāṁśenāsvāda-rūpāṇi yāni kṛṣṇādi-rūpāṇi karmāṇi kartur īpsitatamāni teṣām āsvāda-hetutāṁ
saṁvid-aṁśena sādhakatamatām asau bhāvaika-paryāyā ratiḥ pratipadyate prāpnotīti | hlādiny-
aṁśena tu svayaṁ hlādayantī tiṣṭhatīty arthaḥ | vastuta iti—tad etad eva vastu-vicāre sidhyatīty
arthaḥ | tu-śabdo’pi viśeṣa-pratipatty-arthaḥ | ādi-grahaṇāt tat-parikara-līlādayo gṛhyante ||4-5||
mukundaḥ: rater acintya-śaktitvaṁ darśayati—āvir iti dvābhyām | asau ratis tu-śabdāt kāvyād
ukta-rater viśiṣṭā | tad āha—svayam āsvāda-rūpaiva, śuddha-sattva-viśeṣātmatvāt | na tūtkaṇṭhite
duḥkha-rūpāpi | kṛṣṇādayaḥ karṁāṇi kāraṇa-kārya-sahāyā yasya sa kṛṣṇādi-karmaka āsvādo
vibhāvanādi-rūpas tasya hetutvaṁ sva-prabhāveṇaiva pratipadyate | tāṁ vinā teṣāṁ
camatkārābhāvāt | yathānya-ratiḥ kāvyādi-sevayā tad-dhetus tathā na | kim-bhūtā satī ? tatrāha—
āvir iti | ukta-hetutvāt svayaṁ-prakāśa-rūpāpi mano-vṛttau sādhanādi-yogyāyām āvirbhūya tat-
svarūpatāṁ mano-vṛtti-svarūpatāṁ vrajantī prakāśyavat sphuṭīkriyamāṇaṁ vastv iva
bhāsamānānubhavitur mano-vṛtti-rūpayā svayam anubhūyamānā | vastuto vastu-vicāreṇeyam
evedṛśī nānyety arthaḥ ||4-5||
viśvanāthaḥ: pūrvākhyānusāreṇa tasyaiva rati-paryāyasya bhāvasya prāpañcika-tat-priya-janeṣu
kañcid viśeṣaṁ darśayati—āvirbhūyeti dvābhyām | asau śuddha-sattva-viśeṣa-rūpā ratiḥ śrī-
kṛṣṇādi-prakāśakatvena svayaṁ-prakāśa-rūpāpi prāpañcāntargata-tat-priya-janānāṁ mano-vṛttau
āvirbhūya tat-svarūpatāṁ tat-tādātmyaṁ vrajantī, atha ca brahmavat svayaṁ-prakāśa-rūpāpi
citta-vṛttyā prakāśyavad bhāsamānā bhavati | vastutaḥ svāda-rūpāpi kṛṣṇasya rūpa-guṇa-
mādhurya-karmakāsvādasya hetutāṁ pratipadyate prāpnotīti ||4-5||
—o)0(o—
Page 176
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.3.6-8 ||
sādhanābhiniveśena kṛṣṇa-tad-bhaktayos tathā |
prasādenātidhanyānāṁ bhāvo dvedhābhijāyate |
ādyas tu prāyikas tatra dvitīyo viralodayaḥ ||
tatra sādhanābhiniveśa-jaḥ—
vaidhī-rāgānugā-mārga-bhedena parikīrtitaḥ |
dvividhaḥ khalu bhāvo’tra sādhanābhiniveśajaḥ ||
sādhanābhiniveśas tu tatra niṣpādayan rucim |
harāv āsaktim utpādya ratiṁ saṁjanayaty asau ||
śrī-jīvaḥ: athasyāḥ prapañca-gata-bhakteṣv āvirbhāva-nidānam āha—sādhaneti | atidhanyānāṁ
prāthamika-mahat-saṅga-jāta-mahā-bhāgyānām—bhavāpavargo bhramato yadā bhaved [bhā.pu.
10.51.53] ity ādeḥ, rahūgaṇaitat tapasā na yāti [bhā.pu. 5.11.12] ity ādeś ca | vicāra-viśeṣas tu
bhakti-sandarbhe dṛśyaḥ ||6||
mukundaḥ: asyāḥ sādhanādinā bhakta-hṛdi prākaṭyaṁ darśayati—sādhaneti | atidhanyānām iti
ślāghā bhāve sva-lālasā-bodhanī | prāyiko bahutra jāyate | viralodayaḥ kutracij jāyata ity arthaḥ ||
6|| abhiniveśaḥ santataḥ kartṛtvam | tatra sādhane ||8||
viśvanāthaḥ: tasya bhāvasya āvirbhāve prakāra-dvayam āha—sādhanasyābhiniveśenānartha-
nivṛtty-uttara-niṣṭhayety arthaḥ | tathā śrī-kṛṣṇa-tad-bhaktayoḥ prasādena dhanyānāṁ
prāthamika-mahat-saṅga-jāta-mahā-bhāgyānāṁ—bhavāpavargo bhramato yadā bhaved [bhā.pu.
10.51.53] ity ādeḥ, rahūgaṇaitat tapasā na yāti [bhā.pu. 5.11.12] ity ādeś ca | ādyaḥ
sādhanābhiniveśa-rūpaḥ, dvitīyo bhagavat-tad-bhaktayoḥ kṛpā | tatra sādhanābhinviśaja iti
vaidhī-mārga-bhedena rāgānugā-mārga-bhedena ca jāto yo dvividhaḥ sādhanābhiniveśas tena
jāto yo dvividho bhāvaḥ, sa evātra parikīrtita ity anvayaḥ | nanu sādhanasyābhiniveśo niṣṭhā sā ca
bhaktau ruciṁ tad-anantaraṁ harāv āsaktim anutpādya kathaṁ bhāvaṁ janayiṣyatīty ata āha—
sādhanābhiniveśaja iti | tatrādyaṁ vaidhī-mārga-bhedena sādhanābhiniveśa-janya-bhāvo yathā ||
6-8||
—o)0(o—
|| 1.3.9 ||
tatra ādyo (1.5.26)—
tatrānvahaṁ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṁ manoharāḥ |
tāḥ śraddhayā me’nupadaṁ viśṛṇvataḥ
Page 177
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
priya-śravasy aṅga mamābhavad ratiḥ || iti |
śrī-jīvaḥ : anugraheṇa śrī-kṛṣṇa-katheyaṁ bhavatāpi śrotavyeti śāstrānusāri-tad-ājñā-rūpeṇa,
manoharāḥ rucy-utpādikāḥ, śraddhā punar-ānuṣaṅgikīti kārikāyāṁ na darśitā ||9||
mukundaḥ : tatrānvaham iti | kṛṣṇa-kathāḥ mādhuryaiśvarya-prakāśakān prabandhān |
anugraheṇeti—kathāsu śraddhā-bodhakaṁ anvaham aśṛṇavam iti sādhane’bhiniveśaḥ | manoharā
iti sādhane ruciḥ | tā anupadaṁ viśṛṇvato viśeṣeṇa rucyā śṛṇvato mama śraddhayā hary-āsaktyā
ratiḥ ||9||
viśvanāthaḥ : tatra pratyahaṁ kṛṣṇa-kathāḥ pragāyatāṁ munīnām anugraheṇa manoharās tāḥ
kathāḥ śṛṇvato mama priya-śravasi śrī-kṛṣṇe ratir abhavat | anugraheṇa kṛṣṇa-katheyaṁ
bhavatāpi śrotavyeti śāstrānusāri-tad-ājñā-rūpeṇety arthaḥ | etena vaidhītvam āyātam | manoharā
rucy-utpādikāḥ | atra yadyapi śraddhām ārabhya sarvāsāṁ bhūmikānāṁ rati-kāraṇatvena vaktum
ucitam, tathāpy anartha-nivṛtty-uttarotpannābhiniveśād avilambenaiva raty-utpattir jāyata ity
abhiprāyeṇa tathoktam iti ||9||
—o)0(o—
|| 1.3.10 ||
ratyā tu bhāva evātra na tu premābhidhīyate |
mama bhaktiḥ pravṛtteti vakṣyate sa yad agrataḥ ||
śrī-jīvaḥ : mama bhaktiḥ pravṛtteti—bhaktiḥ pravṛttātma-rajas-tamo’pahā [bhā.pu. 1.5.28] ity
uktyā bhakti-śabdena sa premaivāgre vakṣyate ity arthaḥ | rateḥ prathamāvasthatvāt bhaktes tata
utkṛṣṭatvāt | ata eva prema-sūryāṁśu-sāmya-bhāg ity atra bhāva-premṇos tāratamyam uktam iti
bhāvaḥ ||10||
mukundaḥ : na vyākhyātam |
viśvanāthaḥ : ratyeti | mamābhavad ratiḥ ity atra rati-padena bhāva evābhidhīyate, na tu premā |
mama bhaktir iti | tathā ca bhaktiḥ pravṛttātma-rajas-tamo’pahā [bhā.pu. 1.5.28] ity uktyā bhakti-
śabdena premaivāgre vakṣyata ity arthaḥ | mamābhavad ratir ity atra rateḥ prathamāvasthatvāt
tasmāt sakāśād utpadyamānāyā bhakte rati-rūpa-kāraṇād utkṛṣṭatvāt | ata eva prema-sūryāṁśu-
sāmya-bhāg iti | atra bhāva-premṇos tāratamyam uktam iti bhāvaḥ ||10||
—o)0(o—
|| 1.3.11 ||
yathā tatraiva (1.5.28)—
Page 178
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
itthaṁ śarat-prāvṛṣikāv ṛtū harer
viśṛṇvato me’nusavaṁ yaśo’malam |
saṅkīrtyamānaṁ munibhir mahātmabhir
bhaktiḥ pravṛttātma rajas-tamopahā ||
na katamena vyākhyātam ||
—o)0(o—
|| 1.3.12 ||
tṛtīye ca (3.25.25)—
satāṁ prasaṅgān mama vīrya-saṁvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ |
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati ||
śrī-jīvaḥ : na vyākhyātam ||12||
mukundaḥ : satām iti prasaṅgād iti bhaktau śraddhāvadbhir yaḥ satāṁ saṅgaḥ prasaṅgaḥ |
vīrya-saṁvida iti abhiviniveśaḥ, punaḥ punaḥ śravaṇenaiva vīrya-saṁvedanasya sambhavāt |
śraddhā āsaktiḥ | bhaktiḥ prema-lakṣaṇā ||12||
viśvanāthaḥ : satāṁ prasaṅgān mama vīrya-saṁvido janasya mama kathā hṛt-karṇa-
rasāyaṇā bhavanti | apavarga-vartmani śrī-kṛṣṇe ||12||
—o)0(o—
|| 1.3.13 ||
purāṇe nātya-śāstre ca dvayos tu rati-bhāvayoḥ |
samānārthatayā hy atra dvayam aikyena lakṣitam ||
na vyākhyātam |
—o)0(o—
|| 1.3.14 ||
Page 179
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
dvitīyo, yathā pādme—
itthaṁ manorathaṁ bālā kurvatī nṛtya utsukā |
hari-prītyā ca tāṁ sarvāṁ rātrim evātyavāhayat ||
śrī-jīvaḥ: manoratha-pūrvaka-nṛtyam atra rāgānugā, tadānīṁ tac chrī-mūrti-prabhāveṇa tasyāṁ
tādṛśa-tat-parikarāṇāṁ rāga-sphūrteḥ | tathaivoktaṁ tayā tat pūrvatra—
bahvīṣv anyāsu nārīṣu mayy evādhika-prītiman |
nṛtyaty asau mayā sārdhaṁ kaṇṭhāśleṣādi-bhāva-kṛt || iti |
prasaṅgo’yaṁ mūla-pādma-gataś cet tarhi—
sattvaṁ tattvaṁ paratvaṁ ca tattva-trayam ahaṁ kila |
tri-tattva-rūpiṇī sāpi rādhikā mama vallabhā |
prakṛteḥ para evāhaṁ sāpi mac-chakti-rūpiṇī || iti |
bṛhad-gautamīye śrī-kṛṣṇasya vacanāt tathā tatraiva—
devī kṛṣṇa-mayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā || iti |
vacanāntarān nitya-tan-mahā-śakti-rūpatayā prasiddhāyāḥ śrī-rādhāyā vibhūti-rūpā bālā-śabdena
mantavyā | kintu svayaṁ śrī-rādhikā tu tasyāḥ phalāvasthāyāṁ tāṁ sakhīṁ vidhāya, tasyāḥ
sādhana-siddhi-gataṁ sarvaṁ kṛpayā ātmana eva mene, ity evābhedena nirdeśe kāraṇaṁ jñeyam
||14||
mukundaḥ: ittham iti—
bahvīṣv anyāsu nārīṣu mayy evādhika-prītiman |
nṛtyaty asau mayā sārdhaṁ kaṇṭhāśleṣādi-bhāva-kṛt || iti pūrvokta-prakaraṇe |
itthaṁ manorathaṁ bālā kurvatīti sādhanābhiniveśaḥ | nṛtya utsuketi ruciḥ | harau prītir āsaktiḥ |
sarvāṁ rātrim evātyavāhayad iti ratiḥ | avyartha-kālatvaṁ kārya-darśanāt | śrī-mūrter mādhurī-
darśanena jāta-lobhatvād asyāḥ sambhogecchā-mayī ||14||
viśvanāthaḥ: dvitīyo rāgānugīya-sādhanābhiniveśajo yathā manoratha-purvaka-nṛtyam atra
rāgānugā-bodhakaṁ, tadānīṁ tac chrī-mūrti-prabhāveṇa tādṛśa-parikarāṇām anurāga-sphūrtita
evānurāga-nirvāhatvāt ||14||
—o)0(o—
Page 180
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.3.15 ||
atha śrī-kṛṣṇa-tad-bhakta-prasādajaḥ—
sādhanena vinā yas tu sahasaivābhijāyate |
sa bhāvaḥ kṛṣṇa-tad-bhakta-prasādaja itīyate ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ: sādhanena bhāvotpatteḥ kāraṇena | ataḥ keṣūcij janeṣu kiñcit sādhane saty api
bhāvas tu kṛpayaivety abhiprāyaḥ ||15||
—o)0(o—
|| 1.3.16 ||
atha śrī-kṛṣṇa-prasādajaḥ—
prasādā vācikāloka-dāna-hārdādayo hareḥ ||
śrī-jīvaḥ: vācā carati vācikaḥ | svālokasya dānaṁ yatra sa tad-dvārāvirbhūta ity arthaḥ | hṛdi
bhāvo hārdam | yat tu smerāṁ bhaṅgīty ādinā pūrvam uktaṁ tad apy atra jñeyam | evaṁ
vṛndāvanādikam api bhakteṣv antar-bhāvyam ||16||
mukundaḥ: vācā caratīti vācikaḥ | svālokasya sva-darśanasya dānaṁ yatra sa tad-dvārāvirbhūta
ity arthaḥ | hṛdi bhāvo hārdaḥ ||16||
viśvanāthaḥ: vācā carati vācikaḥ | ālokasya dānaṁ yatra saḥ | hṛdi bhāvo hārdaḥ ||16||
—o)0(o—
|| 1.3.17-19 ||
tatra vācika-prasādajaḥ, yathā nāradīye—
sarva-maṅgala-mūrdhanyā pūrṇānanda-mayī sadā |
dvijendra tava mayy astu bhaktir avyābhicāriṇī ||
āloka-dānajaḥ, yathā skānde—
Page 181
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
adṛṣṭa-pūrvam ālokya kṛṣṇaṁ jāṅgala-vāsinaḥ |
viklidyad antarātmano dṛṣṭiṁ nākraṣṭum īśire ||
hārdaḥ—
prasāda āntaro yaḥ syāt sa hārda iti kathyate ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : jāṅgala-deśa-vāsino darśanāyogyā eva darśana-dānasya kṛpayoktatvāt | ‘yaḥ
smerāṁ bhaṅgī’ ty ādau bhāva uktaḥ, sa bhāgyavan-niraparādheṣv eva | vṛndāvanādi-prāptis
teṣāṁ bhāgyādi-dyotinī | viklidyad ity ardha-padyena kṛṣṇa-prasādaja-bhāvasya tataḥ parama-
vaiśiṣṭyaṁ darśitam | tathaiva vakṣyati ‘lokottara-camatkāra-kāraka’ iti padye [1.3.58] ||18||
viśvanāthaḥ : kuru-jāṅgala-deśa-vāsinaḥ ||18||
—o)0(o—
|| 1.3.20 ||
yathā śuka-saṁhitāyāṁ—
mahābhāgavato jātaḥ putras te bādarāyaṇa |
vinopāyair upeyābhūd viṣṇu-bhaktir ihoditā ||
śrī-jīvaḥ, viśvanāthaḥ : maheti upeyā upāyenaiva labhyā śrī-viṣṇu-bhaktir vinopāyair uditābhūt
| atra sādhanāntara-niṣedhāt mahat-prasādasyākathanāc ca bhagavat-prasāda eva labhyate | sa ca
hārda eva | yato garbhasthasyaiva tasya yā tadīyā smaraṇa-mayī bhaktir jātā, sā darśanajā na
bhavati, na ca vācikajā | tato hārdajaivety avasīyate tad etad brahma-vaivartāj jñeyam ||20||
mukundaḥ : upeyā upāyair labhyā | iha garbhasthe tava putre ||20||
—o)0(o—
|| 1.3.21-24 ||
atha tad-bhakta-prasādajaḥ, yathā saptame (7.4.36)—
guṇair alam asaṅkhyeyair mahātmyaṁ tasya sūcyate |
vāsudeve bhagavati yasya naisargikī ratiḥ ||
nāradasya prasādena prahlāde śubha-vāsanā |
Page 182
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
nisargaḥ saiva tenātra ratir naisargikī matā ||
skānde ca—
aho dhanyo’si devarṣe kṛpayā yasya tat-kṣaṇāt |
nīco’py utpulako lebhe lubdhako ratim acyute ||
bhaktānāṁ bhedataḥ seyaṁ ratiḥ pañca-vidhā matā |
agre vivicya vaktavyā tena nātra prapañcyate ||
ete ślokā na katamena vyākhyātāḥ |
—o)0(o—
|| 1.3.25-26 ||
kṣāntir avyartha-kālatvaṁ viraktir māna-śūnyatā |
āśā-bandhaḥ samutkaṇṭhā nāma-gāne sadā ruciḥ ||
āsaktis tad-guṇākhyāne prītis tad-vasati-sthale |
ity ādayo’nubhāvāḥ syur jāta-bhāvāṅkure jane ||
śrī-jīvaḥ: tatra mukhyāni liṅgāny—kṣāntir iti ||25||
mukundaḥ: tasya mukhyāni kāryāṇy āha—kṣāntir iti | bhāvāṅkura iva premāmara-taroḥ |
prathamāvasthaiva bhāvāṅkuraḥ || 25||
viśvanāthaḥ: tatra mukhyāni liṅgāny āha—kṣāntir iti ||25||
sarasvatī ṭhakkuraḥ: jāta-bhāvāṅkure jane jāta-rucau bhakte kṣāntiḥ kṣobha-hetau prāpte sati
akṣubhitātmatā, avyartha-kālatvaṁ kṛṣṇa-sambandha-vastuny eva kevalaṁ kāla-kṣepaḥ, viraktiḥ
kṛṣṇetara-vastuni eva vīta-spṛhā, māna-śūnyatā utkṛṣṭatve’pi amānitvam, āśā-bandhaḥ bhagavato
dṛḍha-prāpti-sambhāvanā, samutkaṇṭhā nijābhīṣṭa-lābhāya guru-lubdhatā, nāma-gāne sadā ruciḥ,
tad-guṇākhyāne āsaktiḥ, tad-vasati-sthale prītiḥ ity ādayo’nubhāvāḥ syuḥ vartante || (anubhāṣya
2.23.18-19)
—o)0(o—
|| 1.3.27-28 ||
(1) tatra kṣāntiḥ—
kṣobha-hetāv api prāpte kṣāntir akṣubhitātmatā ||
Page 183
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
yathā prathame (1.19.15)—
taṁ mopayātaṁ pratiyantu viprā
gaṅgā ca devī dhṛta-cittam īśe |
dvijopasṛṣṭaḥ kuhakas takṣako vā
daśatv alaṁ gāyata viṣṇu-gāthāḥ ||
śrī-jīvaḥ: taṁ meti | pratiyantu aṅgīkurvantu | tata eva hetor īśe dhṛta-cittaṁ santaṁ māṁ gaṅgā
devī cāṅgīkarotu | yasmād evaṁ śrī-parīkṣito mahā-premitvāt kṣāntir api mahatī dṛśyate | tasmād
bhāva-rūpe premṇo’ṅkure jāte tad-aṅkuro’jāyata iti bhāvaḥ | evam anyatrāpi ||28||
mukundaḥ: taṁ mopayātam iti | mā mām upayāntaṁ śaraṇāgataṁ pratiyantu jānantu | gaṅgā ca
pratyetu | vā-śabdaḥ pratikriyānādare | rāgavaty api parīkṣiti bhāva-mātrodāharaṇaṁ tadā
tasyaivodayāt | evam agre’pi sādhaka-siddha-nitya-siddheṣu pūrṇa-pūrṇatara-pūrṇatama iti
krameṇa bhāvo jñeyaḥ ||28||
viśvanāthaḥ: tam iti | taṁ mā mām | upayātam upasannam | viprāḥ pratiyantu jānanta
aṅgīkurvantu | ata eva hetor īśe dhṛta-cittaṁ santaṁ māṁ gaṅgā devī cāṅgīkarotu | atra kṣobha-
kāraṇasya maraṇasya niścaye’pi kṣobhābhāvaḥ ||28||
siddhānta-sarasvatī: he viprāḥ ! bhavantaḥ devī devatā-rūpā gaṅgā ca īśe dhṛta-cittam
īśvarārpita-cittaṁ taṁ tathābhūtaṁ mā mām upayātaṁ śaraṇāgataṁ pratiyantu jānantu |
dvijopasṛṣṭo dvija-preritaḥ kuhakaḥ takṣako vā alaṁ daśatu | viṣṇu-gāthā viṣṇu-kathāḥ gāyata
yūyaṁ kīrtayata ||28|| (anubhāṣya 2.23.21)
—o)0(o—
|| 1.3.29 ||
(2) atha avyārtha-kālatvaṁ, yathā hari-bhakti-sudhodaye—
vāgbhiḥ stuvanto manasā smarantas
tanvā namanto’py aniśaṁ na tṛptāḥ |
bhaktāḥ sravan-netra-jalāḥ samagram
āyur harer eva samarpayanti ||
na vyākhyātam |
—o)0(o—
|| 1.3.30 ||
Page 184
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
(3) atha viraktiḥ—
viraktir indriyārthānāṁ syād arocakatā svayaṁ ||
śrī-jīvaḥ, viśvanāthaḥ : viraktir iti | atra kāraṇa-kāryayor virakty-arocakatayor abhedoktir
anyonyāvyabhicāritvāpekṣayā ||30||
mukundaḥ : na vyākhyātam |
—o)0(o—
|| 1.3.31 ||
yathā pañcame (5.14.43)—
yo dustyajān dāra-sutān suhṛd rājyaṁ hṛdi-spṛśaḥ |
jahau yuvaiva malavad uttamaḥśloka-lālasaḥ ||
śrī-jīvaḥ, viśvanāthaḥ : yaḥ śrī-bharataḥ ||30||
mukundaḥ : na vyākhyātam |
—o)0(o—
|| 1.3.32-33 ||
(4) atha māna-śūnyatā—
utkṛṣṭatve’py amānitvaṁ kathitā māna-śūnyatā ||
yathā pādme—
harau ratiṁ vahann eṣa narendrāṇāṁ śikhā-maṇiḥ |
bhikṣām aṭann ari-pure śvapākam api vandate ||
śrī-jīvaḥ, viśvanāthaḥ : eṣa bhagīrathaḥ ||33||
mukundaḥ : eṣa bhagīratho bhikṣām uddiśya ||33||
—o)0(o—
|| 1.3.34-35 ||
(5) atha āśā-bandhaḥ—
Page 185
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
āśā-bandho bhagavataḥ prāpti-sambhāvanā dṛḍhā ||
yathā śrīmat-prabhupādānāṁ—
na premā śravaṇādi-bhaktir api vā yogo’thavā vaiṣṇavo
jñānaṁ vā śubha-karma vā kiyad aho saj-jātir apy asti vā |
hīnārthādhika-sādhake tvayi tathāpy acchedya-mūlā satī
he gopī-jana-vallabha vyathayate hā hā mad-āśaiva mām ||
śrī-jīvaḥ : yogo’ṣṭāṅgaḥ | tasya vaiṣṇavatvaṁ viṣṇu-dhyāna-mayatvam | sa eva hi rasa-garbha9
ucyate | jñānaṁ brahma-niṣṭham | śubhaṁ karma varṇāśramācārādi-rūpam | saj-jātis tad-yogyatā-
hetuḥ | tatra yogādīnāṁ tat-prāpti-hetutvam bhakty-uktatayā kṛtatvena draṣṭavyam | tac ca
yogasya tṛtīye kāpileyānusāreṇa, jñānasya brahma-bhūtaḥ prasannātmā [gītā 18.54] iti śrī-
gītānusāreṇa, śubha-karmaṇaś ca sa vai puṁsāṁ paro dharmaḥ [bhā.pu. 1.2.6] ity anusāreṇa
jñeyam | mad-āśā mama sva-sukha-mātrecchayā tvāṁ prāptuṁ pravṛttasya yāśā, na tu bhagavat-
premṇā pravṛttasya yā āśā kāpi tṛṣṇā sā | yata acchedya-mūlaṁ sva-sukha-kāmatvaṁ yasyāḥ sā |
tarhi kiṁ karavāṇi tatrāha—hīneti | bhavatā sāpi premamayīkartuṁ śakyata iti vicārya saiva
kriyata iti bhāvaḥ | vyathayata ity atra svasyācittatva-mananāt—aṇāv akarmakāc cittavat kartṛtvāt
[pā. 1.3.88] ity anena prāptasya parasmaipadasyābhāvaḥ | tad idaṁ sarvaṁ dainyenaivoktam iti
ratāv evodāhṛtam ||35||
mukundaḥ : yogo’ṣṭāṅgaḥ | tasya vaiṣṇavatvaṁ viṣṇu-dhyāna-mayatvaṁ yatra rasa-garbha
ucyate | jñānaṁ brahma-niṣṭham | śubha-karma varṇāśramācāra-lakṣaṇam | sajjātis tay-yogyatā-
hetuḥ | yadyapi premādīni na santi, tathāpi tvayi mad-āśā ayogyo’py ahaṁ tvāṁ prāpnuyām iti
lalasaiva māṁ vyathayate vyathāvantaṁ karoti | ṇāviṣṭavat prātipādikasyeti matub-āder lopaḥ |
tvad-aprāptis tad-anirvartanāc ca duḥkham evānubhavāmīty arthaḥ | nanu ayogyo’haṁ kathaṁ
taṁ labheyam iti vicāreṇa tāṁ nirvartya sukhībhaveti cet tatrāha—hīnety ādi | hīnasya sarva-
sādhana-rahitatvād ayogyasyārthaṁ prayojanam adhikaṁ yathā syāt tathā sādhayatīti
hīnārthādhika-sādhakas tasmin, pratyuta acchedya-mūlā baddha-mūlā satī ||35||
viśvanāthaḥ : vaiṣṇavo yogaḥ | jñānaṁ bhagavad-viṣayakam | śubha-karma bhakta-paricaryādi |
kiyad aho paricaryopayukta-sajjātir api nāsti | yeṣāṁ sajjātīnāṁ darśana-sparśane śāstre snānaṁ
vihitam uktaṁ, taj-jāty-antar-bhūto’ham iti abhiprāyāt | tathāpi hīna-jana-sambandhy-
arthasyādhikatayā sādhake tvayi acchedya-mūlā mad-āśā māṁ vyathayate | atrāśā-bandha-
lakṣaṇasyodāharaṇatvād etat-padya-stha āśāpi jñāna-karmādi-rahitā śuddha-bhakti-janyā prema-
sevā-pratyāśā jñeyā | ato vyākhyāntarasyāsambhavāt tan noktam ||35||
sarasvatī ṭhakkuraḥ : mama premā vā śravaṇādi-bhaktir api athavā vaiṣṇavo viṣṇu-dhyāna-
mayaḥ yogaḥ śuddha-bhakti-yogaḥ, jñānaṁ brahma-niṣṭhaṁ vā, śubha-karma daiva-
9
sa-garbha in most editions except Haridas Babaji's
Page 186
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
varṇāśramādi-rūpaṁ vā, aho khede kiyat sajjātiḥ sad-vaṁśa-jāta-sammāno’pi vā nāsti | he gopī-
jana-vallabha hīnārthādhika-sādhake yogyatā-parimāṇādhika-phala-dātari tvayi acchedya-mūlā
sarvathaiva avicchedyā satī, hā hā mat mama āśā māṁ vyathayate eva (anubhāṣya 2.23.27) ||
—o)0(o—
|| 1.3.36-37 ||
(6) atha samutkaṇṭhā—
samutkaṇṭhā nijābhīṣṭa-lābhāya guru-lubdhatā ||
atha kṛṣṇa-karṇāmṛte (54)—
ānamrām asita-bhruvor upacitam akṣīṇa-pakṣmāṅkureṣv
ālolām anurāgiṇor nayanayor ārdrāṁ mṛdau jalpite |
ātāmrām adharāmṛte mada-kalām amlāna vaṁśī-svaneṣv
āśāste mama locanaṁ vraja-śiśor-mūrtiṁ jagan-mohinīm ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : vraja-śiśor vraja-kiśorasya | āśāste draṣṭum icchati | upacitāṁ samṛddhimatīṁ
ghana-pakṣmāṅkurām ity arthaḥ | ārdrāṁ mano-drāvikāṁ mada-kalāṁ smara-madodgāreṇa
kalāṁ madhurāsphuṭa-guṇāṁ gambhīrām ity arthaḥ ||37||
viśvanāthaḥ : mama locanaṁ vraja-pater jagan-mohinīṁ mūrtim āśāste darśanārtham icchāṁ
karoti | kathambhūtām ? asita-bhruvoḥ śyāma-bhrū-dvaye īṣan-namrām | punaḥ kim-bhūtām ?
akṣīṇa-pakṣmāṅkureṣu upacitām aviralāṁ tathā ca netrastha-pakṣmāṅkurāṇāṁ shtūlāviralatve
praśaṁsanīye iti bhāvaḥ | adhara-rūpāmṛte ātāmrām atiśaya-tāmra-varṇām amlāna-vaṁśī-
svaneṣu mada-kalāṁ mattām ||37||
—o)0(o—
|| 1.3.38 ||
(7) atha nāma-gāne sadā ruciḥ, yathā—
rodana-bindu-maranda-syandi-dṛg-indīvarādya govinda |
tava madhura-svara-kaṇṭhī gāyati nāmāvalīṁ bālā ||
na kenāpi vyākhyātam |
Page 187
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.3.39 ||
(8) tad-guṇākhyāne āsāktiḥ, yathā kṛṣṇa-karṇāmṛte (88)—
mādhuryād api madhuraṁ
manmathatā tasya kim api kaiśoram |
capalyād api capalaṁ
ceto bata harati hanta kiṁ kurmaḥ ||
śrī-jīvaḥ : mādhuryād api madhuram atiśayena madhuram ity arthaḥ | manmatha-tātasya
manmathotpādakasyety arthaḥ | yad vā—tasya kaiśoram eva manmathatā manmathasya dharma
ity arthaḥ ||39||
mukundaḥ : madhurasya dharmo mādhuryaṁ tasmād api madhuraṁ lakṣaṇayātimadhuram ity
arthaḥ | manmatha-tātasya manmathotpādakasyety arthaḥ | yad vā, tasya kaiśoram eva
manmathatā manmathasya dharma ity arthaḥ ||39||
viśvanāthaḥ : manmatha-tātasya manmathotpādakasya tasya kaiśoraṁ mādhuryād api
madhuraṁ atiśaya-madhuram ity arthaḥ | yad vā, kim apy anirvacanīyā manmathatā
manmathasya dharma ity arthaḥ | mama ceto harati ||39||
—o)0(o—
|| 1.3.40 ||
(9) tad-vasati-sthale prītiḥ, yathā padyāvalyām (121)10—
atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṁ
bandha-ccheda-karo’pi dāmabhir abhūd baddho’tra dāmodaraḥ |
itthaṁ māthura-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṁ pibann
ānandāśru-dharaḥ kadā madhu-purīṁ dhanyaś cariṣyāmy aham ||
śrī-jīvaḥ, viśvanāthaḥ : madhu-purīṁ tad-upalakṣitaṁ mathurā-maṇḍalam ity arthaḥ | vraja-
bhuvam iti vā pāṭhaḥ ||40||
mukundaḥ : madhu-purīṁ tad-upalakṣita-mathurā-maṇḍalam ity arthaḥ ||40||
—o)0(o—
10
Not found in my edition.
Page 188
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.3.41 ||
api ca—
vyaktaṁ masṛṇitevāntar lakṣyate rati-lakṣaṇam |
mumukṣu-prabhṛtīnāṁ ced bhaved eṣā ratir na hi ||
śrī-jīvaḥ : tad evaṁ tad-eka-spṛhatvam eva rater lakṣaṇaṁ mukhyam ity uktam | yadi tv anya-
spṛhā syāt, tadā tal-lakṣaṇāntara-sāttvikādeḥ sad-bhāve’pi ratir na mantavyety āha—api ceti | ca-
śabdo’tra tu-śabdārthe | vyaktam iti yā antar-masṛṇatā ārdratā sā anyatra vyaktaṁ yad rati-
lakṣaṇaṁ tad iva mumukṣu-prabhṛtīnāṁ yadi lakṣyate, tathāpi teṣu ratir na syāt na mantavyety
arthaḥ | tatra hetuḥ—mumukṣu-prabhṛtīnām ity eva, na hy anyatra spṛhā anyatra ratir iti yujyate
iti bhāvaḥ ||41||
mukundaḥ : rucibhiś citta-māsṛṇya-kṛd ity anena masṛṇatā rater lakṣaṇam uktam | anya-kāmiṣv
api tad vīkṣyate cet, tadā teṣv api kiṁ ratir mantavyā ? ity atrāha—api ceti | bhaktānāṁ vyaktaṁ
yathā syāt, tathā sā masṛṇatā mumukṣu-prabhṛtīnāṁ cet saiva rati-lakṣaṇaṁ tadā eṣā hi niścitaṁ
ratir na ||41||
viśvanāthaḥ : tad evaṁ tad-eka-spṛhatvam eva rater mukhyaṁ cihnam ity uktam | yadi tv
anyasya spṛhā syāt, tadā tac-cihnāntarasya sāttvikādeḥ sad-bhāve’pi ratir na mantavyety āha—
api ceti | tv-arthe ca-śabdaḥ | vyaktam iti yā antar-masṛṇatā ārdratā sā anyatra vyaktaṁ yad rati-
cihnaṁ tad iva mumukṣu-prabhṛtīnāṁ ced yadi lakṣyate, tad api teṣu ratir na syāt na mantavyety
arthaḥ | tatra hetuḥ—mumukṣutvam eva, na hy anyatra spṛhā, nānyatra ratir yujyata iti bhāvaḥ ||
41||
—o)0(o—
|| 1.3.42-43 ||
vimuktākhila-tarṣair yā muktir api vimṛgyate |
yā kṛṣṇenātigopyāśu bhajadbhyo’pi na dīyate ||
sā bhukti-mukti-kāmatvāc chuddhāṁ bhaktim akurvatām |
hṛdaye sambhavaty eṣāṁ kathaṁ bhāgavatī ratiḥ ||
śrī-jīvaḥ, viśvanāthaḥ : hetum eva viśiṣya darśayati—vimuktety ādinā | bhukti-mukti-kāmatvāt
kathaṁ sā ratiḥ sambhavet tasmād eva hetoḥ sādhana-gatam api doṣam āha—śuddhāṁ bhaktim
akurvatām iti | śuddhāṁ jñāna-karmādy-amiśrām ||42-43||
mukundaḥ : tad etat sa-hetukam āha—vimukteti śloka-dvayena | śuddhām anyābhilāṣitety ādi-
rūpāṁ kintu karma-yoga-miśrām eva kurvatām ||42-43||
Page 189
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.3.44-45 ||
kintu bāla-camatkāra-karī tac-cihna-vīkṣayā |
abhijñena subodho’yaṁ raty-ābhāsaḥ prakīrtitaḥ ||
pratibimbas tathā cchāyā raty-ābhāso dvidhā mataḥ ||
śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |
mukundaḥ : tarhi kim etat tatrāha—kintv iti | tasyāś cihnaṁ svalpāśru-svalpa-pulako vā dvayaṁ
vā ||44|| pratibimbo yathā puruṣāvayavānāṁ darpaṇe, chāyā yathā teṣāṁ sūryātape | pratibimba
eva pūrṇatvāpūrṇatvābhyāṁ dvidhā jñāpitaḥ ||45||
—o)0(o—
|| 1.3.46 ||
tatra pratibimbaḥ—
aśramābhīṣṭa-nirvāhī rati-lakṣaṇa-lakṣitaḥ |
bhogāpavarga-saukhyāṁśa-vyañjakaḥ pratibimbakaḥ ||
śrī-jīvaḥ : tasman nirupādhitvam eva rater mukhya-svarūpatvaṁ sopādhitvaṁ tv ābhāsatvaṁ,
tac ca gauṇyā vṛttyā pravartamānatvam iti prāpteḥ tasyābhāsasya pratibimbatvādi-dvaividhyam
uddiśya pratibimbaṁ lakṣayati—aśrameti | rati-lakṣaṇa-lakṣita iti, bāṣpādy-eka-dvaya-mātra-
darśanāt, tad-rūpatvena pratīyamāno’pi raty-ābhāsaḥ bhogāpavarga-saukhyāṁśa-vyañjakaś cet
tarhi pratibimbaka ity anvayaḥ | bhogāpavarga-dātṛtva-lakṣaṇa-bhagavad-guṇa-dvayāvalambanād
bhogāpavarga-lipsopādhitvaṁ tat-pratibimbam ity arthaḥ | tathāpy aśramābhīṣṭa-nirvāhīti
māhātmya-kathanam ||46||
mukundaḥ : aśrameti viśeṣaṇa-trayātmakaḥ pratibimbākhyo raty-ābhāsaḥ ||46||
viśvanāthaḥ : aśrameti | rati-lakṣaṇa-lakṣita iti, bāṣpādy-eka-dvaya-mātra-darśanāt, tad-
rūpatvena pratīyamāno’pi raty-ābhāsaḥ | bhogāpavarga-saukhyāṁśa-vyañjakaś cet pratibimbaka
ity anvayaḥ | tathāpy aśramābhīṣṭa-nirvāhī aśrameṇa mokṣa-sādhana-śama-damādi-śramaṁ
vinaivābhīṣṭasya mokṣasya nirvāhaka ity arthaḥ | etena pratibimbasya māhātmya-kathanam idaṁ
jñeyam ||46||
—o)0(o—
Page 190
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.3.47-48 ||
daivāt sad-bhakta-saṅgena kīrtanādy-anusāriṇām |
prāyaḥ prasanna-manasāṁ bhoga-mokṣādi rāgiṇām ||
keṣāṁcit hṛdi bhāvendoḥ pratibimba udañcati |
tad-bhakta-hṛn-nabhaḥ-sthasya tat-saṁsarga-prabhāvataḥ ||
śrī-jīvaḥ : tatra prakriyām āha—bhoga-mokṣādi-rāgiṇāṁ daivāt kadācid eva, na tu muhuḥ sad-
bhakta-saṅgena kīrtanādy-anusāriṇāṁ tat-tad-arthāntara-lipsayaiva tad-anukartṝṇāṁ tataḥ
prāyaḥ-prasanna-manasāṁ doṣa-darśitvādy-abhāve’pi tat-tad-arthāntara-lipsā-śavala-cittānāṁ
kathañcid hṛdi tādṛk-citte tad-bhakta-hṛn-nabhaḥ-sthasya tad-bhakta-hṛd eva nabhaḥ vastv-
antarāspṛśyatvāt premendūdaya-yogyatvāc ca | tat-stha-bhāvendoḥ pratibimba udañcati, na tu
svarūpaṁ | tat-tal-lipsā-lakṣaṇopādhiṁ vinā tat-pratibimbasyāpy anudayāt | pratibimbaś cāyaṁ
na svarūpa-sadṛśaḥ | tat-tad-ekaika-guṇa-mātrāvalambanatvāt tat-tal-lipsāyās tasyāsvacchatvāc ca
| śuddha-bhāva-lipsā tu śuddhaṁ pūrṇaṁ ca tam ākarṣaty eva | vicitra-guṇa-gānāvalambanavāt
tad-artha-prayatnatvāc cety arthaḥ | tarhi kathaṁ tādṛśa-bhakta-vyavadhāne sati sa nāpayāti ?
tatrāha—tat-saṁsargeti | tat-saṁsarga-prabhāvāc ciram udañcaty eva saṁskāra-rūpeṇeti bhāvaḥ ||
47-48||
mukundaḥ : tasyodayo bhāgyenaivety āha—daivād iti dvābhyām | prāyaḥ prasanna-manasām
anya-cittatvāt sad-bhaktānāṁ bhāvābhilāṣā-bhāve’pi tad-anumodana-mātreṇa prāyo-vikaśita-
cittānāṁ hṛdi tad-grahaṇāyogye’pi tat-saṁsargasya prabhāvataḥ māhātmyam ||47||
viśvanāthaḥ : tasyāvirbhāve prakāram āha—daivād iti | sad-bhakta-saṅgād dhetoḥ kīrtanādy-
anusāriṇāṁ keṣāñcid bhoga-mokṣādi-rāgiṇāṁ hṛdi sad-bhakta-hṛdaya-rūpākāśa-sthasya bhāva-
rūpa-candrasya pratibimba udañcati | nanu yathā candrasya meghādi-vyavadhāne jalādau
pratibimbo na tiṣṭhati | tathāpy atrāpi tādṛśa-bhaktasya vyavadhāne sati pratibimbaḥ kathaṁ
nāpayāti—tatrāha tat-saṁsargeti | tat-saṁsarga-prabhāvāt saṁskāra-rūpeṇa ciram udañcaty eveti
bhāvaḥ ||47-48||
—o)0(o—
|| 1.3.49 ||
atha chāyā—
kṣudra-kautūhala-mayī cañcalā duḥkha-hāriṇī |
rateś chāyā bhavet kiṁcit tat-sādṛśyāvalambinī ||
śrī-jīvaḥ : atha chāyeti | chāyā-śabdenātra kāntir ucyate | chāyā sūrya-priyā kāntiḥ pratibimbam
anātapaḥ ity amarasya nānārtha-vargāt | sā cātra praticchavir evocyate | tasyāś ca kāntitvād
Page 191
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ābhāsa-śabdasya tatra ca prasiddhatvāt | tad etad abhipretya chāyāṁ lakṣayati—kṣudreti | kṣudra-
kautūhalatvam—pāramārthike’pi kautūhale tasmin laukikatva-mananāt | tathāpi paramārtha-
kautūhala-maya-rates tatra yat kiñcic chavir ābhāsata eveti chāyātvam atreti bhāvaḥ | rateś chāyā
tu kiñcid yathā syāt tathā tasyā rateḥ sādṛśyāvalambinī bhaved iti tu yojanā | ataś chāyātvāc
cañcalāpi, na tu pratibimbavat sthirā | bhogādi-rāgaval laukika-kautukasya sthiratvābhāvāt |
tathāpi vastu-prabhāvād duḥkha-hāriṇī saṁsāra-tāpasya kramāc chamanīti | na cātra viśeṣa-
lakṣaṇe bhogādi-sambandhābhāvād ābhāsa-gatasya sāmānya-lakṣaṇasyāvyāptiḥ syāt,
kautuhalānubhavasya ca bhoga-viśeṣatvāt, na cātrabhoga-sambandhena pratibimbe’tivyāptiḥ
syāt, kṣudrety anenaiva tato’vicchinnatvāt ||49||
mukundaḥ : rateś chāyā tu kiñcit tasyāḥ sādṛśyaṁ kiñcit tat-sādṛśyaṁ tad-avalambinī bhaved iti
yojanā | yathānyasyām api chāyāyāṁ puruṣāvayavānāṁ kiñcit sādṛśyaṁ, adbhutā bālāpi duḥkha-
hāriṇī ||49||
viśvanāthaḥ : pāramārthike bhagavat-kīrtana-bhakta-nṛtyādi-kautūhale tasmin jane sāmānya-
laukikatva-mananāt kṣudra-kautūhala-mayī rati-cchāyā tu kiñcid yathā syāt tathā tasyāḥ rateḥ
sādṛśyāvalambinī bhaved iti yojanā | ataś chāyātvāc cañcalāpi, na tu pratibimbavat sthirā | tathāpi
duḥkha-hāriṇī saṁsāra-tāpasya kramāc ca śamanī ||49||
—o)0(o—
|| 1.3.50-51 ||
hari-priya-kriyā-kāla-deśa-pātrādi-saṅgamāt |
apy ānuṣaṅgikād eṣa kvacid ajñeṣv apīkṣyate ||
kintu bhāgyaṁ vinā nāsau bhāva-cchāyāpy udañcati |
yad abhyudayataḥ kṣemaṁ tatra syād uttarottaram ||
śrī-jīvaḥ : hari-priya-kriyādīnāṁ saṅgamād yugapan milanād ity arthaḥ ||50||
mukundaḥ : hari-priyānāṁ kriyā-kāla-deśa-pātrādīnāṁ saṅgamāt, hari-priya-pātraṁ bhaktaḥ,
kathambhūtāt ānusaṅgikāt uddeśaṁ vinaiva bhāgyenaiva labdhād ity arthaḥ | kvacid ajñeṣv
apīkṣyata iti bhukti-mukti-kāmiṣu keṣucid īkṣyata evety arthaḥ ||50||
viśvanāthaḥ : hari-priya-kriyā-kālādīnām ānuṣaṅgika-saṅgāt kvacid ajñeṣu mokṣecchā kṣānty-
ādi-rahita-mūḍheṣu eṣā rati-cchāyāpīkṣyate ||50-51||
—o)0(o—
|| 1.3.52-53 ||
Page 192
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
hari-priya-janasyaiva prasāda-bhara-lābhataḥ |
bhāvābhāso’pi sahasā bhāvatvam upagacchati ||
tasminn evāparādhena bhāvābhāso’py anuttamaḥ |
krameṇa kṣayam āpnoti kha-sthaḥ pūrṇa-śaśī yathā ||
śrī-jīvaḥ : na vyākhyātam |
mukundaḥ : prasāda-bharābhāsato’tiprasāda-lābhāt | eva-kāraḥ sādhanābhiniveśādi-vyāvartakaḥ
| bhāvābhāsaḥ pratibimba-cchāyātmakaḥ | sahasā śīghram | tasminn evāparādhena, na tu viṣaya-
bhogenety arthaḥ ||52-53||
viśvanāthaḥ : tasmin hari-priya-jane’parādhenānuttamaḥ śreṣṭho’pi raty-ābhāsaḥ kṣayaṁ
prāpnoti ||50||
—o)0(o—
|| 1.3.54 ||
kiṁ ca—
bhāvo’py abhāvam āyāti kṛṣṇa-preṣṭhāparādhataḥ |
ābhāsatāṁ ca śanakair nyūna-jātīyatām api ||
śrī-jīvaḥ : abhāvaṁ dvividhasyaivāparādhasyādhikyena | evam ābhāsatāṁ madhyamatvena
nyūna-jātīyatām alpatvena tatra nyūna-jātīyatvaṁ vakṣyamāṇānāṁ śānty-ādi-pañca-vidhānāṁ
raty-ādy-aṣṭa-vidhānāṁ ca tāratamyena jñeyam ||54||
mukundaḥ : kṛṣṇasya svayaṁ bhagavataḥ preṣṭhāḥ sādhana-siddhā bhaktāḥ | abhāvaṁ
dvividasyaivāparādhasyādhikyena | ābhāsatāṁ madhyamatvena nyūna-jātīyatām alpatvena |
tatrābhāsatā sālokyādi-caturdhā muktiṣu kāmanā | nyūna-jātīyatvaṁ vakṣyamāṇānāṁ śāntādi-
pañca-vidha-ratīnāṁ yathottara-śreṣṭhānāṁ yathā-pūrvatvena ||54||
viśvanāthaḥ : kṛṣṇasya preṣṭhaḥ atiśaya-priyas tasminn aparādhataḥ | yathā raghunāthasya
pārṣado’pi dvivida-nāmā vānaras tasya lakṣmaṇa-sthāne’parādhasyādhikyena bhāvo’bhāvaṁ
prāptaḥ | aparādhasya madhyamatvenābhāsatvam | alpatve nyūna-jātīyatvam | tac cojjvala-
ratimān dāsyaṁ, dāsyavān śānty-ādikaṁ prāpnoti ||54||
—o)0(o—
|| 1.3.55 ||
gāḍhāsaṅgāt sadāyāti mumukṣau supratiṣṭhite |
Page 193
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ābhāsatām asau kiṁ vā bhajanīyeśa-bhāvatām ||
śrī-jīvaḥ : bhajanīyo ya īśas tasya bhāvo’bhimāna iva bhāvo’bhimāno yasya tat tāṁ yāti |
ahaṅgrahopāsanām āviśatīty arthaḥ ||55||
mukundaḥ : asau bhāvaḥ | bhajanīyo ya īśas tasya bhāvo brahmatvaṁ yāti, tad-abhimānitāṁ
prāpnoti ||55||
viśvanāthaḥ : mumukṣau kathambhūte supratiṣṭhite mokṣasya sarvotkarṣa-vyvasthāpaka-jñāna-
śāstre yuktyānukula-tarka-racanā-dvārā pratiṣṭhāṁ prāpte bhajanīyo ya īśas tasya bhāvo’bhimāno
yasya tat tāṁ yāti | ahaṅgrahopāsanām āviśatīty arthaḥ ||55||
—o)0(o—
|| 1.3.56 ||
ata eva kvacit teṣu navya-bhakteṣu dṛśyate |
kṣaṇam īśvara-bhāvo’yaṁ nṛtyādau mukti-pakṣagaḥ ||
śrī-jīvaḥ, viśvanāthaḥ : kṣaṇam ity upalakṣaṇaṁ kvacic ciram abhivyāpya | muktis tv atra
sārūpya-sārṣṭi-sāmīpya-lakṣaṇā jñeyā ||56||
mukundaḥ : .īśvaraseva bhāvaś ceṣṭā dṛśyate | āntaratvena vijñair eva sarvatā jñātuṁ śakyo’pi
sarvair eva nṛtyādau sākṣād anubhūyate | muktiḥ pañca-vidhā ||56||
—o)0(o—
|| 1.3.57 ||
sādhanekṣāṁ vinā yasminn akasmād bhāva īkṣyate |
vighna-sthagitam atrohyaṁ prāg-bhavīyaṁ susādhanaṁ ||
śrī-jīvaḥ : sādhanekṣām iti | sādhanāni pūrvokta-sādhanābhiniveśa-kṛṣṇa-prasāda-bhakta-
prasāda-lakṣaṇāni kāraṇāni teṣām īkṣāṁ śāstrādi-dvārā jñānaṁ vinā yasmin bhāvo raty-ādir
īkṣyate niścīyate tasmin vṛtrādiṣv iva prāg-bhavīyaṁ sādhanam ūhyam ||57||
mukundaḥ : suṣṭhu sādhanaṁ susādhanaṁ utpādita-hary-āsaktikaṁ śravaṇa-kīrtanādi | vighnena
hari-bhaktālpārādhajaihika-bhoga-lālasādi-lakṣaṇena sthagitam āvṛtam ||57||
Page 194
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
viśvanāthaḥ : sādhanekṣām iti | pūrvokta-sādhanābhiniveśa-kṛṣṇa-prasāda-bhakta-prasāda-
lakṣaṇāni kāraṇāni teṣām īkṣāṁ darśanaṁ vinā yasmin bhāvo raty-ādir vīkṣyate tasmin
vṛtrāsurādiṣv iva prāg-bhavīyaṁ sādhanam ūhyam ||57||
—o)0(o—
|| 1.3.58 ||
lokottara-camatkāra-kārakaḥ sarva-śaktidaḥ |
yaḥ prathīyān bhaved bhāvaḥ sa tu kṛṣṇa-prasādajaḥ ||
śrī-jīvaḥ : nanu pūrvaṁ (1.3.8) sādhanābhiniveśādi-trayeṇādhunā ca prāgbhavīya-sādhanena
bhāva-janmoktaṁ teṣāṁ madhye katamaḥ śreṣṭhaḥ ? tatra pūtanādi-dṛṣṭāntam abhipretyāha—
loketi ||58||
mukundaḥ : nanu sādhanekṣāyā abhāvāc chukādivat kṛṣṇa-prasādajaḥ kathaṁ nānumeyo’yaṁ
bhāvas tatrāha—loketi | sādhanaja etādṛśo neti bhāvaḥ ||58||
viśvanāthaḥ : nanu pūrvaṁ (1.3.8) sādhanābhiniveśādi-trayeṇādhunā ca prāgbhavīya-sādhanena
bhāva-janmoktam | teṣāṁ madhye katamaḥ śreṣṭhaḥ ? tatra pūtanādi-dṛṣṭāntam abhipretyāha—
loketi ||58||
—o)0(o—
|| 1.3.59 ||
jane cej jāta-bhāve’pi vaiguṇyam iva dṛśyate |
kāryā tathāpi nāsūyā kṛtārthaḥ sarvathaiva saḥ ||
śrī-jīvaḥ, viśvanāthaḥ : vaiguṇyaṁ bahir durācāratā, tad iveti tena liptatvābhāvāt | tathā coktaṁ
—apavitraḥ pavitro vā ity ādi | kṛtārthatvaṁ cātra jāta-bhāvatvād eva ||59||
mukundaḥ : kasyacij jāta-bhāvasyāpi niṣiddhācaraṇādau pravṛttiḥ svasmin bhāva-vṛddhaye śrī-
kṛṣṇecchayā | ity abhipretyāha—jane ced iti | vaiguṇyam iva kṛṣṇecchayā jātatvād avāstavam ity
arthaḥ | yataḥ sarvathā kṛtārtho bhagavat-kṛpā-viṣayatayā kṛta-kṛtya eva | tad yathā śrī-kṛṣṇaḥ śrī-
bilvamaṅgalaṁ cintāmaṇi-veśyāyām āsaktaṁ vidhāya tad-vacana-mātreṇa sarvaṁ santyājya sva-
līlaika-niṣṭhaṁ kṛtvā guruṇā līlā-śuka iti khyātiṁ prāpayya vṛndāvanāgataṁ svaṁ darśayāmāseti
| śrī-bharatasya mṛgāsakty-ātmakaṁ prārabdhaṁ karma naṣṭam apy udbodhya paścān mṛga-
śarīre brāhmaṇa-śarīre ca parama-vairāgyam utpādya bhāva-vṛddhim eva cakāreti ca ||59||
—o)0(o—
Page 195
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
|| 1.3.60 ||
yathā nārasiṁhe—
bhagavati ca harāv ananya-cetā
bhṛśa-malino’pi virājate manuṣyaḥ |
na hi śaśa-kaluṣa-cchaviḥ kadācit
timira-parābhavatām upaiti candraḥ ||
śrī-jīvaḥ : bhṛśaṁ malino’pi sudurācāratvena bahir dṛśyamāno’pi virājate | anyāparābhūtayā
antargata-bhaktyā śobhata eva | tatrārthāntara-nyāso—na hīti | loke cchāyā-mayaṁ lakṣma
tavāṅke śaśa-saṁjñitam iti śrī-hari-vaṁśokteḥ | śaśa-kaluṣa-cchavitvena bahir dṛśyamāno’pīty
arthaḥ ||60||
mukundaḥ : bhṛśa-malino’pi durācāratayā dṛśyamāno’pi virājate bhagavat-kṛpāspadatayā bhṛśa-
mālinyaṁ paribhūya śobhata eva | arthāntara-nyāso’tra padye viśeṣeṇa sāmānya-samānatvāt |
manuṣya iti jāti-bodhakatvāt sāmānyam ||60||
viśvanāthaḥ : bhṛśaṁ malino’pi sudurācāratvena bahir dṛśyamāno’pi virājate |
anyāparābhūtayāntargata-bhaktyā śobhata eva | tatrārthāntara-nyāsam āha—na hīti | loka-cchāyā-
mayaṁ lakṣma tavāṅke śaśa-saṁjñitam iti hari-vaṁśokteḥ | śaśa-kaluṣa-cchavitvena bahir
dṛśyamāno’pīty arthaḥ ||60||
—o)0(o—
|| 1.3.61 ||
ratir aniśa-nisargoṣṇa-prabalatarānanda-pūra-rūpaiva |
uṣmāṇam api vamantī sudhāṁśu-koṭer api svādvī ||
śrī-jīvaḥ : uttarottarābhilāṣa-vṛddheḥ aśānta-svabhāvatvam uṣṇatvam ullāsātmakatvād
ānandatvaṁ aniśo’nādita eva yo nisargaḥ svabhāvas tena uṣmā cāsau prabalatarānanda-rūpā ceti
vigrahaḥ | uṣmāṇaṁ tad-vidha-nānā-sañcāri-bhāva-lakṣaṇam ||61||
mukundaḥ : aniśaṁ nirantaraṁ nisargeṇa svabhāvena uṣṇā ca sā prabalatarānanda-rūpā ceti
vigrahaḥ | eva-kāro’yoga-vyavacchedakaḥ | ata uṣmāṇam apīty ādi ||61||
viśvanāthaḥ : aniśaṁ nirantaraṁ yo nisargaḥ svabhāvas tena uṣmā ca sā prabalatarānanda-rūpā
ceti vigrahaḥ | rater uṣṇatvaṁ nāma uttarottarābhilāṣa-vṛddhyāśānta-svabhāvatvam | ullāsakatvād
ānanda-rūpatvaṁ ceti jñeyam | uṣmāṇaṁ tad-vidha-nānā-sañcāri-bhāva-lakṣaṇaṁ vamanti
abhivyaktaṁ karotīty arthaḥ ||61||
Page 196
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
iti śrī-śrī bhakti-rasāmṛta-sindhau
purva-vibhāge bhāva-bhakti-laharī tṛtīyā ||
Page 197
|| 1.4 ||
śrī-hari-bhakti-rasāmṛta-sindhau pūrva-vibhāge caturthā laharī
atha premā
|| 1.4.1 ||
samyaṅ-masṛṇita-svānto mamatvātiśayāṅkitaḥ |
bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate ||
śrī-jīvaḥ: atha bhāvam apy uktvā—samyag iti | atra sāndrātmakatvaṁ svarūpa-lakṣaṇam |
anyad dvayaṁ taṭastha-lakṣaṇam ||1||
mukundaḥ: śrī-mukundāya namaḥ | atha premāṇam āha—samyag iti | sa bhāva eva sāndrātmā
san premā | sāndrātmatvaṁ svarūpa-lakṣaṇam | pūrvaṁ citta-māsṛṇya-kṛt [1.3.1], atra tat-
samyaktvam | pūrvaṁ rucibhir, atra mamatveneti ||1||
viśvanāthaḥ: atha bhāvam apy uktvā premāṇam āha—samyag iti | samyaṅ masṛṇitaṁ
bhāvasya prathama-daśāpekṣayā atiśayārdraṁ svāntaṁ cittaṁ yasmin tathā-bhūto yaḥ
sāndrātmā niviḍa-svarūpaḥ prathama-daśāpekṣayā paramānandotkarṣaṁ prāpta iti yāvat | ata
eva kṛṣṇe’tiśaya-mamatvāṅkito bhāvaḥ sa eva premā nigadyate |
atreyam āśaṅkā—nanu bhāva eva ced upādānaḥ san sāṅkhya-matānusāreṇa premāṇam utpādya
svayaṁ premātmiko bhavati, tadā tan-mate upādāna-kāraṇam eva pūrvāvasthāṁ parityajya
kārya-rūpeṇa pariṇamati, na tu kāraṇātiriktaḥ svatantraḥ kārya-padārtho’sti | yathā guḍa eva kam
api vikāraṁ prāpya pūrva-rūpaṁ parityajya ca khaṇḍo bhavati, jāte ca khaṇḍe tasmād guḍasya
pṛthak sthitir nāsti | evaṁ khaṇḍa eva sitā bhavati, sitā eva sitopalā bhavati, tatra sitopalā-
daśāyāṁ guḍa-khaṇḍa-sitānāṁ pṛthak sthitir nāsti | tadvad atrāpi bhāvaḥ pūrvāvasthāṁ
parityajya prema-rūpo bhavatu, evaṁ premṇaḥ sakāśād bhāvasya pṛthak-sthitir māstu, tathāgre
vakṣyamāṇaṁ premṇa eva sneha-rūpatvam eva snehādīnāṁ rāgādi-rūpatvaṁ ca, tatrāpi
snehādibhyaḥ sakāśāt premādi-sthāyi-bhāvānāṁ pṛthak sthitir māstu | evaṁ sati śrī-rādhikā-
prabhṛtiṣu carama-sthāyi-rūpa-mahābhāva eva tiṣṭhatu, na tu rati-prema-sneha-māna-
rāgānurāgādayaḥ |
maivam | śrī-kṛṣṇasya hlādinī-śakteḥ sāra-vṛtti-rūpāṇāṁ rati-prema-snehādīnāṁ śrī-
kṛṣṇasyaivācintya-śaktitvāt pūrvāvasthām aparityajyaiva bhāvaḥ prema-rūpo bhavati |
pūrvāvasthāyā atyāgād eva premṇaḥ sakāśād bhāvasya pṛthak-sthitir api jñeyā | evaṁ-rītyā
snehādibhyaḥ sakāśāt premādīnāṁ pṛthak-sthitir apy ūhyā | tatra dṛṣṭānto, yathā—śrī-kṛṣṇasya
bālya-deha eva kam api mādhuryādy-utkarṣaṁ prāpya bālyāvasthā-parityāgaṁ vinaiva
paugaṇḍa-deho bhavati | evaṁ paugaṇḍa-deha eva pūrvasmād apy utkarṣa-viśeṣaṁ prāpya
kaiśora-deho bhavati, na tu prākṛta-manuṣya-śarīrādir iva bālyāvasthāṁ parityajya
paugaṇḍāvasthāṁ prāpnoti | śrī-kṛṣṇasya bālya-paugaṇḍa-kaiśorāṇām evaṁ bālyād ucita-līlānāṁ
Page 198
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
ca sarveṣāṁ nityatvāt | kintu paugaṇḍasya prākaṭye bālya-deho’trāntardhāya yatra yatra
brahmāṇḍe prakaṭa-līlāyāṁ bālya-līlāyā ārambhas tatraiva prakaṭībhavati | evam asyaiva
vṛndāvanasyāprakaṭa-prakāśe yatra bālya-līlāyā ārambhas tatrāpi bālya-dehasya prākaṭyaṁ
jñeyam | brahmaṇa āgāmini kalpe vaivasvata-manvantare punar apy atraiva vṛndāvanasya
prakaṭa-prakāśe bālya-dehaḥ prakaṭībhaviṣyatīti | yathā—etad-dvīpasthaḥ sūryo’trāntardhāya
sandhyā-kāle dvīpāntaraṁ gacchati, punar api yāma-catuṣṭayānantaram etad dvīpe
prakaṭībhaviṣyati | līlānāṁ bālyādy-avasthānāṁ ca nityatvaṁ śrī-bhāgavata-ṭīkāyāṁ
mahānubhāvair vistārya likhitam | viśeṣa-jijñāsā cet, sā ṭīkā draṣṭavyā |
prakṛte tu rati-premādi-sthāyi-bhāvavatāṁ bhaktānāṁ madhye yasya bhaktasya sthāyi-bhāvādeḥ
sva-sva-kāraṇaṁ prāpyodayas tadā tasyaivābhivyaktir anyeṣāṁ tu bhāvānām anabhivyaktatvena
tasminn eva bhakte sthitir jñeyā | yathā kāma-krodhādimatāṁ sāṁsārikāṇāṁ kāmādīnāṁ
madhye ekatarasyodaya-kāle’nyeṣāṁ saṁskāra-rūpeṇa sthitiḥ, tadvad eveti jñeyam ||1||
sarasvatī-ṭhākuraḥ : samyaṅ-masṛṇita-svāntaḥ suṣṭhu masṛṇitaḥ ārdrīkṛtaḥ svāntaḥ yasmāt
saḥ, mamatvātiśayāṅkitaḥ mamatvātiśaya-yuktaḥ iti taṭastha-lakṣaṇa-dvaya-viśiṣṭo yaḥ
sāndrātmā ghanībhūta-svarūpaḥ iti svarūpa-lakṣaṇa-yukto bhāvaḥ sa eva budhaiḥ premā
nigadyate kathyate ||1|| (caitanya-caritāmṛta 2.23.7)
—o)0(o—
|| 1.4.2 ||
yathā pañcarātre—
ananya-mamatā viṣṇau mamatā prema-saṅgatā |
bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ ||
śrī-jīvaḥ: atra sva-matam udāharaṇam evaṁ-vrata [bhā.pu. 11.2.38] ity-ādi-vakṣyamāṇa-
prakāram eva jñeyam | matāntaram api yojanāntareṇa saṅgamayitum āha—yathā iti | bhaktir
atra bhāvaḥ ||2||
mukundaḥ: viṣṇau bhaktiḥ sāndra-bhāva-lakṣaṇā, yatra bhaktau ananya-mamatā iti samyaṅ
masṛṇita-svāntatvam ||3||
viśvanāthaḥ: nārada-pañcarātra-padyasya yojanām āha—bhaktir iti | bhaktir atra bhāvaḥ |
deha-gehādi-niṣṭha-mamatvena varjitā, | atha ca viṣṇau saṅgatā yā mamatā, tad-rūpā bhaktir
bhīṣma-pramukhaiḥ prema ucyate ity arthaḥ | bhāva iti bhāvasyānubhāva-rūpa-śravaṇa-
kīrtanādy-antaraṅgāṇām aṅgānām anusevayā paramotkarṣam ārūḍhā ratir eva bhāvotthaḥ premā
parikīrtitā ||2-5||
Page 199
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
sarasvatī-ṭhākuraḥ : viṣṇau bhagavati prema-saṅgatā prema-yuktā ananya-mamatā aikāntikī
sambandha-mayī mamatā prītiḥ iti bhīṣma-prahlādoddhava-nāradaiḥ bhaktaiḥ sā bhaktiḥ
bhāva ucyate ||2|| (caitanya-caritāmṛta 2.23.8)
—o)0(o—
|| 1.4.3-4 ||
bhaktiḥ premocyate bhīṣma-mukhyair yatra tu saṅgatā |
mamatānya-mamatvena varjitety atra yojanā ||
bhāvottho’tiprasādotthaḥ śrī-harer iti sa dvidhā ||
na katamena vyākhyātam.
—o)0(o—
|| 1.4.5 ||
tatra bhāvotthaḥ—
bhāva evāntaraṅgāṇām aṅgānām anusevayā |
ārūḍhaḥ paramotkarṣam bhāvotthaḥ parikīrtitaḥ ||
śrī-jīvaḥ, mukundaḥ : vaidhyā nivṛtto vaidhaḥ | sa cāsau bhāvaś ceti tad-utthaḥ ||5||
viśvanāthaḥ: na vyākhyātam.
—o)0(o—
|| 1.4.6 ||
tatra vaidha-bhāvottho, yathā ekādaśe (11.2.40)—
evaṁ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmādavan nṛtyati loka-bāhyaḥ ||
śrī-jīvaḥ: atraivaṁ-vrata iti vaidhī-sambandhāt tan-nivṛttatvaṁ, priyeti bhāvotthatvam | sveti
mamatā-yuktatvam | jātānurāga iti tad-atiśayitvaṁ ca jñeyam ||6||
Page 200
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: atraivaṁ-vrata iti vaidha-bhāvatvam | sva-priya-nāmeti antaraṅgāṅgānusevanam |
jātānurāga iti bhāvotkarṣa-prāptyā premṇā bhāvotthatvam | uccair druta-cittatvaṁ samyaṅ-
masṛṇita-svāntatvam | hasatīty ādi mamatātiśayāṅkitatvam ||6||
viśvanāthaḥ: evaṁ-vrata iti | evaṁ pūrva-vacanokta-prakāreṇa sādhane vrata ity arthaḥ | anena
vaidhī-sambandhāt vaidhī-niṣpādyatvam asyoktam | priya-nāma-kīrtyety atra kṛṣṇasya priyatva-
kathanena tan-nāma-kīrtanasya bhāvotthatvam uktam | sveti—priya-niṣṭha-svīyatva-kathanena
mamatā-yuktatvam uktam | jātānurāga iti mamatvasyātiśayitvam uktam | rauti rodanātiriktocca-
śabdaṁ karoti | loka-bāhyaḥ lokātītaḥ ||6||
—o)0(o—
|| 1.4.7-8 ||
rāgānugīya-bhāvottho, yathā pādme—
na patiṁ kāmayet kañcid brahmacarya-sthitā sadā |
tam-eva mūrtiṁ dhyāyantī candrakantir varānanā ||
śrī-kṛṣṇa-gāthāṁ gāyantī romāñcodbheda-lakṣaṇā |
asmin manvantare snigdhā śrī-kṛṣṇa-priya-vartayā ||
śrī-jīvaḥ: tām eva mūrtiṁ dhyāyantīti tasyāṁ mūrtau pūrvaṁ bhāvo jāta āsīd iti sūcitam | kañcid
anyaṁ patiṁ na kāmayet | na kāmayeteti gāḍha-mamatayā prema darśitam | snigdhā babhūveti
śeṣaḥ ||7-8||
mukundaḥ: na patiṁ kāmayet brahmacarya-sthitā sadeti—indriyārthānāṁ svayam arocakatvena
bhāvasya sūcanam | tasya rāgānugīyatvaṁ mūrti-darśana-jātatvāt | mūrtiṁ dhyāyantīti śrī-kṛṣṇa-
gāthāṁ gāyantīti cāntaraṅgānusevanam | pūrvaṁ yatra jāto bhāvas tām evety anena
mamatvātiśayāṅkitatvam, romāñcodbheda-lakṣaṇeti | samyaṅ-masṛṇita-svāntatvaṁ śrī-kṛṣṇa-
priya-vārtayā snigdhā premavatī babhūvety arthaḥ ||7-8||
viśvanāthaḥ: tām eva mūrtiṁ dhyāyantīty anena tasyāṁ mūrtau pūrva-bhāvo jāta āsīd iti
sūcitam | kañcid anyaṁ patiṁ na kāmayet | na kāmayeteti gāḍha-mamatayā prema darśitam |
romāñcodbheda atiśaya ity arthaḥ sa eva lakṣaṇaṁ cihnaṁ yasyāḥ | snigdhā snehavatī babhūveti
śeṣaḥ ||7-8||
—o)0(o—
|| 1.4.9 ||
atha harer atiprasādotthaḥ—
Page 201
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
harer atiprasādo’yaṁ saṅga-dānādir ātmanaḥ ||
śrī-jīvaḥ, mukundaḥ : saṅga-dānam ādir yasya saḥ ||9||
viśvanāthaḥ: harer iti | ātmanaḥ saṅga-dānādir eva harer atiprasādasya kāryatvāt atiprasāda
ucyate ||9||
—o)0(o—
|| 1.4.10 ||
yathā ekādaśe (11.12.7)—
te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ |
avratātapta-tapasaḥ mat11-saṅgān mām upāgatāḥ ||10||
śrī-jīvaḥ: ta iti | pūrvokteṣu te kecid bali-prabhṛtayaḥ | te ca mat-prāpty-arthaṁ na adhītāḥ śruti-
gaṇā yaiḥ | tathā adhyayanārthaṁ nopāsitā mahattamāḥ tat-pāragā yaiḥ | mat-saṅgād iti | teṣāṁ
satāṁ madhye pradhānasya mama saṅgāt premāṇaṁ prāpya mām upāgatā ity arthaḥ | kintu śrī-
bhagavataḥ svatantratve’pi satāṁ madhye svayaṁ gaṇanaṁ vinaya-svabhāvād eva kṛtam iti śrī-
bhagavat-prasādottha evāyaṁ jñeyaḥ ||10||
mukundaḥ: te vṛṣa-parvādi-yajña-patnyas tā mat-saṅgāt premāṇaṁ prāpya mām upāgatā ity
arthaḥ | pūrvoktātvāṣṭra-kāyādhavādayas tu mat-saṅgād eva ||10||
viśvanāthaḥ: te neti | pūrvokteṣu madhye kecid bali-prabhṛtaya ity arthaḥ | te ca mat-prāpty-
arthaṁ nādhītāḥ śruti-gaṇā yaiḥ | tathā adhyayanārthaṁ nopāsitā mahattamā veda-pāragā yaiḥ |
mat-saṅgād iti | teṣāṁ satāṁ madhye pradhānasya mama saṅgāt premāṇaṁ prāpya mām upāgatā
ity arthaḥ | kintu bhagavataḥ svatantratve’pi satāṁ madhye svayaṁ gaṇanaṁ vinaya-svabhāvād
eva kṛtam iti śrī-bhagavat-prasādottha evāyaṁ jñeyaḥ ||10||
—o)0(o—
|| 1.4.11 ||
māhātmya-jñāna-yuktaś ca kevalaś ceti sa dvidhā ||
śrī-jīvaḥ, viśvanāthaḥ : punaś ca tasyaiva premṇo bheda-dvayam āha—māhātmyeti | kevalo
mādhurya-mātra-jñānam ukta ity arthaḥ ||11||
11
ākare prāyaśaḥ sat-saṅgād iti pāṭho dṛṣṭaḥ |
Page 202
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
mukundaḥ: rūpa-guṇa-līlādīnāṁ mādhurya-mātrānubhava-hetutvaṁ kevalatvam ||11||
—o)0(o—
|| 1.4.12 ||
atha ādyo, yathā pañcarātre—
māhātmya-jñāna-yuktas tu sudṛḍhaḥ sarvato’dhikaḥ |
sneho bhaktir iti proktas tayā sārṣṭyādinānyathā ||
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ : snehaḥ sāndrātmā bhāvaḥ | bhaktiḥ prema-rūpā | sudṛḍha iti mamatayā baddha-
mūlaḥ | sarvato’dhikaś cittasya samyaṅ-māsṛṇya-hetutvāt sarva-śreyobhyaḥ śreṣṭhaḥ | tayā
prema-svarūpayā bhaktyā | sārṣṭhyādi-caturdhā prema-sevottarā muktiḥ | nānyathā
sukhaiśvarottarā sā na ||12||
viśvanāthaḥ : atra pāñcarātrika-padya-dvayaṁ māhātmya-jñāna-sad-bhāvāsad-bhāvāṁśa eva
jñeyam | māhātmya-jñānaṁ ca īśvaro’yam iti jñāna-janyaḥ sakhyādi-bhāva-saṅkocaka-
sambhrama-viśeṣaḥ | ata eva rāgānugānam aiśvarya-jñāna-sattve’pi tan na sakhyādi-bhāva-
saṅkocakam iti jñeyam | māhātmya-jñāna-yukto’tha ca sarvato’dhika-sneho bhaktir ucyate | tayā
bhaktyā ||12||
—o)0(o—
|| 1.4.13 ||
kevalo, yathā tatraiva—
mano-gatir avicchinnā harau prema-pariplutā |
abhisandhi-vinirmuktā bhaktir viṣṇu-vaśaṅkarī || iti |
śrī-jīvaḥ: na vyākhyātam |
mukundaḥ : bhaktiḥ sāndrātma-bhāvaḥ | viṣṇu-vaśaṅkarīti prema, harau mano-gatir avicchinneti
mamatātiśayāṅkitatvam | prema-paripluteti—samyaṅ-masṛṇita-svāntatvam | abhisandhir
aiśvaryānusandhānaṁ tena vimukteti kevalatvam ||13||
viśvanāthaḥ : tatra nārada-pañcarātre | harau avicchinnā manogati-rūpā yā bhaktiḥ | sā viṣnū-
vaśaṅkarīty arthaḥ | abhisandhi-vinirmuktā phalābhisandhi-rahitā ||13||
Page 203
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.4.14 ||
mahima-jñāna-yuktaḥ syād vidhi-mārgānusāriṇām |
rāgānugāśritānāṁ tu prāyaśaḥ kevalo bhavet ||
śrī-jīvaḥ: prāyaśa iti | vaidhy-aṁśa-yuktatve’pi na kevalaḥ syād ity arthaḥ ||14||
mukundaḥ : veda-rcānāṁ gopītva-prāptau mahima-jñānasyāpi śravaṇaṁ prāyaśa ity uktam ||14||
viśvanāthaḥ : prāyaśa iti | rāgānugatasyaivārcana-bhaktau vaidha-bhakty-udita-rukmiṇy-ādi-
sāhityena bhāvanā-yuktatve sati na kevalaḥ syād ity arthaḥ ||14||
—o)0(o—
|| 1.4.15-16 ||
ādau śraddhā tataḥ sādhusaṅgo’tha bhajanakriyā |
tato’narthanivṛttiḥ syāt tato niṣṭhā rucis tataḥ ||
tathāsaktis tato bhāvas tataḥ premābhyudañcati |
sādhakānām ayaṁ premṇaḥ prādurbhāvaḥ bhavet kramaḥ ||
śrī-jīvaḥ: tatra bahuṣv api krameṣu satsu prāyikam ekaṁ kramam āha ādāv iti dvayena | ādau
prathame sādhu-saṅga-śāstra-śravaṇa-dvārā śraddhā tad-artha-viśvāsaḥ | tataḥ prathamānantaraṁ
dvitīyaḥ sādhu-saṅgo bhajana-rīti-śikṣā-nibandhanaḥ | niṣṭhā tatrāvikṣepeṇa sātatyam | rucir
abhilāṣaḥ | kintu buddhi-pūrvikeyam | āsaktis tu svārasikī ||15||
mukundaḥ : ādau prathamaṁ kenāpi bhāgyodayena śrī-kṛṣṇasya bhaktau śraddhā | sādhu-saṅga
udyamena sādhubhir milanam | bhajana-kriyā bhajanasya kāraṇam | anarthasya aprārabdha-
prārabdha-rūpasya pāpasya nivṛttir nāśaḥ | niṣṭhā āgraheṇa punaḥ punar bhajana-kāraṇam | ruciḥ
pāpa-bīja-nāśād bhaktau mādhuryānubhavaḥ | āsaktir avidyā-nivṛtter harau mano’bhiniveśaḥ ||
15-16||
viśvanāthaḥ : atra bahuṣv api krameṣu satsu prāyikam ekaṁ kramam āha ādāv iti dvayena | ādau
prathame sādhu-saṅge śāstra-śravaṇa-dvārā śraddhā tad-artha-viśvāsaḥ | tataḥ śraddhānantaraṁ
dvitīyaḥ sādhu-saṅgo bhajana-rīti-śikṣārtham | niṣṭhā bhajane avikṣepeṇa sātatyam | rucir
abhilāṣaḥ | kintu buddhi-pūrvikeyam | āsaktis tu svārasikī svābhāvikīty arthaḥ | etena
niṣṭhāsaktyor bhedo jñeyaḥ ||15-16||
Page 204
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
—o)0(o—
|| 1.4.17 ||
dhanyasyāyaṁ navaḥ premā yasyonmīlati cetasi |
antarvāṇibhir apy asya mudrā suṣṭhu sudurgamā ||
śrī-jīvaḥ: antar-vāṇibhiḥ śāstra-vidbhiḥ | mudrā paripāṭī ||17||
mukundaḥ : antar-vāṇibhiḥ śāstra-jñaiḥ mudrā jñāna-prakāraḥ ||17||
viśvanāthaḥ : yasya dhanyasya ayaṁ nava-premā cetasi unmīlati | antar-vāṇībhiḥ śāstra-vidbhir
api asya bhaktasya mudrā paripāṭī sudurgamā ||17||
sarasvatī : yasya dhanyasya saphalārthasya bhaktajanasya cetasi citte nava-premā unmīlati
prakaṭo bhavat, tasya mudrā ceṣṭā antarvāṇībhiḥ śāstravidbhiḥ api suṣṭhu sudurgamā boddhum
atīvāśakyā ||17|| (caitanya-caritāmṛta 2.23.36)
—o)0(o—
|| 1.4.18 ||
ata eva śrī-nārada-pañcarātre, yathā—
bhāvonmatto hareḥ kiñcin na veda sukham ātmanaḥ |
dukhaṁ ceti maheśāni paramānanda āplutaḥ ||
śrī-jīvaḥ: sudurgamatvam eva darśayati—ata eveti | ayaṁ bhāvaḥ—śāstravidbhir hi sukha-
prāpti-duḥkha-hānī eva puruṣārthatvena nirṇīte | te ca tādṛśa-bhaktānāṁ bahir eva tair jñāyete |
teṣām antas tu sukha-duḥkhe bhagavat-prāpty-aprāpti-kṛte eva | yathoktaṁ—nātyantikaṁ
vigaṇayanty api te prasādaṁ [bhā.pu. 3.15.48] ity ādi, kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ
stāc ceto ‘livad yadi nu te pada yo rameta [bhā.pu. 3.15.49] ity ādi ca ||18||
mukundaḥ : ata eva bāhya-ceṣṭā lokātītety āha—ata eveti | śāstravidbhir ayam atra niṣṭha iti
ceṣṭayaiva jñāyate sā cāsya tarkānukūlā na, ato jñānābhāva ity arthaḥ ||18||
viśvanāthaḥ : sudurgamatvam eva darśayati—ata evaeti | he maheśāni durge ! ayaṁ bhāvaḥ—
śāstravidbhir hi sukha-prāpti-duḥkha-hānī eva puruṣārthatvena nirṇīyete | tādṛśa-bhaktānāṁ te
sukha-duḥkhe śāstra-vidbhir bahir eva jñāyete, nāntaḥ | teṣām antas tu sukha-duḥkhe bhagavat-
prāpty-aprāpti-kṛte eva | yathā—nātyantikaṁ vigaṇayanty api te prasādaṁ [bhā.pu. 3.15.48] ity
ādi dhruvoktau bhagavat-prāpaka-bhakty-abhāvenātyantikasya mokṣasyāpy anādarāt | evaṁ,
kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc ceto ‘livad yadi nu te padayo rameta [bhā.pu.
Page 205
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
3.15.49] ity ādi sanakādīnām uktau nirayeṣu nārakīṣu yoniṣu mama bhavo janma syād ity anena
yatra bhaktiḥ sambhavati, tasyāṁ nārakī-yonāv api janma samīcīnam iti teṣām abhiprāyād iti ||
18||
—o)0(o—
|| 1.4.19 ||
premṇa eva vilāsatvād vairalyāt sādhakeṣv api |
atra snehādayo bhedā vivicya na hi śaṁsitāḥ ||
na katamenāpi vyākhyātam |
—o)0(o—
|| 1.4.20-21 ||
śrīmat-prabhupadāmbhojaiḥ sarvā bhāgavatāmṛte |
vyaktīkṛtāsti gūḍhāpi bhakti-siddhānta-mādhurī ||
gopāla-rūpa-śobhāṁ dadhad api raghunātha-bhāva-vistārī |
tuṣyatu sanātanātmā prathama-vibhāge sudhāmbu-nidheḥ ||
śrī-jīvaḥ : gopāleti śliṣṭam idam | tatra kṛṣṇa-pakṣe raghunātha-bhāvasya raghunāthatvasya
vistārī raghunāthādīnām apy avatārīty arthaḥ | tatra tad-upāsakānām abhīṣṭa-pūraṇāyeti bhāvaḥ |
aho kṛpā-māhātmyam iti vivakṣitam | pakṣe sva-vargasya nāma-catuṣṭayam uddiṣṭam | tatra
dvitīyaṁ śrīmad-grantha-kṛc-caraṇānāṁ nāma, prathama-tṛtīye tan-mitrayoḥ | caturthaṁ ca
śrīmat-tad-agraja-caraṇānāṁ bhāvaḥ śrī-kṛṣṇa-premā ||20-21||
mukundaḥ : gopāleti śliṣṭam idam | sanātanātmā śrī-kṛṣṇo gopāla-rūpeṇa śobhāṁ kāntiṁ dadhad
api raghunāthasya bhāvaḥ samudra-bandhanādi-kriyā tasya vistārī | pakṣe sanātanātmā svāgrajaḥ
| gopālo gopāla-bhaṭṭo rūpo granthakṛt tayoḥ śobhām icchāṁ dadhat puṣṇann api bibharti bhṛti-
poṣayoḥ dadhāti ca ity ākhyāta-candrikāyām | raghunāthasya tan-nāmno’sya bandhor bhāvaḥ śrī-
kṛṣṇa-prema tasya vistārī vardhakaḥ | śobhā kāntīcchayor uktā iti viśvaḥ ||20-21||
viśvanāthaḥ : gopāleti śliṣṭam idaṁ padyam | tatra śrī-kṛṣṇa-pakṣe—sanātanātmā śrī-kṛṣṇaḥ
bhakti-sudhāmbodhaṁ prathama-vibhāge tuṣyatu | kīdṛśaḥ ? gopālaka-svarūpeṇa śobhāṁ dadhat
| raghunāthasya bhāvaḥ setu-bandhādi-līlā taṁ kāmya-vanādau vistārī | sanātana-nāmā ātmā deho
yasyeti vyutpattyā śrī-sanātana-gosvāmi-pakṣe gopāla-bhaṭṭa-gosvāmī mal-lakṣaṇa-rūpa-nāmā
cānayoḥ śobhāṁ dadhat puṣṇan raghunātha-dāsasya bhāvaḥ premā tasya vistārī ||20-21||
—o)0(o—
Page 206
śrī-śrī-bhakti-rasāmṛta-sindhuḥ pūrva-laharī
iti śrī-śrī-bhakti-rasāmṛta-sindhau
pūrva-vibhāge prema-bhakti-laharī-caturthī
iti śrī-śrī-bhakti-rasāmṛta-sindhau
rasopayogi-sthāyi-bhāvopapādano nāma
pūrva-vibhāgaḥ samāptaḥ
—o)0(o—
Page 207