0% found this document useful (0 votes)
47 views5 pages

Śrī Rādhā Kripa Kataksha Chant

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
47 views5 pages

Śrī Rādhā Kripa Kataksha Chant

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 5

https://prabhupadabooks.com/pdf/KRSNA_Book_Vol.

1_1970_ISKCON_Press_edition_
SCAN.pdf

https://prabhupadabooks.com/pdf/KRSNA_Book_Vol.2_1970_ISKCON_Press_edition_
SCAN.pdf

https://vedabase.io/en/library/

https://vedabase.io/en/library/

https://raganugaprembhakti.wordpress.com/srimati-radharani/

https://radhakrishna123.tumblr.com/post/52856172314/radharanis-appearance-in-golo
ka-vrindavan

https://brajrasik.org/articles/5956a9261350677a49620717/radha-kripa-kataksha-lord-sh
iva

Śrī Rādhā Kripa Kataksha - Lord Shiva.

Munīndavṛndavandite trilokaśokahāriṇī, prasannavaktrapaṃkaje nikaṃjabhūvilāsinī


vrajendabhānunandinī vrajenda sūnusaṃgate, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam

aśokavṛkṣa vallarī vitānamaṇḍapasthite, pravālajvālapallava prabhārūṇāṅigh komale


varābhayasphuratkare prabhūtasampadālaye, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam

anaṃgaraṃgamaṃgala prasaṃgabhaṃgurabhruvāṃ, suvibhrama sasambhrama


dṛgantabāṇapātanaiḥ
nirantaraṃ vaśīkṛta pratītanandanandane, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

taḍitsuvaṇacampaka pradīptagauravigahe,
mukhaprabhāparāsta-koṭiśāradendumaṇṅale
vicitracitra-saṃcaraccakoraśāvalocane, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

madonmadātiyauvane pramoda mānamaṇite, priyānurāgaraṃjite kalāvilāsapaṇiḍate


ananyadhanyakuṃjarāja kāmakelikovide kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam

aśeṣahāvabhāva dhīrahīra hāra bhūṣite, prabhūtaśātakumbhakumbha


kumibhakumbhasustanī
praśastamaṃdahāsyacūṇapūṇasaukhyasāgare, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

mṛṇālabālavallarī taraṃgaraṃgadolate, latāgalāsyalolanīla locanāvalokane


lalallulamilanmanojña mugdha mohanāśraye, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

suvarṇmālikāṃcite trirekhakambukaṇṭhage, trisutramaṃgalīguṇa triratnadīptidīdhiati


salolanīlakuntale prasūnagucchagumphite, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

nitambabimbalambamāna puṣpamekhalāguṇa, praśastaratnakiṃkaṇī


kalāpamadhyamaṃjule
karīndraśuṇḍadaṇḍikā varohasobhagoruke, kadā kariṣyasīha māṃ kṛpā-kaṭākṣa
bhājanam

anekamantranādamaṃju nūpurāravaskhalat, samājarājahaṃsavaṃśa nikvaṇātiga


vilolahemavallarī viḍamibacārūcaṃ kame, kadā kariṣyasīha māṃ
kṛpā-kaṭākṣa-bhājanam

anantakoṭiviṣṇuloka namapadamajācite, himādijā pulomajā-viraṃcijāvaraprade


apārasidivṛdidigdha -satpadāṃgulīnakhe, kadā kariṣyasīha māṃ kṛpā -kaṭākṣa
bhājanam

makheśvarī kriyeśvarī svadheśvarī sureśvarī, trivedabhāratīyaśvarī


pramāṇaśāsaneśvarī
rameśvarī kṣameśvarī pramodakānaneśvarī, brajeśvarī brajādhipe śrīrādhike
namostute

itīdamatabhutastavaṃ niśamya bhānunanidanī, karotu saṃtataṃ janaṃ kṛpākaṭākṣa


bhājanam
bhavettādaiva saṃcita-trirūpakamanāśanaṃ, labhettādabrajendrasūnu
maṇḍalapraveśanam.

Rakayam cha sitashtamyam


Dashamyan cha vishuddha-dhihi
Ekadashyam trayodashyam
Yah pathet sadhakah sudhihi

Yam yam kamayate kamam


Tam tam prapnoti sadhakaha
Radha-kripa-katakshena
Bhaktih syat prema-lakshana

Uru-dagne nabhi-dagne
Hrid-dagne kantha-dagnake
Radha-kunda-jale sthitva
Yah pathet sadakah shatam

Tasya sarvartha-siddhah syad


Vak-samarthya tato labhet
Aishvaryam cha labhet sakshad
Drisha pashyati radhikam

Tena sa tat-kshanad eva


Tushta date maha-varam
Yena pashyati netrabhyam
Tat-priyam shyama-sundaram

Nitya-lila-pravesham cha
Dadati hi vrajadhipaha
Atah parataram prapyam
Vaishnavanam na vidyate.

https://vedabase.io/en/library/cc/madhya/6/242/

Quotation:

Faith in the divine Name is not blind faith. Call Him howsoever you will, call Him,
standing, sitting, eating, going to bed - peace shall be yours.[3]: c.2¶.77

The central theme on the beneficence of divine chanting Naam of "Hare Krishna Hare
Ram", regarded as the "Tarak Brahma Naam" (the chant of soul deliverance) in Kali
Yuga and liberation from cycle of birth and death.

Harā
Kṛṣṇa

Harā
Rāma

Harā Kṛṣṇa
Harā Rāma

Harā~Hare
Harā~Hare

Hare Kṛṣṇa
Hare Rāma

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma
Hare Hare

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma
Hare Hare

Rādhārāṇī Rādhārāṇī
Rādhārāṇī Rādhārāṇī

Rādhā
Kṛṣṇa

Rādhā
Śyāmasundara

Rādhā Kṛṣṇa
Rādhā Śyāma

Rādhā~Rādhe
Rādhā~Rādhe

Rādhe Kṛṣṇa
Rādhe Śyāma

Rādhe Kṛṣṇa Rādhe Kṛṣṇa Kṛṣṇa Kṛṣṇa Rādhe Rādhe Rādhe Śyāma Rādhe Śyāma
Śyāma Śyāma Rādhe Rādhe

Rādhe Kṛṣṇa Rādhe Kṛṣṇa Kṛṣṇa Kṛṣṇa Rādhe Rādhe Rādhe Śyāma Rādhe Śyāma
Śyāma Śyāma Rādhe Rādhe

Hare Kṛṣṇa Hare Rāma Rādhe Kṛṣṇa Rādhe Śyāma

Hare Kṛṣṇa Hare Rāma Rādhe Kṛṣṇa Rādhe Śyāma

https://youtube.com/playlist?list=PLzC3IjPfQGtxGFAWYxOw4Zx7O2KHplL86&si=p5O
YDwb5y_Xfqa9K

https://youtube.com/playlist?list=PLzC3IjPfQGtxxOoABwDMMA94xYnFF9iYQ&si=19N
62aHj-rtPv2_k

https://youtube.com/playlist?list=PLzC3IjPfQGtw5Q0mfTDCyuhbbsTfb8ARx&si=GPM
hsYxenzJMXDFf

https://youtube.com/playlist?list=PLzC3IjPfQGtx4dXCRVttf0ayXxi-6a_w0&si=FhDT0Th
d8pHHSsBm

https://youtube.com/playlist?list=PLdkWUdP97d5ZGuto9XF2V9VVL9xannnRu&si=vTG
IsV4HrsrbgCSF

https://youtube.com/playlist?list=PLdkWUdP97d5bMxOGFxO7QMCgrAPYO1lRN&si=6
gcq_QVFwSZPDXMw

https://youtube.com/playlist?list=PLy7wt8svsaJU_lPJ_DRoWFKBuhHWXiLBM&si=t77i
SAs9N0bO3Rf4

https://youtube.com/playlist?list=PLy7wt8svsaJX3YVjOP9z86EzvxhImnqes&si=2DgK
GQeT3KHhy7Tj
https://youtube.com/@devarshi-1828?si=6595m4j_MOF7Vv4F

https://youtube.com/@devarshi-1828?si=YIGN4iVjHCkb98F8

You might also like