https://prabhupadabooks.com/pdf/KRSNA_Book_Vol.
1_1970_ISKCON_Press_edition_
SCAN.pdf
https://prabhupadabooks.com/pdf/KRSNA_Book_Vol.2_1970_ISKCON_Press_edition_
SCAN.pdf
https://vedabase.io/en/library/
https://vedabase.io/en/library/
https://raganugaprembhakti.wordpress.com/srimati-radharani/
https://radhakrishna123.tumblr.com/post/52856172314/radharanis-appearance-in-golo
ka-vrindavan
https://brajrasik.org/articles/5956a9261350677a49620717/radha-kripa-kataksha-lord-sh
iva
Śrī Rādhā Kripa Kataksha - Lord Shiva.
Munīndavṛndavandite trilokaśokahāriṇī, prasannavaktrapaṃkaje nikaṃjabhūvilāsinī
vrajendabhānunandinī vrajenda sūnusaṃgate, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam
aśokavṛkṣa vallarī vitānamaṇḍapasthite, pravālajvālapallava prabhārūṇāṅigh komale
varābhayasphuratkare prabhūtasampadālaye, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam
anaṃgaraṃgamaṃgala prasaṃgabhaṃgurabhruvāṃ, suvibhrama sasambhrama
dṛgantabāṇapātanaiḥ
nirantaraṃ vaśīkṛta pratītanandanandane, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
taḍitsuvaṇacampaka pradīptagauravigahe,
mukhaprabhāparāsta-koṭiśāradendumaṇṅale
vicitracitra-saṃcaraccakoraśāvalocane, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
madonmadātiyauvane pramoda mānamaṇite, priyānurāgaraṃjite kalāvilāsapaṇiḍate
ananyadhanyakuṃjarāja kāmakelikovide kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam
aśeṣahāvabhāva dhīrahīra hāra bhūṣite, prabhūtaśātakumbhakumbha
kumibhakumbhasustanī
praśastamaṃdahāsyacūṇapūṇasaukhyasāgare, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
mṛṇālabālavallarī taraṃgaraṃgadolate, latāgalāsyalolanīla locanāvalokane
lalallulamilanmanojña mugdha mohanāśraye, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
suvarṇmālikāṃcite trirekhakambukaṇṭhage, trisutramaṃgalīguṇa triratnadīptidīdhiati
salolanīlakuntale prasūnagucchagumphite, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
nitambabimbalambamāna puṣpamekhalāguṇa, praśastaratnakiṃkaṇī
kalāpamadhyamaṃjule
karīndraśuṇḍadaṇḍikā varohasobhagoruke, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam
anekamantranādamaṃju nūpurāravaskhalat, samājarājahaṃsavaṃśa nikvaṇātiga
vilolahemavallarī viḍamibacārūcaṃ kame, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam
anantakoṭiviṣṇuloka namapadamajācite, himādijā pulomajā-viraṃcijāvaraprade
apārasidivṛdidigdha -satpadāṃgulīnakhe, kadā kariṣyasīha māṃ kṛpā -kaṭākṣa
bhājanam
makheśvarī kriyeśvarī svadheśvarī sureśvarī, trivedabhāratīyaśvarī
pramāṇaśāsaneśvarī
rameśvarī kṣameśvarī pramodakānaneśvarī, brajeśvarī brajādhipe śrīrādhike
namostute
itīdamatabhutastavaṃ niśamya bhānunanidanī, karotu saṃtataṃ janaṃ kṛpākaṭākṣa
bhājanam
bhavettādaiva saṃcita-trirūpakamanāśanaṃ, labhettādabrajendrasūnu
maṇḍalapraveśanam.
Rakayam cha sitashtamyam
Dashamyan cha vishuddha-dhihi
Ekadashyam trayodashyam
Yah pathet sadhakah sudhihi
Yam yam kamayate kamam
Tam tam prapnoti sadhakaha
Radha-kripa-katakshena
Bhaktih syat prema-lakshana
Uru-dagne nabhi-dagne
Hrid-dagne kantha-dagnake
Radha-kunda-jale sthitva
Yah pathet sadakah shatam
Tasya sarvartha-siddhah syad
Vak-samarthya tato labhet
Aishvaryam cha labhet sakshad
Drisha pashyati radhikam
Tena sa tat-kshanad eva
Tushta date maha-varam
Yena pashyati netrabhyam
Tat-priyam shyama-sundaram
Nitya-lila-pravesham cha
Dadati hi vrajadhipaha
Atah parataram prapyam
Vaishnavanam na vidyate.
https://vedabase.io/en/library/cc/madhya/6/242/
Quotation:
Faith in the divine Name is not blind faith. Call Him howsoever you will, call Him,
standing, sitting, eating, going to bed - peace shall be yours.[3]: c.2¶.77
The central theme on the beneficence of divine chanting Naam of "Hare Krishna Hare
Ram", regarded as the "Tarak Brahma Naam" (the chant of soul deliverance) in Kali
Yuga and liberation from cycle of birth and death.
Harā
Kṛṣṇa
Harā
Rāma
Harā Kṛṣṇa
Harā Rāma
Harā~Hare
Harā~Hare
Hare Kṛṣṇa
Hare Rāma
Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma
Hare Hare
Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma
Hare Hare
Rādhārāṇī Rādhārāṇī
Rādhārāṇī Rādhārāṇī
Rādhā
Kṛṣṇa
Rādhā
Śyāmasundara
Rādhā Kṛṣṇa
Rādhā Śyāma
Rādhā~Rādhe
Rādhā~Rādhe
Rādhe Kṛṣṇa
Rādhe Śyāma
Rādhe Kṛṣṇa Rādhe Kṛṣṇa Kṛṣṇa Kṛṣṇa Rādhe Rādhe Rādhe Śyāma Rādhe Śyāma
Śyāma Śyāma Rādhe Rādhe
Rādhe Kṛṣṇa Rādhe Kṛṣṇa Kṛṣṇa Kṛṣṇa Rādhe Rādhe Rādhe Śyāma Rādhe Śyāma
Śyāma Śyāma Rādhe Rādhe
Hare Kṛṣṇa Hare Rāma Rādhe Kṛṣṇa Rādhe Śyāma
Hare Kṛṣṇa Hare Rāma Rādhe Kṛṣṇa Rādhe Śyāma
https://youtube.com/playlist?list=PLzC3IjPfQGtxGFAWYxOw4Zx7O2KHplL86&si=p5O
YDwb5y_Xfqa9K
https://youtube.com/playlist?list=PLzC3IjPfQGtxxOoABwDMMA94xYnFF9iYQ&si=19N
62aHj-rtPv2_k
https://youtube.com/playlist?list=PLzC3IjPfQGtw5Q0mfTDCyuhbbsTfb8ARx&si=GPM
hsYxenzJMXDFf
https://youtube.com/playlist?list=PLzC3IjPfQGtx4dXCRVttf0ayXxi-6a_w0&si=FhDT0Th
d8pHHSsBm
https://youtube.com/playlist?list=PLdkWUdP97d5ZGuto9XF2V9VVL9xannnRu&si=vTG
IsV4HrsrbgCSF
https://youtube.com/playlist?list=PLdkWUdP97d5bMxOGFxO7QMCgrAPYO1lRN&si=6
gcq_QVFwSZPDXMw
https://youtube.com/playlist?list=PLy7wt8svsaJU_lPJ_DRoWFKBuhHWXiLBM&si=t77i
SAs9N0bO3Rf4
https://youtube.com/playlist?list=PLy7wt8svsaJX3YVjOP9z86EzvxhImnqes&si=2DgK
GQeT3KHhy7Tj
https://youtube.com/@devarshi-1828?si=6595m4j_MOF7Vv4F
https://youtube.com/@devarshi-1828?si=YIGN4iVjHCkb98F8