0% found this document useful (0 votes)
3K views4 pages

108 Names of Shri Brihaspati

This document contains 108 names of Shri Brihaspati (Jupiter) in Sanskrit. Each name is preceded by "Om" and "namaḥ" as part of the naming invocation. The names describe various attributes and aspects of Brihaspati/Jupiter related to knowledge, teaching, blessings, and being a guru or teacher to the gods.

Uploaded by

Mawlana Diesel
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as TXT, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
3K views4 pages

108 Names of Shri Brihaspati

This document contains 108 names of Shri Brihaspati (Jupiter) in Sanskrit. Each name is preceded by "Om" and "namaḥ" as part of the naming invocation. The names describe various attributes and aspects of Brihaspati/Jupiter related to knowledge, teaching, blessings, and being a guru or teacher to the gods.

Uploaded by

Mawlana Diesel
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as TXT, PDF, TXT or read online on Scribd
You are on page 1/ 4

śrī br̥haspati aṣṭōttaraśatanāmāvalī

108 Names of Shri Brihaspati (Jupiter)

1- ōṁ guravē namaḥ

2- ōṁ guṇakarāya namaḥ

3- ōṁ gōptrē namaḥ

4- ōṁ gōcarāya namaḥ

5- ōṁ gōpatipriyāya namaḥ

6- ōṁ guṇinē namaḥ

7- ōṁ guṇavatāṁ śrēṣṭhāya namaḥ

8- ōṁ gurūṇāṁ guravē namaḥ

9- ōṁ avyayāya namaḥ

10- ōṁ jētrē namaḥ

11- ōṁ jayantāya namaḥ

12- ōṁ jayadāya namaḥ

13- ōṁ jīvāya namaḥ

14- ōṁ anantāya namaḥ

15- ōṁ jayāvahāya namaḥ

16- ōṁ āṅgīrasāya namaḥ

17- ōṁ adhvarāsaktāya namaḥ

18- ōṁ viviktāya namaḥ

19- ōṁ adhvarakr̥tparāya namaḥ

20- ōṁ vācaspatayē namaḥ

21- ōṁ vaśinē namaḥ

22- ōṁ vaśyāya namaḥ

23- ōṁ variṣṭhāya namaḥ

24- ōṁ vāgvicakṣaṇāya namaḥ

25- ōṁ cittaśuddhikarāya namaḥ

26- ōṁ śrīmatē namaḥ

27- ōṁ caitrāya namaḥ


28- ōṁ citraśikhaṇḍijāya namaḥ

29- ōṁ br̥hadrathāya namaḥ

30- ōṁ br̥hadbhānavē namaḥ

31- ōṁ br̥haspatayē namaḥ

32- ōṁ abhīṣṭadāya namaḥ

33- ōṁ surācāryāya namaḥ

34- ōṁ surārādhyāya namaḥ

35- ōṁ surakāryakṛtodyamāyanamaḥ

36- ōṁ gīrvāṇapōṣakāya namaḥ

37- ōṁ dhanyāya namaḥ

38- ōṁ gīṣpatayē namaḥ

39- ōṁ girīśāya namaḥ

40- ōṁ anaghāya namaḥ

41- ōṁ dhīvarāya namaḥ

42- ōṁ dhiṣaṇāya namaḥ

43- ōṁ divyabhūṣaṇāya namaḥ

44- ōṁ dēvapūjitāya namaḥ

45- ōṁ dhanurdharāya namaḥ

46- ōṁ daityahantrē namaḥ

47- ōṁ dayāsārāya namaḥ

48- ōṁ dayākarāya namaḥ

49- ōṁ dāridryanāśanāya namaḥ

50- ōṁ dhanyāya namaḥ

51- ōṁ dakṣiṇāyanasambhavāya namaḥ

52- ōṁ dhanurmīnādhipāya namaḥ

53- ōṁ dēvāya namaḥ

54- ōṁ dhanurbāṇadharāya namaḥ

55- ōṁ harayē namaḥ

56- ōṁ āṅgīrovarṣasañjātāya namaḥ

57- ōṁ āṅgīrah kulasambhavāya namaḥ


58- ōṁ sindhudēśādhipāya namaḥ

59- ōṁ dhīmatē namaḥ

60- ōṁ svarṇakāyāya namaḥ

61- ōṁ caturbhujāya namaḥ

62- ōṁ hēmāṅgadāya namaḥ

63- ōṁ hēmavapuṣē namaḥ

64- ōṁ hēmabhūṣaṇabhūṣitāya namaḥ

65- ōṁ puṣyanāthāya namaḥ

66- ōṁ puṣyarāgamaṇimaṇḍanamaṇḍitāya namaḥ

67- ōṁ kāśapuṣpasamānābhāya namaḥ

68- ōṁ indrādidyamarasaṅghapāya namaḥ

69- ōṁ asamānabalāya namaḥ

70- ōṁ sattvaguṇasampadvibhāvasave namaḥ

71- ōṁ bhūsurābhīṣṭadāya namaḥ

72- ōṁ bhūriyaśasē namaḥ

73- ōṁ puṇyavivardhanāya namaḥ

74- ōṁ dharmarūpāya namaḥ

75- ōṁ dhanādhyakṣāya namaḥ

76- ōṁ dhanadāya namaḥ

77- ōṁ dharmapālanāya namaḥ

78- ōṁ sarvavēdārthatattvajñāya namaḥ

79- ōṁ sarvāpadvinivārakāya namaḥ

80- ōṁ sarvapāpapraśamanāya namaḥ

81- ōṁ svamatānugatāmarāya namaḥ

82- ōṁ r̥gvēdapāragāya namaḥ

83- ōṁ r̥kṣarāśimārgapracāravatē namaḥ

84- ōṁ sadānandāya namaḥ

85- ōṁ satyasanghāya namaḥ

86- ōṁ satyasaṅkalpamānasāya namaḥ


87- ōṁ sarvāgamajñāya namaḥ

88- ōṁ sarvajñāya namaḥ

89- ōṁ sarvavēdāntavidē namaḥ

90- ōṁ brahmaputrāya namaḥ

91- ōṁ brāhmaṇēśāya namaḥ

92- ōṁ brahmavidyāviśāradāya namaḥ

93- ōṁ samānādhikanirmuktāya namaḥ

94- ōṁ sarvalōkavaśaṁvadāya namaḥ

95- ōṁ sasurāsuragandharvavanditāya namaḥ

96- ōṁ satyabhāṣaṇāya namaḥ

97- ōṁ br̥haspatayē namaḥ

98- ōṁ surācāryāya namaḥ

99- ōṁ dayāvatē namaḥ

100- ōṁ śubhalakṣaṇāya namaḥ

101- ōṁ lōkatrayaguravē namaḥ

102- ōṁ śrīmatē namaḥ

103- ōṁ sarvagāya namaḥ

104- ōṁ sarvatō vibhavē namaḥ

105- ōṁ sarvēśāya namaḥ

106- ōṁ sarvadātuṣṭāya namaḥ

107- ōṁ sarvadāya namaḥ

108- ōṁ sarvapūjitāya namaḥ

You might also like